Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका. श. ३ उ.४ सू.१ क्रियायावैचित्र्यज्ञानविशेषनिरूपणम् ६०७ कश्चिदुभयरूपेण, कश्चिन्नोभयरूपेण पश्यति । गौतमः पुनः पृच्छति-'अणगारेणं भंते !' इत्यादि । हे भदन्त ! अनगारः खलु 'भाविअप्पा' भावितात्मा रुक्खस्स' वृक्षस्य किम् 'अंतो' अन्तः मध्यवर्तिसारभागादि 'पासइ ?' पश्यति ? 'बहि' बहिः बहिर्वतित्वक् पत्र शाखादि वा 'पासई ?' पश्यति ? भगवानाह -' चउभंगो' चतुर्भङ्गी बोध्या, अर्थात् पूर्वरीत्या कश्चिदनगारो वृक्षस्यान्तः सारादि पश्यति कश्चित् बहिर्वतित्वगादि पश्यति, कश्चित्तभयं पश्यति, कश्चिन्नोभयं पश्यति इतिरीत्या चतुर्भङ्गी विज्ञातव्या । पुनगौतमः पाह-एवं किं मूलं पासइ ? कंदं पासइ ?' एवम् उक्तरीत्या किम् मूलं पश्यति ! कन्दं पश्यति ? भावितात्मा अनगार इति प्रश्ने कृते सति-भगवानाह-'चउ भंगो' चतुर्भङ्गी ज्ञातव्या, अर्थादुक्तरीत्या कश्चिन्मूलं, कश्चित्कन्दं, कश्चिदुभयं, रूप से ही देखता है, कोई उभयरूप से ही देखता है और कोई एक अनगार अनुभयरूप से ही देखता है । अब गौतमस्वामी प्रभुसे यह पूछते हैं किं 'अणगारेणं भंते ! भावियप्पा' हे भदन्त ! जो भावितात्मा अनगार है वह 'रुक्खस्स किं अंतो पासइ, बहिं पासई' वृक्षके अन्त को-मध्यवर्ती सारभागको-देखता है या बाहिरीभाग रूप त्वकू-छाल, पत्र एवं शाखा आदि को देखता है. भगवान् गौतमके इस प्रश्नका उत्तर देते हुए उनसे कहने लगे-कि-' चउभंगो' इस प्रश्नका उत्तर पूर्वोक्त चतुभंगीके रूप में जानना चाहिये. अर्थात्-पूर्वरीति के अनुसार कोई कोई भावितात्मा अनगार वृक्षके भीतरी भागरूप सारभाग को देखता है और भावितात्मा अनगार वृक्षके बाहिरी भागरूप छाल आदि को देखता है, तथा कोई भावितात्मा अनगार वृक्षके भीतरी भाग को દેવ અને યાનરૂપે દેખે છે, (૪) કઈ દેવરૂપે પણ દેખતે નથી અને યાનરૂપે પણ हेमतेनथी.
प्रश्न-'अणगारेणं भंते ! भवियप्पा' 3 महन्त ! विमा २९॥२, 'रुक्खस्स किं अंतो पासइ, बहिं पासड ?) वृक्षनी मन। (भण्यवती सारભાગને) ભાગને દેખે છે, કે બહારના ભાગરૂ૫ છાલ, પર્ણ, શાખા આદિને દેખે છે?
उत्तर-चउभंगो' या प्रश्न उत्त२ पूर्वात श्यतु ३५ (या२ वि४६। રૂપ) સમજ. તે ચાર વિકલ્પો નીચે પ્રમાણે છે–(૧) કઈ ભાવિતાત્મા અણગાર વૃક્ષના અંદરના ભાગને દેખે છે, (૨) કોઈ ભાવિતાત્મા અણગાર વૃક્ષના બાહ્યરૂપ છાલ, પાન આદિને દેખે છે. (૩) કઈ ભાવિતાત્મા અણગાર વૃક્ષના અંદના ભાગને પણ દેખે
श्री. भगवती सूत्र : 3