Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३४
भगवतीसूत्रे रूपमूत्रोऽपि भणितव्यम् । नवरम् अयं विशेषः ‘से भंते ! किं एगओ चक्कवालं गच्छइ ? दुहओ चक्कवाल गच्छइ ? गायमा ! एगओ चक्कवालं पि गच्छइ दुहओ चक्कवालं पि गच्छइ' 'एगओ चक्कवालं गच्छइ' एकतश्चक्रवालमपि गच्छति 'दुहओ चक्कवाल पि गच्छइ' द्विधा चक्रवालमपि गच्छति 'गेायमा ! एगओ चक्कवाल पि गच्छई' गौतम ! एकतश्चक्रवालमपि गच्छति' 'दुहओ चक्कवालं पि गच्छइ' द्विधा चक्रवालमपि गच्छति 'भाणियां' भणितव्यम्, 'जुग्ग-गिल्लिथिल्लि-सीआ संदमाणिआणं तहेव' युग्य-गिल्लि-थिल्लि-शिबिका-स्यन्दमानिकानाम् इत्यादिरूपेण गच्छति । बलाहकः एक महत् युग्यरूपं परिणमय्य अनेकानि योजनानि गन्तुम् समर्थः, तथा गिल्लिरूप-थिल्लिरूप-शिविकारूप-स्यन्दमानिकारूपाणि परिणभय्य अनेकानि योजनानि गन्तुम् समर्थ इति भावः ॥सू.३॥
मूलम्-'जीवे णं भंते! जे भविए नेरइएसु उववजित्तए सेणं भंते ! किलेसेसु उववजइ ! गोयमा ! जल्लेसाइं दवाइं परियाइत्ता कालं करेइ, तल्लेसेसु उववज्जइ, तं जहा-कण्हलेसेसु वा, इत्यादि से लेकर 'ऊसिओदयं वा गच्छइ, पयोदयं वा गच्छई' यहां तक कहना चाहिये । परन्तु जो विशेषता उसकी अपेक्षा इस पाठ में है वह इस प्रकार से है. कि ‘से भंते ! किं एगओ चक्कवालं गच्छइ, दुहओ चक्कवाल गच्छइ ? गोयमा एगओ चक्कवालं पिगच्छद दुहओ चक्कवालं पि गच्छई' इस सूत्रपाठका अर्थमूलका अर्थ लिखते समय ही लिखा जा चुका है । इसी तरह से यह भी समझ लेना चाहिये कि बलाहक एक महान् युग्य रूपमें परिणत होकर अनेक योजनों तक जानेके लिये समर्थ है, तथा गिल्लिरूप, थिल्लिरूप, शिविकारूप और स्यन्दमानिकाके रूपों में भी परिणत होकर अनेक योजनों तक जाने में समर्थ है ॥ सू० ३ ॥ पयओढयं वा गच्छड सुधा ४ न. ५५ तेना ४२di सा सूत्रपामा नायनी विशिष्टता सभ० वी 'से भंते! किं एगओ चक्कचालं गच्छइ, दुहओ चकवालं गच्छइ ?' 'गायमा ! एगओ चक्कवालं पि गच्छइ, दुहओ चक्कवालं पि गच्छइ' આ સૂત્રપાઠનો અર્થ સૂત્રાર્થમાં આપવામાં આવ્યું છે. એ જ પ્રમાણે આ વાત પણ સમજી લેવી કે મેઘ એક વિશાળ યુગ્યરૂપે પરિણમીને અનેક પેજ પર્યત જઈ શકવાને સમર્થ છે. તથા ગિલ્લીરૂપે, શિલ્લીરૂપે, શિબિકારૂપે અને સ્વન્દમાનિકારૂપે પરિણમીને પણ અનેક જન દૂર જઈ શકવાને સમર્થ છે. સૂ. ૩
શ્રી ભગવતી સૂત્ર : ૩