Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसगे चिम समुग्याएणं' वैक्रियसमुद्घातेन 'समोहयं' समवहतं विकुर्वणया विहित वैक्रियोत्तरशरीरवन्तम् 'जाणरूवेणं' यानरूपेणं वैक्रियविमानाकारेण 'जायमाणं' यान्तं गच्छन्तम् 'जाणइ:' जानाति ? ज्ञानेन 'पासई' पश्यति ? दर्शनेन । भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए' अस्ति एककः कश्चिदनगारो भावितात्मा 'देवं स देवी देवं सदेविक देवरूपेणैव 'पासई' पश्यति ‘णो जाणं' पासइ' नो यानं पश्यति, नैव तं देवं सदेविक यानरूपेण पश्यति 'ए एणं अभिलावेणं' एतेन अभिलापेन कथनप्रकारेण 'चत्तारि भंगा' उपर्युक्ता श्चत्वारो भङ्गाः भणितव्याः विज्ञातव्याः, अर्थात् कश्चिद्देवरूपेण, कश्चिद्यानरूपेण, गारेणं भंते ! भावियप्पा' इत्यादि । हे भदन्त ! भावितात्मा अनगार 'सदेवीयं देवं देवीसहित देवको 'वेउब्वियसमुग्घाएणं समोहयं' कि जिसने अपनी विकुर्वणा शक्तिद्वारा उत्तर वैक्रिय शरीरका निर्माण किया है और 'जाणरूवेणं जायमाणं' वैक्रिय विमानाकार से जो जा रहा है 'जाणह' जानता है क्या ? और 'पास' दर्शन-अवधिदर्शन से देखता है क्या ? भगवान् इसका उत्तर देते हुए गौतमसे कहते हैं कि-'गोयमा' हे गौतम ! 'अत्थेगईए' कोई एक भावितात्मा अनगार 'सदेवीयं देवं' देवीसहित देवको 'पास' देवरूप से ही देखता है 'णो जाणं पासह' यानरूप से देवी सहित उस देवको नहीं देखता है। 'एएणं अभिलावेणं चत्तारि भंगा' इस अभिलाप से-कथन प्रकार से-उपर्युक्त चार भंग यहां जानना चाहिये-अर्थात् कोई भावितात्मा अनगार, देवी सहित देवको देवरूप से ही देखता है, कोई यान भवितामा म॥२, ‘स देवीर्य देव वेउब्धिय समुग्याएणं समोहयं' विg Als an) उत्तरवैश्यि शरीरनु निर्माण ज्यु छ 'जाणरूवेणं जायमाणं, અને જે ઐક્રિય વિમાન યાનરૂપે ગમન કરી રહેલ છે એવા દેવી સહિતના દેવને 'जाणइ । सभ्य ज्ञानथी । छे मरे ? मने 'पासह सभ्य ज्ञानथा म ? या प्रश्न महावीर प्रभु २ प्रमाणे उत्तर माछ- गोयमा !" गौतम? 'अत्थेगइए ' is allवितामा म २ 'सदेवीयं देवं पासइ' हेवी सहित देवने १३ ४ मे छ, 'जो जाणं पासड' ५५ तभन यान (विमान) ३५
मते नथी. “ए ए णं अभिलावणं चत्तारि भंगा' मेवा or vilon a वि४८ ઉપર પ્રમાણે જ બનાવવાથી કુલ ચાર ભંગ (વિકલ્પ) બનશે એટલે કે તે ચારે વિકલ્પના નીચે પ્રમાણે ભાવાર્થ થાય છે–(૧) કઈ ભાવિતાત્મા અણગાર દેવી સહિત દેવને દેવરૂપે જ દેખે છે. (૨) કેઈ અણુગાર યાનરૂપે જ દેખે છે, (૩) કોઈ અણુગાર
શ્રી ભગવતી સૂત્ર : ૩