Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.३ उ.३ सू.५ प्रमत्ताप्रमत्तसंयतवक्तव्यतानिरूपणम् ५८९
भगबानाह-'मंडिययुत्ता !' इत्यादि । हे मण्डितपुत्र ! 'एगजीवं पडुच्च' एकजीवं प्रतीत्य 'जहन्नेणं' जघन्येन 'अंतोमुहुन' अन्तर्मुहूर्त्तम् अप्रमत्तसंयमकालः यतोहि अपमत्तावस्थायां वर्तमानस्य संयमिनः अन्तर्मुहूर्त मध्ये मरणाभावात् इत्येतावान् प्रमत्ताद्धातोऽस्य विशेषः किन्तु 'उकोसेणं देरणा पूच्चकोडी' उत्कृष्टेन देशोना पूर्व कोटी-अप्रमत्तसंयमकालः, ‘णाणाजीवे पडुच्च सम्वद्धं' नानाजीवान् प्रतीत्य आश्रित्य तु सर्वादा सर्वकालः अप्रमत्तसंयमस्य भवति । मण्डितपुत्रो वदति-'सेवं भंते !' इत्यादि । सेवं भंते सेवं भंते 'त्ति तदेवं भदन्त ! तदेवं भदन्त ! भवता यदुक्तं तत् सत्यमेव 'भगवं मंडियमंडितपुत्र से कहते हैं कि-'मंडियपुत्ता' हे मंडितपुत्र ! 'एगजीवं पडुच्च' एक जीवको अपेक्षा लेकर 'जहन्नेणं' जघन्यसे सातवें गुणस्थान का काल 'अंतो मुहुतं' अन्तर्मुहूर्तका है क्यों कि सातवें गुणस्थान की स्थिति अन्तर्मुहूर्त की है । इसलिये सातवें गुणस्थान में रहनेवाला संयत अन्तर्मुहूर्त पहिले नहीं मरता है उसका अन्तर्मुहूर्त के बाद ही मरण हो सकता है । इसलिये जघन्यकाल एक अन्तर्मुहूर्त का कहा गया है । अप्रमत्तसंयतकी अपेक्षा छठे गुणस्थान का जो अन्तमुहूर्त ह वह बडा है । उत्कृष्ट काल देशोन पूर्वकोटिका है। तथा नानाजीवोंकी अपेक्षा लेकर इस सातवें गुणस्थान का काल सर्वाद्धा है सर्वकाल में सातवें गुणस्थान वाले मिलते हैं । इस प्रकार प्रभु के मुख से सुनकर मण्डितपुत्र ने कहा- 'सेवं भंते ! सेवं भंते !! हे भदन्त ! आपने जो प्रतिपादन किया है वह सर्वथा सत्य ही है। 3 भातपुत्र ! 'एगजीवं पडुच्च' में अपनी अपेक्षामे 'जहन्नेणं' सातमा गुणસ્થાનને ઓછામાં ઓછે કાળ અંતર્મુહૂર્તને છે, કારણ કે સાતમા ગુણસ્થાનની સ્થિતિ અન્તર્મુહૂર્તની છે, તેથી સાતમાં ગુણસ્થાનમાં રહેલ સંયમી જીવ અન્તર્મુહૂર્ત પહેલાં મરતે નથી–અન્તર્મુહૂત બાદ જ તેનું મરણ થઈ શકે છે. તેથી જ જઘન્યકાળ એક અન્તર્મુહૂર્તને કહ્યો છે. છઠ્ઠા ગુણસ્થાનનું જે અન્તર્મદૂત છે. તે અપ્રમત્ત સંયમના અન્તર્મુહૂર્તથી મોટું છે. અને તેને વધારેમાં વધારે કાળ પૂર્વ કોટિથી છેડે न्यून छे. विविध वानी अपेक्षा सातमा गुणस्थाननी । 'सर्वाडा' सवा છે–સર્વ કાળમાં સાતમાં ગુણસ્થાનવાળા મળે છે. પ્રભુના મુખારવિંદથી આ પ્રમાણે જવાબ સાંભળીને મંઠિતપુત્ર તેમનાં વચનામાં અપાર શ્રદ્ધા પ્રકટ કરતા કહે છે'सेवं भंते त्याहि महन्त ! मा २ प्रतिपादन यु त तन सत्य छे.
શ્રી ભગવતી સૂત્ર : ૩