Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म. श.३ उ.२ सू.१० देवानां पुद्गलप्रक्षेपप्रतिसंहरणादिशक्तिस्वरूपनिरूपणम् ४७५ असुरेन्द्रस्य असुरराजस्य 'अहे लोगकंडए ' अधोलोककण्डकम् अधोलोकगमनकालविषयः, किन्तु तस्य चमरस्य 'उडलोअकंडए' ऊर्ध्वलोककण्डकम् ऊर्ध्वलोकगमनकालः 'संखेज्जगुणे-संख्येयगुणम्, अधोगमनकालापेक्षया द्विगुणितो वर्तते तदेवं प्रस्तुतप्रकरणमुपसंहरति-'एवं खलु गोयमा ! इत्यादि । हे गौतम ! एवं खलु उपर्युक्तहेतोः ' सक्केणं देविदेणं देवरण्णा' शक्रेण देवेन्द्रेण देवराजेन 'चमरे असुरिंदे असुरराया' चमरः असुरेन्द्रः असुरराजः 'नो संचाइए' 'नो शक्तः' साहत्थि' स्वहस्तेन 'गेण्हित्तए' ग्रहीतुम् अर्थात् शक्रापेक्षया चमरस्याधोलोकगमनविषये अधिकसामर्थ्यशालित्वेन शीघ्रतयाऽधोऽवपतन्तं चमरं ग्रहीतुं शक्रो नो समर्थों जातः ॥ मू० १० ॥ चमरस्स असुरिंदस्स असुररण्णो अहोलोगकंडए' असुरेन्द्र असुरराज चमरका अधोलोक कण्डक सबकी अपेक्षा अत्यल्प है। परन्तु-उस चमर का 'उङ्कलोयकंडए' उवलोककण्डक 'संखेजगुणं' अधोलोक गमनकालकी अपेक्षा से संख्यातगुणा-अर्थात्-द्विगुना हैं। इस प्रकार प्रस्तुत प्रकरण का उपसंहार करते हुए सूत्रकार कहते हैं-'एवं खलु गोयमा !' हे गौतम ! इस उपर्युक्त कारण से 'सक्केणं देविदेणं देवरण्णा' देवेन्द्र देवराज शक 'चमरे असुरिंदे असुरराया' असुरेन्द्र असुरराज चमर को 'साहत्यि' अपने हाथ से 'गेण्हित्तए' पकडने के लिये 'नो संचाइए' समर्थ नहीं हआ। अर्थात शक्रकी अपेक्षा चमर अधोलोक गमनके विषयमें अधिक सामर्थ्यशाली था-इसलिये शीघ्रता से अधोलोककी तरफ जाते हुए उसे पकड़ने के लिये शक्र समर्थ नहीं हो सका ॥ सू० १० ॥ असुररण्णो अहोलोगकंडए' मसुरेन्द्र मसु२२।०४ यमर्नु अघासागमनन भान सोथा माथुछ. या यमर्नु 'उडलोयकडए' Salas समनन भान तना અધેલક ગમનના કાળમાન કરતાં સંખ્યાતગાણું (બમાણુ) છે. આ રીતે તેમના વેગની सरमामयी शन वे सूत्रा२ सा२ ४२ता ४ छे 3-एवं खलु गोयमा ! 3 गौतम ! ५४ २ 'सक्केणं देविदेणं देवरण्णा' हेवेन्द्र १२०४ २६ 'चमरे अमुरिंदे असुरराया' असुरेन्द्र मसु२२०० भरने 'साह त्थि' तेना यथा । 'गेण्डित्तए नो संचाइए' ५४४ाने समर्थ न भन्यो. पार्नु ता५य मे छ । અલેક ગમન કરવામાં શક કરતાં અમર વધારે શકિતશાળી (વધારે વેગવાળે) હતે. તેથી અતિશય વેગપૂર્વક અધેલક ગમન કરતા ચમરને પકડવાને શક સમર્થ ન હતે. સૂ,૧૦
શ્રી ભગવતી સૂત્ર : ૩