Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१०
भगवती सूत्रे
अष्टोत्तरं शतम् देवकुमाराणाम्' वामाच्च देवकुमारीणां निर्गच्छतिस्म, ततो विविधातोद्यवररवगीतध्वनिरञ्जितजनमानसम्' इति संग्राह्यम् 'उवदंसित्ता' उपदर्श्य 'जामेव दिसिं' यामेव दिशमाश्रित्य 'पाउन्भूए' प्रादुर्भूतः 'तामेव दिसिं' तामेव दिशम् 'पडिगए' प्रतिगतः, अन्ते भगवान् गौतमम्प्रति चमरस्य दिव्यदेवद्धर्यादिकमुपसंहरन्नाह - ' एवं खलु गोयमा ' इत्यादि, हे गौतम ' एवं खलु उपर्युक्तरीत्या 'चमरेणं असुरिंदेणं असुररण्णा' चमरेण असुरेन्द्रेण असुरराजेन सा पूर्वोक्ता 'दिव्वा देविड्ढी' दिव्या अपूर्वा देवर्द्धिः 'जाब-लद्धापना यावत् लब्धा, प्राप्ता 'अभिसमण्णागया' अभिसमन्वागता 'ठीई सागरोवमं' स्थितिः सागरोपमम् ' महाविदेहे वासे', महाविदेहे वर्षे क्षेत्रे सिज्झहिइ, तत्र च सिंहासनं, ततश्च तस्य दक्षिणात् भुजात अष्टोत्तरशतं देवकुमाराणाम्, वामाच्च देवकुमारीणं निर्गच्छतिस्म, ततो विविधातोद्यवररवगीतध्वनिरञ्जितमानसम् ' इस पाठका संग्रह किया गया है । इस प्रकार से वह नाट्यविधि प्रदर्शित करके 'जामेव दिसिं पाउभूए, तामेव दिसिं पडिगए' जिस दिशा से प्रकट हुआ था - उसी दिशा की ओर चला गया, अब अन्त में भगवान गौतम से चमरकी दिव्य देवद्धि आदिका उपसंहार करते हुए कहते हैं 'एवं खलु गोमा !" इत्यादि - हे गौतम इस पूर्वोक्त रीति से 'चमरेण असु रिंदेणं असुररण्णा' असुरेन्द्र असुरराजचमरने 'सा दिव्वा देविड्ढी जाब लद्धा पत्ता अभिसमण्णागया' वह पूर्वोक्त- दिव्य- अपूर्व, देवर्द्धि यावत् लब्ध की, प्राप्त की और उसे अपने उपयोग में ली । 'ठिई सागरोवमं' इस चमरकी स्थिति एक १ सागरोपम प्रमाण है । च सिंहासनं, ततश्च तस्य दक्षिणात् भुजात् अष्टोत्तरशतं देवकुमाराणाम्, वामाच्च देवकुमारीणां निर्गच्छति स्म, ततो विविधातोद्यवररवगीतध्वनिरञ्जितमानसम् ' ” આ સૂત્રપાઠના અર્થ પહેલાં આવી ગયા છે આ પ્રકારના નાટ્યપ્રયેાગે तावीने 'जामेव दिसिं पाउन्भूए, तामेव दिसिं पडिगए' ते ? हिशासांथी अउट થયા હતા એજ દિશામાં ચાલ્યા ગયા. હવે ચમરેન્દ્રની દિવ્ય દેવગ્નિ આદિના ઉપसंडार ४२ता महावीर प्रभु गौतमस्वाभीने उडे छे 3 ' एवं खलु गोयमा ! हे गौतम ! उ५२ उड्डी ते रीते 'चमरेणं असुरिंदेणं असुररण्णा' असुरेन्द्र असुरराया
"
भरे 'सा दिव्वा देविड्ढी जाव लद्धा पत्ता अभिसमण्णागया' ते हिव्य अपूर्व हेवद्धि यहि भेजवी छे, आप्त उरी छे, भने उपलेोग्य वरी छे. 'ठिई सागरोवमं' त्यां तेनी स्थिति - (आयुष्य ) मे सागरेशेयमनुं छे. त्यांथी यवाने ते 'महाविदेहे वासे
શ્રી ભગવતી સૂત્ર : ૩