Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श.३उ.२ म.१२ चमरस्य क्षमाप्रार्थनादि निरूपणम् ५०९ संपद्य' इति संग्राह्यम् , चमरः क्षमा याचते 'तं खामेमि णं' तत् तस्मात् त्वया वनभयाद् रक्षितत्वादेतोः क्षमयामि खलु क्षमा प्रार्थये 'देवाणुप्पिया!' भो देवानुप्रियाः' 'जाव-उत्तरपुरस्थिम' यावत्-उत्तरपौरस्त्यम् ‘दिसीमागं' दिग्भागम् उत्तरपूर्वदिगन्तरालम् ईशाणकोणम् 'अवक्कमई' अपक्रामति निर्गतः 'अवक्कमित्ता' अपक्रम्य यावत्करणात्-क्षमन्तां मां देवानुप्रियाः क्षमितुमर्हन्ति देवानुपियाः' नैवभूयः एवं करिष्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा' इति संग्राह्यम् । 'जाव बत्तीसइविह' यावत-द्वात्रिंशदविधम् 'नट्टविहि' नाटयविधिम् 'उवदंसेइ' उपदर्शयति, यावत्करणात् दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिकाम् , तत्रच सिंहासनम् , ततश्च तस्य दक्षिणाद् भुजाद् पाठका संग्रह हुआ है । अब चमर क्षमायाचना के निमित्त प्रभु से कहता है कि 'तं खामेमि णं' हे भदन्त । वज्र के भय से मैं आपके प्रभाव से रक्षित हुआ हूं-अतः मैं आपसे क्षमा मांगता हूं-देवाणुप्पिया हे देवानुप्रिय ! आप मुझे क्षमा प्रदान करें। इस प्रकार क्षमायाचना कर वह 'जाव उत्तरपुरस्थिमं दिसीभागं अवक्कमई' यावत् उत्तरपौरस्त्य उत्तर और पूर्वदिशा के अन्तरालवर्ती ईशानकोण में गया 'अवकमित्ता' वहां जाकर के 'जाव बत्तीसइविहं' उसने यावत् बत्तीस प्रकार की 'नट्टविहिं उवदंसेइ' नाट्यविधिका प्रदर्शन किया । 'जाव उत्तरपुरथिम' के साथ जो यह 'यावत्' शब्द आया है-उससे 'क्षमतां मां देवानुप्रियाः ! क्षमितुमर्हन्ति देवानुप्रियाः ! नैव भूयः एवं करिष्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा' नमस्यित्वा इस पूर्वोक्तपाठ का संग्रह हुआ है। तथा 'जावबत्तीसइविहं में जो यह 'यावत' शब्द आया है उससे 'दिव्यमंडपं विकुर्वितवान्-तन्मध्ये मणिपीठिका, सूत्रमा मापी डीधा छ. 'तं खामेमि णं हे महन्त ! मापना प्रमाथी १०५. नयथा हुँ भुत थथे। छु. मा १४ भा३ २क्ष अयुं छे. हे 'देवाणुप्पिया' देवानुप्रिय! हुं આપની ક્ષમા માગું છું. આપ મને ક્ષમા આપે. આ પ્રમાણે ક્ષમા યાચના કરીને તે
'जाव उत्तरपुरस्थिमं दिसीभार्ग अवक्कमइ ' शानमा गयो. 'अवक्कमित्ता' त्यांने 'जाव वत्तीसइविह' ते मत्रीस प्रारना 'नविहि उचदंसेड' नाटय
प्रयोगा मताव्या. 'जाव उत्तरपुरस्थिमं साथ 'जाव' ५६ मायुछ तेना द्वारा 'क्षमतां मां देवानुप्रियाः ! क्षमितुमर्हन्ति देवानुप्रियाः । नैत्र भूयः एवं करिष्यामि इति कृत्वा मां वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा' मा पूर्वात सूत्रा6 ए रायो छ-तथा 'दिव्यमंडपं विकुर्वितवान्-तन्मध्ये मणिपीठिका, तत्र
શ્રી ભગવતી સૂત્ર : ૩