Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.३. उ.३ सू०४ जीवानां एजनादिक्रियानिरूपणम् ५७३ सत् मसमसेतिशब्दं कुर्वन् दग्धं भवतीति, ततो भगवान् द्वितीयदृष्टान्तेन पुनः सकलकर्मक्षयरूपामन्तक्रियामुपपादयति-'से जहानामए केई' इत्यादि । तद्यथानाम कश्चित् 'पुरिसे' पुरुषः 'तत्तंसि' तप्ते संतप्ते 'अयकवल्लंसि' अयस्कपाले 'तबा इति भाषापसिद्धे' 'उदयबिंदु' उदकबिन्दुम् 'पक्खिवेज्जा' पक्षिपेत् 'से घूण' अथ नूनं निश्चितं ' मंडियपुत्ता' हे मण्डितपुत्र 'से उदयबिंदू' स उदकबिन्दुः 'तत्तंसि' तप्ते 'अयकवल्लंसि' अयस्कपाले 'पक्खित्ते समाणे' प्रक्षिप्तः सन् 'खिप्पामेव' क्षिप्रमेव शीघ्रमेव 'विद्धंसमागच्छइ ? विध्वंसं विनाशम् आगच्छति प्राप्नोति किम् ? मण्डितपुत्रः प्राहहंता, विद्धंसमागच्छइ हन्त सत्यम् विध्वंसं विनाशम् आगच्छति प्राप्नोति, अत्र दृष्टान्तद्वयस्यापि उपनयार्थः सामर्थ्य गम्यो भवति, यथा एजनादि रहितस्य जल जाता हैं । 'मस' 'मस' ऐसा शब्द करता हुआ वह अग्निमें भस्म हो जाता है । अब प्रभु द्वितीय दृष्टान्तद्वारा सकलकर्मक्षयरूप अन्तक्रिया का समर्थन करते हैं-' से जहा नामए केइ पुरिसे' जैसे कोइ मनुष्य 'तत्तंसि' तप्त 'अयकवलंसि' लोहकटाह-तवाके ऊपर 'उदयविदु' पानी के बुंदको 'पक्खिवेजा' डाले 'से' तो 'Yणं' अवश्य ही 'मंडियपुत्ता' हे मण्डितपुत्र ! 'से उदयविंदू' वह उदकविंदु 'तत्तंसि' संतप्त 'अयकवल्लंसि तवा ऊपर 'पक्खित्ते समाणे' डालीजानेपर 'विद्धं समागच्छइ' विनष्ट हो जाता है न ? 'हंता विद्धंसमागच्छइ' हां भदन्त ! वह जलबिंदु अवश्य नष्ट हो जाता है। इन दोनों दृष्टान्तों का उपनयार्थ इस प्रकारसे है कि एजनादिक्रिया से रहित जीवको लभ था लय छे. 'मसमस, मेटले 'भस' मे सवार तो 312 सजा ઉઠે છે. હવે બીજા દૃષ્ટાન્ત દ્વારા મહાવીર પ્રભુ સકળ કર્મના ક્ષયરૂપ અન્તક્રિયાનું समर्थन ४२ छ-' से जहानामए केइ पुरिसे' था। 3 31 पुरुष 'तत्तसि' तत (तuidel) 'अयकवल्लंसि' बढाना तवानी 3५२ 'उदयबिंदु पक्खिवेजा' पाणीनु भे से नाणे, ' से शूणं मंडियपुत्ता! ' तो 3 भडितपुत्र ! ' से उदयबिंदु तत्तंसि अयकवलंसि पक्खित्ते समाणे तावे तवा ५२ नामतानी साथेत पाणीनु 0५ 'विद्धंसमागच्छइ' न थ य छ : नही ? मे पातन। ५९ स्वी॥२ ४२ता भलितपुत्र छ-'हता, विद्धंसमागच्छड' महन्त ! ते जमिन्दु અવશ્ય નષ્ટ થઈ જાય છે. આ બન્ને દૃષ્ટાન્ત દ્વારા મહાવીર ભગવાને નીચેની વાતનું પ્રતિપાદન કર્યું છે–એજન (કંપન) આદિ ક્રિયાઓથી રહિત જીવની સમુચ્છિન્ન ક્રિયા
શ્રી ભગવતી સૂત્ર : ૩