Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टी. श.३.उ.२सू.१३ असुरकुमारऊर्ध्वगमनस्वरूपनिरूपणम् ५१७ सियाणं' याशिका खलु 'अम्हेडिं' अस्माभिः, 'दिव्या देविड्ढी' दिव्या देवर्द्धिः दिव्या देवाचिता विमानपरिवारादिरूपा 'जाव-अभिसमन्नागया' यावत् अभिसमन्वागता, सर्वप्रकारेण भोगपरिभोगविषयीकृता, यावत्करणात् दिव्या देवद्युतिः, दिव्यं बलम् दिव्यं सौख्यम् दिव्यो देवानुभागः लब्धः माप्तः, तत्र दिव्या देवद्युतिः-दिव्यकान्ति दिव्यआभरणदिव्यविमानादिरूपा, दिव्यं-बलम् अपूर्वशक्तिरूपम् दिव्यं सौख्यम्-विशिष्टसुखम् दिव्यो देवानुभागः विशिष्टप्रभावः लब्धाः-उपार्जिताः प्राप्ताः स्वाधिनी कृताः 'जारिसियाणं' याशिका खलु 'अम्हेहिं' अस्माभिः 'दिव्या देविड्ढी जाव-अभिसमन्नागया' दिव्या देवद्धिः यावत् अभिसमन्वागता 'तारिसियाणं' तादृशिका खलु 'सक्केणं देविदेणं देवहमने 'दिव्वा देविडूिढ' दिव्य-देवोचित-विमान परिवार आदिरूप देवसमृद्धि 'जाव' 'यावत् 'अभिसमन्नागया' सर्व प्रकारसे भोगपरिभोग में लगा रखी हैं, इसी प्रकार से हमने दिव्यं बलम् दिव्यं सोख्यम्, दिव्यो देवानुभागः लब्धःप्राप्तः' अपूर्वशक्तिरूप दिव्यबल, दिव्यसौख्य-विशिष्ट सुख, दिव्य देवानुभागरूप विशिष्टप्रभाव ये सब लब्ध-उपार्जित किये हैं, प्राप्त किये हैं-अपने आधीन किये हैं-उससब पदों का यहां 'यावत् ' शब्द से ही संग्रह हुआ है । तो 'जारिसियाणं' जैसी 'अम्हेहिं हमने 'दिव्या देविड्ढि जाव अभिसमन्नागया' यह दिव्य देवर्दियावत्-अभिसमन्वागत की है, 'तारिसियाणं' वैसी ही 'सक्के ण देविदेणं देवरमा' देवेन्द्र देवराज शक्रने भी वह 'दिव्वा देविढि जाव अभिसमन्नागया 'दिव्य देवद्धि यावत् अभिसमन्वागत की है । यावत्पद से यहां पर भी वही पूर्वोक्त अर्थ गृहीत हुआ है। _ 'जारिसियाणं दिव्या देविडूढी जाव अभिसमण्णागया रे ५२नी विमान પરિવાર આદિપ દિવ્ય દેવસમૃદ્ધિ, દિવ્ય બળ, દિવ્ય સુખ અને દિવ્ય દેવપ્રભાવ અમે મેળવેલ છે, પ્રાપ્ત કરેલ છે અને અભિસમન્વાગત કરેલ છે–તેિના પર સંપૂર્ણ સ્વામીત્વ मोगकी २। छी.. तेने अमारे अधीन ४२८ छ]. 'तारिसियाणं' मे प्रा२नी 'सक्केणं देविंदेणं देवरण्णा दिव्या देविड्ढी जाव अभिसमण्णागया' हिव्य દેવદ્ધિ આદિ દેવેન્દ્ર દેવરાજ શકે પણ પ્રાપ્ત કરેલ છે અને પિતાને અધીન બનાવેલ છે. मही यावत्' ५४था पूति सूत्रपा अड ४२॥ये! छे 'जारिसियाणं सक्केणं देविंदेणं देवरण्णा जाव अभिसमण्णागया' भने वा दिव्य सिद्धि मा U3 यावत् तेने अधीन ४२० छ, 'तारिसियाणं अम्हे हि वि जाव अभिसमंण्णागया'
શ્રી ભગવતી સૂત્ર : ૩