Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४४
भगवतीमूत्रे दिव्यया देवगत्या वज्रस्य वीथिम् अनुगच्छन् तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यावत् यत्रैव अशोकवरपादपः, यत्रैव मम अन्तिकः तव उपागच्छति, मम चतुरङ्गुलम्, असंप्राप्तम् वज्रम् प्रतिसंहरति, अपि च मम गौतम ! मुष्टिपातेन केशाग्राणि विजितवान्, ततः स शक्रो देवेन्द्रो देवराजः वज्रं पति संहृत्य मम त्रिकृत्वः, आदक्षिणप्रदक्षिणां करोति, वन्दते, नमस्यति, एवम्विचार कर वह उस उत्कृष्ट यावत् दिव्य देवसंबंधी गति से वज्रके रास्ते से होकर अर्थात वनको पकडने के लिये उस वज्रके पीछे २ चला, सो जाता जाता वह 'तिरियमसंखेजाणं दीवसमुदाणं मज्झं मज्झेणं' तिरछे असंख्यात द्वीपसमुद्रोंके बीचों बीचसे होकर 'जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छई' यावत जहां श्रेष्ठ अशोकवृक्ष था और जहां मैं था-वहां आया 'ममं चउरं गुलमसंपत्तं वज्जं पडिसाहरई' वहां आकर उसने मुझसे सिर्फ चार अंगुल दूर रहे हुए उस वज्रको पकड लिया 'अवीयाई मे गोयमा ! मुहिवाएणं केसग्गेवीइत्था) हे गौतम ! जब उस शक्रने उस वनको मुष्टिसे पकडा-तो मुष्टि करते समय इतनी जोरकी हवा निकली कि उससे मेरे केशाग्र हिल गये । 'तएणं ते सक्के देविंदे देवराया वज्जं परिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिण करेइ वंदइ, नमंसह एवं वयासी' इसके बाद देवेन्द्र देवराज उस शक्रने वज्रको पकड करके मेरी ३ तीन बार प्रदक्षिणा की और प्रदक्षिणा देकर उसने मुझे वंदना की-नमस्कार किया, वंदना नमस्कार कर फिर वह इस प्रकार ઉત્કૃષ્ટ, દિવ્ય દેવગતિથી વજને પાછું ખેંચી લેવા માટે વજની પાછળ પડે. (तिरियमसंखेजाणं दीवसमुद्दाणं मज्शं मज्झेणं) ति२७५ मने दीपसमुद्री श्ये थइने
तो (जाच जेणेच असोगवरपायवे जेणेच ममं अंतिए तेणेव उवागच्छइ) यां मवृक्ष नीये डंडतो त्यi ते भारी पासे भावी पाये।. (ममं चउरंगुलमसंपत्तं वजं पडिसाहरइ) त्या भावाने तेथे भाराथी या२ ॥ म २ २डेसा मेवा ते ५००ने ५४31 सी. (अबीयाई मे गोयमा ! मुढिवाएणं केमोवीइत्था) गौतम ! न्यारे श तेनी मुट्ठीथी वने ५४यु त्यारे भुही વાળતી વખતે એવા જોરથી વાયુ ટયે કે મારા કેશને અગ્રભાગ કંપી ગયે, (तएणं ते सक्के देविंदे देवराया वजं परिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, वंदह नमसइ एवं वयासी १००ने ५४ी सीधा पछी, देवेन्द्र देवરાજ શકે મારી ત્રણવાર પ્રદક્ષિણા કરી ત્યાર બાદ તેણે મને વંદણુ નમસ્કાર કર્યા
શ્રી ભગવતી સૂત્ર : ૩