Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे ऽस्मि, इति कृत्वा तया उत्कृष्टया यावत्-यत्रैव देवानुपियस्तचैव उपागच्छामि, देवानुपियाणां चतुरङ्गलम् असंमाप्तम् वज्र प्रति संहरामि, वज्रपतिसंहरणार्थ (तया)म् इह आगतः, इह समवसृतः, इह संप्राप्तः, इहैव अघ उपसंपद्य विहरामि, तत् क्षमयामि देवानुप्रिया ! क्षमन्तां माँ देवानुप्रियाः ! क्षमितुम् अर्हन्ति देवानुपियाः ! नैव भूयः एवं प्रकरणतायाम् इति कृत्वा मां वन्दते, नमस्यति, ताए उकिटाए जाव जेणेव देवाणुप्पिए-तेणेव उवागच्छामि ) देखकर मुझे ऐसा भान हुआ कि अरे ! रे ! अब तो मैं मारा गया-इस प्रकार विचार कर फिर मैं उस उत्कृष्ट दिव्य देवगति से चल कर यावत् जहां आप देवाप्रिय विराजमान हैं वहाँ पर आया (देवाणुप्पियाणं चउरंगुलमसंपत्तं वज पडिसाहरामि) वहां आकर मैंने आप देवानुप्रियसे चार अंगुल दूर रहे हुए उस वज्रको पकड लिया। इस तरह मैं ( वजपडिसाहरणठ्याएणं इहमागए, इह समोसढे इह संपत्ते इहेव अज उवसंपजित्ताणं विहरामि ) यहां वज्रको पकडने के लिये आया हूं। यहां समवस्त हुआ हूं। यहां संप्राप्त हुआ हूं। और यहीं पर अभी ठहरा हुआ हूं। (तं खामेमि णं देवाणुपिया ! खमंतु मं देवाणुप्पिया ! खमंतु मरिहंतिणं देवाणुप्पिया ! अतः हे देवानुप्रिय ! मैं आपसे क्षमा मांगता हूं-आप देवानुप्रिय ! क्षमा करने योग्य हो । (णाइ भुज्जो एवं पकरणयाए तिकडे ममं वंदइ, हतोम्हि तिकटु ताए उकिटाए जाव जेणेव देवाणुप्पिए-तेणेव उवागच्छामि) ત્યારે મને ભાન થયું કે “અરેરે ! મારૂં આવી બન્યું,” એ વિચાર કરીને તે વજાને ५४ा भाट, , दिव्य देवगतिथी न ( यावत) मा५ वानुप्रियनी पासे साव्या. ( देवाणुप्पियाणं चउरंगुलमसंपत्तं वज पडिसाहरामि) मी मावीन मा५ हेवानुप्रियथा या२४ मा ६२ २७ ते पाने में ५४ीबी. (वज पडिसाहरणट्टयाएणं इहमागर, इह समोसढे इह संपत्ते इहेव अज्ज उवसंपज्जिताणं विहरामि) १०ने ५४वाने भाट हुमडी मा०यो छु, ते २0 ४ भाई અહીં આગમન થયું છે, તે કારણે જ હું અહીં સંપ્રાપ્ત થયો છું. અને અત્યારે અહીં ९ मायने २२णे २०यो छु. (तं खामेमि णं देवाणुप्पिया ! खमंतु मं देवाणुपिया ! खमंत मरिहंतिणं देवाणुप्पिया) तहेवानुप्रिय! हुमायनी क्षमा માગું છું. હે દેવાનુપ્રિય! આપ મને માફ કરો. હે દેવાનુપ્રિય ! હું આપની ક્ષમાને पात्र छु : (गाइ भुज्जो एवं पकरणयाए ति कट्ठ ममं वंदइ नमसइ) वे ई ४ही
શ્રી ભગવતી સૂત્ર : ૩