Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचदिन्का टीका श.३ उ. २ सू. ९ शक्रस्य विचारादिनिरूपणम् ४५७ -ओहिं' यावत् अवधि 'पउंजामि' प्रयुजे अवधिज्ञानोपयोगम् अहं कृतवान् यावकरणात नो खल्ल चमरः समर्थः इत्यारभ्य नान्यत्र अहंतोवेति मध्यम् ऊर्ध्वमुत्पतति यावत् सौधर्मः कल्पः इत्यन्तं संग्राह्यम् । 'देवाणुप्पिए' देवानुपियान भगवतो भवतः 'ओहिणा' अवधिना अवधिज्ञानेन 'आभोएमि' आभोगयामि परिपश्यामि, परिदृश्य च । हा ! हा ! अहो ! हतोम्हि' हा ! हा ! अहो इति महाखेदं हतोऽस्म्यहम् वज्रप्रक्षेपेण भगवतोऽत्याशातनां सम्भाव्याहं नितान्तखेदेन हाहाकारं कुर्वन् भयभीतः सञ्जातः 'त्तिकट्ठ' इतिकृत्वा भगवतोऽ'असुरिंदे असुरराया चमरे नो खलु पभू 'असुदेन्द्र असुरराज चमर स्वयं समर्थ नहीं है यहां से लेकर 'तहेव जाव ओहिं पउंजामि' यहाँ तक का पाठ शक्र के विचाररूप में ग्रहण करना चाहिये। यहां यावत् पद से 'नो खलु चमरः समर्थः' यहां से लगाकर 'नान्यत्र अर्हतोवा, अर्हचैत्यानि वा अनगारान् वा भावितात्मानो निश्रया उर्व उत्पतति यावत् सौधर्मत्कल्प:' यहां तक का पाठ ग्रहण किया गया है । इस प्रकार विचार करके जब इन्द्रने अपने अवधिज्ञान का उपयोग किया-तब वह प्रभु से कहता है कि हे भदंत ! मैंने 'ओहिणा' अवधिज्ञान के द्वारा 'देवाणुप्पिए आभोएमि' आप देवानुप्रिय को देखा देखकर 'हा! हा! अहो हतोऽम्हि तिकड ताए उकिट्टाए जाच जेणेव
'असुरिंदे असुरराया चमरे नो खलु पभू मसुरेन्द्र मसु२२।०४ यम२ पोते on 221 समय नथी' त्यांयी २३ ४॥ने 'तहेव जाव ओहिं पउंजामि' सुधाने। પાઠ શકને આવેલો વિચાર દર્શાવે છે અહીં “ના પદથી જે સૂત્રપાઠ ગ્રહણ કરાયો છે તેનો સારાંશ નીચે પ્રમાણે છે-શક પિતે તેના પિતાના સામર્થ્યથી સૌધર્મ દેવક સુધી આવી શકવાને સમર્થ નથી. અહીંત ભગવાન અથવા અહંત ચૌલ્ય અથવા ભાવિતા મા અણગાર સિવાય બીજા કેઈની પણ નિશ્રાથી [આશ્રયથી સૌધર્મ દેવક સુધી તે આવી શકે જ નહીં. આ પ્રમાણે મનમાં નિશ્ચય કરીને જ્યારે તેણે અવધિज्ञानयी नयु त्यारे तेरे न्यु ते सूत्रा२ तेन भुमे । ५४८ ४२ छ 'ओहिणा देवाणुप्पिए आभोएमि' 3 देवानुप्रिय ! अवधिज्ञानयी में मायने न्या, मेट મને અવધિજ્ઞાનથી જાણવા મળ્યું કે આપની નિશ્રાથી ચમરેન્દ્ર સૌધર્મદેવલોકમાં આવીને મારું અપમાન કર્યું હતું. ત્યારે મને ઘણે ખેદ થયો. આપની નિશ્રામાં રહેલા અમર પર વજી છેડીને આપની અશાતના કરવા માટે મને ઘણું દુઃખ થયું. અને भा२। भुसमाथी मा ६॥२। नीजी ५७या 'हा ! हा! अहो हतोहि मरे ! २॥ तो मारे भनथ थयो. वे भा३ मावी मन्यु ' 'त्तिक' मेव विद्यार
શ્રી ભગવતી સૂત્ર : ૩