Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श.३उ.२ मू. ९ शक्रस्य विचारादिनिरूपणम् ४५५ असुरराजस्य 'वहाए' वधाय 'वज्जे निसट्टे' वज्रं निःसृष्टम् प्रक्षिप्तम् 'तएणं' ततो वज्रप्रक्षेपानन्तरं खलु 'मम' मम 'इमेयारूवे' अयम् एतद्रूपः अग्रे वक्ष्य माणस्वरूपः 'अज्झथिए' आध्यात्मिकः आत्मगतः अध्यात्मसम्बन्धी विचाररूपः संकल्पः 'जाव-समुपज्जित्था' यावत्-समुदपद्यत, समुत्पन्नः, यावत्करणात् चिन्तितः, प्रार्थितः, कल्पितः मनोगतः, संकल्प - इति संग्राह्यम्, तत्र सौधर्मकल्पोत्पतितस्य चमरस्योपरि कोपेन वज्रं प्रक्षिप्य शक्रस्याऽऽध्यात्मिकः आत्मगतः वज्रप्रक्षेपविषयकौचित्यानौचित्यविचारः किश्चित अङ्कुरित इत्र समुत्पन्नः रिंदस्स असुररण्णो चमरस्स' असुरेन्द्र असुरराज चमरको 'वहाए' मारने के लिये 'वज्जे निसट्टे' वज्र छोड़ दिया 'तए णं' वज्र छोड़ने के बाद 'मम' इमेयारूवे, अज्झथिए जाव समुज्झिन्था, मुझे यह इस प्रकारका यावत् विचार उत्पन्न हुआ-यहां 'यावत्' शब्द से 'चिन्तित, प्रार्थित, कल्पित, मनोगत संकल्प' इन पदों का ग्रहण हुआ है। जब चमर सौधर्मकल्प में पहुंच चुका और उसने वहां इन्द्र के प्रति बिना विचारे बोलना प्रारंभ कर दिया और इसी कारण इन्द्रने कुपित होकर उसके ऊपर वनका प्रक्षेप किया तब शक्र को आत्मगत ऐसा कुछ विचार उत्पन्न हुआ कि मैंने चमर के ऊपर जो वज्रका प्रक्षेप किया है वह उचित किया है या अनुचित किया है। बादमें उसने इस बातको बार २ स्मरण किया अतः वही विचार पूर्वकी अपेक्षा कुछ और अधिक हो गया, इसलिये प्रथम अवस्था में अंकुर की तरह अल्परूप होने की अपेक्षा वही विचार बार २ स्मरण ते ४।२२ भने ४५ याथा 'असुरिंदस्स असुररण्णो चमरस्स वहाए' मसुरेन्द्र मसु२२।०१ २५भरने १५ ४२वान भाट 'वज्जे निसट्रे' भा२। 43 १०० छ। वामां माव्यु 'तएणं' त्या२मा 'ममं इमेयारूवे अज्जथिए जाव समुपज्जित्था' भने २ प्रारने। माध्यामि माति विशेषावाजा लिया२ माव्या. मी 'जाव' ५४था यिन्तित, પ્રાર્થિત, કલ્પિત અને મનોગત સંકલ્પ” પર્યન્તના પદ ગ્રહણ કરાયાં છે.
- જ્યારે અમરેન્દ્ર સૌધર્મ ક૫માં પહોંચ્યા અને તેણે શકને ઘણું કઠેર વચને સંભળાવ્યા ત્યારે શકે ક્રોધાવેશમાં આવી જઈને તેને ઊપર વજ ફેંકયું. ત્યાર બાદ તેના મનમાં એ વિચાર આવ્યું કે “મેં ચમર ઉપર વાને પ્રહાર કર્યો તે ઉચિત છે કે અનુચિત છે? આ પ્રકારનો વિચાર અંકુરની જેમ તેના અંત:કરણમાં ઉદ્દભવ્યો. તેથી તે વિચારને “આધ્યાત્મિક કહ્યો છે. ત્યારબાદ તે વિચાર તેના મનમાં વારંવાર આવવા લાગ્યો. જેમ અંકુરમાંથી ફણગે ફેટે તેમ તે વિચાર તેના મનમાં વધારેને
શ્રી ભગવતી સૂત્ર : ૩