Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका श.३ उ.२ सू. ९ शक्रस्य विचारादिनिरूपणम् ४५३ यौच यस्मिन्नेव स्थाने यावत्करणात् व्यतिव्रजन यत्रैव जम्बूद्वीपो द्वीपः, भारतं वर्षम् सुंसुमारपुरं नगरम्, अशोकवनखण्डम् उधानम् इति संग्राह्यम् । 'असोगवरपायवे' अशोकवरपादपः ‘जेणेव ममं अंतिए' यौव यस्मिन्नेव स्थाने मम अन्तिकम् सामीप्यम् 'तेणेव' तत्रैव तस्मिन्नेव प्रदेशे स्थाने वा 'उवागच्छइ' उपागच्छति, उपागत्य च 'ममं' मम 'चउरंगुलमसंपत्तं चतुरङ्गलमसंप्राप्तम् मम स्थानात् चतुरङ्गलिदूरस्थितं 'वज' वनम् 'परिसाहरइ' प्रति संहरति प्रतिगृह्णाति आदत्ते 'अबियाई मे' अपि च मम 'गोयमा' हे गौतम ! 'मुढिवाएणं' मुष्टिवातेन 'केसग्गे' केशाग्राणि 'वीइत्था' अवीजयत् अर्थात् अति वेगवत्या मुष्टया संसक्ताङ्गलिरूपया झटिति वनप्रतिग्रहणसमये संजातपवनेन मम केशाग्राणि कम्पयतिस्म, 'तएणं से' ततः वज्रपतिसंहरणानन्तरं खलु स: बीचों बीच से चलकर वह शक 'जाव जेणेव' यावत् जहा पर 'असोगवरपायवे' उत्तम अशोक वृक्ष था और 'जेणेव ममं अंतिए' जहां पर मैं था-मेरी समीपता थी-'तेणेव उवागच्छई' वहीं पर आया। यहां 'यावत्' शब्द से चलते२ वह जहां जंबुद्धीप नामका द्वीप भारत वर्ष, सुसुमारपुर नगर, अशोक वनखंड नामक उद्यान, 'इस पाठ का ग्रहण हुआ है। वहां आकरके 'ममं चउरंगुलमसंपत्तं, हे गौतम ! मेरे स्थान से चार अंगुलकी दूरी पर रहे हुए 'वज्जं, वज्रको उस शक्रने 'पडिसाहरई' पकड लिया। अबियाई, पकडते समय जो बात और हुई वह 'गोयमा' हे गौतम ! इस प्रकारसे है जब उसने वज्रको पकड़ा तब उसने 'मुहिवाएणं' मुष्टिकी वायु से 'मे' मेरे 'केसग्गे' केशानों-बालों की नोकों को 'वीइत्था' हिलादिया जैसे पंखाकी हवा न कर दी हो ऐसी हवा निकली-सो वे उससे द्वीप समुद्रोनी येथी ५सार 28ने 'जाव जेणेव असोगवरपायवेयावत न्यां श्रेष्ठ भयोवृक्ष नी नीय 'जेणेव ममं अंतिए'ल्या तपस्या ४२री २७ तो त्यांते मारी पासे 'उवागच्छइ माव्यो. मी 'जाव' पथा मे मतावामा मायु द्वीप નામના દ્વીપના, ભારતવર્ષમાં આવેલા સુસુમારપુર નગરના અશોક વનખંડ નામના ઉદ્યાનમાં આવેલા અશોકવૃક્ષ નીચે મહાવીર ભગવાનની પાસે તે શકેન્દ્ર આવ્યો ત્યાં मावाने 'वज' तेथे १००ने, 'पाडिसाहरइ' ५४. al. 'गोयमा' गीतम! 'अबियाई मुहिवाएणं मे केसग्गेवीइत्था' ते न्यारे भने ५४l eी त्यारे તેની મુઠ્ઠીમાંથી નીકળેલા વાયુએ મારા કેશાને કપાવી દીધા. કહેવાનું તાત્પર્ય એ છે કે જ્યારે તેણે વજને પકડીને ઘણા જોરથી મુઠ્ઠી બંધ કરી દીધી, ત્યારે તેના
શ્રી ભગવતી સૂત્ર : ૩