Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२४
भगवतीसगे तिर्यग्लोकम् ‘फोडेमाणेव' स्फोटयभिव विस्फोटितं कुर्वन्निव 'अंबरतलं' आकाशतलम् अन्तरिक्षम् , 'कत्थई' कुत्रचित् ‘गजंते' गर्जन-मेघवद्ध्वनि कुर्वन् 'कस्थइ' कुत्रचित् 'विज्जुयायते' विद्युत्यमानः विद्युदिव विद्योतमानः 'कत्थई' क्वचित् 'वासं वासमाणे' वर्षां वर्षन् 'कत्थइ' कुत्रचित् 'रयुग्घाय' रजउद्घातम् धृलिसमूहम् 'पकरे माणे' प्रकुर्वन उड्डापयन् 'कत्थई' कुत्रचित् 'तमुक्कायं' तमस्कायम् अन्धकारपुञ्जम् घोरान्धकारमिति यावत् 'पकरेमाणे' प्रकुर्वन्-'वाणमंतरे देवे' वानव्यन्तरान् देवान् 'वित्तासमाणे' वित्रासयन् त्रासमुत्पादयन् 'जोइ सियेदेवे' ज्योतिषिकान् देवान तेजःस्वरूपान् चन्द्रसूर्यग्रहनक्षत्रताराभिधान देवान् 'दुहा' द्विधा 'विभयमाणे विभजन द्विभागस्थान् कुर्वन् 'आयरक्खे देवे' आत्मरक्षकान् देवान् 'विपलायमाणे' विपलायमानः विपलायमानान् ‘फलिहरतिरंगू लोकको खेचसा लिया था 'अंबरतलं फोडे माणे व' मानो आकाशको फोड रहा था इस तरहसे अधोलोक, मध्यलोक और अन्तरिक्षको करते हुए उसने 'कत्थई' कहों पर तो 'गज्जंते' मेघकी ध्वनि के समान गर्जनाकी 'कत्थई' कहीं पर वह 'विज्जुघायंते' विजली के जैसा चमकिला 'कत्थई' कहीं पर वह 'वासं वासमाणे वृष्टि बनकर वरसा 'कत्थई' कहीं पर 'रयुग्घायं पकरेमाणे' उसने घूलिके समूह को उडाया 'कत्थई' कहीं पर 'तमुकायं पकरेमाणे उसने गाढ अंधकार के दृश्यको प्रकट किया, इस तरहसे करते हुए उसने 'बाणमंतरे देवे वित्तासमाणे' वानव्यन्तर द्वौको त्रास उपजाया, 'जोइसिये देवे दुहा विभयमाणे' ज्योतिषक देवौको तेज स्वरूप चन्द्र, सूर्य, ग्रह, नक्षत्र और तारोंको दो भागमें स्थापित किया, 'आयरक्खे देवे'
आत्मरक्षक देवोंको 'विपलायमाणे, भगाया इस तरह करता हुआ and या ८ गयो 'अंवरतलं फोडेमाणे' on माने तो तयारी नायु. मधासार, ति से मने शनी ०५२।४ ४ ४२ना। तो कत्थड गज्जते 15 स्थणे मेघना वो ना ४२१. 'कत्थइ विज्जुयायंते' अर्थ
5 स्थणे विजाना वो यम। यो, 'कत्थई वासंवासमाणे ४ स्थले १२सा १२साव्या, 'कत्थइ रयुग्घायं पकरेमाणे ४ ४ ४२याम्मे धूमना गोटेगाटा 5या, 'कत्थइ तमुक्कायं पकरेमाणे ४ या ॥ અંધકાર પેદા કર્યો. આ રીતે ઉત્પાત કરતે તે આગળ વધે. તેના માર્ગમાં જાWT मंतरे देवे वित्तासमाणे ते वानभ्यन्तर हेवान राना , 'जोइसिये देवे दहा विभयमाणे योतिषी वोन-२.६, सूर्य, श्रा, नक्षत्र माहित१३५
શ્રી ભગવતી સૂત્ર : ૩