Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म.टीका श.३ उ.२ २.८ शक्रस्य वज्रमोक्षणभगवच्छरणागमन निरूपणम् ४२९ रिंदे, असुरराया तं जलंतं, जाव-भयंकरं वज्जमभिमुहं
आवयमाणं पासइ, पासित्ता झियाइ, पिहाइ, पिहाइ, झियाइ, झियावित्ता पिहाइत्ता तहेव संभग्गमउडविडए, सालंबहत्थाभरणे, उड्डूंपाये, अहोसिरे, कक्खागयसेअं पिव विणिम्मुयमाणे विणिम्मुयमाणे, ताए उक्टिाए, जाव तिरियमसंखेज्जाणं दीव समुदाणं मझं मज्झेणं वीईवयमाणे२ जेणेव जंबदीवे, जावजेणेव असोगवरपायवे, जेणेव मम अंतिए तेणेव उवागच्छइ, भीए, भयगग्गरसरे ‘भगवं सरणं' इतिवुयमाणे ममं दोण्हं वि पायाणं अंतरंसि झत्ति वेगेण समोवडिए ॥ सू० ८॥ ___ छाया-ततः खलु स शक्रो देवेन्द्रः, देवराजस्ताम् अनिष्टां यावत्-अमणामाम् अश्रुतपूर्वां परुषां गिरं श्रुत्वा निशम्य आसुरुप्तः, यावत् मिसमिसयन् त्रिवलिकां भृकुटी ललाटे संहृत्य चमरम् असुरेन्द्रम् अमुरराजम् एवम् अवादीत् 'तए णं से सक्के' इत्यादि ।
सूत्रार्थ-(तए णं से सक्के देविदे देवराया) तब वह देवेन्द्र देवराज शक्र (तं अणिठं जाव अमणामं असुयपुत्वं फरसं गिरं सोचा निसम्म) उसके उन अनिष्ट यावत् मनको न रुचने वाले अश्रुतपूर्व कठोर वचनों को सुनकर और उन पर अच्छी तरह से ध्यान देकर अथवा उन्हें अच्छी तरह से ध्यान में लेकर (आसुरुत्ते) उसी समय एकदम क्रोधयुक्त हो गया (जाव मिसिमिसेमाणे) यावत् मिसमिसाते हुए उसने (तिवलियं भिउडिनिडाले साहह चमरं असुरिंदै
'तएणं से सक्के' त्या
सूत्रा- (तएणं से सक्के देबिंदे देवराया) हेवेन्द्र, १२४ २, (तं अणिढे जाव अमणामं असुय पुव्वं फरुसं गिरं सोचा निसम्म) तेना ते અનિષ્ટથી લઈને અરુચિકર પર્યન્તના વિશેષાવાળાં, પૂર્વે કદી પણ ન સાંભળવામાં આવ્યા હોય એવા કઠોર શબ્દને સાંભળીને અને તેને સારી રીતે મનમાં ઉતારીને (आमुरुत्ते ) मे अभये अतिशय पायभान था. ( जाव मिसमिसेमाणे)
यी धुवां वi धन तेथे (तिवलियं भिउडि निडाले साहह चमरं अमरिंद
શ્રી ભગવતી સૂત્ર : ૩