Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
6
प्र. टीका श. ३ उ. २ सू.८ शक्रस्य वज्रमोक्षण भगवच्छरणागमन निरूपणम् ४३७ भयानकम् ' वज्जं' वज्रम् ' चमरस्स असुरिंदस्स असुररण्णो' चमरस्य असुरेन्द्रस्य असुरराजस्य 'वहाए' वधाय हन्तुम् 'निसिरह' निःसृजति प्रक्षिपति मुञ्चतीत्यर्थः 'तणं से' ततो वज्रमक्षेपानन्तरं खलु स चमरः 'असुरिंदे असुरराया' असुरेन्द्रः असुरराजः तं जलंतं ' तम् उपर्युक्तम् ज्वलन्तं जाज्वल्यमानं 'जाव भयंकरं यावत्-भयंकरम्, यावत्करणात् उपर्युक्तविशेषणविशिष्टम् 'स्फुटन्तम् तडतडन्तम्, उल्कासहस्राणि विनिर्मुञ्चन्तम्, ज्वालासहस्राणि प्रमुञ्चन्तम्, अङ्गार सहस्राणि प्रविक्षरन्तम्, स्फुलिङ्गज्वालामाला सहसैः चक्षुर्विक्षेपदृष्टिप्रविघातं प्रकुर्वन्तम् हुतवहातिरेकतेजो दीप्यमानम्, जयिवेगम्, फुल्लकिंशुकसमानम्, महाभयम् इति संग्राह्यम्, 'वज्जमभिमुहं' वज्रम् अभिमुखम् स्वाभिमुखम् 'आवयमाणं' आपतन्तम् आगच्छन्तम् 'पास' पश्यति 'पासित्ता' दृष्ट्वा 'झियाई ' ध्यायति - किमेतत् ? इति विचिन्तयति 'पिहाइ स्पृहयति-स्वस्थानं गन्तुं वांछति अथवा 'पिहा ' इत्यस्य पिधत्ते इतिच्छायापक्षे पिधत्ते तं वज्रं दृष्ट्वा अक्षिणी निमीलयति 'झियायित्ता पिहाईचा' ध्यात्वा स्पृहयित्वा 'तव' तथैव वर्णसे युक्त 'महन्भयं ' भयानक, ऐसे 'वज्जं' वज्रको 'चमरस्स असुरिंदस्स असुररण्णो वहाए निसिरह' असुरेन्द्र असुरराज उस चमरको मारने के लिये छोड़ दिया 'तए णं से असुरिंदे असुरराया' इस के बाद उस असुरेन्द्र असुरराज चमरने 'जलंत जाव भयंकर' तं वज्रं अभिमुहं आवयमाणं पासइ' जाज्वल्यमान यावत् भयंकर उस वज्र को अपने समक्ष आता हुआ जब देखा' पासित्ता' तो देखकर के 'झियाइ' यह क्या है इस तरह से उसने विचार किया 'पिहाह' और अपने स्थान पर चले जाने का विचार किया, अथवा 'पिहाइ' उस वज्र को देखकर उसने अपनी दोनों आंखों को बंद कर लिया 'झयायित्ता, पिहात्ता' ध्यान करके और आंखों को बंद करके 'तहेब'
,
सात वर्षानुं, 'मह भयं' भयान, मेवं वभ शळे, देवेन्द्र देवरान यमरने हगुवा भाटे छोड् 'तपणं ते असुरिंदे धत्याहि ते होभ्यमान आदि विशेषशायी युक्त भने पोतानी तर भावतुं लेाने देवेन्द्र देवराज समरे 'झियाइ पिहाई' लयलीत थाने त्यांथी घोताने स्थाने भागी भवानो विचार अय. 'पिहाई' अथवा ते वने लेने तेथे तेनी यांचा अंध उरी हीधी. आवो अर्थ पशु री शाय. 'झियायित्ता पिठाइत्ता' व तेथे यांनी अंध पुरीने त्यांथी नासी भवानो विचार पुर्यो,
શ્રી ભગવતી સૂત્ર : ૩