Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५४
भगवतीमत्रे पर्वत वा 'णीसाए' निश्राय आश्रित्य, तदाश्रयेण 'सुमहल्लमवि' सुमहदपि 'आसबलं वा' अश्वबलं वा घोटकसैनिकम् 'हत्थिबलंबा' हस्तिबलम् गजानीकम् वा 'जोहबलंबा' योधबलंवा सांग्रामिकसैनिकम् 'धणुबलं वा' धनुर्बलम् धनुधारि सैनिकम् वा 'आगजेति' आकलयन्ति आस्कन्दितुम् आक्रमितुमुत्सहन्ते एतान् जेष्याम इत्यध्यवस्यन्ति 'एवामेव' एवमेव तथैव 'असुरकुमारावि' असुरकुमारा अपि देवाः ‘णण्णत्थ' नान्यत्र एतान् अईदादीन् विहाय अन्यत्र-अन्यान् नाश्रयन्ति अथवा नन्वति पाठे ननु निश्चयेन अत्र ऊोत्पतन विषये 'अरिहंते वा' अर्हतो वा जिनेन्द्रान् तीर्थङ्करान् 'अरिहंत चेइआणि वा' अर्हच्चैत्यानि वा छद्मस्थतीर्थङ्करान् 'अणगारेवा' अनगारान् वा, भाविअप्पणो' ऊंचे नीचे घाटीरूप प्रदेशकों, ‘पव्वयं वा' अथवा किसी पर्वतको 'निस्मा य' आश्रित करके अर्थात्-इन स्थानोंको अपना शरण मान करके 'सुमहल्लमवि' बडे२ से भी बडे-विशाल 'आसबलं वा' घोडोंवाले सैनिकोको 'हत्थिबलं वा' हाथियोंवाले सैनिकोंको 'जोहबलं वा' योधाओं को सैन्यको 'धणुबलं वा' धनुर्धारि सैनिकोंको, 'आगलेंति' जीतनेकी हिम्मत करते है उनपर आक्रमण करनेका उत्साह रखते है-हम इनको जीत लेंगे-परास्त कर देंगे ऐसा अध्यवसाय किया करते है, 'एवामेव' इसी तरह से 'असुरकुमारा वि' असुरकुमारदेव भी ‘णण्णस्थ' इनको नहीं छोड करके अर्थात् आकाशमें वे ऊंचे उडनेके विषयमें-उर्ध्वलोक जाने में-इन 'अरिहंते वा अरिहंत भगवंतोको; अथवा अरिहंतचेहयाणि वा' अरिहंत चैत्योंको-छद्मस्थतीर्थ. करों को अथवा 'अणगारे वा' अनगारों को अथवा 'भाविअप्पणो' ખાઈને અથવા કિલાને અથવા ગુફાને, અથવા વૃક્ષાદિના સમૂહથી યુકત ઊંચી નીચી घाटी प्रदेशने अथवा पतन। “निस्साय" माश्रय बने (ते स्थानमा २२Y सधन) "सुमहल्लमवि" अतिशय विश “ आसबलं वा" Am 2424 "हत्थिबलं वा" ०४६ मा “जोहबलं चा" पाय योद्धामी; अथवा "धणुबलं बा" धनुर्धारी सैन्याने "आगलेंति" छतवानी हिम्मत ४२ २ छતેમના ઉપર આક્રમણ કરવાની હિમ્મત કરી શકે છે-“અમે તેમને પરાજય આપશું मेवा विया२ ४२ता डाय छ, मेवी ४ रीत "एवामेव असुरकुमारा वि" मसु२भा२ सुवे। ५५५ "णण्णत्थ" PRAमा ये पाने मारे " अरिहंते चा" मत मापानानु अथवा "अरिहंत चेइयाणि वा" मतनां त्यानुं ७५२५ ताय"शन
શ્રી ભગવતી સૂત્ર : ૩