Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०२
भगवतीसूत्रे 'देवराया' देवराजो वर्तते 'अण्णे खलु भो !' अन्यः अपरः खलु भोः ! देवाः ! 'से चमरे' सोऽहं चमरः 'अमुरिंदे' असुरेन्द्रः 'असुरराया' असुरराजः अस्मि आवयोः परस्परं महत्तारतम्यं वैषम्यश्च वर्तते यतः महड्डीए खलु भो ! से सक्के' महर्दिकः खलु भो देवाः ! स शक्रः 'देविंदे देवराया? देवेन्द्रो देवराजः, अथच अप्पिडीए खलु भो !' अल्पर्दिकः खलु भो देवाः ! ‘से चमरे' स चमरः 'असुरिंदे असुरराया' असुरेन्द्रोऽसुरराजोऽहमस्मि, 'तं इच्छामि गं' तत् तस्मात् कारणात इच्छामि खलु 'देवाणुप्पिया!' भो देवानुप्रियाः! 'सक्क देविंदं शक्र देवेन्द्र 'देवराय' देवाराजं 'सयमेव' स्वयमेव केवलमेकाकी अहमेव 'अच्चासाइत्तए' अत्याशातयितुम् अतितरीमाशातनाविषयीकर्तुम् निजस्वरूपाद् भ्रंशभो! खलु अण्णे' देवेन्द्र देवराज शक्र हे देवो ! चमर से भिन्न है दूसरा है और 'असुरिंदे असुरराया चमरे भो! अण्णे' असुरेन्द्र असुरराज चमर हे देवो! उससे भिन्न है-दुसरा है 'से सक्के देविंदे देवराया महिडिए खलु' तथा वह देवेन्द्र देवराज शक्र बहुत बड़ी ऋद्धिवाला है, और ‘से चमरे असुरिंदे असुरराया अप्पिड्डीए खलु भो !' वह असुरेन्द्र असुरराज चमर हे देवो ! उससे बहुत थोडी सो ऋद्धिवाला हैं-यह सब में जानता हूं और मानता हूं-परन्तु फिर भी मैं देवाणुप्पिया' हे देवानुप्रियो ! 'तं सक्कं देविंदं देवरायं' उस देवेन्द्र देवराजको 'सयमेव' अकेला ही 'अच्चासाइत्तए णं इच्छामि उसमें निजस्वरूप से च्युत करनेकी चाहनावाला हो रहा हूं तात्पर्य कहनेका यह है कि मैं मानता हूं वह शक्र देवोंका इन्द्र और उन का राजा है तथा मैं ऐसा नहीं हूं। वह बहुत भारी विभूतिका भने 'असुरिंदे असुरराया चमरे भो ! अण्णे' असुरेन्द्र २५९२२५०४ २५भ२ मिन्न છે. કહેવાનું તાત્પર્ય એ છે કે મારા કરતાં કેન્દ્ર અધિક સામ વાળે છે, એ વાત
छु. से सक्के देविंदे देवराया महिडिए खलु' 3 !! ते वेन्द्र विराय ॐ महा ऋद्धिवाणी छे. 'चमरे असुरिंदे असुरराया अप्पिडीए खलु' અને દેવેન્દ્ર દેવરાજ ચમર તેના કરતાં ઓછી ઋદ્ધિવાળો છે, તે વાત પણ હું સમજું छु छतां ५५ 'देवाणुप्पिया! इवानुप्रियो! 'तं सक्कं अच्चासाइत्तएणं इच्छामि તેની શેભાથી ભ્રષ્ટ કરવા ઈચ્છું છું. કહેવાનું તાત્પર્ય એ છે કે–હું જાણું છું કે શુક્ર દેવકના દેવેને રાજા અને ઇન્દ્ર છે, અને હું તેના જેટલું સામર્થ્ય ધરાવતે નથી. તે ઘણું ભારે સમૃદ્ધિને સવામી છે, પણ હું અલ્પ સમૃદ્ધિનો ધણી છું. છતાં પણ હું તેને વાત વાતમાં પરાસ્ત કરી શકું છું. મારી સામે તેની શી વિસાત છે?
શ્રી ભગવતી સૂત્ર : ૩