Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू.१ भगवत्समवसरणम् चरमनिरूपणश्च ३३५ 'गमिस्संति य' गमिष्यन्ति च । यावत्करणात् प्रथमद्वितीयत्तीयचतुर्थपञ्चमषष्ठाधोनरकाः संग्राह्याः। गौतमः पुनःपृच्छति-'किं पत्तियं णं भंते !' इ. त्यादि । हे भगवन् ! किं प्रत्ययं किं कारणम् खलु ते असुरकुमारा देवाः 'तच्च' तृतीयां 'पुढवि' पृथिवीं 'गयाय' गताश्च 'गमिस्संति य' गमिष्यन्ति च? अर्थात् तृतीयपृथिवीपर्यन्तं तेषां गमने को हेतुः ? भगवानाह'गोयमा पुबवेरियस्स' इत्यादि । हे गौतम ! पूर्ववैरिकस्य भूतपूर्वशत्रुजनस्य वा 'वेदण उदीरणयाए' वेदनोदीरणतायै दुःखोत्पादनार्थम् 'पुव्वसंगइअस्स' पूर्वसागतिकस्य पूर्वपरिचितमित्रस्य वा 'वेयणउवसामणयाए' वेदनोपशमनतायै-वेदनोपशमनार्थ सुखशान्तिकरणाय ‘एवं खलु' उक्तरीत्या असुर कुमारा देवाः 'तच्च' तृतीयां 'पुढविं' पृथिवीं 'गया य' गताश्च 'गमिस्संति य' आगे भी वहींतक जायेगे। इस प्रकार का कथन प्रभु के श्रीमुख से अवगत कर पुनःगौतम स्वामी उनसे 'वहांतक जाने में कारण क्या है' इस बात को पूछते हैं... 'किं पत्तियं णं भंते ! असुरकुमार देवा तच्च पुढविं गया य गमिस्संति य' ये असुरकुमार देव तीसरी पृथिवी तक जाते है, पहिले भी वहींतक गये है और आगे भी वहीं तक जायेंगे- सो हे भदन्त ! इन असुरकुमार देवों को वहीं तक जाने में ऐसा क्या कारण है जो ये वहीं तक जाते है, गये है और जायेंगे? आगे न गये है, न जाते है और न जायेंगे ? इसका उत्तर देते हुए प्रभु उन से इस विषय में कारण की स्पष्टता करने के निमित्त कहते हैं-'गोयमा। पुव्ववेरियस्स वा वेदण उदीरणयाए पुव्वसंगइस्स वा बेयण उवसामणयाए एवं खलु असुरकुमार देवा तच्चं पुढविं गया य गमिस्संति य' हे गौतम! अपने
મહાવીર પ્રભુના શ્રીમુખે આ જવાબ સાંભળીને ગૌતમ સ્વામી મહાવીરપ્રભુને नाय। प्रश्न पूछे छ-"किं पत्तियं णं भंते ! असुरकुमारदेवा तच्चं पुढविं गया य गमिस्संति य" 3 प्रल ! असुशुमार हे! मा रणे श्री पृथ्वी सुधी भूतકાળમાં જતા હતા, વર્તમાનમાં જાય છે અને ભવિષ્યમાં પણ જવાના છે એટલે કે ત્રીજી નરક સુધી ત્રણે કાળમાં તેઓ જાય છે, તેની પાછળ શું કારણ રહેલું છે ? તેઓ ત્યાં શા માટે જાય છે?
ત્યારે તેનું કારણ બતાવવા માટે મહાવીર પ્રભુ નીચે પ્રમાણે જવાબ આપે છે– "गोयमा ! पुचवेरियस्स चा वेयण उदीरणयाए पुनसंगइस्स वा वेयण उकसामणयाए एवं खलु असुरकुमारा देवा तच्च पुढविं गया य गमिस्संति प"
શ્રી ભગવતી સૂત્ર : ૩