Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श. उ.२ सू. १ भगवत्समवसरणम् चमरनिरूपणश्च ३२३ गमिष्यन्ति च, अस्ति असुरकुमाराणां देवानाम् ऊर्ध्व गतिविषय ! हन्त, अस्ति, कियच्च भगवन् ! असुरकुमाराणां देवानाम् ऊर्च गतिविषयः ! गौतम ! यावत्-अच्युतः कल्पः, सौधर्म पुनःकल्पं गताच, गमिष्यन्ति च, किंमत्ययं भगवन् ! असुरकुमाराः देवाः सौधर्मकल्पं गताश्च गमिष्यन्ति च ! गौतम ! हे गौतम । जो ये अरिहंत भगवंत हैं इनके जन्मकल्याणक के उत्सव में, दीक्षा कल्याणक के उत्सव में, ज्ञानकल्याणक के उत्सव में ये असुरकुमार देव नंदीश्वर द्वीपतक जाते हैं गये हैं और आगे भी जायेंगे। (अत्थिणं असुरकुमारदेवाणं उ१ गईविसए) हे भदन्त ! ऊर्ध्वलोक इन असुरकुमार देवोंको गति का विषय है क्या ? (हंता
अत्थि) हे गौतम ! हां उर्वलोक इन असुरकुमारों की गति का विषय है। (केवइय च णं भंते ! असुरकुमाराणं देवाणं उड गईविसए) हे भदंत ! यदि ये असुरकुमार देव उर्ध्वलोक में जा सकते है तो कितने ऊँचे तक जा सकते है ? (गोयमा) हे गौतम । (जीव अच्चुए कप्पे) ये यावत् अच्युत कल्पतक जा सकते है। (सोहम्म कप्पं पुण गया य गमिस्संति य) सौधर्मकल्पतक तो ये गये है, जाते है और आगे भी जायेंगे। (किं पत्तियंणं भंते । असुरकुमार देवा सोहम्मं कप्पं गया य गमिस्संति य) हे भदंत । असुरकुमार देव
હે ગૌતમ ! અહં તેના જન્મોત્સવમાં, દીક્ષા ઉત્સવમાં અને જ્ઞાનોત્સવમાં (કેવળ જ્ઞાનની પ્રાપ્તિ સમયના ઉત્સવમાં) હાજરી આપવાને માટે અસુરકુમાર દેવો નંદીશ્વર દ્વીપ સુધી જતા હતા, જાય છે અને જશે.
प्रन-( अत्थिणं भंते । असुरकुमाराणां देवाणां उड गईविसए !) હે ભદન્ત ! શું અસુરકુમારે ઊર્વીલોકમાં ગતિ કરી શકવાને સમર્થ છે?
उत्तर-(हंता अत्थि) , असुमारे। 'समा ५४y गति ४३१ श छ.
प्रश्न-(केवइयं च णं भंते ! असुरकुमाराणं देवाणं उद्घ गई बिसए !) હે ભદન્ત! અસુરકુમાર દે ઊર્વલેકમાં કેટલે ઉંચે જઈ શકે છે?
उत्तर -(गोयमा ! जाव अच्चुए कप्पे) तेथे। अच्युत ४८५ सुधा ४४ छ (सोहम्मं कप्पं पुण गया य गमिस्संति य) ५५ प२५२ तो तेमा सोधम ४६५ સુધી જ ગયા છે, જાય છે અને જશે. અશ્રુત ક૯૫ સુધી તેઓ જઈ શકવાને સમર્થ છે, એ વાત તે તેમનું સામર્થ્ય બતાવવા માટે જ કહેલી છે.
- किं पत्तियं णं भंते असुरकुमार देवा सोहम्मं कप्पं गया य गमि
શ્રી ભગવતી સૂત્ર : ૩