Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी. श. ३ उ.२ सु. १ भगवत्समवसरणम् चमरनिरूपणच ३२१ अमुरकुमाराः देवास्तृतीयां पृथिवीं गताश्च गमिष्यन्ति च गौतम ! पूर्ववैरिकस्य वा वेदनोदीरणतया, पूर्वसंगतस्य वा वेदनोपशमनतया, एवं खलु अमुरकुमाराः देवा स्तृतीयां पृथिवीं गताच, गमिष्यन्तिच, अम्ति भगवन् ! असुरकुमाराणां देवानां तिर्यगूगतिविषयः प्रज्ञप्तः ! इन्त, अस्ति, कियच्च भगवन् ! अमुरकुमाराणां देवानां तिर्यगगतिविषयः प्रज्ञप्तः ! गौतम ! है और आगे भी वहीं तक जायेंगे। (किं पत्तियं णं भंते ! असुरकुमारा देवा तच्चं पुढविं गया य गमिस्संति य) हे भदन्त ! ये असुरकुमार देव तीसरी पृथिवी तक जाते हैं, गये है और जायेंगे इसमें क्या कारण है ? (पुत्ववेरियस्स वा वेयण उदीरणयाए, पुश्वसंगहस्स वा वेदण उवसामणयाए एवं खलु असुरकुमारा देवा तर पुढवि गया य गमिस्संति य) हे गौतम ! अपने पुराने पूर्वभव के शत्रु को दुःख देने के लिये तथा पूर्वभव के अपने मित्र की वेदना शांत करने के लिये सुखी करने के लिये असुरकुमार देव तीसरी पृथिवी तक पहिले गये है प्रसंग वश वर्तमान में भी जाते हैं आगे भी ये वहाँ जायेंगे। (अस्थि णं भंते! असुरकुमाराणं देवाणं तिरियगाविसए पण्णत्ते ) हे भदन्त ! असुरकुमार देवों में क्या ऐसी शक्ति है जो वे अपने स्थान से तिरछे जा सकें ! (हंता अत्थि) हे गौतम ! हां असुरकुमार देवों में अपने स्थान से तिरछे जानेकी शक्ति हैं। ( केवइयं च णं भंते ! असुरकुमाराणं देवाणं तिरियं पतभानमा तय ® भने भविष्यमा शे. (किं पत्तियं णं भंते ! असुरकुमारा देवा सच्च पदवि गया य गमिस्संति य!) 3 tra ! मसुशुमार देवे। ॥ २ ત્રીજી પૃથ્વી સુધી જતા હતા, જાય છે અને જવાન પણ છે(ત્રણે કાળે તેઓનું त्यां ॥ २ गमन थाय छे!) ___ (पुव्ववेरियस्स वा वेयणा उदीरणयाए, पुव्वसंगइस्स वा वेदण उवसामणयाए एवं खलु असुरकुमारा देवा तच्च पुढवि गया य गमिस्संति य) હે ગૌતમ ! પિતાના પૂર્વ ભવના શત્રુને દુ:ખ દેવાને માટે તથા પૂર્વભવના મિત્રને સુખ દેવાને માટે અસુરકુમાર દેવ ત્રીજી પૃથ્વી (નરક) સુધી ભૂતકાળમાં જતા હતા, वर्तमानमा नय छ भने भविष्यमा ५६५ २४. ( अस्थिणं भंते ! असुरकुमाराणं देवाणं तिरियगइविसर पण्णत्ते ?) पन्त ! असु२४मार हे पाताना स्थानयी ति२७i पाने समय छ । ? (हंता अस्थि) हे गौतम ! पोताना स्थानी तिरछी म पाने तेथे समर्थ छ- केवड यं च णं भंते । असुरकुमाराणं
શ્રી ભગવતી સૂત્ર : ૩