Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्र. टीका श. ३ उ.१ ० २४ देवकृततामले शरीरविडम्बननिरूपणम् २४९
टीका-ततः तामलेः वालतपस्विनः ईशानेन्द्रतया उत्पन्नस्य 'तएणं' ततः खलु तदनन्तरम् ' ते बलिचंचारायहाणी वत्थव्यया' ते बलिचञ्चाराजधानी वास्तव्या निवासिनः 'बहवे असुरकुमारा' बहवोऽसुरकुमाराः 'देवाय देवीओय' देवाश्च देव्यश्च 'तामलिं बालतवस्सि' तामलिं बालतपस्विनम् 'कालगयं' काल गतं 'जाणित्ता' ज्ञात्वा, ईशाने च कल्पे 'देविंदत्ताए' देवेन्द्रतया 'उववण्णं' उत्पन्नं 'पासित्ता' दृष्ट्वा 'आसुरुत्ता' आसुरूताः ( आशुरुष्टाः) कोपाविष्टाः झटिति क्रोधाच्छन्नबुद्धयः स्फुरायमाणौष्ठादिकोपचिन्हाः वा 'कुवि या' उववन्ने पासेत्ता) ईशान कल्पमें इन्द्ररूप से आपको उत्पन्न हुआ देख करके (आसुरत्ता जाव एगंते एडेंति) बहुत अधिक क्रोध से लालपीले हुए हैं, यावत् एकान्तमें उन्होंने आपके मृतक शरीरकी बहुत बुरी दुर्दशा करके फेंक दिया है । पश्चात् । जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया' जिस दिशा से वे सबके सब आये थे उसी दिशाकी तरफ वापिस चले गये ।
टीकार्थ-तणं' 'बालतपस्वी तामलि' जब ईशानेन्द्र के रूपमें उत्पन्न हो चुके उसके बाद 'ते बलिचंचारायहाणिवत्थव्वया' बलिचंचा राजधानीके रहनेवाले वे 'बहवे असुरकुमारा' अनेक असुरकुमार 'देवाय देवीआ य ' देव और देवियां 'चालतवस्सि तामलिं' बालतपस्वी तामलीको 'कालगयं जाणित्ता' मरा हुआ जानकर और "ईसाणे कप्पे' ईशान कल्पमें 'देविदत्ताए' देवेन्द्र की पर्याय से 'उववणं पासित्ता' उत्पन्न हुआ देखकर 'आसुरत्ता' आशुरुष्ट हो गये, इंदत्ताए उववन्ने पासेत्ता] Jशान ४८५मा हेवेन्द्रनी पर्याय उत्पन्न या छ। ते adenने, [आसुरत्ता जाव एगंते एडे ति] अषयी साया थने, माना पूर्व भवना भृत શરીરનું ભારે અપમાન કરીને, તેને એકાન્ત જગ્યાએ ફેંકી દીધું છે અહીં તામલીના શબની તેમણે જે દુર્દશા કરી તેનું સમસ્ત વર્ણન ગ્રહણ કરવું જોઈએ. ત્યાર બાદ
जामेव दिसि पाउन्भूया तामेवदिसिं पडिगया] तयार माथी माव्या हता તે દિશામાં પાછાં ચાલ્યા ગયા છે.
-"तएणं" भासत५२ तमel न्यारे भरीने ४ानेन्द्र ३थे शान४८५मा 4-1 थय। त्य॥२ "ते बलिचचारायहाणिवत्थन्चया त्याह" ते मलिચંચા રાજધાનીના રહેવાસી અનેક અસુરકુમાર દે અને દેવિએ બાલતપસ્વી તાલીના મૃત્યુની વાત તથા તે મરીને ઈશાન દેવલોકમાં દેવેન્દ્રની પર્યાયે ઉત્પન્ન थयानी aut onel. "आसुरत्ता" पाd aneta तमो 'माशुरुट' थ६ गया
શ્રી ભગવતી સૂત્ર : ૩