Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म. टीका श. ३ उ. १ ० २५ ईशानेन्द्रकृत कोपस्वरूपनिरूपणम्
२७१
,
भूयः 'खामेति ' क्षमयन्ति क्षमां प्रार्थयन्ते - मादृशा देवा देव्यश्व 'तणं से यतः खलुस 'ईसाणे' ईशानः 'देविंदे ' देवेन्द्रः 'देवराया' देवराजः 'तेर्हि' तैः पूर्वोक्तः ' बलिचंचारायहाणिवस्थव्वेहिं ' बलिचञ्च राजधानी वास्तव्यैः 'बहु' बहुभिः 'असुरकुमारेहिं' असुरकुमरैः 'देवेहिं' देवैः 'देवीहिं' देवीमिश्र 'एम' इममर्थे यथोक्तापराधं 'सम्मे' सम्यग् 'विणणं' विनयेन 'भुज्जो भुज्जो' भूयो भूयः वारं वारं 'खामिए समाणे' क्षमितः सन् क्षमायुक्तः सन् 'तं दिव्वं' तां दिव्याम् 'देविडिं' देवर्द्धिम् ' जात्र तेयलेस्सं' यावत् तेजोलेश्यां 'परिसाहरइ प्रतिसंहरति संक्षिपति यावत्पदेन 'दिव्यांदेवद्युतिं दिव्यं महानुभागम्' इति संग्राह्यम् ।
,
ततो भगवान् महावीरः वायुभूतिम्मति बलिचञ्चाराजधानी वास्तव्याना मसुरकुमारदेवदेवीनां तदारभ्य ईशानेन्द्रादरपर्युपासनाऽऽज्ञापालन वचननिर्देश तत्परत्वं प्रतिपादयन्तुपसंहरति- 'तप्यभिईच णं गोयमा' इत्यादि । हे गौतम ! तत्प्रभृति तद्दिनादारभ्य 'ते बलिचंचारायहाणि वस्थव्त्रया ' ते बलिचञ्चाराजधानी वास्तव्याः 'बहवे असुरकुमारा देवा य देवीओ य' बहवोऽसुरकुमारा देवा एणं' विनय पूर्वक उन्हो ने 'भुज्जो२' वारंवार 'खामेंति' क्षमा मांगी। 'तरण' इस प्रकार से 'ईसाणे देविंदे देवराया' देवेन्द्र देवराज ईशानने 'तेहि बलिचंचारायहाणिवस्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहि, दीविहिय एयम सम्मं विणणं भुज्जो भुज्जो खामिए समाणे तं दिव्वं देविड्डी जाव तेय लेस्सं पडिसाहरइ' उन बलिचंचाराजधानीवास्तव्य अनेक असुरकुमार देवोंको और देवियोंको अपने अपराध की इस प्रकार से विनयावनत होकर बार २ क्षमा मांगने पर क्षमा कर दिया और अपनी उस दिव्य देवर्द्धि को यावत् छोडी गई तेजोलेश्या को संक्षिप्त कर लिया । अब भगवान महावीर स्वामी वायुभूति से यह कह रहे हैं कि बलिचचाराजधानी के निवासी असुरसारी रीते, विनयपूर्व वारंवार तेभनी क्षमा भागी. "तएणं ईसाणे देविदे देवराया ઇત્યાદિ ” યારે અલિચચા રાજધાનીમાં રહેતા અનેક અસુરકુમાર દેવોએ ઉપર કહ્યા પ્રમાણે વિનયપૂર્વક વારંવાર ક્ષમા માગી ત્યારે દેવેન્દ્ર દેવરાજ ઇશાને તેમને ક્ષમા આપી તેમણે પેાતાની દિવ્ય દેવંદ્વ આદિનું તથા તેોલેશ્યાનું સહરણ કરી લીધું ( પાછી मेथी सीधी). "तम्पभि च णं गोयमा ! ते बलिचचारायहाणिवत्थन्त्रया ઇત્યાદિ હૈ ગૌતમ ! તે દિવસથી મલિચચા રાજધાનીનિવાસી અસુરકુમાર દેવો અને
22
શ્રી ભગવતી સૂત્ર : ૩