Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६२
भगवतीस्त्रे वर्धापयन्ति, वर्धापयित्वा एवम् अवादिषुः-अहो ! देवानुपियैः दिव्यादेवर्दिः, यावत्-अभिसमन्वागता, सा दिव्यानां देवानुप्रियाणाम् दिव्या देवद्धिः, यावत्लब्धा, पाप्ता, अभिसमन्वागता, तत् क्षमयामो देवानुमियाः ! क्षमन्ताम् देवानुप्रियाः ! क्षमितुम् अर्हन्तु देवानुपियाः ! नैव भूयोभूयः एवंकरणतया इतिकत्वा इमम् अर्थम् सम्यग् विनयेन भूयोभूयः क्षमयन्ति, ततः स ईशानो देवेन्द्रः, अंजलिं कट्ट जएणं बिजएणं बद्धाविति ) देवेन्द्र देवराज ईशान की उस दिव्य देवर्द्धि दिव्य देवद्युति, दिव्य देवानुभाव, और दिव्य तेजोलेश्याको नहीं सहन करते हुए सबके सब देवेन्द्र देवराज ईशानके सामने, उसकी चारो दिशाओं में, चारों विदिशाओं में, खडे हो गये, खडे हो कर दशों नख जिसमें आपस में जुड़ जाते है ऐसी दोनों हाथोंकी अंजलि बना करके और उसे शिरसावर्तयुक्त करके मस्तक पर रखते हुए ये फिर आपकी जय हो आपकी विजय हो इस प्रकार के जयविजययुक्त शब्दो से उसे बोलने लगे और (एवं वयासी) इस प्रकार से कहने लगे (अहो णं देवाणुप्पिएहिं दिव्चा देविड्डा जाव अभिसमण्णागया) अहो ! आप देवानुप्रिय ने जो दिव्य देवर्द्धि यावत् प्राप्त की है (तं दिव्याणं देवाणुप्पियाणं दिव्या देविडी जाव लद्धा, पत्ता अभिसमण्णागया) वह यावत् लब्ध प्राप्त एवं अभिसमन्वागत दिव्य देवर्द्धि आप दिव्य देवानुप्रियकी हम लोगोंने अच्छी तरह से प्रत्यक्ष देखली है । (तं खामेमो देवाणुप्पिया ! खमंतुमत्थए अंजलिं कट्ट जएणं विजएणं बद्धाविति) हेवेन्द्र, ३१२८ शाननीत हिव्य દેવદ્ધિ, દિવ્ય દેવતિ, દિવ્ય દેવપ્રભાત અને દિવ્ય તેજલેશ્યા તેઓ સહન કરી શક્યા નહીં. તેઓ બધાં દેવેન્દ્ર, દેવરાજ ઈશાનની સામે. ચારે દિશાઓમાં તથા ચારે ખૂણામાં ઉભા થઈ ગયાં. તે વખતે તેમણે તેમના હાથને જોડીને એવી રીતે, અંજલિ બનાવી કે દસે નખ એક બીજા સાથે મળી જાય. તે અંજલિને મસ્તક પર રાખીને તેમણે ઈશાનેન્દ્રને નમસ્કાર કર્યા. “આપનો જય હે, આપને વિજય હે ! એવા જયઘોષથી तभर ध्यानेन्द्रनु सन्मान यु भने (एवं वयासी) २ प्रमाणे ह्यु- (अहो णं देवाणुप्पिएहिं दिव्या देविड जाव अभिसमण्णागया) हे वानुप्रिय ! मारे दिव्य पद्धि, विधुति, हिव्यमा प्राप्त या छ, (तं दिव्वाणं देवाणुप्पियाणं दिव्या देविड जाव लड़ा, पत्ता, अभिसमण्णागया) मे०या छ, मनिसमवाગત કર્યા છે, તે દિવ્ય દેવદ્ધિ આદિ અમે આજે અમારી આંખોથી જોયા છે
શ્રી ભગવતી સૂત્ર : ૩