Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म.टी. श. ३ उ. १ सू. २३ बलिञ्चानिवासीदेवकृतप्रार्थनानिरूपणम् २४१ इममर्थ यथोक्तप्रयोजनम् 'नोआढाइ' नो आद्रियते न स्वीकरोति 'नो परियाणेई' नो परिजानाति नानुमोदयति 'तुसिणीये' तूष्णीकः वचनरहितः- मौनमाश्रितः 'संचिढई' संतिष्ठते, 'तएणं' ततःखलु ते 'बलिचंचारायहाणिवत्थव्यया' बलिचञ्चाराजधानीवास्तव्याः 'बहवे' बहवः अनेके असुरकुमाराः 'देवाय' देवाश्च 'देवीओ' देव्यश्च तामलिम् 'मोरियपुत्तं' मौर्यपुत्रं 'दोच्चंपि' द्वितीयवारमपि 'तच्चपि' तृतीयवारमपि प्रार्थयमानाः 'तिक्खुत्तो' त्रिकृत्वः त्रिवारान् ‘आयाहिणपयाहिणं' आदक्षिणप्रदक्षिणं 'काति' कुर्वन्ति 'जाव-अम्हं च णं' यावत् अस्माकञ्च खलु असुरकुमाराणाम् 'देवाणुप्पिया'! भो देवानुप्रियाः! 'बलिचंचारायहाणी' बलिचञ्चाराजधानी ‘अर्णिदा' अनिन्द्राः इदानीम् इन्द्ररहिताः, यावत् करणात-वयं देवानप्रियं वन्दामहे नमस्कुर्मः यावत्पयुपास्महे इति मुच्यते । 'जाव-ठितिपकप्प' यावत् स्थितिप्रकल्पं 'पकरेह' प्रकुरुत, यावत्पदेन 'अपुरोहिता वयमपि च इन्द्राधीनाः इन्द्राधिष्ठिताः इन्द्राधीनकार्याः तत् यूयं बलिचञ्चाराजधानीम् आद्रियध्वम् , परिजानीत, स्मरत, अर्थम् बध्नीत, निदानं प्रकुरुत' इति पूर्वोक्तं सर्व संग्राह्यम् तत्र 'जाव-दोच्चंपि तच्चापि' यावत् द्वितीयवारमपि तृतीयवारमपि, यावत्करणात् बलिचञ्चाया अनिन्द्रत्वकथनादारभ्य स्थितिमकल्पान्तकथनपूर्वकमाप्तकालानन्तरोत्पत्तिदिव्यभोगानुभवविहरणं संग्राह्यम् ' एवंवुत्ते' एवम् उक्तरूपेण उक्तः 'समाणे' सन् 'जाव-तुसिणीए संचिटइ' यावत तूष्णीकः संतिष्ठते यावतकरणेन 'इममर्थ नो आद्रियते नो परिजानाति' इति संग्रहयते । 'तएणं ते' ततः खलु ते 'बलिचंचा रायहाणि वत्थव्यया' बलिचश्चाराजधानीवास्तव्याः ‘बहवे' बहवः असुरकुमाराः देवाः देव्यश्च 'तामलिणा' तामलिना 'बालतवस्सिणा' बालतपस्विना 'अणाढाइज्जमाणा' अनाद्रियमाणा "अपरिणाइज्ज माणा' अपरिज्ञायमाना अननुज्ञायमाना 'जामेवदिर्सि' यस्यामेव दिशिं 'पाउन्भूया' प्रादुर्भूताः प्रकटीभूताः 'तामेवदिसि ' तस्यामेव तामलिने बलिचचाराजधानी के अधिपतित्व पद को स्वीकार करने की तरफ बिलकुल ध्यान ही नहीं दिया और न उनकी कृत प्रार्थना को आदर की दृष्टि से ही देखा तब वे असुरकुमार उन बालतपस्वी तामलि से अनाद्रित और अननुज्ञात होते हुए जिस दिशासे आये थे उसो दिशाकी ओर उदास होकर लोट गये। इसी જવાબ પણ ન આપી, તેમની વાત પ્રત્યે ધ્યાન પણ ન આપ્યું, તેમની વાતને આદર ન કર્યો. તેઓ તે આત્મધ્યાનમાં લીન રહ્યા. ત્યારે જેમની વાતને તામસી દ્વારા આદર થયો નથી, સ્વીકાર થયો નથી, એવા તે અસુરકુમાર દે અને દેવિયો નિરાશ થઈને, જે દિશામાંથી આવ્યા હતા, તે દિશામાં પાછા ફર્યા. ત્યાર બાદ ઉગ્ર તપના પ્રભાવથી
શ્રી ભગવતી સૂત્ર : ૩