Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पमेयचन्द्रिका टीका श ३. उ. १ कुरुदत्त अनगारस्वरूपनिरूपणम् १३३ ध्याप्तुं समर्थ इति पूर्वेणान्वयः । 'अवसेसं तं चेव' अवशेषं तच्चैव, अवशिष्टं तिष्यकदेवानुसार मेव बोध्यम् इति शेषः । एवं' तथैव 'सामाणिय-तायत्तीसगलोगपाल-अग्गम हिसीणं' सामानिक-त्रायस्त्रिंशक-लोकपालोग्रमहिषीणाम्, कुरुदत्तपुत्रवत् अन्येषोमाप ईशानस्य सामानिकानाम्, त्रायस्त्रिंशकानां, सेाम-यम-वरुणकुबेरनामलोकपालानाम् सपरिवाराणाम् अष्टानाम्, अग्रमहिषीणाम् समृद्धयादिकं विकुर्वणादिकञ्च ज्ञातव्यम् इति 'जाव' यावत्, अथ भगवान् महावीरः पूर्वोक्तस्य ईशानेन्द्रस्य सामानिकादिपट्टराज्ञोपर्यन्तसहितस्य विकुणाशक्तेः स्व. रूपमात्रप्रतिपादनेच्छया वायुभूतिम्पति स्वाशयं प्रकाशयति-'एसणं गोयमा ! ईसाणस्स' इत्यादि । हे गौतम ! वायुभूते ! ईशानस्य देवेन्द्रस्य 'देवराया' देवराजस्य ‘एवं' तथैव ‘एगमेगाए' एकैकस्याः तदीयायाः 'अग्गमहिसीए' समझाई गई। तथा 'अवसेसं तं चेव' इस सूत्रपाठ द्वारा यह समझाया गया है कि इस विषय में और देव कथन तिष्यकदेवके ही समान ही है । उममें कोई विशेषता नहीं हैं ‘एवं' इस तरह कुरुदत पुत्रकी जैसी समृद्धि है और विकुर्वाणा करने की शक्ति है उसी प्रकारसे 'मामाणिय-तायत्तीसग-लोगपाल अग्गमहिसीण' और भी ईशानेन्द्र के सामानिक देवों की, प्रायस्त्रिंशक देवों की, चार लोकपालों की एवं अपने२ परिवार सहित अग्रमहिषियोंकी समृद्धि तथा विकुर्वणा करनेकी शक्ति है । सोम, यम, वरुण, कुबेर ये चार लोकपाल है । 'जाव एस णं गोयमा ! ईसाणस्स देविंदस्स देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारुवे विसए विसयमेत्ते खुइए' यहांसे लेकर 'विकुव्विस्संति वा' इस अन्तिम मत्रपाठ तक सूत्रकारने भगवान् महावीर प्रभुने वायुभूति को क्या इनके विषयमें "अबसेस तंवेव" मनुं समस्त ४थन तिष्य हेवना ४थन प्रमाणे सभाતેમાં બીજી કોઈ પણ વિશેષતા નથી.
"एवं सामाणिक - तायत्तीसग - लोगपाल - अग्गमहिसीणं"
કુરુદત્તપુરાના જેવી જ સમૃદ્ધિ તથા વિકુવણ શકિત ઈશાનેન્દ્રના બીજા સામાનિક દેવો, ત્રાયશ્ચિંશક દેવે, લોકપાલો અને પટ્ટરાઓ પણ ધરાવે છે. (સેમ, યમ, વરુણ અને કુબેર, એ ચાર લોકપાલે છે)
"जाव एसणं गोयमा! ईसाणस्स देविंदा देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुडए"यी साधन "विकुविस्तंति वा"सुधीना सूत्रपामा मडावीर प्रभुमे वायुभूतिन से समथुछे ।
શ્રી ભગવતી સૂત્ર : ૩