Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६४
भगवती सूत्रे
रहिता 'ती सेणं' तस्याः खलु 'कूडागारसालाए' कूटाकारशालायाः 'दिहंतो' दृष्टान्तो 'भणियaat' भणितव्यः कथयितव्यः, तदाष्टान्तदाष्टन्तिकभावः कथं प्रकृते संघटते इति प्रतिपाद्यते यथा अतिवृष्टा झझावातादिभिः भीता जनाः पूर्ववर्णित कूटाकारशालायां प्रविश्य अन्तर्हिता भवन्ति तथैव ईशानेन्द्रस्य विकुर्वेणाद्वारा त्रिकु वितादिव्या देवर्द्धिः प्रतिसंहरणक्रियाद्वारा शरीरेऽनुप्रविश्याऽन्तर्हिता जाता । सू. १७ ।
ईशानेन्द्रस्य पूर्वभवो वर्ण्यते
मूलम् - "इसाणेणं भंते! देविंदेणं, देवरण्णा सा दिवा देविट्ठी, दिवा देवज्जुई, दिवे देवाणुभागे किण्णा लद्धे किण्णा पत्ते, किण्णा अभिसमण्णागये ! केवा एस आसि पुवभवे, किणामए वा, किंगोत्ते वा कयरंसि वा गामंसि वा, नगरंसि वा, जाव-संनिवेसंसिवा, किंवा दच्चा किंवा भोच्चा, किंवा किच्चा, किंवा समायरित्ता, कस्स वा तहारूवस्स वा समणस्स वा माहणस्स वा अंतिए एगमवि, आयरिअं धम्मियं सुवयणं
"
करना चाहिये - तात्पर्य यह है कि ऐसी कोई एक कूटाकारवाली शाला हो और उसके चारों ओर मनुष्य खड़े हों, तो वे मनुष्य जिस प्रकार अतिवृष्टि झंझावात (बृष्टि सहित आंधी ) उत्पन्न होने पर त्रस्त होकर उसमें अन्तर्हित हो जाते है- छिप जाते है- उसी प्रकार से ईशानेन्द्रकी विकुर्वणा द्वारा विकुर्वित हुई उसकी दिव्य देवऋद्धि प्रति संहरण क्रिया द्वारा उसके ही शरीर में प्रविष्ट हो कर अन्तर्हित हो गई है- अर्थात समागई हैं |
१७||
દૃષ્ટાંત અહી લાગૂ પાડી શકાય આ દૃષ્ટાંતને ભાવા નીચે મુજબ છે પર્વતના શિખરના આકારનું ઉપર વણુ વેલા ગુણાવાળું એક મકાન છે તેની ચારે તરફ માણસે ઉભા છે. અતિવૃષ્ટિ, ઝંઝાવાત આદિથી ખચવાને માટે તે માણસે જેવી રીતે તે ફૂટાકારશાલામાં અન્તહિત ( અદશ્ય ) થઈ જાય છે, એજ પ્રમાણે ઇશાનેન્દ્રે વિકુણા શકિતથી ઉત્પન્ન કરેલી દિવ્ય દેવદ્ધિને પણ પ્રતિસંહરણ દ્વારા તેના શરીરની અંદરજ सभावी हीधी ॥ ० १७ ॥
શ્રી ભગવતી સૂત્ર : ૩