Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२८
भगवतीसूत्र युक्तः 'त' तत्तस्मात्कारणात् "सेयं" श्रेयःखलु देवानुप्रिया ! 'अम्हं' अस्माकम् तदाह-'देवाणुप्पिया ! तामलिं' इत्यादि । भो देवानुप्रियाः ! तामलिं बालतपस्विनम् बलिचञ्चायां राजधान्याम् 'ठिइपकप्पं' स्थिति प्रकल्पम् 'पकरावेत्तए' प्रकारयितुम् इन्द्ररूपेणागमनाय संकल्पं कारयितुम् निश्चाययितुं श्रेयः अस्माकम् । तामलिं बालनपस्विनम् वलिचश्चाराजधान्याः स्वाधिपतित्वं स्वीकारयितुमयमस्माकम् महान शुभावसर इत्यभिप्रायः 'त्ति कटु' इतिकृत्वा इतिविचार्य 'अण्णमण्णस्स' अन्योन्यस्य 'अंतिए' अन्तिके समीपे 'एवमटुं' इममथम् पूर्वोक्तविचारम् ' पडिसुणेति'-प्रतिशृण्वन्ति प्रतिगृह्णन्ति परस्परम् स्वीकुर्वन्तीत्यर्थः, प्रतिश्रुत्य च स्वीकारं कृत्वा असुरकुमाराः देवाः देव्यश्च बलिचश्चा राजधान्याः 'मज्झ मज्झेणं' मध्यं मध्येन मध्यभागेनेत्यर्थः 'निग्गच्छंति' है 'तं सेयं खलु अम्हं देवाणुप्पिया' अतः हे देवानुप्रियो ! यह हमलोगों के लिये सब से अधिकसुन्दर कल्याणप्रद अवसर है कि हमलोग उस बालतपस्वी तामली के पास चलें और उनसे निवेदन करे' कि वे 'बलिचंचारायहाणोए ठिइ पकरेत्तए' बलिचंचा राजधानी में अपनी स्थिति करें। अर्थात् अपन सब चलकर उनसे निश्चयपूर्वक संकल्प करावे ताकि वे इन्द्ररूप से आने के लिये यहाँ तयार हो जावे बालतपस्वी तामली से बलिचंचा राजधानी के अधिपतित्व को स्वीकार करवाने का यह हमलोगों के लिये बड़ाभारी शुभ अव. सर है 'त्तिक, ऐसा विचार करके 'अण्णमण्णस्स अंतिए उन सब ने एक दूसरे इस पूर्वोक्त विचार को आपस में 'पडिसुणेति' स्वीચંચા રાજધાનીના ઇન્દ્રનું પદ સ્વીકારવાને માટે આપણે તેમને વિનવવા જોઈએ. આપણે તેમની પાસે બલિચંચાના ઈદ્ર બનવાનું નિયાણું બંધાવવું જોઈએ. એજ વાત "तं सेयं खलु अम्हं देवाणुप्पिया! त्यासूत्री द्वारा सूत्र॥२ ५४८ ४री छे. બાલતપસ્વી તામલિ પાસે બલિચંચા રાજધાનીનું આધિપત્ય મેળવવાનો સંકલ્પ કરાવવાને તથા બલિચંચાના ઇન્દ્રાસનની પ્રાપ્તિ માટે નિયાણું બંધાવવાને સુઅવસર આપણે માટે પ્રાપ્ત થયો છે. એ અવસરને લાભ ઉઠાવવામાં જ આપણું શ્રેય છે. "त्ति कट" ७५२।४ विया२ रीने " अण्णअण्णस्स अंतिए पडिसुणेति " तेभो અંદરો અંદર મંત્રણા કરીને તે પ્રમાણે કરવાને નિર્ણય કર્યો. હવે સૂત્રકાર એ બતાવે છે કે બાલતપસ્વી તામલિને બલિચંચા રાજધાનીનું આધિપત્ય લેવાનું સમજાવવા માટે તેમણે શું કર્યું–તે પ્રકારનો નિર્ણય કરીને તે અસુરકુમાર દે અને દેવિ બલિ
या पानीना “मज्न मन्डेणं" २१२ मध्यभागथा नाय भने "जेणेव
શ્રી ભગવતી સૂત્ર : ૩