Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म. टी. श. ३ उ.१.२२ बलिांचा राजधानिस्थदेवादि परिस्थितिनिरूपणम् २३३ न्तिकेन चक्राकारं त्रिःपरिभ्राम्य ललाटमदेशे स्थापनं कुर्वन्ति, 'वंदंति' वन्दन्ते अहोमहानुभाव उग्रतपस्विन ! धन्योऽसि इत्यादिवाक्येन स्तुवन्ति 'नमसंति ' नमस्यन्ति कायेन नम्रीभूत्वा पञ्चाङ्ग नमनपूर्वकं नमस्कारं कुर्वन्ति ' वंदित्ता ' वन्दित्वा स्तुत्वा 'नमंसित्ता' नमस्थित्वा नमस्कारं कृत्वा 'एवंखलुदेवाणुपिया' हे देवानुप्रिय ! महाभाग ! 'अम्हंबलिचंचारायहाणीवत्थवया' वयं बलिचञ्चाराजधानी वास्तव्या - निवासिन: ' बहवे असुरकुमारा देवाय देवीओ ' बहवः असुरकुमाराः देवाश्व देव्यच 'देवाणुपियं वंदामो नमसामो' देवानुमियं बन्दामहे नमस्यामः ' जावपज्जुवा सामो' यावत् पर्युपास्महे यावत्पदेन वंदित्वा नर्मकर ललाट देशके ऊपरसे होकर चक्राकार तीन बार घुमाया जाता इस प्रकार की विधि से तीन बार घुमाकर फिर उसे ललाट पर स्थापित किया जाता है। 'वंदति' वंदनाकी, वंदना में गुणोत्कीर्तन होता है - उन्होंने भी इस प्रकार से उनके गुणों का कीर्तन कियाहे महानुभाव उग्रतपस्विन् ! तुम्हें धन्य है - जो इस प्रकार की उग्रतपस्या में तत्पर होकर मनुष्य जीवन को सफल बना रहे हो । 'नमसति' नमस्कार किया । इस क्रिया में काय से नम्रीभूत होकर प्राणी अपने पांचों ही अंगों को झुकाकर प्रणाम करता है । इस प्रकार वंदना नमस्कार करके 'एवं वयासी' उन्होंने बालतपस्वी उन तामली तपस्वी से यों कहा- 'एवं खलु देवाणुप्पिया !' हे देवानु प्रिय महाभाग ! ' अम्हंबलिचंचारायहाणीवत्थव्वया ' हम बलिचंचा राजधानी के निवासी 'बहवे असुरकुमारा देवाय देवीओय देवाणुप्पियं वंदामो नमसामो' अनेक असुरकुमार देव और देवियां आप देवाપાસેથી શરૂ કરીને કપાળ પરથી ચક્રાકારે ત્રણ વાર તેને ઘુમાવવામાં આવે છે, અને ત્યારબાદ તેને કપાળ ઉપર સ્થિર રાખવામાં આવે છે. આ રીતે તેમણે વિધિપૂર્વક તામિલને વંધ્રુણા કરી. વદણામાં ગુણ ગાવામાં આવે છે. તેમણે આ પ્રમાણે તેમના ગુણાની પ્રશ ંસા કરી—હે મહાનુભાવ ! હું મહાતપસ્વી ! આવી ઉગ્ર તપસ્યા કરીને भनुष्य भवन सण १२नार आपने धन्यवाद घटे छे." " नमसंति " तेभो तेने નમસ્કાર કર્યાં. નમસ્કાર કરતી વખતે નમ્રતાપૂર્વક પાંચે આંગા ઝુકાવીને નમવામાં आवे छे. आ प्रमाणे व ४! नमस्र उरीने तेथे ते माझतपस्वी तामसिने "एवं वयासी” प्रमाणे धुं "एवं खलु देवाणुपिया" हे हेवानुप्रिय ! हे महानुभाव ! "अम्हं बलिचंचा रायहाणी बत्थन्वया" अभे जसिया राजधानीना निवासी " बहवे असुरकुमारा देवा य देवीओं य देवाणुप्पियं वंदामो नमसामो " અનેક અસુરકુમાર દેવા અને દૈવિયા આપ દેવાનુપ્રિયને વંદણા કરીયે છીએ, નમસ્કાર
શ્રી ભગવતી સૂત્ર : ૩