Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२६
भगवतीसूत्रे टीका-पादपोपगमनसंस्तारकसंस्थितं तामलिं बालतपस्विनम्मति बलिचश्चाराजधानीवास्तव्यासुरकुमाराणां बलिचश्चाराजधान्या अधिपतित्वमङ्गीकारयितुं प्रार्थनां प्रस्तौति सूत्रकारः-'तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समेयेणं' तस्मिन् काले- तामलिसंस्तारककरणकाले । तस्मिन् समये तामलि संस्तारकसंस्थितसमये बलिचश्चा ' रायहाणी' राजधानी 'अजिंदा' अनिन्द्रा अधिपतिरहिता इन्द्रवजिता अतएव 'अपुरोहिआ' अपुरोहिता 'याविहोत्था' चापि अभवत् , इन्द्राभावादेव पुरोहितरहिताऽपि संजाता, 'तएणं' ततः खलु ते बलिचश्चाराजधानीवास्तव्या निवासिनः बहवोऽसुरकुमारदेवाः देव्यत्र तामलिं बालतपस्विनं 'ओहिणा' अवधिज्ञानेन 'आभोएंति' आभोगयन्ति पश्यन्ति तदनु 'अण्णमण्णं' अन्योन्यं परस्परम् 'सदावेंति' शब्दयन्ति-आयन्ति, ततः
टीकार्थ-इस सूत्र द्वारा सूत्रकार ने यह प्रकट किया है कि पादपोपगमन संथारा में जब बालतपस्वी तामलि स्थित थे उस समय बलिचंचाराजधानी के निवासी असुरकुमारों ने उनसे बलिचंचाराजधानी के अधिपतिपदको स्वीकार करने की प्रार्थना की थी। (तेणं कालेणं तेणं ममएणं) उस काल और उस समय में अर्थात् तामलि ने जब संथारा किया था उस काल में और जब वे संथारे में स्थित थे उस समय में 'बलिच्चारायहाणी' बलिचंचाराजधानी 'अजिंदा' इन्द्ररूप अधिपति से रहित थी और इसी कारण वह 'अपुरोहिया' पुरोहित से भी रहित थी। इन्द्र के अभाव से ही उसमें पुरोहित नहीं था। इसके बाद जब उस बलिचंचाराजधानी के निवासी अ. नेक असुरकुमारोंने और अनेक वहां की देवियोंने बाल तपस्वी तामलि को 'ओहिणा' अपने२ अवधिज्ञान से 'आभोएंति' देखा, तब
ટકાથ–આ પ્રકરણમાં સૂત્રકારે એ બતાવ્યું છે કે જ્યારે બાલતપસ્વી તામલિ પાદપિપગમન સંથારાનું અનુષ્ઠાન કરી રહ્યા હતા ત્યારે બલિચંચા રાજધાનીમાં રહેનારા અસુરકુમાર દેવે તેમની પાસે આવીને બલિચંચાનું આધિપત્ય સ્વીકારવા તેમને પ્રાર્થના કરે છે. "तेणं कालेणं तेणं समएणं" ते णे भनेते समये-मेटले न्यारे तामलिये પાદપિ ગમન સંથારો કર્યો તે કાળે, અને તેઓ તે સંથારાની આરાધના કરી રહ્યા आता त समय-"बलिचंचा रायहाणी" मसुरभार वानी मतिया सयानी " अजिंदा" -५३५ अधिपति विनानी ती अने ते ॥२२ ते " अपुरोहिया" પુરોહિતથી પણ રહિત હતી. ઈન્દ્રને અભાવે તેમાં પુરેહિત પણ ન હતું. તે બલિચંચા રાજધાનીના અનેક અસુરકુમાર દેવે અને દેવીઓએ તે બાલતપસ્વી તામલિને "ओरिया आयोति" पातपाताना भवधिज्ञानथा नया. "अण्णमण्णं " त्यारे
શ્રી ભગવતી સૂત્ર : ૩