Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श ३. उ.१ ईशानेन्द्रस्य देवद्धर्यादिप्राप्तिकारणनिरूपणम्१७१ बहुजनैपरिभूतश्चापि आसीत् , ततस्तस्य मौर्यपुत्रस्य ताम्रलिप्तस्य गाथापतेः अन्यदा कदाचित् पूर्वरात्रा-पररात्रकालसमये कुटुम्बजागरिकां जाग्रतः अयम् एतद्रूपः आध्यात्मिकः, यावत्-समुदपद्यत, अस्ति तावत् मम पुरा पुराणानां मु. चीर्णानाम् सुपराक्रान्तानाम् , शुभानाम् , कल्याणानाम् , कृतानां कर्मणां कल्याणफलवृत्तिविशेषः, येनाहं हिरण्येन वर्धे, सुवर्णेन वर्धे, धनेन वर्धे, धान्येन वर्षे, पुत्रैः वर्षे, पशुभिवर्ध, विपुलधन-कनक-रत्न-मणि-मौक्तिक-शङ्खशिला-बालनामका एक गाथापति-गृहस्थ रहताथा, यह मौर्य गाथापतिका पुत्र था। (अड्डे दित्ते जाव बहुजणस्स अपरिभूए) यह तामिली मौर्यपुत्र धनाढय एवं दीप्तिशालीथा तथा अनेकजनों द्वारा भी यह अपरिभूत था। (तएणं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइस्स अन्नया कयाई पुवरत्तानरत्तकालसमयसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पजित्था) एक समय की बात है कि इस मौर्यपुत्र तामली गृहपति को रात्रि के पीछले प्रहर में कुटुम्ब जागरणासे जागते हुए इस प्रकार का आध्यात्मिक यावत् मनोगत संक प उत्पन्न हुआ (अत्थिता मे पुरा पोराणाणं, सुचिण्णाणं, सुपरिकताणं, सुभाणं, कल्लाणं, कडाणं, कम्माणं कल्लाणफलवित्तिविसेसो) मेरे पूर्वमें किए हुए प्राचीन, अच्छीतरहसे आचरित, सुपराक्रमयुक्त, शुभ, एवं कल्याणरूप ऐसे कृत कर्मोंका कल्याण फलरूप प्रभाव अभीतक बना हुआ है (जेणाहं हिरण्णेणं वामि, सुवण्णेणं वट्टामि, धनेणं वामि, धण्णेणं वामि, पुत्तेहिं वडामि, पसूहि वढामि विपुलधणहोत्था) ताभिती नामने। मे ॥५ति १९२५ रडतो तो. ते भीयाना पुत्र डते. (अड़े दित्ते जाव बहुजणस्य अपरिभूए) ते मी पुत्र तामिली धनाढय भने निमान तो. मने४ मा साथी ५७ ते lirrit adu तेयो ! Sil. (तपणं तस्स मोरियपुत्तस्स तामलित्तस्स गाहावइस्स अन्नया कयाई पुत्ररत्तावरत्तकालसमयंमि कुटुंब जागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था) એક વખત એવું બન્યું કે તે મૌયપુત્ર તામિલને કુટુમ્બ સાથે જાગરણ કરતાં, રાત્રિના છેલા પહેરે આ પ્રકારને આધ્યાત્મિક, મનોગત સંક૯૫ ઉત્પન થયો– (अत्थिता मे पुरा पोराणाणं, सुचिण्णाणं, सुपरिकंताणं, सुभाणं, कल्लाणं, कडाणं, कम्माणं कल्लाणफलवित्तिविसेसो) मा १२॥ पूर्व ४२वामा भाव। પ્રાચીન સારી રીતે અચિરેલાં, સુપરાક્રમયુકત, શુભ અને કલ્યાણરૂપ કૃત કમેન ४८या३५ प्रभाव ७७ यी रह्यो छ. जेणाहं हिरण्णेणं घड्ढामि, सुवाण्णेणं बड्ढामि
શ્રી ભગવતી સૂત્રઃ ૩