Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्रस्य देवद्धर्यादिमाप्तिकारणनिरूपणम् १८१ निश्चयेन तेणं कालेणं' तस्मिन् काले 'तेणं समयेणं' तस्मिन् समये 'इहेव अस्मिन्नेव 'जंबूदीवे दीवे' मध्य जंबूद्वीपे 'भारहे वासे' भारते वर्षे भरतक्षेत्रे वंगदेशे 'तामलित्ती' ताम्रलिप्ती नाम 'नयरी' नगरी 'होत्या' आसीत् 'वण्णओ' एतस्या वर्णनम् औपपातिकसूत्रोक्तचम्पानगरीवद् विज्ञेयम् 'तत्थ णं' तत्र खलु 'तामलित्तीए' ताम्रलिप्त्याम् 'नयरीए' नगर्याम् 'तामली' ताम्रलिप्त नामा 'मोरियपुत्ते' मौर्यपुत्रः मौर्यवंशोत्पन्नः 'गाहावई' गाथापतिः बहुकुटुम्ब प्रभृतधनसमृद्धयादि स्वामो ‘होत्था' आसीत, स 'अड्डू' आढयः 'दित्ते' दीसः प्राप्त की है उसका कारण इस प्रकारसे है-'तेणं कालेणं तेणं समएणं' उस काल और उस समयमें 'इहेव' इसी 'जंबूदीवे दीवे' जंबूद्वीप नामके द्वीपमें--मध्यजम्बू द्वीपमें 'भारहे वासे' भरतक्षेत्रके वंग देशमें 'तामलित्ती नाम नयरी होत्था' ताम्रलिप्ती नामकी नगरी थी 'वण्णओ' इस नगरीका वर्णन औपपातिक मूत्रमें जिस प्रकारका चंपानगरी का वर्णन किया गया है वैसा ही जानना चाहिये । 'तत्थ णं तामलित्तीए' उस तामलिप्ती 'नयरीए' नगरीमें 'तामली' ताम्रलिप्त नामका 'मोरियपुत्ते' मौर्यवंशोत्पन्न 'गाहावई' गाथापति बहुकुटुम्बवाला एवं प्रभूत धनसंपत्ति आदिका स्वामी ' होत्था' था। वह 'अड्ढे' आढय था 'दित्ते' प्रतापशाली था 'जाव' यावत् 'बहुजणस्स अपरिभूए यावि होत्था' अनेक जनों द्वारा भी वह परिभूत (पराजय)
"एवं खलु गोयमा!" 3 गौतमगोत्रीय वायुभूति ! ४शानेन्द्र ते हिव्य દેવદ્ધિ આદિ નીચે દર્શાવેલા કારણે પ્રાપ્ત કરેલ છે
तेणं कालेणं तेणं समएणं" ते णे मने ते समये 'इहेव जंबूदीवे दीवे'
दीय नामना मध्य दीपभा 'भारहे वासे' १२तक्षेत्रना देशमा "तामलित्ती बनी होत्या, तामलित नामनी नगरी ती. “वण्णओ" मोपात સૂત્રમાં જેવું ચંપાનગરીનું વર્ણન કર્યું છે, એવું જ તે નગરીનું વર્ણન સમજવું. "तत्थ णं तामलित्तीए नयरीए" त ताम्रलिप्ती नारीमा "तामली मोरिय पत्ते गाहावई होत्था" भौय शुभ मे तामel नामने। थापति (विटा ४५ भने धनस पत्तिन। स्वाभी) २डतो ते. ते 'अ ध १ धनाढय तो, 'दित्ते धणे प्रतापी तो भने "बहुजणस्स अपरिभूए यावि होत्था" मने हो પણ અપરાજિત હતે – ઘણા લે ભેગા થાય તે પણ તેને પરાજય આપી શકતા नही महीरे "जाव यावत" पहनेप्रयोग थयो छ, ते 3 नीयन।
શ્રી ભગવતી સૂત્ર : ૩