Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.१ इशानेन्द्रस्यदेवद्धर्यादिप्राप्तिकारणनिरूपणम् १९७ गृहीतवान् इति अभिग्रहस्वरूपं प्रतिपादयति 'पन्चइए वि य णं समाणे' पत्रजितोऽपि च खलु सन् प्रबजितः सन् खलु इत्यर्थः इमं 'एयाख्वं' एतद्रूपम् पूर्वोक्तस्वरूपम् ' अभिग्गह' अभिग्रहम् 'अभिगिण्हइ' अभिगृह्णाति-'कप्पइमे' कल्पते मम — जावज्जीवाए ' यावज्जीवम् , 'छठं छट्टेणं ' षष्ठं षष्ठेन 'जावाहारित्तए तिकटु ' यावत-आहर्तुमिति कृत्वा । अत्र यावत् करणात् अनिक्षिप्ततपाकर्मसूर्यातपसहनपूर्वकातापना-पात्रग्रहणशुद्धोदनमात्रभिक्षाग्रहणादिकं गम्यते । इमम् एतद्रूपम् उक्तस्वरूपम् अभिग्रहम् अभिगृह्णाति, अभिगृह्य सावज्जीवं जीवनपर्यन्तम् षष्ठं षष्ठेन तमामकपूर्वोक्ततपोविशेषेण अनिक्षिप्तेन निरन्तरेण तपाकर्मणा उर्वबाहू प्रगृह्य प्रगृह्य प्रसार्य प्रसार्य एयारूवं अभिग्गहं' इस प्रकार के इस अभिग्रह को 'अभिगिण्हई' धारण कर लिया 'कप्पइमे जावजीवाए छटुं छटेणं जाव आहारित्तए' कि मै जबतक अब जीऊंगा तबतक छ? छ? की तपस्या करता रहूंगा बाद में उसके, भोजन-पारणा करूंगा, यहाँ यावत् शब्द से "निरन्तर छ? छकी तपस्या करना, सूर्यातप सहन पूर्वक आतापनालेना, पात्रग्रहण, शुद्धोदनमात्र भिक्षाग्रहण करना इत्यादि जाना जाता है। ति कह इमं एयारूवं अभिग्गहं अभिगिण्हइ' इस प्रकार उक्त स्वरूपवाला अभिग्रह उसने यावज्जीव स्वीकार कर लिया। 'अभिगिछिहत्ता' इस नियम को यावज्जीव धारण करके वह 'जावज्जीवाए छठं छट्टेण अणिक्खित्तेणं तवोकम्मेणं उड बाहाओ पगिज्झिय२ सूराभिमुहे' निरंतर जीवनपर्यन्त छ? छठ की तपस्या करने में तत्पर हो गया और दोनों हाथ ऊँचे करके सूर्य की तरफ मुख कर एयारूवं अभिग्गहं अभिणिण्हई” नाये ४व्या प्रमाणे अभिड धा२१ ४ाँ"कप्पइ मे जावज्जीवाए छठे छट्टणं जाव आहारित्तए” “हु वनपर्यन्त નિરંતર છઠને પારણે છઠ કરીશ.” ત્યાંથી શરૂ કરીને “શુદ્ધ પાણીથી એકવીસ વખત હૈયેલા ભાત વડે છઠનું પારણું કરીશ” ત્યાં સુધીનું તમામ વક્તવ્ય અહીં ગ્રહણ કરવું. એટલે કે આતાપના ભૂમિમાં આતાપના લેવાની, પારણાને દિવસે તામ્રલિમી નગરીના ઉચ્ચ, નીચ અને મધ્યમકુળ સમુદાયની ભિક્ષાચર્યાની, ભાત જ વહેરવાની पणेरे पात मी यावत्' ५४थी १७४१ ४२वी . ति कट्टु इमं एयारूवं अभिग्गहं अभिगिण्हई" - शते थे प्रा२नेअनि तभणे वन पर्यन्त धारण ४२ सीधी. "अभिगिण्हित्ता" सेवा समिड धा२९ ४शन "जावज्जीवाए छ8छट्टणं अणिक्खित्तेणं तवोकम्मेणं उर्दू बाहामी पगिज्झिय पगिज्झिय सूराभिमूहे" तेभो मृत्यु पन्त नित२ ने पाये ७४नी तपस्या ४२१॥ भisी.
શ્રી ભગવતી સૂત્ર : ૩