Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३. उ. १ सू. २१ तामलीकृतपादपीपगमनम् २१७ तदुक्तम्-'पाओपगमं भणियं, समविसमे पायवो जहा पडितो । नवरं परप्पओगाकंप्पेज जहा चलतरुव'ति । पादपोपगमनं भणितं समविषमे पादपो यथा पतितः । नवरं परमयोगात्कंपेत यथा चलतरुवदितिच्छाया तच्च द्विविधं निहाँरिमम्, अनिहारिमञ्च, तत्र निर्हारेण निवृत्तपत्तन्निर्हारिमम् प्रतिश्रये उपाश्रये म्रियते तस्यैतत्संभवति तत्कलेवरस्य निर्हरणात्, अनिःरिमन्तु योऽटव्यां म्रियते तस्य भवति यथा प्रकृते तामलिना पादपोपगमनं स्वीकृतम् ।
पादपम् उपगतः पादपोपगतः इति तस्य पादपोपगमननामकमनशनकुर्वतः 'कालं' मरणावसरम 'अणवखमाणस्स' अनवकांक्षतः मरणसमयप्रतीक्षामकुर्वाणस्य मम 'विहरित्तए' विहर्तुं श्रेयः इति पूर्वेणान्वयः ‘त्तिकटु' से चल होता है उसी प्रकार से वह साधु भी पर के प्रयोग से कंपित होता है। तदुक्तम्
'पाओवगमणं भणियं समविसमे पायवो जहा पडितो। नवरं परप्पओग्गा कंपेज जहा चलतरुव्व ॥
यह पादपोपगमन संथारा दो प्रकार का होता है- एक निर्झरिम और दूसरा अनिहारिम उपाश्रय में इस संथारा से मरनेवाले साधु के निर्झरिम पादपोपगमन संथारा होता है। अटवी में जो मरता हैं उसके अनिर्हारिम पादपोपगमन संथारा होता हैं। जैसे तामलि के हुआ। इस तरह पादपोपगमन संथारा नामक अनशन करते हुए मृत्युकी आकांक्षा किये विना शरीर का त्यागना मुझे श्रेयस्कर हैं। इस प्रकार से विचार तामलिने किया। इस प्रकार से विचार પ્રયોગથી ખસી શકે છે એ જ પ્રમાણે પાદપોગમન સંથારે કરનાર સાધુ પણ પર પ્રયેગથી કંપિત થાય છે. કહ્યું પણ છે કે
" पाओवगमणं भाणियं सम चिसमे पायबो जहा पडितो ।
नवरं परम्पओग्गा कंपेज्ज जहा चल तरुव्व ॥ પાદપપગમન સંથારાના બે પ્રકાર છે-(૧) નિહરિમ (૨) અનિહારિમ નિહરિમ પાદપપગમન સંથારો ઉપાશ્રયમાં કરાય છે અને અનિરિમ પાદપેપગમન સંથાર અટવી (વન)માં કરાય છે. તામલિએ અનિહરિમ પાદપેપગમન સંથારે કરવાને સંકલ્પ કર્યો. વળી તેણે એ સંકલ્પ કર્યો કે તે સંથારે ધારણ કરીને હું મતની આકાંક્ષા કરીશ નહીં. આ પ્રકારને આધ્યાત્મિક આદિ વિશેષણોથી યુક્ત સંપ તામ
શ્રી ભગવતી સૂત્ર : ૩