Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श ३. उ.१ ईशानेन्द्रस्य देवद्धर्यादिप्राप्तिकारणनिरूपणम् १९५ सनोपरिउपविष्टः 'तएणं' ततः तदनन्तरम् खलु मित्र-ज्ञाति-निजक-स्वजनसम्बन्धि-परिजनेन 'सद्धि' सार्धम् , तं मित्रादिपरिजनान्तं कुटुम्बपरिवारं विपुलम् अशनं-पान-खाधम्-स्वायम् ‘आसाएमाणे' आस्वादयन्-आसमन्तात् स्वादयन् 'वीसाएमाणे विस्वादयन् वि-विशेषेण खाद्यविशेष स्वादयन् 'परिभोएमाणे' परिभुञ्जानः 'परिभाएमाणे' परिभाजयन्-अन्येभ्यो ददत् 'विहरइ' विहरति तिष्ठति, 'जिमिय' जिमितः 'भुत्तुत्तरागए वियणं' भुक्तोत्तरागतोऽपि च भुक्तोत्तरकालम् आगतोऽपि स्वोपवेशनस्थाने इति शेषः 'समाणे' सन् 'आयते' आचान्तः आचमनं कृत्वा गण्डूषादिना प्रक्षालितमुखः 'चोकखे' चोक्षः लेपसिकथाद्यपनयनेन शुद्धः अतएव 'परमसुइब्भूए' परमशुचिभूतः तं 'मित्तं जाव-परियणं' पर आये हुए अपने मित्तणाइणियगसयणसंबंधिपरिजणेणं सद्धिं तं विउलं असणपाणखाइमसाइमं आसाए माणे' मित्र-ज्ञातिनिजक-स्वजन और परिजनोंके साथ उस पहिले से तैयार हुए चारों प्रकार के आहार को अच्छी तरह चखा 'वीसाए माणे' बाद में खूब अच्छी तरह से परोसा 'परिभोएमाणे विहरइ' इस तरह आनंदके साथ सबके साथ बैठकर उसने इच्छानुसार भोजन किया, 'जिमिय भुत्तुतरागए वि य णं समाणे' भोजन कर चुकने के बाद फिर उसने उसी समय सबके साथ बैठने के स्थान पर आकर 'आयते' आचमन किया-मुखप्रक्षालनके निमित्त कुल्ला किया 'चोक्खे' भोजन करते समय मुखमे रहे हुए अनादिक के सीतको दूर किया इस तरह ‘परमसुइन्भूए' परमशुचीभूत होकर उसने 'तं मित्तं "मित्तणाइ-णियग-सयण--संबंधिपरिजणेणं सद्धिं तं विउलं असणपाण-खाइम साइमं आसाएमाणे" भित्री, ज्ञातिनी, समय समधाम। मने परिजन। साये બેસીને, પહેલાં તૈયાર કરાવી રાખેલા ચારે પ્રકારના આહારને સારી રીતે ચાખે, "वीसाएमाणे" त्या२ मा घराधन त लोन माज्यु, "परिभोएमाणो" मे भीगने आयड ४२॥ ४ीने माया. "परिभोएमाणे विहरई" २ शत मधानी साथे मेसीन तेभ मानायी मान यु". "जिमिय भुत्तुतरागए वियणं समाणे" मान ४ा ५७ मे मते सोनी साथे मेसवाने स्थाने पापान “आयंते" तभो मायभन यु:- म घोपा भोट मा ४ा. "चोक्खे" ती मते ४५३ ५५ हाण, या माहिना २ घ ५च्या ता ते साई ४ा. मा शत “परमसुइन्भूए" तदन
શ્રી ભગવતી સૂત્ર : ૩