Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्रस्यदेवद्धर्यादिप्राप्तिकारणनिरूपणम् १९१ निवेद्य 'सयमेव' स्वयमेव 'दारुमय काष्ठनिर्मितं 'पडिग्गह' पतिग्रहं पात्रं 'गहाय' गृहीत्वा 'मुंडे भवित्ता' मुण्डो भूत्वा केशानपनीय 'पाणामाए' प्राणामिक्याअग्रे वक्ष्यमाणम्वरूपया तन्नामिकया 'पबजाए' प्रव्रज्यया 'पबइत्तए' प्रव्रजितुं श्रेयः इति पूर्वेणान्वयः । 'पन्चइए वि य णं समाणे' प्रव्रजितोऽपि च खलु सन् प्रव्रजितः सन् खलु इत्यर्थः 'इमं एयारूवं' इमम् वक्ष्यमाणम् एतावद्रपम् 'अभिग्गहं 'अभिगिण्डिरसामि' अभिग्रह-नियमविशेषम् अभिग्रहीष्यामि स्वीकरिष्यामि इतिविचारयति, अभिग्रहस्वरूपं निरूपयति-जावज्जीवाए' इत्यादि । कल्पते मम यावजीवं, जीवनपर्यन्तम् 'छठं छटेणं' षष्ठ षष्ठेन 'अणिक्खित्तेण' अनिक्षिप्तेन निरन्तरेण 'तबोकम्मेणं' तपाकर्मणा 'उड्द' ऊर्व 'बाहाओ' बाहू 'पगिज्झिय पगिज्झिय' प्रगृह्य प्रगृह्य 'सूराभिमुहस्स' सूर्याभिमुखस्य 'आयावणभूमीए' आदारुमयं पडिग्गहं गहाय' तथा स्वयं ही दारुमय पात्रों को लेकर के 'मुंडे भवित्ता' मुंडित हो जाऊं और मुंडित होकर के 'पाणामाए' प्राणामिकी कि जिसका स्वरूप आगे प्रकट किया जाने वाला हैऐसी 'पव्वजाए' प्रव्रज्या से 'पव्वइत्तए' प्रव्रजित होजाऊ इसी में मेरी भलाई है- यहां ऐसा संबंध लगा लेना चाहिये 'पव्वइए वि णं समाणे' और जब मै प्रवजित हो जाऊंगा-तब 'इमं एयारूवं' इस प्रकार के इस वक्ष्यमाण 'अभिग्गहं' अभिग्रहको 'अभिगिहिस्सामि' धारण करूंगा नियम विशेष का नाम अभिग्रह है। ऐसा उसने विचार कियाजिस अभिग्रह नियम विशेष को धारण करने की इसने भावना भाई है अब सूत्रकार उसी अभिग्रह को प्रकट कर रहे है'कप्पइ में जावजीवाए छठें छटेणे अणिक्खित्तेणं तवोकम्मेणं उड़ बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आया"सयमेव दारुमयं पडिग्गई गहाय" भारी ४४निर्मित पात्रोने अडएर ४ीने "मुंडे भवित्ता" माथे भू31 ४२वाने "पाणामए पव्वज्जाए पन्धइत्ता" પ્રાણામિકી પ્રવજ્યા (પ્રાણમિકી પ્રવજ્યાનું સ્વરૂવ હવે પછીના અધ્યયનમાં સમજાवाम मावते) मी४२ रीश "पवइए विणं समाणे" मारीत दीक्षा साधने "इयं एयारू" प्रा. अभिग्गई अभिगिहिस्सामि" अभियड पा२९५ કરીશ-(અભિગ્રહ એટલે અમુક પ્રકારને નિયમ) હવેના સૂત્રમાં એ વાત પ્રકટ કરવામાં આવી છે કે તેમણે કે અભિગ્રહ કરવાના નિશ્ચય કર્યો.
"कप्पइ मे जावज्जीवाए छटुं छष्टेणं अणिक्वित्तेणं तवोक्कम्मेणं उढं
શ્રી ભગવતી સૂત્ર : ૩