Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२४
भगवतीसूत्रे मासे कालं किच्चा ईसाणेकप्पे सयंसि विमाणंसि, जाचेव तीसए, वत्तव्वया सा सव्वेव अपरिसेसा कुरुदत्तपुत्ते ! ॥सू०१४॥
छाया-यदि खलु भदन्त ! ईशानो देवेन्द्रः, देवराजः, एवं महर्द्धिकः, यावत्-एतावच्च प्रभुर्विकुर्वितुम् , एवं खलु देवानुपियाणाम् , अन्तेवासी कुरुदत्तपुत्रो नाम प्रकृतिभद्रकः, यावत्-विनीतः, अष्टममष्टमेन अनिक्षिप्तेन, पारणके आचाम्लपरिग्रहेण तपःकर्मणा ऊध्वं बाहू प्रगृह्य प्रगृह्य सूर्याभिमुखे आतापनभूमौ आतापयन् बहुप्रतिपूर्णान् षण्मासान् श्रामण्यपर्यायं पालयित्वा, 'जइणं भंते ! ईसाणे देविदे' इत्यादि ।
सूत्रार्थ- (जइणं भंते) हे भदन्त ! यदि (ईसाणे देविंदे देवराया) देवेन्द्र देवराज ईशान दूसरे देवलोकका इन्द्र (एवं महिड्डीए) ऐसी बडी ऋद्धिवाला है (जाव एवइयं च णं पभू विकुवित्तए) यावत् वह ऐसी बडी विक्रिया करनेके लिये शक्तिशाली है (एवं खलु देवाणुप्पियाणं अन्तेवासी कुरुदत्त पुत्ते नामं पगइभद्दे जाव विणीए अट्ठमं अट्टमेणं अणिक्खित्तेणं पारणए) तो आप देवानुप्रिय के शिष्य जो कुरुदत्त पुत्र हुए है कि जो प्रकृतिसे भद्र यावत् विनीत थे निरन्तर अष्टम अष्ठमकी तपस्यासे जो पारणा करते थे पारणामें जो (आयंबिल परिग्गहेणं तवोकम्मेणं उर्ल्ड वाहाओ पगिझिय २ सूराभिमुहे आयावण भूमिए आयावेमाणे) आयंबिल-आचाम्लव्रत किया करते थे
उत्तपुत्रनु वृत्तांत"जइणं भंते ! ईसाणे देविदे" इत्यादि
सूत्राथ-(जइणं भंते !) 3 महन्त ! (ईसाणे देघिदे देवराया) won Tqaasat न्द्र, देव हेवेन् ४ान (एवं महिडीए) भावी महान समृद्धि माथी युत छ, (जाव एवइयं च णं पभू विकुवित्तए) भने आzal मधी विछु। शति परावे छे, तो (एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगइभद्दे जाव विणीए अट्ठमं अट्ठमेणं अणिक्खित्तेणं पारणए) ५ हेवानुપ્રિયને કુરુદત્તપુત્ર નામના શિષ્ય, કે જે સ્વભાવે ભદ્રિક હતા અને વિનીત પર્વતના ગુણેથી યુકત હતા, જે નિરંતર અઠમને પારણે અઠમ કરતા હતા, પારણુને દિવસે (आयंबिलपरिग्गहेणं तवीकम्मेणं उड्ढं वाहाओ पगिज्ज्ञिय२ सराभिमुहे आयावणभूमिए आयावेमाणे) २ मा मिस ४२ता हता, २ रीते २४२
श्री. भगवती सूत्र : 3