Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
,
प्रमेयचन्द्रिका टीका श. ३ उ. १ इशानेन्द्रयऋद्धिविषये वायुभूतेः प्रश्नः १२३ 'साहिए' साधिको 'दो केवलकप्पे' द्वौ केवलकल्पौ संपूर्णो 'जंबूदीवेदीवे' जम्बूद्वीपों द्वीपों विकुर्वणाशक्त्या वैक्रियरूपनिर्माणद्वारा पूरयितुं स समर्थः वि कुर्वणद्वारा नानानिजात्मरूप निर्माणः जम्बूद्वीपयापेक्षयापि अधिकं भागं व्याप्तुं तस्य सामर्थ्यम् | 'अवसेसं' परिशेषं 'तहेव एवं तथैव शक्रवदेव, एवम् उक्तरीत्या बोध्यम् ॥ सू० १३ ॥
ईशानेन्द्रस्य सामानिकदेवविशेषकुरुदत्त पुत्रस्य सनत्कुमारादेश्व सम्बन्धिमहर्द्धयादिवक्तव्यतामाढ
मूलम् - 'जइणं भंते' ईसाणे देविंदे, देवराया एवं महिडीए, जावएवइयं च णं पभू विकुव्वित्तए, एवंखलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगइ भद्दए, जाव - विणीए, अटुमं अमेणं अणिकिखत्तेणं, पारणए आयंबिल परिग्गहिएणं तवोकम्मेणं उडं बाहाओ पगिज्झिय पगिज्झिय सुराभिमुहे आयावण भूमिए आयावेमाणे बहुपडिपुणे छम्मासे सामण्णपरियागं पाउणित्ता, अद्धमासियाए संलेहणाए, अत्ताणं झूसेत्ता, तीसं भत्ताइं अणसणाई छेदेत्ता, आलोइयपडिक्कंते, समाहिपत्ते, काल
वर्णनमें और इसके वर्णनमें 'नवरं साहिए दो केवलकप्पे जबूदीवे दीवे' यह सूत्रकारने विशेषता प्रकट ही करदी हैं कि ईशानेन्द्र विकुर्वणा शक्ति से वैकियरूप निर्माणद्वारा दो जंवृद्धोपों की अपेक्षासे भी अधिक भागको भाग करनेकी शक्तिवाला है । बाको का और सब वर्णन राज्यव्यवस्था, सेनाविभाग आदिका वर्णन शक्रेन्द्र के समान जैसा पहिले कह दिया गया है वैसाही जानना चाहिये ॥ १३
"नवरं साहिए दो केवलकप्पे जंबूदीवे दीवे" शानेन्द्र घतानी विदुर्वशु શકિતથી ઉત્પન્ન કરેલાં રૂપે! વડે એ જ ખૂદ્વીપ કરતાં પણ વધારે જગ્યાને ભરી શકવાને સમર્થ છે, શક્રેન્દ્ર એ જ દ્બીપને જ ભરી શકવાને સમર્થ છે. ખાકીનું સમસ્ત વણું ન–રાજ્ય વ્યવસ્થા, સેના વિભાગ આદિનું વર્ણન—શક્રેન્દ્રનું જે વર્ણન આગળ કર્યુ છે તે પ્રમાણે જ સમજવું ! સૂ. ૧૩ ॥
શ્રી ભગવતી સૂત્ર : ૩