Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०४
भगवतीसूत्रे टीका- भगवान् महावीरः तिष्यकनामसामानिकदेवसम्बन्धिसमृद्धयादीन् ज्ञातुमिच्छन्तमग्निभूतिमुत्तरयति-'गोयमा! महिड्ढीए' इत्यादि। हे गौतम! अग्निभूते! उपयुक्ततिष्यकनामा शक्रेन्द्रसामानिकदेवः महासमृद्धिशाली, 'जाव' यावत् 'महाणुभागे' महानुभागो महाप्रभावविशिष्टः, यावत्पदेन महाधुति-महारल - महाख्याति - महासौख्य -- रूपविशेषे विशिष्टो ज्ञाप्यते ' सेणं तत्थ' स खलु तिष्यकः तत्र दक्षिणनिकाये 'सयस्स विमाणस्स' स्वकस्य निजस्य विमानस्य 'चउण्डं' चतुःसहस्रसंख्यकानाम् 'सामाणियसाहस्सीणं' सामानिकदेवानाम् , 'चउण्ह' चतसृणाम् सपरिवाराणाम् अग्रमहिषीणाम् 'तिण्डं परिसाणं' तिमृणाम् पर्षदाम् पूर्वोक्तानाम् , 'सत्तण्डं अणियाणं' सप्तसंख्यकानाम् अनीकानाम् सैन्यानाम् , 'सत्तण्हं अणियाहिवईणं' सप्तानाम् अनी काधिपतीनाम् ,
टीकार्थ- भगवान महावीर तिष्यक नामक सामानिक देव की समृ. द्धयादिक को जानने की इच्छा वाले अग्निभूति अनगारसे कहेते है'गोयमा' हे गौतम ! अग्निभूते! 'महिडीए' शक्रेन्द्रका सामानिक देव जो तिष्यक है कि जिसके विषयमें पूर्व में कथन किया जा चुका हैं वह महा समृद्धिशाली है 'जाव' यावत् 'महाणुभागे' महा प्रभावविशिष्ट है। यहां 'यावत्' पदसे 'महाद्युति, महाबल, महाख्याति, महासौख्य' इन पदोंका संग्रह हुआ है। 'से गं तत्थ' वह वहां पर-अर्थात्-दक्षिणनिकायमें वह तिष्यकदेव "सयस्स विमाणस्स' अपने विमानका 'चउण्हं सामाणियसाहस्सीणं' चार हजार सामानिकदेवोंका (चउण्हं सपरिवाराणं अग्गमहिसीणं) परिवार सहित चार अग्रमहिषियोंका 'तिण्हं परिसाणं' तीन परिषदाओं का 'सत्तण्हं अणियाणं' सात अनीको (सेनाओं) का 'सत्तण्हं अणियाहिवईणं' सात अनीकाधिपतियों का
ટકાથ–તિષ્યક નામના સામાનિક દેવની સમૃદ્ધિ આદિ જાણવાની જિજ્ઞાસાથી પૂછાયેલા અગ્નિભૂતિ અણગારના પ્રશ્નોને જવાબ મહાવીર પ્રભુ આ પ્રમાણે આપે છે– "गोयमा गौतम निभूति! "महिड्ढीए" शन्द्रने सामानि व तिष्य घel मारे समृद्धिवानो छे. मह मावत "जाच महाणुभागे" मे यथा व्म समपार्नु છે કે તે મહાદ્યુતિ, મહાબળ, મહાયશ, મહાસુખ અને મહાપ્રભાવથી યુક્ત છે. "से णं तत्थ" ते त्यां (दक्षिणनियमा) "सयस्स विमाणस्स" पोताना विभाननi "चउण्हं सामाणियसाहस्सीणं त्या" यार ७१२ साभानि वानु, परिવારથી યુકત ચાર પટ્ટરાણીઓ, ત્રણ પરિષદનું, સાત સેનાઓનું, સાત સેનાપતિઓનું
શ્રી ભગવતી સૂત્ર : ૩