Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतिसूत्रे अभिसमन्वागतः-स्वायत्तीभूतः स्वाधीनतया भोग्यरूपेण उपस्थितः 'दिव्वे देवाणुभावे दिव्यो देवानुभाव देवप्रभावः 'लद्धे'लब्धः 'पत्ते' प्राप्तः 'अभिसमण्णागए' अभिसमन्वागतः, अभिः आभिमुख्येन, सम्यग् इष्टानिष्टावधारणपूर्वकम् अनुशब्दादिस्वरूपावगमात् पश्चादागतो ज्ञातः सांमुख्येनाऽनुभवविषयीकृतः- परि भोगतः उपभोगं प्राप्तः स्वाधीनतया उपभोगरूपेण उपस्थितः इत्यर्थः । 'जारिसिया' याशिकी 'णं खलु देवाणुप्पियेहिं' देवानुपियैः 'दिना' दिव्या 'देविड्डी' देवद्धि: देवभवनादिसमृद्धिः 'दिव्या देवज्जुई' दिव्या देवगतिः-देव शरीरकान्तिः, 'दिव्वे देवाणुभावे' दिव्यो देवानुभावः देवप्रभावः-देवाधिपत्यम् लब्धः प्राप्तः अभिसमन्वागतः 'तारिसिया' तादृशिकी 'खलु सक्केणावि' शक्रेणापि 'देविदेण' देवेन्द्रेण 'देवरण्णा' देवराजेन दिव्या देवसमृद्धिः देवकान्तिः दिव्यो देवानुभावश्च लब्धः-माप्तः इत्यादि यावत्-पूर्ववद्बोध्यम् 'जारिसिया' है, 'पत्ते' प्राप्त किया हैं अर्थात् उपार्जित कर उसे अपने आधीन बना लीया हैं 'अभिसमण्णागए' और उसे भोग्यरूपसे आपने अपने समक्ष उपस्थित भी कर लिया है । 'जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्डी, दिव्वा देवाणुभावे लदे, पत्ते अभिसमण्णागए' आप देवानुप्रियने जैसी यह दिव्य देवभवनादिरूप समृदि, दिव्य देवकान्ति,
आदि रूप सब कुछ प्राप्त किया हैं 'तारिसिया णं देवाणुपिएहिं वि दिव्वा देविड्डीजाव अभिसमण्णागया' वैसी ही दिव्य देवझिद्धि आदि रूप सब कुछ शक्रने लब्ध किया हैं प्राप्त किवाहें 'तथा अभिसमन्वागत (अधीन) किया है । तथा जैसा उनने ह सब कुछ प्राप्त ४ा छ, “पत्ते" प्राप्त या छ-Sपति शने तभने तभारे -माधान ४३ सीधा छ. "अभिसमण्णागए" भने तेने माय३थे शायनी समक्ष ५८ प ४३री दीयां छे. "जारिसियाणं देवाणुप्पिएहिं दिव्वा देविड़ी, दिव्वा देवाणुभावे लद्धे, पत्ते, अभिसमण्णागए" २५ हेवानुप्रिये वी मा देवमना ३५ समृद्धि, हि०५ वन्ति, हिव्य प्रभाव मा६ि३५ मधु प्राप्त यु छ, “ तारिसियाणं देवणुप्पिएहिं वि दिव्या देविड़ी जाव अभिसमण्णागए"मेवी तिव्य समृद्धि, मा मधु १२।०४, દેવેન્દ્ર શકે પણ ઉપાર્જિત કર્યું છે. પ્રાપ્ત કર્યું છે અને પિતાને અધીન કર્યું છે. તથા જેવી રીતે શકે તે સમૃદ્ધિ આદિ સમસ્ત લબ્ધિ પ્રાપ્ત કરી છે, એવી જ રીતે તમે પણ તે સમૃદ્ધિ આદિ સમસ્ત લબ્ધિયો પ્રાપ્ત કરી છે.” આ રીતે સામાનિક દેવેએ તિષકને કહેલું કથન પૂરું થાય છે.
શ્રી ભગવતી સૂત્ર : ૩