Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
Catalog link: https://jainqq.org/explore/008445/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीविजयनेमिसूरिग्रन्थमालारत्नम Msleshastastestastestaskosestasiastestoskastastestastasleshaskar न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयजीगणिविरचितः स्वोपज्ञनयामृततरङ्गिणीव्याख्यासमलङ्कतो--- nyopdeshH। [ तस्य चायं द्वितीयो विभागः] तदुपरिश्रीमत्तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमि सूरीश्वर-पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद__ कविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता त्र्न्ग्गिन्नीत्र्न्निः॥ प्रकाशक सूचन ध्यास क त समय । की कृ चकगण र सकें. कार्यवाहक : शा. ईश्वरदास मूलचंद विजयलावण्यसूरीश्वरज्ञानमन्दिर बोटाद ( सौराष्ट्र.) वीरसंवत्-2482] नेमिसंवत्-. [vikramasaM0.2012 प्राप्तिस्थान-सरस्वती मुद्रकः-शाह गुलाबचंद लल्लुभाई, श्री महोदय प्रिन्टींग प्रेस, दाणापीठ-भावनगर. स्तनपोळ, हाथीखाना-अमदावाद. विजयलावण्यसूरीश्वर ज्ञानमन्दिर बोटाद ( सौराष्ट्र) 7198849C%8pcascades 9EUR*SAS SSDS Page #2 -------------------------------------------------------------------------- ________________ नूतन - मुद्रित ग्रंथो (1) 'श्रीसिद्धमशब्दानुशासनम् ' [ बृहद्वृत्ति बृहन्न्यासलघुन्यासादिसहित प्रथम विभाग ] ( 2 ) ' तिलकमञ्जरी' [ टिप्पणक-परागवृत्तिसहित प्रथम विभाग ] (3) तिलकमञ्जरी' [ द्वितीय विभाग ] 35 ( 4 ) ' नयोपदेश ' [ तरङ्गिणीतरणिवृत्तिसहित प्रथम विभाग ] ( 5 ) ' नयोपदेश ' [ द्वितीय विभाग ] " (6) ' अनेकान्तव्यवस्था' ! तत्त्वबोधिनीवृचिसहित प्रथम विभाग ] (7) सिद्धमलघुवृत्ति ' [ त्रयोदशपरिशिष्टसहित ] (8) शास्त्रवार्त्तासमुच्चय ' ( स्याद्वादचाटिका टीकायुक्त प्रथम विभाग ] ( 9 ) ' धातुरत्नाकर' [ 13 परिशिष्टसहित प्रथम विभाग, द्वितीयावृत्ति ] (10) ' धातुरत्नाकर' [ अष्टम विभाग ] ( 11 ) ' द्वात्रिंशद् द्वात्रिंशिका ' [ किरणावलीवृत्तिसहित, प्रथमा ] ( 12 ) ' द्वात्रिंशद् द्वात्रिंशिका ' [ द्वितीया } तृतीया ] (13) ' द्वात्रिंशद् द्वात्रिंशिका ' [ " ( 14 ) ' रत्नाकर - पञ्चविंशिका ' [ वृत्ति सहित) ( 15 ) ' गौतमस्वाम्यष्टकम् [वृत्ति सहित ] 1 ( 16 ) 'जैनधर्म अने तेनी प्राचीनता 4 " ( 17 ) 'ए तारा ज प्रतापे ' ( 18 ) ' ए धर्मना ज प्रतापे ' ( 19 ) ' आत्मनिन्दाद्वात्रिंशिका [ प्रकाश वृत्तिसहित ] ( 20 ) ' श्रीवर्द्धमान- पंचाशिका मुद्यमाण ग्रंथो ( 1 ) ' सिद्धमशब्दानुशासनम् ' [ बृहन्म्यासादिसहित द्वितीय विभाग ] ( 2 ) ' तिलकमञ्जरी' [ टिप्पणकादिसहित तृतीय विभाग ] (3) 'शास्त्रवार्त्तासमुच्चय ' [ स्याद्वादवाटिकासहित द्वितीय विभाग ] ( 4 ) काव्यानुशासनम् ' [ टीकाद्वयसहित प्रथम विभाग 1 ( 5 ) ' द्वात्रिंशिका ' [ सटीक चतुर्थी । ( 6 ) ' न्याय समुच्चय ' [ टीकाद्वयसहित ] ( 7 ) ' अनेकान्त व्यवस्था ' [ तत्त्वबोधिनीसहित द्वितीय विभाग ] 6 8) स्याद्यन्तरत्नाकर' [ द्वितीय विभाग } ( 9 ) ' स्याद्यन्तसरिता ' [ लघुसंस्कृत शब्दारूपावलि ] 6-0-0 6-0-0 6-0-0 6-0-0 5-0-0 8-0-0 4-0-0 12-0-0 1-0-0 1-0-0 1-0-0 1-0-0 1-0-0 8-0-0 0-12-0 0-6-0 2-0-0 1-4-0 0-8-0 Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीय-निवेदन सतनय, सप्तभंगी अने निक्षेप वगेरे विस्तारथी बंध आपतो "नपदेश' नामने आ थथ छे. आ ग्रन्थ दार्शनिक विषयने लगता छेल्ली केटिना विचारोथी अने अनेक प्रकारना वादथी भरपूर छे जेवा के-चिववाद, अपेक्षाबुद्धिवाद, प्रतिबध्य-प्रतिबंधकभाव वाद वगेरे. तथा ते ते वादेने खूब ज ऊंडाणपूर्वक चर्चेल छे. आ ग्रंथना प्रणेता पूज्यपाद जैनन्यायना प्राणदाता न्यायविशारद न्यायाचार्य श्रीमद्द यशोविजयजी महाराज छे. तेमना जीवन अने कवन विषे केटलाये विद्वानोए खूब प्रकाश पाड्यो छे तेथी ए संबंधे पिष्टपेषण करवानी जरूरत नथी, परंतु न्यायना प्रखर पांडित्य विषे एटलुं कहेवुं जरूरी छे के काशीना समर्थ ब्राह्मण पंडित साथेना शास्त्रार्थमां एमणे जीत मेळववाथी ए ज पंडितमंडळीए " nyAyavizArada'nI पदवीथी विभूषित कर्या हता, तथा न्यायना एक से आठ ग्रोथ रच्या बाद " न्यायाचार्य नी पदवीथी नवाज्या हता. आ ज ग्रंथ उपर तेओश्रीए "नयामृततरंगिणुं" नामनी टीका रची छे. तेमनी कसायेल विद्रश्य हुं कलमथी लखायेल आ "नयामृततरंगिणुं" युक्त "नपदेश" नामने थथ आधुनिक प्रजाने टीका विना सांगोपांग समज मुश्केल हतुं तथा घणे स्थळे मूळ ग्रन्थ अशुद्ध हतुं, तेथी पूजय पाद शासनसम्रा सर्वतन्नरवतत्व आचार्य महाराजाधिराज श्रीमद विजयनेमिसूरीश्वरजी महाराजश्रीना पट्टालंकार व्याकरणवाचस्पति शास्त्रविशारद कविरत्न पूज्य आचार्यवर्य श्रीमद्द ? विजयलावण्यसूरीश्वरजी महाराजश्रीए पोतानी कुशाग्रबुद्धिथी बने ते रीते शुद्ध करवा साथे विद्वत्समाज तेमज तत्वरसिक छे सहेलाईथी प्रवेश करी शके ते अर्थे आ "नयामृततरंगिणी' टीका युक्त "नपदेश' ग्रन्थ पर नयरूपी अमृतथी भरेल विशाळ नदीनुं अवगाहन करवा माटे नक समान "तरंगिणतरण" नामनी सुंदर टका रची छे, ते अमे सहर्ष प्रकाशित करीए छीए. मूळ ग्रन्थ अप्रतिम प्रतिभायुक्त रहस्यमय छे ए वात ते निःशंक छे, परंतु टीकाकार महर्षिए पण तेना उपर तलस्पर्शी विशद "तरंगिणतरण" विवृति रची पितानी प्रकांड प्रतिभाने व्यक्त करी छे, ते साधत सूफमेक्षिकाथी निरीक्षण करनारने सहेजे ख्यालमां आवे तेम छे, एटलुं ज नहि परंतु " तरंगिणतरणी' विवृतिनी सार्थकतानो साक्षात्कार थया विना रहेता नथी. जेना न्यायनी साहित्यसृष्टिमां आ ग्रन्थ अनेरो प्रकाश फेके छे, जिज्ञासावाळा महानुभाने विशाळकाय विषयानुक्रमणिकानुं निरीक्षण करवा भलामण करीए छीए, जेथी ग्रन्थ ने टकानी महत्ताने खरे ख्याल आवी शकशे. पूज्य प्रखरवक्ता विर्य पंन्यासजी म. श्रीसुशीलविजयजी गणिवर्यो प्रेसकेपी मेळववा वगेरेमां जे परिश्रम उठाव्या छे ते, अने प्रस्तुत ग्रन्थनुं साद्यन्त प्रफ विगेरेनुं संशोधनकार्य, व्याकरणतीर्थ पंडित अंबालाल प्रेमचंद शाहे, जे कुशलताथी करेल छे ते छे धन्यवादने पात्र छे. आने प्रथम विभाग रावबहादुर-जे. पी. श्रेष्टिवर्ष जीवतलाल प्रतापसिंह संघवीनी द्रव्य सहायताथी पूर्वे प्रगट थये हतुं, अने आ द्वितीय विभाग श्रेष्टिवर्य पुरुषेत्तमभाइ सुरचंदनी द्रव्यसहायताथी बहार पडे छे. ए बंने दानवीरने तेमना ज्ञानभक्तिआनमित्तक धन्यवाद घटे che. Page #4 -------------------------------------------------------------------------- ________________ ध्रांगध्रानिवासी श्री पुरुषोत्तमदास सुरचंद रानी जीवनरेखा श्री. पुरुषोत्तमदासभाई सौराष्ट्र देशमां आवेला प्रांगध्रा शहेरना वतनी दशाश्रीमाळी ज्ञातीय जैन श्वेतांबर मूर्तिपूजक श्री. सुरचंदभाईना तथा मातुश्री उजमबाईना सुपुत्र छे. तेमने जन्म वि. सं. 1936 मां फागण सुद पूर्णिमाना पूर्ण उजजवळ दिवसे थये हते. तेओश्रीए धंधाने प्रारंभ पंजाबमां करेल अने स्वबळे आगळ वधी अने मुंबईमां वसी जनरल मरचन्ट अने कमीशन एजन्ट तरीके वेपारी आलममां सारी ख्याति संपादित करी छे. एटलुं ज नहि परंतु स्वोपार्जित लक्षमीने सत्कार्योमां ज लक्षमीनी सार्थकताने साधता आव्या छे. मानवजीवननी महत्ताना मुख्य पायारूप उदारताना महान गुणद्वारा तेओए प्रारंभिक "उदयकाळथी स्वजीवनने धन्य बनाव्युं छे एटलुं ज नहि परंतु विश्वना श्रीमंतोने आदर्शजीवन" बनाववा माटे तेमज मळेली लक्षमीनी सार्थकता माटे प्रेरणा समप रह्युं छे. तेओ हाल मुंबई शहेरना परा तरीके गणाता " कांदीवली "मां रहे छे. कांदीवली (मुंबई)मां आवेला पिताना बंगलामां सम्यगदर्शननी शुद्धिने करनार, आधि, व्याधि ने उपाधिरूप त्रिविध तापने हरनार, प्रभुप्रेम जगवनार, संसार समुद्र तरवाना तरापारूप, आदर्श जेन गृहमंदिर-घरदेरासरनी सथापना करी, स्वकीय प्रभु भकित तेमज धर्मप्रेमने प्रदर्शित करेल छे. केळवणी खातामां पण अनेक संस्थाओने सारी रकम एनायत करी, आत्माना ज्ञान गुणने विकसाववाने जगतमां दाखले बेसाड्यो छे. धार्मिक, सामाजिक तेमज लोकोपयेगी अनेक संस्थाओमां समये समये सारो सहकार आपी ते ते संस्थाओने सजीवन बनावी उत्तेजित करी छे. | "गरनी कमभूमिश्च kaaraf जीवरी" आ उक्तिने शेठश्रीए पितानी जन्मभूमि ध्रांगध्रा शहेरमां "पुरुषोत्तमदास सुरचंद वेरा जैन beDIMga"nI स्थापना करी सफळ करी छे. जेमां हरकोई जैन बाळक तेने लाभ लई शके तेवी व्यवस्था करी हृदयनी विशाळता तेमज उदारताने प्रकट करी छे. उक्त बेडींगना मकाननुं उद्घाटन सौराष्ट्र एकमना उपराजप्रमुख मंगलाकुळशिरोमणि ध्रांगध्रा नरेश श्रीमान मयूरध्वजसिंहजीना वरद हस्ते थयेल छे. संवत 2009 ना माह वद 7 ना रोज शासनसम्राट तपागच्छाधिपति भारतीय भव्यविभूति सर्वतंत्रस्वतंत्र बाळब्रह्मचारी महाप्रतापी परम पूज्यपाद जगदगुरु आचार्यदेव श्रीमद् विजयनेमिसूरीश्वरजी महाराज साहेबना पट्टालंकार व्याकरणवाचस्पति, कविरत्न, शास्त्रविशारद शांतमूर्ति शासन प्रभावक परमपूज्य आचार्य म. श्रीमद् विजयलावण्यसूरीश्वरजी म. श्रीनी पिताने त्यां पधरामणी करावी अने ते ज दिवसे पूज्य सूरीश्वरजीना सदुपदेशथी बेटादना ज्ञानमंदिरमां तथा न्यायाचार्य न्यायविशारद जेने न्यायना प्राणदाता जैन जगतना महान "तिर्धर पूज्यपाद श्री यशोविजयजी वाचकप्रवर विरचित "नपदेश" नामने जेन न्यायने" | अजोड महाग्रंथ के जेना उपर "नयामृततरंगिणी' नामनी पज्ञ टीका छे तथा ते मूळग्रंथ अने पज्ञ टीकानुसारी पूज्य सूरीश्वरजीकृत "तरंगिणतरणी" नामनी टीका ( उकत बंने टीका सहित, उकत 'नपदेश' ग्रंथना बीजा भागना प्रकाशन माटे रू. 4000) आपवाना कह्या छे. आ रीते खरेखर शेठश्रीए सर्वतोमुखी दानगंगाने वहेती मूकी, दानधर्मने अपनावी स्वजीवन धन्य बनावी रह्या छे, परभवनी अभंग बेंकमां नाणुने जमा करावी रह्या छे. शेठश्रीनुं आदर्श श्रीमंत तरीकेनुं जीवन जीवी स्वनामनी सार्थकताने पण साधी रह्या छे. शासनदेव तेमनी आ सर्वते मुखी दानवीरताने जीवनना चरम समय सुधी सुरक्षित राखे अने तेमनां संताने पण पिताना वडीलना वारसाने अपनावे ने आबाद राखे ए ज भावना. " शुभ भवतु Page #5 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका । अङ्कः विषयः पत्र-पक्तिः 1 व्युत्पत्तिप्रदर्शन पुरस्सरमेवम्भूतनयस्य निष्कृष्टलक्षणम्, तदभिमानप्रदर्शनं च 185 1 1 केनचिद्रूपेणानतिप्रस तस्यैव व्युत्पत्तिनिमित्तस्याभ्युपगन्तव्यस्य भावतरछ त्रादिविरहकालेऽपि राजशब्दवाच्यत्वप्रखत इति प्रश्नस्य प्रतिविधानम् । 3 तत्रातिप्रसङ्गभङ्गप्रकार उपदर्शितः । 4 एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे योगमात्रकथनं केषाञ्चिद्वादिनाम् । 187 5 पद्मत्वप्रतीतेरन्यथोपपादनेन तदर्थं समुदायशक्तिकल्पनाशङ्का व्युदस्ता, संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्याशङ्काप्रतिक्षेपश्च । 6 शक्ति विना पद्मत्वस्योपस्थितस्य नियमेस् नुभव नियम प्रसज्ञाशङ्काया निराक्र्न्न्म्। 188 कुमुदाद्यप्रतीत्यर्थं समुदायशक्तिकल्पनमित्याद्याशङ्का निराकरणम् । 8 पद्मत्वप्रकारकपद्मविषयकानुभवजनक 17 185 10 186 1 1 'पि तदन्वय बोधोपपादन प्रकार उपदर्शितः । 187 5 4 189 2 त्वात् तादृशस्मरणजनकत्वाद् वा नान्यत्पदस्य शक्तत्वमित्याशङ्कानिराकरणम् । 190 3 9 समुदायशक्त्यभावेऽनुभावकत्वानुपपत्याशङ्कायाः परिहारः । 10 लाक्षणिकस्याननुभावकत्वमेवेति प्रश्नप्रतिविधानम् । 11 पङ्कजमानयेत्यत्र संस्कारमात्रोपस्थितस्य पद्मत्वस्यान्वयबोधो द्रव्यत्वादीना 190 6 191 3 मन्वयबोधः स्यादित्याशङ्कानिरासः । 193 * 12 सरलानां पङ्कजपदस्य पद्म शक्त्यभावे 4 4 -5 विषयः 13 पङ्कजपदस्य पद्म समुदायशकिरप्यावश्यकीति योगरूढमेव तदित्यस्योपपादकं नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शितम् । 14 पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहारनयानुसारिणां मतमुपदर्शितम् । 15 पदानां यौगिकादिविभागः पारिभाषिक एव परमार्थतस्तु योगरूढिनययोः स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्धकत्वेन स्याद्यौगिकशब्दः स्याद् रूढ एवेत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युक्ते. त्यादिस्वमतोद्वारः । 16 मीमांसकमतनिरासः । 17 एवम्भूतनयमते सिद्धो न जीव इत्यत्र विशेषावश्यकतत्त्वार्थ भाष्यप्रमाणं चत्वा रिंशत्तमपद्ये दर्शितम् । 18 पञ्चस्वपि गतिषु पञ्चभिभविर्युक्तो जीवशब्दाभिधेय इति एकचत्वारिंशत्तमपद्ये दर्शितम् । 19 पुद्गलप्रभृति द्रव्यमजीवशब्दाभिधेयमिति द्विचत्वारिंशत्तमपये भावितम् । 205 6 20 जीवस्य देश-प्रदेशौ नोजीवशब्दवाच्यौ, इति त्रिचत्वारिंशत्तमध्ये प्रतिपादितम् । 2064 21 जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीवपदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये कथितम् । अङ्कः 22 अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढानामित्युपदर्शकं पचचत्वारिंशत्तमपद्यम् । पत्र-पङ्किः 195 1 202 3 202 5 203 7 204 3 204 11 206 9 207 5 Page #6 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समसइतो नयोपदेशः । अङ्कः विषयः पत्र-पतिः 23 एवम्भूतस्तु भावस्थितं जीवं कथयति, सिद्धं पुदलादिकं वाऽजीवं कथयतीति षदचत्वारिंशत्तमपद्ये । 20710 / 24 एवम्भूतनयस्य मते नोअजीवो जीव एव, नोजीवश्चाजीव एव, देश-प्रदेशौ च न स्तः, अनुयोगद्वारे चेतद्विस्तृतं सप्तचत्वारिंशत्तमपद्ये । 208 / 25 द्रव्यसंग्रह दिगम्बरोक्तं निश्चयतो जीवः सिद्ध इति तदुक्तदिशैवम्भूतनयेऽन्यथा प्रथातो निरस्तमित्यष्टचत्वारिंशत्तमपद्ये । 208 7 26 सर्वसंग्रहात्मकनिश्चयनये आत्मत्वमेव जीवत्वमित्यपि दिगम्बराकृतोपवर्णनं सिद्धसाधारण्यं निरस्य न युक्तमित्ये. कोनपञ्चाशत्तमपद्ये । 208 16 27 संसारिसिद्धसाधारणजीवपदार्थाभिधानं नैगमाकूतान तु निश्चयत इति pnycaashttmpthe| 21. 3 28 "जीव प्राणधारणे" इति जीवधात्वथें भावनिक्षेपात् सिद्धस्यैव जीवत्वं निश्चीयत इति दिगम्बरोकं न युक्तं, प्रसिद्धोपरोधेन नयान्तरविचारणा यतो भवतीत्येकपञ्चाशत्तमपद्ये । 21. 3 29 यथा शैल्येश्यन्तक्षणे धर्मस्तथा जीवो ऽपि सिद्ध एवेत्यपि न वाच्यं, यतः 'सो उभयक्खयहेऊ' इति गाथायां फले चिन्ता, इह तु धातुगा चिन्तेति विभावितं द्विपञ्चाशत्तमपद्ये टीकायां c। 212 6 30 नयामृततरङ्गिणीग्रन्थमध्यमङ्गलस्वरूपा shriishddheshvrprbhustutiH| 213 10 31 प्रदेश-प्रस्थक-वसतिनिदर्शनेभ्यो नयानां शुद्धयशुद्धी विभावनीये इत्यर्थक त्रिपञ्चाशत्तमपद्यम् । 214 1 32 धर्मा-'धर्माऽऽकाश-जीव स्कन्ध-तद्दे. शानां षण्णां प्रदेशमभ्युपगच्छति नैगमो नय इति ctuHpnycaashttmpdye| 294 6 अङ्कः विषयः पत्र-पतिः 33 'दासेन मे खरः क्रीत' इति न्यायात् स्वदेशे स्वाभेदतो धर्मा-'धर्माऽऽकाश-जीव-स्कन्धानां पञ्चानां प्रदेश इति सङ्ग्रहो ब्रूत इति pnycpnycaashttmpdye| 21410 34 प्रदेशस्यैकस्य पञ्चवृत्तित्वाभावात् पचानां प्रदेश इति न किन्तु पञ्चविधः प्रदेश इत्याह व्यवहार इति ssttpnycaashttmpdye| 215 2 35 सप्तपञ्चाशत्तमाष्टपञ्चाशत्तमपद्ययो र्व्यवहारनयमतं दूषयित्वा प्रदेशभजनी-216 2 यतामृजुसूत्रो ब्रवीति । 36 शब्दनयः [ साम्प्रतनयः] ऋजुसूत्र मतं दूषयित्वा धर्मास्ति काये प्रदेशो इति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण वा निर्णयं क्रोतीत्येकोन्स्स्स्स्त्थित्म्प्द्ये। 218 7 3. जीवे स्कन्धे चानन्ते जीवे जीव इति वा, प्रदेशो नोजीव इति स्कन्धे स्कन्ध इति वा, प्रदेशो नोस्कन्ध इति शब्दनयः प्राह इति षष्ठितमपद्ये । 120 3 38 समभिरूढनयस्तु धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इत्येवमेवाभ्युपगच्छति, न तु धर्मास्तिकाये प्रदेश इति, एवम्भूतस्तु देश-प्रदेशौ नाभ्यु पगच्छतीत्येकषष्ठितमपद्ये । 221 4 39 लाघवादेवात्र कर्मधारयमिच्छति सम भिरूढ इत्येके आचार्या आहुः। 227 8 40 एतन्मूलकमेव निषादस्थापत्यधिकरणं मीमांसकानामित्युपपद्य दर्शितम् । 222 . 41 अत्रारुचिप्रदर्शनपर शब्दनयानुसारिण नव्यानां मतमुपदर्शितम् । 223 4 42 एवम्भूतमते देश-प्रदेशकल्पनारहित मखण्डमेव वस्तु सदित्युपपादितम् । 224 6 Page #7 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरयः । अशः विषयः पत्रं-पतिः 43 प्रस्थकदृष्टान्तेन नयानो शुद्धधशुद्धि. विवेचने द्विषष्ठि-त्रिषष्ठि-चतुःषष्ठितमपद्य गम-व्यवहारयोरुत्तरोत्तरमुपचाराः शुद्धताभृतो drshitaaH। 225 2 44 अतिशुद्धौ नैगम-व्यवहारौ प्रस्थक पर्यायवन्तं प्रस्थकमाहतुः, सङ्गहनयस्तु- आसादितप्रस्थकपर्यायमाकुट्टितनामानं धान्यविशेषमारूढं च प्रस्थ कमाहेति प्न्य्च्स्स्स्स्त्थित्म्प्ये। 226 10 45 सङ्ग्रहमन्तव्यमुपपादितम् । 227 4 46 मा मेयं च सूत्रस्य प्रस्थकः, शब्द समभिरूढैवम्भूतानां त्रयाणां शब्द नयानां मते ज्ञकर्तृगताद् भावानतिरिक्तः प्रस्थक इत्युपपादितं षट्षष्ठितमे पद्ये । 231 47 वसतिदृष्टान्तेन नयायां शुद्ध पशुद्धि विवेचने सप्तषष्टितमाष्टषष्ठितमपद्याभ्यां नैगम-व्यवहारो यथोत्तर प्रश्नेषु यथोत्तरशुद्धाशुद्धिः, अतिशुद्धौ तु तौ निवसन् वसतीत्याहतुः स्मेति दर्शितम् । 48 अत्र प्रश्नप्रतिविधानाभ्यां समालोचना कृता । 234 / 49 निराकाङ्क्षतया वसन् वसतीति न प्रमा णमित्याशङ्कानिवृत्तये तदर्थो दर्शित एकोनसप्ततितमपद्येन । 236 1 5. पाटलिपुत्रादन्यत्र गतस्यापि पाटलि पुत्रवासित्वकथनमौपचारिकमिति सप्त. तितमपद्ये दर्शितम् । सङ्ग्रहः संस्तारकारूढ एव वसतिमभ्युपैति, जुसूत्रः स्वावगाहकृत्स्वाकाश. प्रदेशेषु वसतिमभ्युपगच्छतीत्येकसप्ततितमपद्ये प्ररूपितम् । 237 5 . 52 तेष्वपि विवक्षितवर्तमानकाल एव न कालान्तरे इति द्विसप्ततितमपद्ये व्यव. स्थापितम् । अङ्कः विषयः पत्रं-पतिः 53 शब्द-समभिरूढवम्भूतात्रयः शब्दनया: स्वस्मिन् स्ववसतिमभ्युपयन्ति, विचारितेयं दृष्टान्तनययोजनाउनुयोगद्वारेविति त्रिस्प्त्तित्म्प्द्ये। 239 2 54 एतेषु नयेषु सूक्ष्मार्थाः शुद्धाः, स्थूलगोचरा अशुद्धाः, व्यवहारे फलतः शुद्धता, न निश्चये इति चतुस्सप्ततितमपद्ये drshitm। 239 10 55 नयानां शुद्धत्वाशुद्धत्वे वह्वल्पविषय भावेन न सम्भवत इति व्य्व्स्थापित्म्। 239 14 56 यत्र क्रियाऽकियाफलौचित्यं गुरुशिष्यादि संगतिश्च सा व्यवहारस्य देशना सम्यक्त्वहेतुर्भवतीति पश्चसप्ततितमपद्ये भावितम् । 2401 57 यत्र ऋजुसूत्रादौ कुरुतेऽन्यः क्षणो भुते चान्यः क्षण इत्यादिकानिश्चयस्य देशना, मा पुंसा मिथ्यात्वकारणमिति षट्सप्ततितमपद्ये दर्शितम् । 241 2 58 ऐदम्पर्यार्थश्रद्धालक्षणपरिणामे सूक्ष्मा नयाहिताः, उत्सर्गकरुचिलक्षणापरिमामिके, अपवादैकरुचिलक्षणातिपारिगामिके च न हिताः, चक्रिणो भोजनवदल्पोपकारकत्ववहुपकारकत्वतः फलतोऽनर्थनिबन्धनमिति सप्तसप्ततितमपद्ये दर्शितम् । 243 3 59 अपक्वघटन्यस्तजलवदपरिणतशिष्ये नय गोचरं रहस्यमित्यष्ट सप्ततितमपद्ये दर्शितम् 244 3 6. बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे सर्वेषां नयानां योजनायां नाधिकारः, नये व्युत्पत्तिमिच्छतां शिष्याणां नैगम-सङ्ग्रह-व्यव. हारैः प्रायोऽधिकारः, अत्र प्रमाणं पार मर्षमिति भावितमकोनाशीतितमपद्ये । 2446 61 सूत्रोक्तरीत्युल्लङ्घनस्य कृतान्तकोपा वहत्वेन प्रथमतो निश्चयनयोपन्यासो Page #8 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो myopdeshH। अब विषयः पत्र-पशिः कः विषयः पत्र-पकि रसायनीकृतविषप्रायः कस्यचिद्धित तेषां द्रव्यार्थिकत्वव्याइतिः स्यादित्या. कारित्वेऽपि जगद्धितावहत्वामावाद् शङ्काया उपवादानपुरस्सरमपाकरणम् । 251 " दिगम्बरस्य निराकृत इत्यशीतितमपद्ये द्रव्याथिके नाम स्थापना-द्रव्यनिक्षेपाः, दर्शितम् । पर्यायार्थि के भावनिक्षेप इत्येतन्मता62 परस्थाने नियोजिता निश्चयनयदेशनो. वष्टम्भकं द्रव्याथें गुणवान् जीवः न्मार्गकारणत्वेन न शोभावहा, अन्य सामायिकम् , पर्यायाथें तद्गुणः सामायोग्यं वचो भेषजब बालादेन हितमत यिकमित्यावश्यकादिषु प्रोक्तमिति आदौ नमानां निश्चयोद्माहोऽनविह चतुरशीतितमपद्ये । 254 8 एव,अत्र षोडशकप्रकरणगाथासंप्रवादः, 71 अत्र द्रव्यपर्यायनययोः शुद्धद्रव्यदिगम्बरप्रनप्रतिक्षेपश्चेत्य काशीतितम पर्यायावेव विषयावित्युपदय भाष्यपद्ये । कृदभिप्रायमतान्तराभिप्रायावुप 63 ये ज्ञानमेवास्माकं सर्वा सामग्री संपा व्र्न्नितौ। 254 11 दयिष्यतीत्यभिमानिनः क्रियाभ्यासे 72 मतान्तरे पर्यायार्थिक एव द्रव्यस्य सीदन्ति ते निश्चयतो निश्चयं न कल्पितस्य विशेषणत्वं, द्रध्यार्थिके तु जानन्ति, अत्र-ओधनियुक्त्याख्यश्रुत पर्यायस्याकल्पितस्यापि घिशेषणत्वं पाठः, उत्तराध्ययनवचनं चेति द्वाशीति युक्तं, तत्समर्थनं मैगमनयानतिरेकतमपद्ये भावितम् । 2488 दृष्ट्या मलयगिर्यादिभिरुक, तत एवं 64 निक्षेपनययोजनाविचारे भावनिक्षेपः देवसूरिभिरूक्तं नैगमस्य प्रकारत्रयशब्दनयरिष्टः, अर्थनयैर्नाम-स्थापना मिति । 255 3 द्रव्य-भावाश्चत्वारोऽपिनिक्षेपा इष्टाः,वि. 73 प्राचीनमतेऽपि नये विशेषणं कल्पितमालवादे द्रव्यार्थिके नामस्थापना-द्रव्य मेवेति नियमो नास्तीत्युपपादितम् । 256 4 निक्षेपाः, पर्यायाधिके भावनिक्षेपः, 74 नयान्तरेण द्रव्यार्थिके नामादित्रयैत्यन्यन्मतं पुरस्कृतमिति ध्यशीति मिति निगमथ्य भाष्यकारमतेनैव तमपद्ये । 249 11 "णामाइतियं" इत्यस्य " भावं 65 निक्षेपसामान्यलक्षणम् । 249 13 चिय" इत्यनेन सहाविरोधं समर्थ66 तस्य घटशब्दस्य नामघटे शक्तिरिति यितुमुक्के पश्चाशीतितमपद्ये घटोपयोगनामनिक्षेपे तथा स्थापनानिक्षेपादाव. रूपो भावो द्रव्याधिके न सम्मत इति गतत्वादसम्भव इति प्रभस्य प्रति त्रयं प्रोक्तमिति स्वोत्प्रेक्स्स्न्न्म्। 257 5 विधानम् । 249 34 75 नामनिक्षेपादीनां चतुर्णा विविक्त67 अनेकार्थनामानुशासनस्य निक्षेपत्व. निदर्शनोपदर्शकं पडशीतितमपद्यम् । 258 8 प्रसङ्गाशङ्केष्टापत्त्या परिहृता । 250 1 76 नामनिक्षेपलक्षणोपदर्शकं "यद्वस्तुनो. 68 व्यवहारतो निक्षेपस्य लक्षणान्तरमुप 'भिधानम्" इति पद्यमुल्लिख्य तदर्थ दर्य तस्यानेकार्थनामानुशासने न प्रसन्न उप्व्र्न्नित्ः। 258 12 इति दर्शितम् । 250 1 77 गङ्गायां घोष इत्यत्र गलातीरार्थके 69 नैगमादीनां निक्षेपचतुष्टयाभ्युपगन्तृत्वे गमापदे नामनिक्षेपप्रवृत्तिमपाकृत्याति Page #9 -------------------------------------------------------------------------- ________________ अङ्कः विषय: रिक्तनिक्षेपकल्पनायां निक्षेपे यत्ता हानिरित्याशङ्का " जत्थ य जं जाणिज्जा" इत्यनुयोगद्वारवचनेन निक्षेपान्तरकल्पनाया दोषानावहत्वे नापाकृता । नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः । अनुः विषयः 87 भावनिक्षेपलक्षणपरं भावो विवक्षितक्रियेति पद्यं तद्व्याख्यानं च । 88 घटोपयोगमात्रात् कथं भावघट इति प्रश्नप्रतिविधानम् । 78 तत्राभिप्रायकी स्थापनैव वैज्ञानिको भावनिक्षेपो वेति कल्पान्तरम्, प्रन्थकृता विपश्चितमेतदलङ्कारचूर्3आमणिवृत्तौ । 79 प्रश्न- प्रतिविधानाभ्यां निष्कृष्टनाम लक्षणव्यवस्थापनम् । 80 स्थापनालक्षणप्रतिपादकं " यत् तु तदर्थवियुक्तं " इति पथमुल्लिख्य तदर्थः प्रतिपादितः । 81 द्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य भाविनो वा इति पद्यमुल्लिख्य तदर्थो दर्शितः । ? पत्र-पतिः 86 योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्य व्यवहारहेतुर्विशिष्याश्रयणीयेति निगमनम् । र 259 6 260 1 260 261 82 द्रव्य - निक्षेपे सम्प्रदाय:- द्रव्यघटस्तावद् द्विधाऽऽगमतो नोआगमत इत्यादि भावितम् । 83 अनुपयोगो द्रव्यमित्यस्य निष्कर्षः, नोआगमतो द्रव्यघटो शशरीर-भव्यशरीर तद्व्यतिरिक्तभेदेन त्रिविधो विविच्य दर्शितः । 84 द्रव्यपदार्थस्याप्राधान्येन योग्यतया च द्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः, अनुयोगद्वारसूत्रे योग्यता त्रिविधेति भावितम् । 85 अस्मिन् विषये कायोत्सर्गनियुक्तौ द्रव्यकायनिरूपण प्रस्तावे प्रश्न-प्रतिविधानमुखेन " जं तु पुरकखडभावं " इत्यायावश्यकभाष्यगाथाभिर्विस्तृता विचारणोपनिबद्धा । 262 2 3 5 262 5 263 2 262 7 266 263 6 * 89 एकस्मिन्नपि द्रव्ये आत्मनामाकृतिकारण-कार्यता पुरस्कारेण, नामादिनिक्षेपाश्चत्वारो महामाध्ये पक्षान्तरेण प्रतिपादिताः । पत्र-पक्तिः "" 95 प्रायिकव्याप्त्यनभ्युपगन्तृमतद्वयमुपन्यस्य दूषितं नवत्ये कनवति-त्रिनवतितमपद्यैः । 96 तत्रादिष्टजीव द्रव्याभ्यां द्रव्यन्यासस्य अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव प्रतिपादकस्य प्रथमपद्यस्य तद्दृषणपरयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण व्याख्यानम् । 97 वी संन्यस्त गुण - पर्यायो द्रव्यजीव इत्ये 266 10 266 14 267 90 एतत्प्रतिपादिका " अहवा वत्थुभिहाणं " इति महाभाष्यगाथा दर्शिता । 91 अस्मिन् पक्षे व्यक्त्याकृतिजातयः पदार्थ : " इति गौतमसूत्रव्याख्यानवृत् " नाम स्थापना द्रव्य भावतस्तन्यासः" इति तत्त्वार्थसूत्र इति सूत्रव्याख्यानमिति दर्शितम् । 92 अप्रज्ञाभिधाययोगतो नामादिचतुष्टयस्य वस्तुत्वाव्याप्यत्वाशङ्का यत्राप्रज्ञादिभिन्नवस्तुत्वं तत्र नामादिचतुष्टयमिति व्याप्तेरुपगमेन वारणीयेत्यष्टा - शीतितमपद्ये एकोननवतितमपद्ये । चोकव्याप्तिरनुयोगद्वार निश्चितेति । 26 93 उक्तव्यातिप्रतिपादकमनुयोगद्वारसूत्रसुपनिबद्धम् । 94 उक्तप्रायिकव्याप्यभिधानं तत्त्वार्थकृन्मतेनेति तत्त्वार्थवचनमुट्टङ्कितम् । 270 2 ( 267 13 268 1 " 269 10 270 5 270 11 Page #10 -------------------------------------------------------------------------- ________________ 10 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पत्र-पक्तिः अङ्कः विषयः पत्रं पङ्किः 106 उत्कटतरदोषे स्थाप्यस्थापकभावना न भवतीति द्रव्यलिङ्गिनि स्थापना न निष्कृष्टस्थापनालक्षणा कलिता, तत्र पूर्वपक्ष-समाधानाभ्यामुपोद्वलिका वन्दननिर्युक्तिगाथा: व्याख्योपेता उपदर्शिताः । 279.3 107 शङ्काशेषनिराकरणार्थ आवश्यके वन्दनकनिर्युक्तौ "जह सावजा किरिया " इत्याद्याः पञ्चगाथा उपदर्शिताः । 282 108 उक्तदिशा स्थापनास्थले सावद्यक्रम भाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वं तच्चायुक्तमित्याद्याशङ्काया निराकरणम् । 109 " सयं कारियाइ " इत्यादिपूजाविधिविंशिकावचनपर्यालोचनेन प्रतिमायामभीष्टप्रदत्वमाशङ्कयापाकृतम् । अडुः विषयः तन्मतमुपन्यस्य तत्खण्डनप्रतिपादकं त्रिनवतितमपद्यं तद्याख्यानं च । 98 नाम्ना संप्रहेण स्थापनां नेच्छति सङ्ग्रहनय इत्यभ्युपगन्तृमतप्रदर्शकं चतु नवतितमपद्यं तद्याख्यानं च । 99 इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं नामस्थापना साधारणमित्युपपादकं पञ्चनवतितमपद्यं तद्विवरणं च । 100 उत्तमतं भाष्ये दूषितं नम्नोतदिशा द्रव्यनिक्षेपस्यापि सङ्ग्रह प्रसङ्गादित्युपदर्शकं षण्णवतितमपद्यम् 103 द्रव्यस्य भाववृत्तिताप्रयोजकसम्बन्धः परिणामित्वं नाम्नस्तु वाच्यवाचकभाव इति भेदो नामेन्द्रे भावावाचकेऽसम्भवदुक्तिक इत्युपदर्शकं सप्तनवतितमपद्यम् । 102 नामनिक्षेपपदार्थताघटक लक्षणाविशेषणीभूतः सम्बन्धः परिणामित्वभिन्नो यदि द्रव्यनिक्षेपव्यावृत्तये इष्टस्तदा साम्यादिभिन्नोऽपि सः स्थापनाव्यावृत्तये स्वीक्रियतामित्यभिप्रायक्रमष्टनवतितमपद्यं तद्विवरणं च । 103 श्रुतोकमलयाभिप्रायसम्बन्धस्य स्थापना नियामकत्वे नाम्नि नातिप्रसङ्ग इत्यभिप्रायकं नवनवतितमद्यं विवरणे स्थापनाया निष्कृष्टलक्षणं च । 104 बलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनक संस्कारोद्बोधनलक्षणप्रयोजन विशेषस्य स्थापनालक्षणे निवेशत एवाईत्प्रतिमायामईतो धीरिव द्रव्यलिङ्गिनि स्थापनया न भावसाधोघः सिद्धान्ते कीर्तितेत्यभिप्रायकं शततमपद्यम् । 105 द्रव्यलिङ्गिनि स्थापनया भावसाघोधि योऽभावे हेतूपदर्शकममेकोत्तरशततमपथं तद्विवरणं च ! 272 3 273 6 24 4 275 3 275 9 276 1 277 5 278 6 278 11 110 प्रतिष्ठाविधिना स्वात्मन्येव परात्मनस्तात्स्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना, बिम्बे सोपचारादिति पक्षान्तरप्रतिपादकं द्वयुत्तरशततमपद्यं तद्विवरणं च । 111 उक्तार्थे भवति च खलु प्रतिष्ठेति प्राचीनपद्यद्वयसंवादो दर्शितः । 112 युत्तरशततमपद्यावतरणं, तत्र यजमानागतादृष्टस्य प्रतिष्ठा फलत्वेऽभ्युपगते दोषोपदर्शनम् । 113 प्रतिष्ठाविधेर्देवतासन्निधानस्य स्वाभेदस्वीयत्वादिज्ञानतदाद्दितसंस्काररूपस्यो - स्पादात् फलोत्पत्तिरिति कस्यचिन्मतं दूषितं, तत्र ' मुक्त्यादौ तत्त्वेनेत्यादिप्राचीन पद्यद्वय संवादः । 114 अत्र गज्ञेशोपाध्याय मतमुपन्यस्य दूषितम् । 115 प्रतिष्ठित प्रत्यभिज्ञया समापन्नस्य भगवत आहार्यारोपतो द्रष्टृवन्दकपूजकादीनां धर्मकारणं स्थापनेति 4 282 10 284 4 285 4 286 , 286 . 287 4 287 10 Page #11 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो नयोपदेशः । - अकः . विषयः पत्र-पतिः प्रतिपादकं व्युत्तरशततमपद्यं तद्याख्यानं च । 288 5 16 उक्ताहार्यारोपकारणेच्छाजनकविधि जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं भवतीत्युपदशकं चतुरुत्तरशततमपद्यम् । 290 4 117 शाश्वतप्रतिमार्चने प्रतिष्ठायनपेक्षायां तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता_पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिकामासमतस्योपदर्शकं पञ्चोत्तरशततमः पद्यम् । 290 12 118 ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता शाश्वतार्चासु पूजादिविधयोऽपि विभेदेन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य तद्विवरणं c। 291 5 119 स्थापनायाः समहनयेऽप्यतिरिक निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुपसंहृतम् । 292 7 12. नाम्ना व्यवहारवत् स्थापनयाऽपि व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युक्तं संग्रहे स्थापनासाधकयुफिनिकरस्यात्रापि भावा दित्युपदर्शकं सप्तोत्तरशततमपद्यम् । 293 1 121 ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती सभ्युपगन्तृभिर्नव्यतार्किकैव्यावश्यक सूत्रवचनव्याख्यानं कथं कर्तुं शक्य- mityupdrshkmssttottrshttmpdym| 293 9 122 उताया निक्षेप-नययोजनाया निग __ मनपरं नवोत्तरशततमपद्यम् । 294 2 123 दर्शन-नययोजनाप्ररूपणे ब्रह्मवादिदर्शनं अकः विषयः पत्र-पतिः शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये चित्सन्मात्रमित्युपदर्शकं दशोत्तरशततम पद्यम् । 124 तत्र प्रथममते संवादकतयोपदर्शितस्य "अनादिनिधनं ब्रह्मेति भर्तृहरिकृत वाक्यपदीयगतस्यार्थ updrshitH। 294 11 125 तन्मते शब्द एव जगतस्तत्त्वमित्यत्रा. ... नुमानं दर्शितम् । 126 प्रमाणं चिदात्मकमेवानुभूयते, इति न तत्र शब्दरूपत्वं सिद्धयतीत्याशङ्काऽपाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागरूपता विना. 'सम्भवे "वायूपता चेत्" इति भर्तृहरिपक्षतया प्रमाणमुपदर्शितम् । 296 .. 127 एतन्मतावलम्बनेन वैयाकरणैः प्रति. पादितस्य शब्दार्थयोरमेदसम्बन्धस्य युक्तत्वं व्यवस्थापितम् । 2966 128 संग्रहनय प्रसूतशब्दब्रह्माद्वैतविचारेऽर्थस्य । शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व मुपपादितं निगमितं च । 297 7 129 चाक्षुषज्ञानममिलापासंस्पृष्टमर्थ विषयी करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम्, तत्र यथा विशुद्ध माकाशमिति हरिपद्यद्वयसंवादः । 298 2 130 व्यवहारसत्यस्य प्रामारामादिप्रपश्च स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चवियमेऽवशिष्टं शुद्ध शब्दब्रह्मैव मोक्ष इत्युपसंहृतम् । 298 9 131 चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा निर्वचनीयस्य जगत उपादानमित्यर्थ ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् । 299 132 तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो जीवेश्वरविभागो विश्वप्रतिबिम्बभावावलम्बनेनोपपादितः । 299 5 133 अज्ञाने त्वनाद्यनिर्वचनीयमायाऽविद्यादि Page #12 -------------------------------------------------------------------------- ________________ 12 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः । अकः विषयः पत्रं-पक्किआ शब्दाभिधेयं, तस्य मतभेदेनैक्य नानात्वमुपदर्शितम् । 134 तत्रैवावरण-विक्षेपशक्तिद्वयं विवरणा चार्यमतम्, अमूर्तस्यापि प्रतिबिम्बनं चोपपादितम् । 135 अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्रमतं व्यावर्णितम् । 303 6 136 दर्पणादौ मुखान्तरोत्पत्तिमभ्युपगच्छता वार्तिकाचार्याणामाभासवादः, तत्र युक्तय उप्व्र्न्निताः। 137 मुखान्तरोत्पत्तिमनङ्गीकुर्वतां मुखेऽधि. छानगतभेदस्य द्वित्वपर्यायस्यादर्शस्थत्वस्यानिर्वचनीयस्योत्पत्ति स्वीकुर्वतां विवरणाचार्याणां मतमुपपाद्य दर्शितम् । 307 2 130 जीवेश्वरविभागोपदर्शनपुरस्सरमेकजीव वादाख्यो दृष्टिसृष्टिवादो मुख्यवेदान्त सिद्धान्तो drshitH। 139 दृष्टिसृष्टिवादोपपादकं मधुसूदनसरस्वती वचनमद्वैतसिद्धिगतमुल्लिखितम् । 311 18 140 दृष्टिसृष्टिवादान्तरतो विशेष updrshitH। 311 2 149 वस्तुनि विकल्पासंभवात् कथं परस्पर मतप्रामाण्यं कस्य हेयत्वं कस्योपादे यस्वमिति प्रश्नप्रतिविधानम् । 313 1 142 अत्र विरोधपरिहारे वार्तिक्स्ण्वाद्ः। 315 3 143 अज्ञानक्येऽज्ञानभेदे च जीवस्य नाना त्वमुपदर्शितम् , बन्धमुक्कव्यवस्था च दर्शिता । 144 तत्र जीवेऽहंकाराध्यास उपपादितः, स एवान्तःकरणाध्यासः 316 3 145 अन्तःकरणं स्मृत्यादिपरिणतिभेदेन चित्त-बुद्धि मनोऽहंकारशब्दव्यपदेश्यं, तदेव चात्मनि सुखाद्याध्यासे उपाधिः, एवं प्राणादीनां तत्राध्याय उप्पादित्ः। 316 . 146 अध्यासव्यवस्थातारतम्यात् प्रेम्णस्तार तम्यम्, तत्र वित्तात् पुत्रः प्रिय इत्यादिवात्र्तिकामृत्प्द्य्स्ण्वाद्ः। 315 5 मका विषयः पत्र-पशि: 147 आत्मनः परप्रेमास्पदत्वं तत्र द्वयमात्मा परानन्द इति पञ्चदशीपद्यसंवादः । 317 30 148 अन्योऽन्याध्यासतश्चिदचिग्रन्थिरूपो' ध्यासः, तस्यावश्यमभ्युपगन्तव्यत्वम्, अयमेव संसारः, तस्योत्पादो मायाशवलाञ्चिदात्मनः, तत्रापञ्चीकृतपच्चीकृतभूतोत्पादः, तत्र मतभेद updaarshtH। __318 1 149 अस्य संसारस्य कथं निवृत्तिरिति प्रश्नस्य प्रतिविधानम् । 15. तत्र कश्चित् पुरुषधुरन्धरो नित्याध्ययन विधिनाऽधीतवेदान्तः सामाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छ. तीत्येवं प्रतिज्ञायाध्ययनविधेः प्रश्नपतिविधानतो नित्यत्वमुपपाद्यार्थज्ञानस्या पातता निस्स्त्त्न्ग्किता। 151 तस्यापातज्ञानवतः पुरुषधौरेयस्य शुद्धान्तःकरणस्य नित्यानित्यविवेकादि. लाभः, कर्मणामन्तःकरणशोधकत्वं च व्यवस्थापितम्, अत्र प्रसंगात् पूर्व मीमांसाविचारोऽपि drshitH। 3226 152 नित्यानित्यविवेकस्य स्वरूपमुपददर्शितं ततो जातस्य विरागस्य प्रकटनम् । 333 1 153 ततः शम-दम-उपरति-तितिक्षा-समा धान-श्रद्धास्वरूप-शमादिषदकस्य प्रत्येक विविक्तलक्षणमुपदर्शितम् । 333 3 154 ततो मुमुक्षा, उक्तसाधनचतुष्टयस्य श्रवणाधिकारिविशेषणत्वम्, मुमुक्षाया एव तत्त्वमन्यामिमतमपाकृतम् । 333 6 155 उपरतिशब्दवाच्यस्य संन्यासस्य श्रवणा. धिकारत्वानुपपत्त्याशङ्काया अपाकरणम् । 334 8 156 उकसाधनचतुष्टयसम्पन्नस्य श्रवणाधि. कारित्वं निगमितम् । 335 5 157 तस्य पुरुषधौरेयस्य विशिष्टगुरुवरानु. सरणतः श्रवणादिसम्पादकरवं श्रवणं । Page #13 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समतो नयोपदेशः । 13 विषयः पत्र-पतिः मननं-निदिध्यासनं चैतत्रिक श्रवणा दिकम् । 158 श्रवणादीनां त्रयाणां क्रमेण लक्षणा. न्युपदर्शितानि । 159 उक्तत्रयाणां मध्ये श्रवणं प्रधान तत्त्व. ज्ञाने श्रवणस्य प्राधान्ये हेतुरावेदितो विधिश्चात्र नियमाख्य उपपादितः । 336 3 16. श्रवणस्य कर्त्तव्यत्वावेदकं तत्स्वरूप लक्षणावेदकं पञ्चदशीपद्यकदम्बक. मुल्लिखित्म्। 16. विधि-नियम-परिसयानां लक्षणोप दर्शकं विधिरत्यन्तमप्राप्ताविति पद्य मुट्टङ्कितम् । 162 अभ्यस्तं श्रवणादि तत्त्वज्ञानहेतुः, तद्वान् पुरुषधौरेयस्तत्त्वमसीत्यादिवाक्यार्थविशुद्ध प्रत्यगभिन्नं परमा स्मानं साक्षात्करोतीति drshitm। 330 2 163 तत्त्वं पदयोः सामानाधिकरण्यं न गौणं, नोपासनार्थ, न बाधीयं, किन्तु विशेषण-विशेष्यभावप्रतीत्यनन्तरं लक्षण याऽखण्डब्रह्मप्रतीतिस्तत्रेति । 338 5 164 पदद्वयेऽपि लक्षणेयं झ्द्झ्तीति। 339 4 165 चैतन्याद्वैतान्यथानुपपत्त्या प्रपञ्चस्य पारमार्थिकत्वाभाव इति शङ्का-समा धानाभ्यां व्यवस्थापितम् । 339 6 166 उत्पन्नमात्रस्यैवोक्तात्मज्ञानस्यानन्त जन्मार्जितकर्मराशिविनाशकत्वम् , तदानीं प्रारब्धकर्माविनाशान्न देहः नाशः, प्रारब्धकर्मप्रतिबन्धानाज्ञानमाशः, तस्यामवस्थायामात्मा जीव. न्मुक्त इति गीय्ते। 340 4 167 जीवन्मुक्तस्य सतः प्रारब्धकर्मक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिरिति । 341 1 168 अज्ञाननिवृत्तिः सत्त्वासस्व-सदसत्त्व जन्यत्वानिर्वचनीयत्वपञ्चमप्रकारत्व __ अकः विपयः पत्रं-पतिः चैतन्यात्मकस्वरुपपादयितुं न शक्या, सर्वत्र दोषसम्भवादिति प्रश्नः । 169 अत्र तत्त्वज्ञानोपलक्षितं चैतन्यमेवा. ज्ञाननिवृत्तिरिति केषाञ्चित् समाधानस्य निराकरणम् । 17. अज्ञानस्य ध्वंसो न निवृत्तिः, किन्त्व त्यन्ताभाव एवेति प्रतिविधानम् । 342 6 171 तत्राज्ञानात्यन्ताभावबोधात्मकत्व बाधव्यतिरेकेण नास्त्येव तत्त्वज्ञानस्य साध्यम्, अत्र तत्त्वमस्यादिवाक्योस्थमिति pdysNvaadH। 343 2 172 बाधस्त्वधिष्ठानात्मक एव तत्रेच्छा प्रयत्नयोः पुरुषार्थत्वस्य चोपपादनम् । 343 5 173 वेदान्तिनो मुख्यसिद्धान्ते दृष्टिसृष्टि वादे श्रवणादिपरिपाकजन्मना, ज्ञानेनाज्ञानादिबाधः कथमिति प्रश्नं युक्तिनिराकरणोपेतमुपन्यस्य तत्प्रतिविधान मपि युक्त्या दर्शितम् । 174 शब्दब्रह्माद्वैतवादिमतं वेदान्तिमतं च शुद्धद्रव्यास्तिकप्रकृतिक पर्यायार्थिकनययुक्तिभिः खण्डनीयं स्याद्वादेऽवतारणीयं चेति । 347 3 175 अशुद्धद्रव्यार्थिकव्यवहाराख्यनयप्रकृ. तिक चेतनाचेतनद्रव्यानन्तरपर्यायावेदकं साङ्खचदर्शनमित्यर्थिकैकादशो. तरशततमपद्यम् । 176 तन्मतप्रदर्शनं तत्र चिद्रूपः पुरुषः कारणत्व-कार्यत्वजन्यधर्माश्रयत्वशून्यः कूटस्थनित्यः, बुद्धिगत. धर्माणां त्त्रारोप्ः। 347 9 177 प्रकृतिरचेतन परिणामिन्यादिकारणं, तस्याः प्रथमः परिणामो बुद्धिः, तस्या एव धर्माधर्मादयो धर्माः, ततोऽहकारः, तस्मात् पञ्चतन्मात्राण्यकादशेन्द्रियाणि, पञ्चतन्मात्रेभ्यः पञ्च Page #14 -------------------------------------------------------------------------- ________________ 14 नयामृततरङ्गिणी - तरणिभ्यां समलङ्कृतो नयोपदेशः । पत्र-पङ्किः विषयः अङ्क: विषयः महाभूतानि तत्र मूलप्रकृति र विकृति रितीश्वर कृष्णकारिका प्रमाणम् । 178 एतेषां स्पष्टीकरणं, प्रकृतेः क्रियमाणानीति गीतावचनसंवादश्च । 179 एतन्मतखण्डनपरं नैयायिकानां मतसुपदर्शितम् । 180 साङ्ख्य- वेदान्तदर्शनयोर्मन्तव्य साम्येन भेदबीजाभावाद् विभिन्ननयप्रकृतिकत्वं न युक्तमित्यभिप्रायकाशङ्कापरं द्वादशोत्तरशततमपद्यम् । 181 आत्मनो निर्लेपत्व-निर्गुणत्व-विभुत्वानि, अध्यासाद् व्यवहारश्च मतद्वयेऽप्युपपादितः । 182 वेदान्तदर्शनेऽशुद्धत्वं साङ्खचदर्शने शुद्धत्वमित्याशङ्कितुरभिप्रायान्तरस्यावेदकं त्रयोदशोत्तरशततमपद्यं तत्र साङ्ख्यमते आत्मनः कर्त्तृत्वं प्रातिभासिकं, वेदान्तिमते तव्यावहारिकमनिर्वाच्यमिति भावितम् । 183 चतुर्दशोत्तरशततमपद्यावतरणे सरका वादित्वेन साङ्ख्यस्य न व्यवहारानुरोधित्वमिति दर्शितम् । 184 नैगमनयेऽनुत्पत्तिपक्षो निर्युक्तौ दर्शितोऽनुत्पत्तिस्वीकर्तृसाङ्ख्यमतं नैगमप्रकृतिकं, ततो वेदान्ति- साङ्ख्य दर्शनयो: सङ्ग्रह-व्यवहारता सम्मतिदर्शिता न युक्तेति शङ्कितुरभिप्रायावेदकं चतुर्दशोत्तरशततमपद्यम् । 185 उक्तशङ्कासमाधानपरे पश्चदशोत्तरशततमषोडशोत्तरशततमपद्ये, तत्र वेदान्तमुख्य सिद्धान्ते दृष्टिसृष्टिवादे स्वप्नोपमं विश्वमिति व्यवहारलेशोऽपि नास्ति, साङ्ख्यशास्त्रे च नानात्मव्यवस्था व्यव हारत इत्यभिप्रायेण सम्मतावुक्त विवेकः । 248 349 350 359 351 352 2 3 7 9 352 2 353 11 9 353 3 अङ्कः 186 क्रमेणोक्तपययोव्यख्यानं पद्योकस्पष्टी करणरूपम् । 187 शुद्धाशुद्धनैगमनयप्रकृतिकं न किश्चिन्मतं, तस्य हि सङ्ग्रह-व्यवहारयोरेवान्तर्भाव इत्युपदर्शकं सप्तदशोत्तर पत्र-पङ्किः शततमपद्यम् । 188 संग्रह व्यवहारनयाभ्यां पृथग्व्यवस्थापितमपि वैशेषिकदर्शनमन्योऽन्यनिर पेक्षतया स्वमताग्रहतो मिथ्यात्वमित्यावेदकमष्टादशोत्तरशततमपद्यम् । 189 अत्र प्रमाणतया ये वयणिज्जविअप्पेति सम्मतिगाथा दर्शिता । 353 15 355 355 12 5 356 3 190 वस्तुमात्रस्य स्वत एव सामान्यविशेषणात्मकत्वमित्यत्र स्वतोऽनुवृत्तिव्यतिवृत्तिभाज इत्यन्ययोगव्यवच्छेदद्वात्रिंशिकापद्यं संवादकमुपदर्शितम् । 191 स्वतन्त्रद्रव्यपर्यायोभयविषयकत्वेन नैगमनयो भिन्नस्ततश्च वैशेषिकनयप्रादुर्भाव इत्युपदर्शक मे कोनविंशत्युत्तरशततमपद्यम् ! 192 सौत्रान्तिक-वैभाषिक योगाचार-माध्यमिका बौद्धा ऋजुसूत्र - शब्दसमभिरूढैवम्भूतनयेभ्यः संजाता इत्युपदर्शकं विंशत्युत्तरशततमपद्यम् । 193 सौत्रान्तिकादीनां चतुर्णा विषयभेदोपदर्शनेन स्वरूपभेदोपदर्शकं ' अर्थों ज्ञानसमन्वित' इति पद्यमुपदर्शितम् । 358 194 वैभाषिकस्य शब्दनयपक्षपातित्वं योगाचार माध्यमिकयोः समभिरूदैवभूतपक्षवर्त्तित्वं निष्टङ्कितम् । 195 व्याकरण- साहित्यादिशास्त्रस्य विस्तरो नयसंयोगजः, आदित एव तत्प्रवृत्तौ नानानयविवक्षाया उपजीवनात् मीमांसकमतस्यापि तथात्वं निर्णीतमेकविंशत्युत्तरशततमपद्येन । 357 1 357 9 358 1 6 358 9 359 3 Page #15 -------------------------------------------------------------------------- ________________ ____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 15 / अब विषयः पत्रं-पतिः 196 सम्मतिवृत्तौ मीमांसकमतस्याशुद्ध द्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथनस्योपपादनं, वस्तुतो नयसंयोगजत्व. मेव तस्येति भावितम् । 359 9 197 शब्दादीनां नयसंयोगजत्वे कथं न स्वसमयतुल्यत्वमिति प्रश्नप्रतिविधान वचस्तुल्यसंख्यकत्वं नयानाम् । 360 5 198 स्याद्वादनिरपेक्षैर्नयैस्तावत्सङ्ख्यका परा गमा भवन्तीत्येतस्योपदर्शक द्वाविंशत्युत्तरशततमपद्य, तत्र दर्शने नय योजनोपयुज्य ज्ञेयेति drshitm। 361 3 199 उक्तार्थं "जावैया क्यणपहा" इति स्म्म्तिगाथास्ण्वाद्ः। 361 8 200 आपातज्ञानस्य स्वसमय-परसमय विपर्यासफलत्वतो वस्तुस्थितिविचारे जे पनवेसु णिदिवति दैगम्बरवचन स्याज्ञानविजृम्भितत्वमुपपादितम् । 361 11 201 जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्व तात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवकव्यताप्रतिबन्धप्रतिपादनमपि प्रावनिकत्वक्षतिभयादन्यथोपवये परस्परविरोधपरिहाराय प्रतिविधानं स्वकृतज्ञानबिन्दुगतं ज्ञेयमित्युपदिष्टम् । ज्ञानबिन्दुगतं प्राचां वाचामित्यादिपद्यषट्कमुक्लिखितम् । 362 3 202 नयोत्पादितेषु दर्शनेषु नास्त्यारमे त्यादीनां षण्णां चार्वाकादिदर्शनानां मिथ्यात्वस्थानकत्वप्रतिपादकं त्रयोविंशत्युत्तरशततमपद्यम् । 363 2 203 अस्त्यात्मेत्यादीनां षण्णां वैशेषिकादि दर्शनानां सम्यक्त्वस्थानकत्वं मार्गत्यागतो मिथ्यात्वस्थानकत्वं मार्गप्रेवशतः सम्यक्त्वस्थानकत्वमित्युपदर्शकं चतु विंशत्युत्तरशततमपद्यम् । 204 अस्त्यात्मेत्यादीनां षण्णां सम्यक्त्व अङ्कः विषयः पत्र-पतिः स्थानकत्वे " अस्थि जिओ" इत्यादिगाथास्ण्वाद्ः। 205 लतादितश्चार्वाकादिपक्षनिरासोऽबसेय इत्युपदेशः । 364 1 206 अकस्माद् भवतीत्यनुपायवादमधिकृत्य विचार्ः। 364 1 अकस्माद् भवतीत्यत्र पराभिमततया विकल्पितानां हेत्वभावे भवन-भवनाभाव-स्वहेतुकभवना-अलीकहेतुकभवनस्वभावहेतुकभवनानां पञ्चानां प्रकाराणां निरासे नियतावधिकत्वस्य हेतुतयो पदर्शनम् । 208 तन्त्र-उदयनाचार्यस्य हेतुभूतिनिषेधो नेत्यादिव्च्न्स्ण्वाद्ः। 364 8 209 आकाशत्वादीनां क्वाचिकत्ववत् कादाचित्कत्वमपि न सहेतुकत्वस्य साधकमिति प्रश्नस्य प्रतिविधानम् 365 5 21. कादाचित्कत्वस्य हेतुं विनैव घटादि स्वभावत्वमस्त्विति प्रश्नस्य समा धानम् । 211 एतद्विषये कुसुमाजलावुदयनाचार्योक्ति रुल्लिखिता। 212 सन्त्ववधयो न त्वक्षन्त इति प्रश्न प्रतिविधानम् । 213 कार्यकारणभावस्य प्राहकप्रमाणाभावाद सिद्धिरिति prmtprshnH। 214 परोपदर्शितव्यभिचारशङ्काविधूननेन कार्यकारणभावग्राहकप्रमाणव्यवस्थाप नेन परप्रश्नप्रतिविधानम् । 215 अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षण कारणत्वस्य वहन्यादौ व्यवस्थापनम् । 367 5 216 कुसमाजल्यादावनुमानागमप्रामाण्यस्य व्यवस्थापितत्वम् । 367 8 217 कुसुमाजलावनुमानप्रामाण्यव्यवस्था पकः " शङ्का चेदनुमानस्यास्त्येव" इत्यादिनन्थोऽत्रोहङ्कितः । Page #16 -------------------------------------------------------------------------- ________________ 16 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पत्र-पतिः अङ्कः विषयः 227 नव्यनैयायिकमते वहा~ तेजस्त्वेन कारणत्वं यणुकात्मक हौ तृणत्वादिना कारणत्वमित्युपदर्शितम् । 228 क्वचिदेकान्तेन क्वचिश्व विकल्पेन कार अङ्कः विषयः 218 अनुमानस्य प्रामाण्ये तत एव शब्दस्य प्रामाण्यसिद्धावप्यनुमान एव तस्यान्तर्भाव इति वैशेषिकमतं सम्यग् निरुच्य शब्दस्य प्रमाणान्तरत्वव्यवस्थापनेन तत्प्रतिक्षेपप्रतिपादकः कुसुमाञ्जलाखुदयनप्रन्थ उल्लिखितः । 219 तत्रान्याभिताकाङ्क्षा निर्वचनमनेक प्रकारमपाकृत्य स्वाभिमतमाकाङ्क्षास्वरूपं निष्टङ्कितम् । 368 12 220 प्रत्यक्षमेवैकं प्रमाणमित्यभ्युपगच्छतश्चार्वा कस्य मतमुपपाद्य तत्प्रतिक्षेत्रवरः कुसु मालादयनप्रन्थ उट्टङ्कितः । 221 अवच्छेदकरूपानुपस्थितौ कथमवच्छेद्यकारणतामह इति प्रश्नस्य प्रतिविधानम् । 370 1 222 अन्वयव्यतिरेकग्रहाप्रकास्तृणादिजन्य गतवै जात्यत्रयेण गौरव करेण कार्यरचेपनं नोचितं किन्तु लघुभूतया तृणारणिमण्येतस्त्रितयानुगतशक्त्यैकयैव तृणादीनां कारणत्वकल्पनं युक्तमिति प्रश्नप्रतिविधानम् । 223 तृणादेः फूत्कारादिसहकारिनियमोपपत्तये तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति शङ्काया निराकरणम् । 224 व जातिभेदस्यानुभविकत्वेन तत्तदवच्छिन्ने तृणत्वादिना कारणत्वमित्युदयनमतं वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति नव्यमतं च दर्शितम् । 368 10 225 उदयनाचार्यमतस्य सम्यगवगतये कुसुमाजलौ तद्ग्रन्थ उल्लिखित: 226 वह्नित्वावच्छिन्ने विलक्षणोष्णस्पर्शवत्तेजः कारणमिति प्राचीन नैयायिकमतमेवं भवितुमईतीत्यर्थोपो लनायोदयनप्रन्थ उदृतिः, मूलग्रन्थे उपस्थित विरोधपरिहाराय छेदपाठभेदाद्याश्रयणं च । 369 24 370 . 371 2 271 5 371 24 371 34 पत्र-पक्तिः 372 णत्वमित्याद्युपसंहृतम् । 229 अनुपायवादो न श्रेयानित्येवं नैयाकिमतमुपसंहृतम् । 230 प्रक्रान्तविषये जैनमतस्योपदर्शनं, तत्र तन्तोरेव पढो न कपालादेरिति कुत इति प्रश्न स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये इत्यादि विकल्पचतुष्टयस्य दूषितत्वम् । 231 तत्तत्प्रकारकेश्वरेच्छा ज्ञानरूपायानिय तेनियामकत्वं निराकृतम. 232 स्वभावः स्वहेतुस्तस्मात् प्रतिनियतधर्मावच्छिन्नोत्पाद इत्येव स्वभावादेवेत्यस्यार्थो जैमानां समुचित इति स्पष्टीकरणम् । 373 3 233 अयमेव च जैनानां तथाभव्यत्व देतुतावादः, तदनभ्युपगमे तीर्थकर सिद्धादि - कार्यभेदोपपादनम शक्यमिति । 373 5 234 तथाभव्यत्वस्य कार्यतावच्छेदकत्वे चैत्रावलोकित मैत्र निर्मितनीलेतर घटत्वादिनाष्र्थसमाजसिद्धेनापि कार्यता स्यादित्याशङ्काया इष्टापत्त्या परिहारः । 373 1 235 घटत्वाद्यवच्छेदेन दण्डादिकार्यत्वस्या भ्युपगमेन प्रवृत्त्यादिव्यवहारस्योपपत्तिः, परेणाप्यर्थसमाजसिद्धेन स्वाव्यवहितोतरानुमितिवादिना परामर्शादिकार्यताऽभ्युपगम्यत इति । 236 धारावाहिकस्थले कार्यककालत्व निरासाथ कालस्य तत्तत्क्षणत्वेन कार्येकदेश्यनिरासाय देशस्य तत्तद्देशत्वेन च कारणताऽपि स्वीकार्येति । 237 कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभावनियत्योर्व्यापारस्यावश्यास्वीकरणीयत्वं, 32 1 372 2 4 372 5 373 2 374 1 375 1 Page #17 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपरेशा । विषयः पत्र-पतिः सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभावनियतिहेतुतायाश्च प्रवादस्य संग्रहनयाभिप्रायेणेव समर्थनं शक्यमिति । 375 5 238 देशतया कालतया चैकस्यैव हेतुत्वं लाघवादिति संग्रहमतमयुक्तमित्येवम्भूतनयाभिप्रायेण तादृगवस्थं तथाभव्यत्व मेव ताशतत्तत्कार्यजनकम् । 376 1 239 उक्कातिविशेषकार्यकारणभावेऽसिद्धसाध्य विशेषार्थ साधनविशेष प्रवृत्त्यनुपपत्त्याशङ्काया निराकरणम्, तत्र कार्यकारणभावो व्याप्तिविशेषः, स च सामान्यतो विशेषतश्च, तत्र क्वचिद् दुर्ग्रहत्त्वेन विशेषव्याप्तेरनुमित्यप्रयोजकतया सामान्यावच्छिन्नव्यायन्तरग्रहो यथा कारण, तथा सामान्यावच्छेदेन कारणताप्रहः प्रवृत्त्यर्थमिति । 376 3 24. प्रतिव्यक्ति विशेषकारणत्वे गङ्गशोपा ध्यायसम्मतिः । 241 तत्तयक्तिविशेषावच्छिन्नकार्यकारणभावे ऋजुसूत्रन यस्य प्रवृत्तिः सामान्यावच्छिन्नकार्यकारणभावे व्यवहारस्य च प्रवृत्तिः, "जो तुलसाहणाणमित्याद्यागमोपपत्तितो व्यवहारे पुरुषकार-दण्डादीनामपि हेतु. त्वमिटमिति । 242 सकलनयदृष्ट्या सिद्धान्तसिद्धा पच्च कारणी सर्वत्र संगता, तत्र " कालो सहावणियई" इति सम्मतिगाथा प्रमाणीकृता । 377 8 243 तथाभव्यत्वकारणेनकेनवोपपत्तौ तदि तरकारणानामन्यथासिद्धिरित्याशवाया निराकरणम् , तत्र 'जं जहा भगवया" इति भगवद्वचनसमन्वयः, तथापदेन सर्वकारणोपसंग्रहश्च । 378 3 अङ्कः विषयः पत्र-पतिः 244 उक्कार्थे " तह भध्वस्त " इत्यादि ह्रिभ्द्र्सूर्युक्त्प्द्य्द्व्य्स्ण्वाद्ः। 378 8 245 सर्वत्र कार्ये दैव-पुरुषकारोभयव्यापारे किञ्चिद् इव जन्यं किञ्चित् पुरुषकारजन्यमिति विभागस्य कथमुपपत्तिरिति प्रश्नप्रतिविधानं, तद्यवस्था द्वात्रिंशिका प्रकरणादौ मयैव कृतेति drshitm। 378 11 246 उक्तविभागे यथा जन्यतावच्छेदक जातिसार्थादिदोषो न भवति तथा प्रश्नोत्तराभ्यां भावितम्, तत्र "जो दिव्वेण " इत्यादि हरिभद्रसूरिपद्यद्वय. मुपदर्शितम् । 247 यत्र भोजकादृष्टेन भोजनं भोक्त व्यापार विनवोपनामितं तत्र भोक्त. यत्नस्यानुत्कटोऽपि क इव व्यापार इति प्रश्नस्य प्रतिविधान, तत्र "पुष्वकयं कम्म चिय" इत्यादि हरिभद्र रिपद्यद्वयं प्रमाणतयोपनिबा, स्वस्य तयाख्यानं च स्वकृताध्यात्ममतपरीक्षायामिति । 38. 4 248 पचकारणीनये हेतुद्वयनये वा दैववत् पुरुषकारस्य कार्यमाञहेतुत्वान्मोक्षेऽपि हेतुत्वमिति निगमितम् । 381 4 249 पुरुषकारश्च प्रन्थिभेदानन्तरं देवं बाधित्वा स्वातन्त्र्येण प्रवर्त्तमानो मुमुक्षोर्मोक्षं जनयति, तेन चारित्रक्रियाया व्यभिचारोपदर्शनेन युक्त्यन्तरेण च न मोक्षोपायवादो ज्यायानिति परमतस्य निरसनं पुरुषकारविशेषस्य नियतहेतुत्वव्यवस्थापपनेन । 381 5 250 पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्ती किं तदनन्तरं नानाविधगुणोपायान्वे षणेनेति मतस्य निराकरणम् । 382 2 251 सकलशिष्टेकवाक्यतया यम-नियमादौ 3 Page #18 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणियां समझर्3अतो गयोपदेशः । अहः विषयः पत्रं-पतिः मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मान मित्यत्र "विफला विश्ववृत्तिनों ityudymvcnsNvaadH| 382 5 252 उतपद्यार्थस्पष्टाधिगतये उदयनाचार्यप्रन्थ उलिखित्ः। 382 25 253 अनुपायवादः षष्ठं मिथ्यात्वस्थान मोक्षोपायवादं च सम्यक्त्वस्थानमिति निगमितम् । 254 नास्तिस्वादिवादानो षणा मार्ग त्यागान्मिथ्यात्वस्थानत्वं अस्तित्वादि. वादानां षण्ण मार्गप्रवेशात् सम्यक्त्वस्थानस्वमिति । 255 स्याद्वादमुद्रया परम्पराकाक्षारहिताः सर्वेऽपि नया मिथ्यात्वमित्येतदर्थक पञ्चविंशत्युत्तरशततमपद्यम् । 383 5 256 धबैंशे चार्वाको नास्तिकः, धर्माशे सर्वेऽपि परतीथिका नास्तिका इत्यु पदर्शकं षविंशत्युत्तरशततमपद्यम् । 383 12 257 मार्गप्रवेशतः क्रियावादे सम्यक्त्वोक्तिः, मार्गत्यागतोऽज्ञानाक्रियाविनयवादिषु मिथ्यात्वोतिरित्युपदर्शकं सप्तविंशत्यु तरशततमपद्यम् । 258 क्रियायां मोक्षेच्छयाऽऽवेशो मार्यानु। सारितास्थैर्याधायक इत्युपदर्शकमष्टा विंशत्युत्तरशततमपद्यम् । 384 15 259 अक्रियावादतः क्रियावादस्य मुख्यता प्रतिपादकं दशाचूर्णिगतं " जो अकि रियावाई" इत्यादिवचनं दर्शितम् । 385 3 260 क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रय भेदप्रतिपादिका " असियसयं किरियाणं " इति नियुक्तिगाथामुद्भाव्य तद् व्याख्यानं दर्शितम् । 261 तत्र क्रियावादिनोऽशीत्युत्तरशतभेदा जीवादिनवपदार्थान् पट्टिकादौ लिखित्वा परिपाट्याऽधोऽधो. व्यवस्थापनेन विभास्सिताः। अरः विषयः पत्र-पक्किः 262 अक्रियावादिनां चतुरशीतिभेदाः, तत्र केषाञ्चित् "क्षणिकाः सर्वसंस्काराः" इति पद्यमुद्भावितम् । 386 8 263 तेषां चतुरशीतिप्रकाराणामधिममोपाय. प्रपश्चनम् । 387 1 264 निषेधगर्भभेदादमिलापासम्भवप्रश्न उद्भाव्य समाहितः । 388 4 265 अज्ञानिकानां सप्तषष्टिमेंदा विभाविताः । 389 8 266 उक्तसप्तषष्टिभेदप्रकाराधिगमोपायो drshitH। 267 वैनयिकानां द्वात्रिंशद्भेदा उपदर्शिताः, तेषामवगमोपायप्रकारो व्यावर्णितः । 391 . 268 पाखण्डिकानामेतेषां सर्वसङ्ख्यया त्रिष. ष्टयधिकानि त्रीणि शतानि निगमितानि, एतत्संवादकतया " भास्तिकमत श्रा स्माद्या' इत्यादिपद्यचतुष्टयमुपदर्शितम् । 392 2 269 स्वरूपेणात्माऽस्त्यवेत्यादिनयवादिनां जैनानां पाखण्डित्वप्रसङ्गाशङ्कायाः परिहारः, तत्रकान्तेन षदकायश्रद्धाने सम्यक्त्वाभावावेदिका "णियमेण सह हन्तो" इति सम्मतिगाधोद्भाविता । 392 11 270 उक्तसम्मतिगाथाया व्याख्यानं, तत्र सम्मतिटीकाकृतामुक्त्युक्किनपुरस्सर. माशयोपवर्णनम् । 393 1 271 क्रियानयः क्रियायामुक्तिकारणत्वं ब्रवीति, ज्ञाननयो ज्ञानस्येत्युपदर्शक. मेकोनत्रिंशदुत्तरशततमपद्यम् । 395 5 271 क्रियेव फलदा न ज्ञानं फलदमिति क्रियाप्रशंसापरं trishduttrshttmpdym| 395 7 272 jnyaanstutiprmektriNshduttrshttmpdym| 395 9 273 ज्ञान-क्रिययोस्तुल्यकक्षत्वावेदकं 132 133-134.135 इत्यङ्कचतुष्टयसम्मितं पद्यचतुष्टयम् । 74 तुर्यगुणस्थानभाविक्षायोपशमिकज्ञानं फलार्थ षष्टगुणस्थानजसंयममपेक्षत इत्यावेदकं षत्रिंशदधिकशततमपद्यम् । 395 19 / Page #19 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः । अहः विषयः पत्र-पङ्किः विषयः याणामाशयस्योपदर्शनं तत्र कर्मतत्त्वज्ञानयोः स्वतन्त्रयोर्मोक्षं प्रति कारणत्वं न तु तत्वज्ञानं कर्मणो व्यापार इति विस्तरतः समुच्चयवादो निष्टति: / 275 सर्वगतिषु ज्ञान दर्शने सम्भवतः, ततः चारित्रवर्जिते ज्ञाने प्रमोदो न विधेय इत्यावेदकं सप्तत्रिंशदधिकशततमपद्यम् । 396 1 276 केवलज्ञानं पूर्ववृत्तमपि शैलेश्यवस्थावाप्तशुद्धसंयम सहकारेणैव मुक्तिप्रदमि त्यावेदकमष्टत्रिंशदुत्तरशततमपद्यम् । 396 3 277 व्यवहारनये त्रयाणां सपो-ज्ञान- संयमानां मुक्तिहेतुत्वं, शब्दर्जुसूत्रेषु नयेषु केवलस्यैव संयमस्य मुक्तिहेतुत्वमित्युपदर्शक मे कोनचत्वारिंशदुत्तरशततमपद्यम् । 278 जीवः सर्वदैवमुक्तः, किन्त्वनवाप्तिभ्रमान्मुतयर्थं क्रिया क्रियते, ज्ञानार्जनेन विभ्रमत्यागेन चात्मनो नोपचयापचयौ भवत इति संग्रहनयमतावेदके 140141 इत्यङ्कमिते पद्ये । 279 परस्परविभिन्नमार्गगानामपि नयानां द्रव्य-क्षेत्र काल-भावेषु मध्ये भावे त्वैकमत्यं सर्वनयमयस्याद्वादप्रमाणपरिनिष्ठितश्चारित्र गुणलीनो भवेदित्युपदेशश्च द्विचत्वारिंशदुत्तरशततमपद्येन दर्शितः । 280 प्रवचनं सर्वत्र नयौचसम्बलितमिति नयान् स्थाने योजयन् शिष्यानपि तत्परिनिष्ठितां कुर्वन् बुधो यशः श्रियाऽऽलिङ्गितो भवत्येवेत्युपदेशपरं त्रिचत्वारिंशदुत्तरशततमपद्यम् । 281 नयोपदेश विधातुरुपाध्यायस्य स्वपरिचयाववोधकं चतुश्चत्वारिंशदुत्तरशततमं प्रशस्तिपद्यम् । 282 ज्ञान- कर्मसमुच्चयवादे स्व-परसमयविचारप्रकटनं तत्र विप्रतिपत्युपदर्शनं च । 283 तत्त्वज्ञानरूपव्यापारमन्तरेणैव तीर्थ विशेषस्नानादिकर्मणां मोक्षं प्रति कारणत्वमित्यभ्युपगन्तृर्णा भास्करी 396 5 396 7 396 11 396 13 396 15 396 19 अङ्कः पत्र-पतिः 284 मत्र प्रश्नप्रतिविधानोपोलकतया 'नित्यनैमित्तिकैरेव' इति, 'अभ्यासात् पक्कविज्ञान' इति, ' अन्धं तमः प्रविशन्ति इति, 'मोक्षाश्रमचतुर्थो वै' इति, 'संन्यस्य सर्वकर्माणि ' इति, 'काम्यानां कर्मणा > " 4 न्यास इति, विद्यां चाविद्यां च ' इति, ' तमेव विदित्वा इति, 'स्वे स्वे कर्मण्यभिरतः ' इति, तस्मात् तत्प्राप्तये ' इति, ' उभाभ्यामपि ' सत्येन लभ्य पक्षाभ्यां इति, इति, ' परिज्ञानाद्भवेन्मुक्तिः ' इति, " ज्ञानं प्रधानं ' इति, 'न्यायागव धन:' इत्यादिश्रुति- स्मृति-पुराण- मीतावचनान्युपदर्शितानि । 19 > 396 21 398 2 285 तत्त्वज्ञानमेव मुक्तौ कारणं, कर्म तु दुरितनिवृत्तिद्वारा तदङ्गमित्यभ्युपगन्ध्युदयनाचार्यानुसारिणां मतमुपदर्शितम् । 404 1 286 स्वतन्त्राणां मतमावेदितम् । 405 6 287 दुःखसाधनध्वंस एव मोक्षः, तत्र ज्ञानकर्मगोवैजात्येन मुमुक्षुविहितत्वादिना वा तुल्यमेव हेतुत्वमिति स्याद्वादिनां मतमुपदर्शितम्, तत्र नैयायिकादिमतमपाकृतम् । 288 ध्वंसे सामान्यधर्मावच्छिन्न प्रतियोगिताकश्वाभ्युपगन्तुरभिप्रायो दर्शितः । 289 तत्त्वज्ञानस्य कर्मनाशहेतुत्वे समुद्घाताधिकारे पाऊण वैयणिज्जं " इति निर्युकवचनं प्रमाणतयोपदर्शितम् । 412 3 290 दोषपक्तिर्मतिज्ञानादित्यादिवचनेन यत् केवलज्ञानस्याकिश्चित्करत्वमुकं तद्दोष *** 8 408 35 Page #20 -------------------------------------------------------------------------- ________________ 20 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । विषयः पत्र-पक्तिः अतः विषयः पत्र-पतिः पक्तिरूपकार्यापेक्षया, न तु पक्कानां ॥ अथ प्रशस्तिः ॥ भवोपप्राहिणो क्षपणरूपकार्यमाश्रित्येति 298 तत्र नयोपदेशटीकेयमित्यादिभिः श्लोकैः प्रपश्चितम् । पञ्चमिः समूलाया नयाभृततरङ्गिण्या: 291 विभिन्न विषयाभ्युपगमप्रकारोपष्टम्भक स्तुतिः । तया स्वरूपशुद्धिप्राहकन य-फलशुद्धि. 299 लौकिकबोध-नयबोध-प्रमाणबोधाना ग्राहकनया-'नन्तरकारणग्राहकनया क्रमेणैतग्रन्थप्रभवाणां प्रथमत 'ऽक्षेपकारणग्राहकनय-मुख्यैकशेषनय इत्यादिषष्ठ-सप्तमश्लोकाया पुमथुप्राहकनय-परमभावप्राहकनय-कारक वैचित्र्योपवर्णनम् । सम्यक्शरीरनिर्वाहकत्वनय-सम्यक्रिया 3.0 त्रिभिरुतबोधैर्लोकोत्तरमार्गद्वयपरि. शरीरनिर्वाहकत्वनय-ज्ञाननाशव्याप्यनाश झानत इहलोकपरलोकभयनिवृत्तिः, प्रतियोगित्वग्राहकशुद्धनय व्यापारप्राधान्य शब्दस्य विरम्य योधकत्वं चोपपत्तिप्राहकक्रियानय र्दशन प्राधान्यप्राहकज्ञान मदित्यष्टमपद्येन दर्शितम् । 418 1 नयानां क्रमेणोपदर्शनम् । 412 9 / 301 शब्दजन्यबोधविषयनियमनं शब्दस्य 292 कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्र. तत्परत्वतो भवति, तेन तात्पर्यशमेव मुक्तिकारणमित्याशङ्काया निरा. तदज्ञपुरुषयोः शाब्दबोधभेद इत्युकरणम् । 414 2 पदर्शकं नवमं पद्यम् । 293 चारित्रक्षणस्य मुक्तावुपादानस्वेन हेतु. 301 शुकोचरितवाक्ये उच्चारयितुः शुकस्य तात्पर्याभावेऽपि ततः शब्दबोधोत्पादेन त्वमित्यस्यायुक्तत्वव्यवस्थापनम् । 14 4 व्यभिचारेण तत्परत्वज्ञानं न तत्र 294 शब्द सूत्रनयानां मुक्ति प्रति चारि. कारणमित्याशङ्कानिराकरणपरं दशम त्रस्यैव कारणत्वमित्यर्थकस्य "सटुन्जु. पचम् । सुआणां" इति नियुक्तिवचनस्य कथ. 303 यत्र वक्तुः शुकादेस्तात्पर्य नास्ति मुपपत्तिरित्याशङ्काया निराक्र्न्न्म्। 4146 तत्रापि तदध्यापकस्य सर्वज्ञस्य वा 195 क्रियाया अपि मुक्ति प्रतिहेतुत्वव्यव तात्पर्य ज्ञात्वा शाब्दबोधः, तत एवं चाप्रमाणेऽपि वाक्ये प्रामाण्यं सम्यगस्थापनेन तत्त्वज्ञानमेव मुक्तिहेतुरिति मिध्यादृष्टिमतस्य मिराकरणम् , तत्र दृशां mtmityupdrshkmekaadshpdym| 419 1 मिथ्याज्ञानोन्मूलने तत्त्वज्ञानवत् .4 तात्पर्यज्ञानस्य कारणत्वादेव सम्यक्क्रियाया अपि हेतुत्वं व्यवस्थापितम् । 415 2 श्रुतस्य मिथ्यार्थे मिथ्यादृष्टस्तात्पर्य महतोऽप्रमाजनकत्वादप्रामाण्य, मिथ्या296 उकाय वासिष्ठगतस्यासुरवचनस्य श्रुतस्यापि सम्यग्दृष्टेः सम्यगर्थे "तण्डुलस्य यथा चमेल्यादिवचनस्य तात्पर्यग्रहतः प्रमाजनकत्वात् प्रामाण्यसंवादफलतयोपदर्शनम् । मित्यावेदक द्वादशपद्यम् । 419 2 997 ज्ञान-कर्मणोर्मुक्तौ तुल्यतया युगपदेव हेतुत्वतः 305 श्रुतार्थविषयकज्ञानजनकत्वेन लौकिक. समुच्चयपक्षस्य निगमनम् । वाक्यानामपि प्रामाण्य, सप्तभनात्मक Page #21 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 21 %3 - - विषयः पत्र-पतिः वचनं पुनस्तात्पर्यार्थ प्रमाणमेवेति प्रतिपादकं त्रयोदशपद्यम् । 306 श्रुतं स्वतो नाप्रमाणे नवा प्रमाणं, किन्वर्थापेक्षया प्रमाणमप्रमाणं वेति कल्पभाष्योकमपीत्थमेवोपपत्रमित्यव बोधक cturdshpdym। 307 शास्त्रशरीरसन्निविष्टतयैव तात्पर्यापेक्षा नया एकस्वभावा व्यवस्थापिताः, विचित्र तत्स्वरूपतरणप्रभवः खलु समयात्मकसमुद्रे विचित्रज्ञानप्रभेदलक्षणो विवर्तः, निस्तरमत्व-परमसुखमयाव-सर्वातिशायित्वस्यापि ज्ञानस्वभावत्वैकरसं ब्रह्म तयुष्माकमनल्पसङ्कल्पजालं दह वित्य भीष्टचिन्तनपरं पञ्चदशपद्यम् । 419 5 308 पराभीष्टचिन्तनमेतद्वन्थाभ्यासत उपदर्य ब्रह्मलक्षणात्मनः सकाशात् तद्विशिष्टो. स्कृष्टस्वरूपदर्शनात्मकस्वाभीष्टावाप्तिपरं षोडशपद्यम् । 309 "गच्छे श्रीविजयादिदेवसुगुरोः " इत्यादिपद्येत्रिभिः स्वगुरुपरम्पराप्रकृष्टगुणग्रामस्मरणलक्षणान्तिममङ्गलपुरस्सरं प्रन्थस्यास्य पण्डितसमष्ट्यामोदप्रदत्वा. भिकाङ्क्षणम् । 420 3 अकः विषयः पत्र-पतिः ॥ अथतरङ्गिणीतरणिप्रशस्तिः ॥ 310 स्वग्रन्थोत्तरकालावस्थानप्रतिबन्धकदुरित निवृत्तये गुरुप्रवर श्रीनेमिसूरीश्वरस्तुतिलक्षण मन्तिममङ्गलम् । 311 स्वीयकीयुत्तरकालावस्थाननिदानस्द नामोल्लेखगर्भासंशितबुधानन्दफलस्वर. चितव्याख्याकीर्तनम् 312 एतस्कृतिदोषमार्जनं करिष्यन्ति बुध. प्रवरा इति दर्शितम् । 313 दोषेकदृष्ट्युपक्षिप्तदोषोऽप्यत्राने कान्तेऽदोष एवेति भावितम् । 4218 314 सापेक्षमावे आहार्यदोषदानमपि गुणायैवेति दर्शितम् । 315 इयं कृतिविशिष्टोपाध्यायकृतियथा वद्याख्यानासमर्थाऽपि स्वकर्तुमम नयपरिशीलनपरेति न निष्फलेति दर्शितम् । 421 12 316 अतः परमादित आरभ्यान्तपर्यन्तं ग्रन्थागतानामशेषाणां विषयाणामनुक्रमणिका पद्यकदम्बेन drshitaa। कृते. रस्याः कल्पान्तस्थितिश्चाभ्यर्थिता ॥ 421 14 ॥ इति विषयानुक्रमणिका समाप्ता ॥ --- - ---- Page #22 -------------------------------------------------------------------------- ________________ व्युत्पात्त यन्त्र हाराये इत्यने नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतस्य नयोपदेशस्य shuddhyshuddhiptrm| अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः व्युत्पत्ति 186-6 / येनं 214-18 धिकारणा धिकरणा 225-11 उक्तति उक्ताति 186-14 | जन्य जन्य- 214-28 | खानीति रवामीति 226-20 व्युत्पत्त व्युत्पत्ति 187-15 ! यत्र 214-30 मप्रेऽपि, 226-26 कत्रि कत्रि 187-17 | शप शःप 216-7 तेयेत्यर्थः तयेत्यर्थः 226-32 हारये 188-2 ! विशेषत्वस्यापि विशेष रूढोऽयं रूढो यं 227-20 कलये कलाये 188-17 विषयत्वस्यापि 216-22 मृत्वा मृत्त्वा 229-15 शकिपद शक्तिमस्पद 192-28 | बुद्धि विषयत्वस्य बुद्धिविशेष. समा सामा 229-18 एतर्थ एतदर्थ 193-7 विषयत्वस्य 216-27 कत्व- 230-10 संकारा संस्कारा 193-14 पञ्चाख्यागुणितां पञ्चसङ्ख्या वृत्त्यैव वृत्त्येव 230-13 त्वं चेत् गच्छसि त्वं गच्छसि 194-20 गुणितां 216-24 / कारकत्वादिना कारत्वादिना 230-36 बाधत् बाधात् 194-35 इत्यने- 216-28 | काले- काले 231-1 विशेषतया विशेषणतया 197-18 तस्या तस्याः 217-15 द्वयं । द्वयम् । 231-3 कान्व बोधो कान्वयबोधो 198-25 ऋजुसूने ऋजुसूत्रो 217-24 प्रतेति प्रतीति 231-11 पङ्कजस्या पस्या 201-10 | ज्ञातत्व शतत्व 217-27 / त्यर्थ । त्यर्थः । 232-33 प्रत्ययभावे प्रत्ययाभावे 201-3. / कालावाक्यात् कालवाक्यात् 218-27 गतिमेवृति गतिर्भवति 233-19 योगारूढ योगरूढ 202-18 / निषेध है निषधह 219-26 / संसर्गबोधे- संसर्गबोधे त्वययार्थ खवयवार्थ 202-24 स्यात् स्यात्- 219-29 न्वयबोधे 235-9 स्याने स्थाने 204-20 प्रदशे प्रदेशे 220-29 / इत्यादशङ्कते इत्याशङ्कते 235-26 पुद्गल पुद्रल 205-7 विधेयताया, विधेयता, 221-17 योग स योगः स 236-21 अन्याव्यात्वात् अन्याय्यत्वात् 205-18 स्तस्य स्तस्या 221-21 / संयोग संयोग- 237-28 सम्बन्धि सम्बन्धि 2.5-22 / पद पद-- 221-34, र्भावयो र्भावाभावयो 237-33 स्वावाच्छिन त्वावच्छिन्न 205-31 ! जात्यन्त्यन्त- जात्यन्त. देशवृत्ति देशिवृत्ति 238-13 तत्र जीव तत्राजीव 206-16 गेतस्य तस्य 222-12 वसति सं वसति न सं 238-20 नो जीव नोअजीव 206-25 लाघववा लाघवा 222-23 शब्दानया शब्दनयाः 239-4 दिनात् दिना,त 204-12 शूद पदत्वं शुद्ध परत्वं 222-23 स्वप्रदेशवेव स्वप्रदेशेष्वेव 239-5 समुदे समुद्रे 210-34 निपादीयेति निषादीयेति 222-24 बायत्वा बाह्यतत्त्वा 240-13 लक्षम् लक्षणम् 211-11 ! कत्तू करवस्या कर्तृकत्वस्य 222-27, भेदाभ्युप मेदानभ्युप 240-18 मेक- 211-14 स्यप्य स्याप्य 223-26 / shiH। इति शिष्य इति 241-11 न्त्यलक्षण न्त्यक्षण 212-8 स्थ यत्र कारणत्वं स्य कारणत्वं 223-32 गुरु शिष्यश्व गुरुः शिध्यश्च 241-30 पादाविव पादावेव 213-32 / नत्कस्मि नत्वन्यस्मि 224-31 / व्यापरत व्यापारत 242-5 मेक Page #23 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलढतो नयोपदेश । 23 - ....- -. ..-... - -- - - - -"""""" 270-24 अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्रं पक्किः अशुद्धम् शुद्धम् पत्र-पतिः वार्थ वाप्त्यर्थ 242-9 / सविषयै स्वविषये 257-29 , स्मृतितिरिति स्मृतिरिति 279-9 योग- योग- 243-14 विशेषविविके विशेषविवेके 258-24 | वाधित्वात् वाधितत्वात् 279-26 योग योग 243-18 नामनिक्षेप भावनिक्षेप 260-15 | समानसंविध- समानसंविअइदम्पर्यायार्थ ऐदम्पर्यार्थ 243-31 करणे कारणे 261-13 तय संवेद्यतया 280-19 ऐदम्पर्यायार्थ ऐदम्पथि 244-24 / रवधूता रवधूता 261-18 दनिष्ठा दनिष्टा 280-28 णान्युगीनानां णान्य लादान्तर लादवान्तर 261-23 / परात्मैवं परात्मेत्येवं 281-10 युगीनानां 245-18 रन्तर रनन्तर 263-25 | पीत्यपि ना ती पीत्यपिना ती 281-31 प्रेतार्थमेव प्रेतार्थमव 245-31 कर्तृम कर्तुम 264-1 पद्यते त्यत पद्यतेत्यत 284-8 भिज्ञानाभिन्न भिक्षानभिज्ञ 246-13 शक्येमेत्याह शक्यस्याह 264-2 मायाच्छदित मायाच्छादित 283-19 अत्य अत्य- 246-20 भवसम्बन्धी भवसम्बन्धी 264-5 तयैषषा तयैषा 284-25 तदावरणे तदाचरणे 248-33 तदन्तर तदनन्तर 264-27 शक्यक्रिया- शक्यक्रियविषय-'स्व विषय-स्व 149-21 266-21 त्वात् खात् 287-27 व्यावहारेण व्याहारेण प्रणिधि- प्रणिधि 249-25 ! दवेस्य देवस्य 287-29 कस्मिन्नैव कस्मिन्नेव 267-6 नो। नः । 249-28 स्त्येवत्यत स्त्येवेत्यत 288-14 वस्तुत्वे रस्तुत्वं 269-30 यश्वान्या- यथान्य बोधवादि बोधनादि 29.-28 मतोऽपि गतोऽपि 250-16 यस्मिन् । यस्मिन् । .. प्रज्ञाप्ये अप्रज्ञाप्ये सोऽपि कोऽपि 295-9 स्यति स्याति 250-25 अप्राप्य अप्रज्ञाप्य 241-15 | दखण्डक दखण्डक 295-13 विषकत्वस्य विषयकत्वस्य 252-23 यदवयवादि यदवयव्यादि 271-28. निवर्तत इति विवर्त्तत इति 295-19 पर्यायागावि पर्यायावि 252-32 तदर्थाव- तदर्थताव. | दशरथादि दशरथत्वादि 295-16 नयान्तरं नयानन्तरं 252-34 च्छेदकं च्छेदकं 271-30 / स्मरणल स्मरणस्वल 297-17 व्यापकमिति व्यापकत्व कालस्य वि कालस्या वि 272-12 | लक्षोप लक्षणोप 297-21 मिति 253-25 धर्मा- 272-15 | स्यैवानु स्यैवान कमाक्षरा क्रमादरा 254-21 298-4 नैगमः । कथ नैग्म्ः। एवं विषयस्व विषयत्वस्य 273-33 |नु भावात् नु भवात् 298-9 धर्मधर्मिणोः मुरवार्थ मुख्यार्थ 274-5 स्यैवाभ्यु स्यैवानभ्यु 298-21 प्रधानोपस र्भावो सार्भावो मा 274-12 | यश यं श 299-1 जनभावन तद्विषयकत्वं तद्विषयत्वं 204-16 समं च सम विवक्षणं त्येतस्या- त्येतस्मा सदा उ तदा, उ 299-34 नैग्म्ः। देतो- खेतो- 274-23 चैतन्यजी चैतन्य जी 301-17 ___ कथ 255-30 | न्तरभाव न्तर्भाव 276-24 रूप--- 301-28 मेकमुखी मेकं सुखी 256-10 मक सुखा र !न्तरर्भाव न्तर्भाव 276-24 | भवः स भवः सः 304-29 शुद्धमतां शुद्धिमता 256-26 / नाम नाम- 276-30 / माह मां णाहं मां 304-35 ययि विशिष्ट ययिविशिष्ट 256-33 | विशेषमवत्व विशेषवत्व 277 21 | स्वाधारण स्वासाधार 304-32 पर्यायस्य तात्पर्यस्य 256-35 | सम्बन्धस्य सम्बद्धस्य 277-33 | स्वाधारणा स्वासाधारणा 304-33 तन्निष्ठावि तनिष्ठवि 257-14 | स्थोपनात्या- स्थापनात्वा अस्या अस्य 306-23 मशक्यादि मशक्यत्वादि257-25 पत्त पत्ते 278-15 स्पति, ने त्पत्ति ने धर्मा रूप Page #24 -------------------------------------------------------------------------- ________________ 24 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समजतो nyopdeshH। | क्षया क्षया दृष्टव्य भावेन अशुद्धम् शुद्धम् पत्रं पशिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पति: त्पत्ति ता पति, ता 307-4 | नियुक निरुक 322-21 क्षाया 336-34 तापत्ति तोत्पत्ति 307-5 | दोषस्थि दोपस्थि 323-33 | तीति कि तीति । कि 337-1. 325-2 व्रीहितुष ब्रीहितुष-- 337-19 तावमा तीतावद 308-32 यागादेकम यागादेकैकम 326-36 - फल 337-23 कत्वोक्ती स्वोको 309-2 | मुजायते मुपजायते 326-36 / स्यनि स्य नि 337-25 प्रसङ्ग प्रसङ्ग 309-30 एवं एव 327-7 दिकं दिकं, 337-26 स्वप्न स्वाप्न 312-8 / कर्मकर्म 327-18 च च नं न च 337-32 चैतन्य चैतन्य- 312-13 ते तत्रा ते स तत्रा 327-20 इति-- 338-5 भावे न 312-17 | लिङ्गादि लिलादि 327-24 | जनतत जननत वाचकत्वा वाधका 312-20 | केशाप्रत्व केशत्व 328-22 | सी ति सीती- 338-30 सदेक सहक 312-24 तस्य तस्य विधानं 328-24 / मिति प मितिप 338-31 श्रुतिः सु श्रुतिःसु 392-38 केशाप्रत्वमिति केशत्वमित्य परोक्षत्वादि परोक्ष्यत्वादि 339-7 प्रमाणम् प्रमाणम् । 312-38 विशेषस्य वस्थाविशेषस्य328-26 समानाधि सामानाधि 339-8 सनाप सनप 313-27 / धीतत्येवं धीतेत्येव 328-27 कं त्वं पार- कं तदा रूपत्वा रूपत्वा- 314-8/ विधावीत्यर्थः । विधा मार्थिकं तदा 339-35 पचना वचना314-11 दिपा वित्य्र्थ्ः। 329-15 दि यदि पा 339-36 शास्त्रीयाः शास्त्रीया 314-15 | स्यादेवेत्यर्थः वाक्यभेदः । मेकपरं मेकमपरं 339-36 समिधाया समिद्या 314-21 स्यादेवेत्यर्थः 329-24 परोक्षात्वा परोक्षत्वा 340-6 व्यानामे व्यानां युगानामे 316-21 / स्पयष्टति स्पष्टयति 329-34 / सीति वा सीतिवा 340-3 396-61 कपदानां कपदोपात्तानां 330-2 तदुक्त तथुक 340-35 स्याङ्कार स्याहङ्कार 316-32 नं यत्र दृ मुच्यते- मुच्यते 341-12 प्रेमेय- प्रमेयकरणा तिष्ठित कारणा 332-29 तिष्ठत 341-18 परमप्रे पर 315-30 यदीम यदीदम निर्वर्तनीय निर्वचनीय 341-21 परत्वेमाना परमत्वेस्वराज्य स्वाराज्य त्वम्- त्वम् 341-25 मानाभावा 318-10 वाध्यते बाध्यते निवृत्ति निवृत्तिनिवृत्ति 341-28 रश्चि 318-23 न्यायत्वा न्याय्यत्वा 334-9 - सत्येवा सत्यवा 341-29 चिदात्मनो चिदात्मन 318-25 कारका कारकाका 335-6 | सङ्को चोऽप सोचोऽपि प 342-8 भोगाय- मोगाय 318-30 श्रवणाङ्ग श्रवणान ति वा तिवा 342-9 पञ्चाक पञ्चात्मक 319-30 न्येव 335-24 | विशेषणा विशेषा 342-29 तिस्तं तितिषादस्थ स्न्धार्' प्रकरणेना 335-26 / इत्येनना इत्यनेना पतिस्तं 321-14 | वेदक वेदकत्वम् 335-27 / स्या प स्थाप 342-30 निमि निर्धर्म 321-24 | ति क तिक 335-30 ध्या त्यान्ता ध्यात्यन्ता 344-6 वहित्व वहितत्व 321-30 रेण 336 20 नख केशा नख- केशा 344-28 निश्चयेना निश्चये ना 322-10 तस्याङ्गे- तस्याने 336-24 नात्स्येवे नास्त्येवे 344-32 शस्थव शस्याव 322-11 | माणदेव मागादेव 336-31 / त्वमा त्वा भा 34-34 न्येवं. Page #25 -------------------------------------------------------------------------- ________________ अशुद्धम् न प्र तत्प्रभावा धनतया सहजकृत मेव यत्, करवभाव विकृतिः मेति व्यव शुद्धम् पत्र-पङ्किः अशुद्धम् 345-7 | चने प्र पेक्षया ना प्र तत्प्रभवा धनता याह दक सद्दकृत मेव यत् कस्वभाव विकृतिः, अह द्वार:, रीत्येवं निख ए निव्यश्व ए सम्बन्धो सम्बद्धो अहङ्कारः विकृतिरित्येवं मेऽपीति व्याव यामाह गोफ 349-14 349 - 15 349-30 अन्यथा 350-3 यैव इष्ट सत्त्वस्य तत्त्वस्य 350-14 तेनावि दर्शनयोः दर्शनयोः, न मु न परभु प्रत्युदेति 351-13 | अन्यथेति अनन्यथेति 351-34 विशेषादि विशेषत्वादि दयो दयो दोषा तदा गमम् तदानागमम् कानि प्रत्युत इति सम्भवात् सम्भवाभावात् 352 - 31 352-4 कारेणा कारण 352-31 काणि 352-35 हास क्षा स 353-7 मशक्यात् मशक्यत्वात् 355-4 मान्य- 'न्त्य मान्यान्त्य तामिति तानामिति चपयत्वे षयत्वे रूपमि रूपत्वमि पटादययो पटादयो न्यायभेदे न्यायमते बौद्धचतु बौद्ध चतु क्षणसा क्षणमसा स्तदा भावा स्तदभावा नयास्मृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समङ्कृतो नयोपदेशः । शुद्धम् पत्र-पङ्किः अशुद्धम् शुद्धम् च न प्र 362-12 त्यन्त्यः त्यन्त्य पेक्षामा 263-25 मत्येन मयत्वेन चचनाष्ट वचनात् नुपप्रति नुपपत्ति शास्त्रणाम् वस्तु इत्यस्य शाखाणाम् 345-11 346-3 माइतम् 346.7 नुपाख्या 346-25 एक्ल्या 347-35 347-35 त्व स्वभावा सति सा 349-13 | स्यापि ना कृतमेव न्वयाविद्या न्वयानुविधा अनन्यथा बैव, i4 सेनापि संसा 355-23 | लिङ्ग 356-7 356-18 361-30 इत्यस्य स्थाने 361-33 मध्याहृतम् नुपाख्य NA व नितरां एवेत्या त्वस्वभावा सति, सा स्यापिना कृतं कत्वम् कामि नादि यि का एक काल लान्तर NA भावाव न तरी वद्र 356-19 वदद्र 356-19 जात्यव जात्याव 357-18 या याभि व्यायप्रि 357-26 हारेच्छा हारोच्छेदा 358-13 प्रकारता प्रकारता 359-14 तचानु तत्रानु 359-17 360-23 360-24 360-31 संसर्गा लिवा कम् कमि ज्ञानादि सिका एककाल लानन्तर 363-30 नाप्रमा 364-8 दिका - 264-27 कारे 364-31 365-13 365-27 366-29 366-30 367-5 367-13 367-21 367-27 367-29 368-5 368-10 368-19 368-21 368-26 369-8 269-14 269-31 371-26 371-32 371-36 372-11 374-8 374-15 374-19 374- 24 374-31 375-1 375-8 379-9 379-13 379-22 279-31 380-8 381-7 281-27 382-11 382-16 भाववत् 382-17 भावात् स्थानकमिति स्थानमिति 383-3 पस्त्विति पतस्त्विति 383-9 इति उ 383-18 इति, उ रञ्जनक र अर्क 385-15 नियमभविको नियमाद्भविको 385-20 पञ्च विकल्पाः पञ्चमविकल्पः 386-4 इति । इति अनित्यत्वेना अनित्यत्वे 386-16 पारजन्य कक्षाव मपर्यति भवतु व्यजयया जनक भवति स मेचेति यदृच्छा नाप्रामा दिका कार्ये पाराजन्य कक्षत्व मर्पयति भवितु 375-12 सतः उ 375-31 कारणा व्यश्याया जनके यदृच्छा नात्मना 387-24 भवति स 385-26 मेवेति । लक्षणं वा लक्षणं वा शङ्कते 25 शङ्कत येषु ननु पर्यान्ते भण्यन्ते । को भण्यन्ते को सत उ कारण पत्र-पहिः 376-31 277-9 साखाक्यम् साम्राज्यम् , दर्शने नि दर्शनेन नि निस्यास्म 389-4 नित्यत्व ज्ञानाभि ज्ञानाभिन्नरु 389-10 लक्षणं निश्यश्वंलक्षणे निस्यत्वं 209-15 389-16 389-20 389-34 39005 390-28 391-4 391-19 येषु । न तु पर्यन्ते 387-35 388-1 388-12 Page #26 -------------------------------------------------------------------------- ________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। त्वने अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्र-पतिः अशुद्धम् शुद्धम् पत्रं-पतिः नेति तेषां नेति । तेषां 391-31 | वासनाया न वासनाया भाबाधिकरण भावानधिकरण 412-16 मित्येव किन्तु मित्येव, किन्तु 393-11 नाशस्य न 402-29 जन जैन्वाह्य्त्व्म्। वाह्यत्वं पुनः । 393-32 | निमेंतव्याः निर्मेत्तव्याः 403-3 | सिद्धान्तेऽपि siddhAnta'pi 412-19 बुद्धिना बुद्धीना घातस्य दृष्ट घातस्यादृष्ट 403-17 394-1 वन्तरत्वस्य बनन्तरत्वस्य 413-1 प्रसंशया प्रशंसया प्रतिज्ञातुं प्रतिज्ञातुं, 403-19 / 394-6 स्यापेक्ष स्याक्षेप 413-6 तद्रूपा- तद्रूपा फलबुद्धि दुःखभाव- दुःखाभाव- 404-3 413-15 फलशुद्धि 394-23 वन्धक बन्धक 404-13 / माणा माणा, यशव्यक्तौ यद्यद्यतो 394-33 रेवापकारः रेवोपकारः 404-13 सम्मव सम्भव 4 ॥ 3-21 स्त्रीभक्ष श्रीभक्ष्य 395-8 निवृत्तिजन निवृत्ति जन 404-15 | प्रधान प्राधान्य 414-1 स्वकीयंत्वने स्वकीयत्वेन 395-22 यागारारम्भ यागारम्भ 404-18 | कुवेद्रूपलक्ष कुवेद्रूपक्ष 414-3 गणे- 396-15 पेक्षया माह पेक्षायामाह 404-28 प्रान्तुं किन्तु प्राप्तुं, किन्तु 414-10 विशेष विशेष- विशेष- 397-11 रा गमन रानागमन 405-24 त्वेन 414-13 ज्ञानान्तर ज्ञानानन्तर 39.7-37 दीनां तत्त्वज्ञानकं तत्वज्ञानजनक 405-24 / वादीनां 414-19 भ्यासाकारण भ्यासाकरण 398-21 तपेण बन्धदुरित बन्धकदुरित 406-4 / 414-28 मस्या गस्या गस्या 399-1 क्षणत्वत्वेन क्षणत्वेन प्रमान्तराधृत प्रमान्तरावधृत 406-7 414-35 त्यर्थः । त्यर्थः 319-22 कर्मता कर्मजन्यता 406-20 जन्यत्वात् विनाश्यत्वात् 415-23 'पन्थाः पन्था 399-25 तदात्म- / तादात्म्य पराभिलाषः (पराभवानित्ये नित्येन- 400-22 सम्बन्धेन । सम्बन्धेन 407-35 भिलाषः 416-30 स्याप्य । स्याभावेऽपि न ज्ञानो-न मिथ्या दधिकृत्य दमधिकृत्य 418-1 भावेऽपि न्मूलने ज्ञानोन्मूलने 408-20 / नियत न नियतं न 418-24 एकैकैको एकैकशो 400-26 तद्रूषा- तद्रूपा - त इह तत इह 499-6 विहित्वा विहितत्वा 401-6 वच्छिन्नेति विच्छिन्नेऽपि 408-33 तत् पुनः यत्पुन: 419-27 रूपनाशस्य रूपनाशं प्रत्या प्रतियोगिक प्रतियोगिताक 409-11 तन्निरूपश्चि. तन्निरूपधिश्रयनाशस्य 401-24 घटत्वेतर- घटस्वत्वेतर दुवुद्ध चिपुवुद्ध 420-23 दिक अत्र्। दिकं विहित धर्माव- धर्मानव- 409-13 नैवा 421-8 मदृष्टद्वारा यो यद्य नयतेरिह नयततेरिह 421-13 स्वर्गात्मककार्य कत्वभाव कस्वाभाव 409-29. पेक्षया पेक्षया, 421-17 जनक तस्व सिद्धिः कर्मणां सिद्धिः, कर्मणां 410-2 स्वनुगामिना स्वनुगामि ना 422-19 शानं. च, इत्युत्तरप्रतिबन्धकनि प्रतिबन्धकमति410-6 422-21 पडिगतं पूर्व मात्रपदे ना मात्र पदेना 410-10 | साम्मत सङ्गत 422-33 पडिगतं शेयम् 4.1-27 भिन्नत्वरवा भिन्नत्वा 410-17 सेवादर्श संवादार्थ 422- 36 नास्य दृष्ट नास्तीत्यदृष्ट 402-10 कर्मणोऽसिद्धि कर्मणोऽन्यथा- सिद्धैकता सिद्धकगा 422-38 निवृत्तिवा निवृत्तेचा 402-17 सिद्धि 410-23 | शुद्धस्तथा शुद्धिस्तथा 423-2 भावात्र भावान मेतचा मुक्कं भेतच्चामुकं 410-20 / व्यापि तेषां व्यापितषां 423-10 स्वविरोधि । स्वविरोधि प्रबन्धक प्रतिबन्धक 410-34 - गोऽप्यग गोऽप्यनुमतः 423-15 गुणत्वाभावान । स्वविरोधि ) 402-23, पयोगः पयोगः, 411-4 | शुद्धा तु शुद्धातु 423-17 तस्यान्यन्था तस्याप्यन्यथा 402-26 / शक्षा प्रति शङ्का प्रति 411-32 ॥ इति शुद्धधशुद्धी समाप्ते । / वितर Page #27 -------------------------------------------------------------------------- ________________ // OM // पन्याससुशील विजयगणिसंकलिता नयोपदेशग्रन्थस्य मूले टीकायां चोपन्यस्तानां गाथादीनामकारादिका सूचिः अङ्काः, गाथादिकम् ; 1 अग्निज्योतिर्ज्योतेरग्निः स्वाहा 2 अग्निहोत्रं जुहोति 3 अज्ञस्यार्द्ध प्रबुद्धस्य सर्व 4 अज्ञानिकवादिमतं 5 अणुरपि विशेषो 0 6 अस्थि jio0 7 अनादिनिधनं ब्रह्म0 8 अनुपयोगो द्रव्यम् 9 अन्धं तमः प्रविशन्ति0 10 11 अपाम सोमममृता अन्भन्तर - बज्झाणं0 अरुणया क्रीणाति vA0 12 13 अरुणयैकहायन्या0 14 अर्थास्भिधान 0 15 अर्थो ज्ञानसमन्वितो 0 16 अविद्यायोनयो भावाः 17 असत्ये वर्त्मनि स्थित्वा0 14 असदकरणा0 19 असियस किरियाणं0 20 अवा वत्थुभिहाणं नामं0 अहवा सव्वणयमयं 21 22 अहं ब्रह्मेति0 23 आत्मा वारे श्रोतभ्यो0 24 आभूतसंप्लवं 0 25 आरुरुक्षोर्मुनेर्योगं 0 26 आश्रयत्वविषयत्व * 27 आस्तिकमत आत्माद्या0 इज्यादेर्न च तस्या* 28 29 इतिहास - पुराणा0 30 इमं मानवमावर्त 31 इयमात्मा परमानन्दः0 32 इयरो पुण0 स्थलम्, [ तैत्तरीयारण्यक 4, 10 ] [ तैत्तरीयसंहिता 1, 5, 6, [ महोपनिषद् 5, 10 5 ] 1 [ भर्तृहरि0 [ [ a. शिर 3.2 ] अध्यात्ममतपरीक्षायां ] [ 1 1 [ [ साख्यका * [sU0 pra0 सम0 अध्य0 निर्यु0 ] [ विशेषा भाष्यगा0 60 ] [ विशेषा0 भाष्यगा0 [ पञ्चदश्यां [ गीता-a0 6, zlo0 3 [ संक्षेपशारीर के ] [ [ [ छान्दोग्योपनिषद् 4. 15.6] [पश्चदश्यां ] [ ] पृष्ठम् पतिः 328, 3 327, 1 248, 4 392, 323, 37 363, 14 294, 12 262, 6 398, Y 333, 381, A 10 2 331, 327, 232, 7 358, 6 313, 16 314, 14 352, 30 385, 6 267, 13 240, 8 336, 14 336, 26 333, 11 243, 9 304, 13 3 392, 287, 8 338, 2 1 316, 17 317, 30 266, 6 Page #28 -------------------------------------------------------------------------- ________________ :28 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो भयोपदेशः । - - स्थलम्, [ बीमादिविंशतिकायाम् ] पृष्ठम् , पतिः 380, 10 293, 30 335, 21 353, - [हारीत. 284, 351, 244, 12 [बीजादिविंशतिकायाम् ] [ आवश्यके मा. 76.] [ स्मृति [ षोडशप्रकरणे [bR0 2, 1, 20J [विशेषा. भाष्यगा0 2256 ] [जैमिनिसूत्र [पुराण 246, " 312, 35 204, - 360, 405, - 1 saM0 so0 28] 406, अशः, गाथादिकम्; 33 इय समणीइ योगा 34 उजुसूयस्स एगे. 35 उपक्रमोपसंहारा. 36 उप्पनाणुप्पभो इत्थ. 37 उभाभ्यामपि पक्षायां0 38 उवयारंगा इह. 39 ऊर्ध्व गच्छन्ति. 40 एएण मीसपरिणामिए 41 एएहि दिट्ठीवाए. 42 एकधा बहुधा चैव. 43 एतद् विज्ञायैवं. 44 एवमेवास्मादात्मन:. 45 एवं जीवं जीवो 46 औत्पत्तिकस्तु. 47 कथयति भगवानिहा0 48 कर्मणा न प्रजया. 49 कर्मणा बध्यते जन्तु. 50 कर्मभिः शुद्धान्तः0 51 क्षणिकाः सर्वसंस्कारा0 52 क्षीयन्ते चास्य. 53 काम ! जानामि ते मूलं. 54 काम उभयाभावो. 55 काम्यानां कर्मणां0 56 काशीमरणान्मुक्तिः 57 कालन्यदृच्छा0 58 कालो सहावणि. 59 गमेडों 60 ग्रहसंमार्टि 61 चित्रया यजेत 62 चित्सामान्य 63 जैवि य पडिमा उ 64 जै वेडंबगलिंग. 65 जै सावजा किरिया0 66 जत्थ य जं जाणिज्जा. 67 जन्यत्वमेव जन्यस्य 68 जपेनैव tu0 69 जे अन्नाणी कम्म खबई 7. जं जहा भगवया दिटुं0 386, 10 - [ श्रुति [ स्मृति J आवश्यके gA0 1145] 242, 282, 399, 314, [सम्मति. का. 3, गा. 53 } [ पा. uNA0 225] 378, 200, 328, 330, 362, s ल्म् [आवश्यके gA0 1147 } [आवश्यके gA0 1149 ] [ आवश्यके gA0 1145] [ अनुयोगद्वारे gA0 1] : - K - A Natok 6.0 - ` m m 341, 332, 1 413, 10 Page #29 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलतो नयोपदेशः । स्थलम्, [ आवश्यकभाष्ये gA0 233 ] पृष्ठम्, पक्तिः 263, 7 m सम्मति0 तु. का. गा. 4 ] 413, 9 328, 2 361, 8 311, 29 265, . 361, [ शक्रस्तवे @ 356, m [सम्मति. का. gA0 53 ] [ दशाचूर्णी ] 385, 377, 380, h m m 284, h [बीजादिविंशतिकायाम् ] [ पूजाविधिर्विशिका-13] [ विशेषावश्यके gA0 2227] { बीजादिविशिकायाम्-7] h m I [ विशेषा* भाष्यगा0 75 ] [ओपनियुक्ति. 412, 254, 249, 3 2 2 अआः, धाथादिकम् । . जे तु पुरक्खडभावे. 72 जम्हा सण-नाणा0 73 जं सम्मति पासहा. 74 जातपुत्रः कृष्ण. 75 जावैया वयणपहा 76 जीव ईशो विशुद्धा चित्र 77 जे अ अईआ सिद्धा. 78 जे पज्जवेसु णिदिवा 79 जे वयणिज्जवि0 8. जो अकिरियावाई। जो तुलसाहणाणं ___ जो दिव्वेण. 83 ठंडिल्ले विय एसा. 84 जत्यि नएहिं. 85 णय एअम्मि0 णाऊण. 87 णामाइतियं. 88 णिच्छ्यमव 89 मिच्छियणयस्स णियमा जिणेसु0 91 तत्त्वमसि 92 तत्त्वमस्यादि. 93 तत्प्रेमात्मार्थ 94 तथैदममलं ब्रह्म 95 तदूर्द्ध बाध्यते दैवं. 96 तद् भोगाय पुन0 97 तन्दुलस्य यथा चर्म 98 तपसा कल्मषं हन्ति 99 तमः प्रधानप्रकृते. 100 तमेतं वेदानुवचनेन. 101 तमेव विदित्वा 102 तमोपगम0 1.3 तरति शोकमात्मवित् 104 तस्मात् तत्प्राप्तये. 105 तहमव्वत्तं जे काल 106 तावदेवास्य चिरं0 107 तिकाले चदुपाणा0 108 तित्थयरगुणा. 413, 12 [Avazyake gA. 1148] 282, @ , m . s m m b b psl ls bl by by 318, 298, 381, 319, 415, m 8 [पञ्चदश्यां [बृहदारण्यकोपनिषद् 4, 4, 22 ] m bh 318, 20 324, 324, 11 363, 16 407, [ ज्ञानविन्दौ [ छां0 5. 1. 3] [विष्णुपुराणे [बीजादिविंशतिकायाम् ] [ द्रव्यसंग्रहे गाया-3 ] [आवश्यके gA0 1142] 378, 411, 208, 279, Page #30 -------------------------------------------------------------------------- ________________ 30 अङ्काः, गाथादिकम; 109 तैः सर्वैः 110 तैरण्डस्तत्र भुवनं 111 तैरन्तःकरणं सर्वै0 112 दध्ना जुहोति दवडिओति0 113 114 दव्वट्टियणपयडी 0 115 दर्श- पौर्णमासाभ्यां * 116 द्विधा विधाय 0 117 दुइओऽणन्तरभवियं 0 118 दुहओऽणन्तर रद्दिया 0 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 119 दुःखजन्मप्रवृत्ति 0 120 दोषपतिर्मतिज्ञाना0 धर्मयोधर्मिणो 0 121 122 धुवा द्यौर्धवा0 123 न तस्य प्राणाः 124 125 126 न तु तद् द्वितीय0 न मे पार्थास्ति कर्तव्यं 0 नवा पत्युः कामाय0 127 नान्यः पन्था विद्यते 0 128 नाभुक्तं क्षीयते कर्म 0 129 नाम-स्थापना0 नास्त्यकृतः कृतेन 130 131 निषादस्थपति0 132 नेह नाना0 133 नैगमोऽशुद्ध * 134 न्यायागतधन0 135 पतिजायादिकं सर्व परिज्ञानाद् भवेन्मुकि0 136 137 पुरोहितं वृणीत 138 पूर्वः पूर्वो नयः 139 प्रकृतेः क्रियमाणानि 0 140 प्रतियोगिपदादन्यदृ0 141 प्रमाण - नयसङ्गता0 142 प्रसह्य सदसत्त्वयो0 143 प्राचां वाचां 0 144 प्राप्ते कर्मणि नानेको0 145 फलवत्सन्निधा0 146 बहु निगद्य किंमत्र0 स्थलम्, [ [ तत्त्वविवेकगतपथं [ सम्मति0 काण्ड0 gA0 ] सम्मति0 kA0 गाथा ] ] [ [ आवश्यके gA0 1535 [ आवश्यके gA0 1536 [ गौतमसूत्र 1 [ प्रमाण0 परि0 sU0 8 ] [ OM0 saM0 8. 8. 31] [ बृहदारण्यकोपनिषद् 4. 4. 6 ] [ बृहदारण्यकोपनिषद् 4. 3. 23] [ गीता, a0 3, zlo0 22 ] [ श्वेता 3, 86, 15 ] [ ] [ तत्त्वार्थ0 a0 1 sU0 5] [ मुण्ड0 12 12. ] [ [ [ तृप्तिदीपप्रकरणगतं पद्यं ] [ [ गीता, a0 zlo0 [ ज्ञानबिन्दु [ ज्ञान बिन्दु [ ज्ञानबिन्दु सम्मतिवृत्ति [ संक्षेपशारीर के ] 222, 1. 1 पृष्ठम्, पक्तिः 319, 12 319, 37 319, 3 327, 4 253, 3 294, 8 329, 5 319, 29 264, 4 263, 11 408, 15 412, 7 255, 6 312, 34 315, 8 312, 39 404 24 318, 17 405, 9 340, 19 254, 20 405, 9 321, 14 312, 21 357, 12 400, 13 318, 15 400, . 321, 9 239, 14 350, 5 323, 12 363, 20 363, 18 362, 29 328, 6 5 12 314, 304, Page #31 -------------------------------------------------------------------------- ________________ मयामृततरबिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । 31 पृष्ठम् , पङ्किः स्थलम्, [पञ्चदश्या [षोडशकप्रकरणे [बीजादिविंशिकायाम्-6] [ बीजादिविशिकायाम्-8] [पञ्चदश्यां 246, 8 286, 2 266, 1 265, 15 242, 3 348, 29 [ तैत्ति0 2. 1. 1, भस्मजा 2, 7] [ उत्तराध्ययन 249, 4 286, 1 [विशेषा. भाष्य gA0] 251, 3, 257, 266, 10 8 [ 362, 31 [ ज्ञानबिन्दौं [द्रव्यसंग्रहे गा* 13] [ वेणीसंहारे अङ्काः, गाथादिकम् । 147 बाढं सन्ति 148 बालादिभाव. 149 बीजमीदं परमं यत् 15. बीजस्स वि संपत्ती 151 बोजाइआ य एए. 152 बुद्धाद्वैतस्वतत्त्वस्य. 153 बुद्धिकर्मेन्द्रिय 154 बुद्धिरूपलब्धि 155 ब्रह्मविदाप्नोति परं 156 भर्णिता अकरिता य. 157 भवति च खलु प्रतिष्ठा 158 भावं चिय सद्दहणया 159 भावो विवक्षित. 16. भूतस्य भाविनो वा. 161 मेदग्राहिन्यवहृतिक 162 मगण-गुणठाणेहि ya0 163 मध्नामि कौरवशतं. 164 मनोबुद्धिरहङ्कार. 165 मन्वन्तरं tu0 166 मासममिहोत्रं 167 मुक्तयादौ 168 मूलप्रकृति 169 मूढनै सुअं0 17. मोक्षाश्रम 171 यजेत 172 यज्ञेन दानेन 173 यत्करोषिक 174 यत् तु तदर्थ 175 यथा विशुद्धा. 176 यदप्रमेव. 177 यदाहवनीये. 178 यदाहि नेन्द्रिया0 179 यद् भाषितं. 18. यद्यद्धि कुरुते. 181 यकस्मिन्न सम्भवति. 182 यद् वस्तुनोऽभिधानं0 183 यन्न दुःखेन 184 यया यया भ्वेत्। 316, 37 316, [ आवश्यके gA0 762 / 349, 245, 398, 330, [भगवद्गीता, a. 1, श्लो. 27 ] sh ल्ह् ब्म् 328, 2 242, [गीता [ षोडशकप्रकरणे स्मृति [तत्त्वार्थ. a. sU.] sm lmsm y b 243, 8 270, 2 258, 12 337, 32 315, 3 Page #32 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः । स्थलम्, पृष्ठम्, पछि 382, 2 330, 7 242, 24 [ भगवद्गीता 5, 11] बृहदारण्यकोपनिषद् 3, 7, 22] 323, 302, 313, 14 319, 334, 2 301, 363, 28 185, [ श्रुति [विशेषा. नियुक्ति gA0 2185] 296, [वार्तिकामृते 317, REACHNA KC 336, 382, अङ्काः, गाथादिकम् । 185 यवसायं जुहोति. 186 ये मभ्यमा 987 योगारूढस्य 188 योगिनः कर्म कुर्वन्ति 189 यो विज्ञान 19. रज्जु-सप्पादिव0 191 रजोशः पञ्चक 192 राजसूयेन. 193 रूपं रूपं प्रति. 194 वह्निरुष्णो जलं. 195 वंजण-अस्थ-तदुभयं. 196 वागुरूपता चेद्। 197 वित्तात् पुत्रः 198 विद्यां चाविद्यां च. 199 विधिरत्यन्तम 200 विफलाविश्व 201 विविदिषन्ति. 202 विवेकवता0 203 विश्वजिता यजेत 204 वेदान्तानामा 205 वैनयिकमतं 206 व्यञ्जनार्ययो 207 व्यक्त्या0 204 शक्तिह. 209 शङ्का चेद0 210 शाखामेदात्. 211 श्रुति-लिम 212 श्रोतव्यो मन्तव्यो. 213 श्रोतव्यः श्रुति. 214 संकल्पमूलः कामो. 215 संज्झासु दोसु सूरो. 216 संध्यामुपासते. 217 संन्यस्य सर्वकर्माणिक 218 संवरनिर्जरारूपो. 219 सत्त्वं लघु प्रकाशक 22. सत्वांशैः पञ्चभिस्तेषांक 221 सन्ता तित्थयरगुणा. 222 सत्येन लभ्यस्तपसा. [कुसुमाञ्जली श्लो. 334, 5 328, 28 336, [पञ्चदश्यां [तस्वार्थ0 a0 1, sU0 35] [ न्यायदर्शने a0 1, sU0 [कुसुमाञ्जली श्लो. [पञ्चदश्यां. [ जमिनिसू. 3, 3, 14] [ बृहदारण्यके 2, 4, 6 ] 185, 2 268, 1 268, 15 365, 34 336, 16 333, 33 330, 30 338, 12 242, 32 264, 11 324, 5 आवश्यके gA0 1538 381, 348, 318, 34 280, आवश्यके gA0 1144 ] [धुति Page #33 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । स्थलम्, पृष्ठम्, पतिः 414, 7 [ pA0 sU0 3. 2. 97] [bha0 gI0 4. 23 / 250, 4 256, 360, अङ्काः, गाथादिकम् । 223 सदुज्जुसुआण. 224 सप्तभ्यां जनेर्ड: 225 सर्व कर्माखिलं. 226 सव्वणिक्खेवे 227 सायं प्रातर्जुहोति 228 सावन-जोगविरओ 229 सिद्धिः स्याद्वादात् 230 मुदपरिचिदा. 231 सुषुप्तौ हिता नाम. 232 सेसा इच्छंति. 233 सो उभयक्. 234 स्त्री-शूद्रौ. 235 स्वतोऽनुवृत्ति. 236 स्वाध्यायो 237 हितमपि. 238 हिता नाम नाद्द्यो। [ सिद्धहेम. sU0 1,1, 2] [समयप्राभृते 247, 313, [धर्मसङ्ग्रहण्या 26 252, 212, 222, [ अन्ययोगव्यवच्छेदद्वात्रिंशिकायां श्लो.] त्तिरीयारण्यके, 2, 25] 320, 24. [षोडशकप्रकरणे] 321, 2 246, 10 313, 4 ---> Wan ets Page #34 -------------------------------------------------------------------------- Page #35 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 3D नयामृत-एवम्भूतस्विति । सर्वत्र व्यञ्जनं--शब्दस्ते नार्थ विशेषयति यः स एवम्भूतः, "वंजणात्थ-तदुभयं एवंभूओ विसेसे i" [ विशेषावश्यकनियुक्तिगाथा-2185 ] इति नियुक्तिकारः, व्यञ्जनार्थयोरेवम्भूतः" [ तत्वार्थसूत्रे, a0 1, sU0 35 ] इति तत्त्रार्थभाध्यम् , पदानां व्युत्पत्त्यर्थान्वय. नियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्व मिति निष्कर्षः, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिः । अयं चाम्याभिमान:-यदि घटपदव्युत्पत्त्यर्थाभावान कुट पदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो न घटपदार्थो धात्वर्थ विरहाविशेषादिति । व्यञ्जनार्थ विशेषकत्वमस्य यदुक्तं तदुदाहरति- राजचिकैः- छत्र चामरादिभिः, यथा राजन्- शोभमानः, सभायामुपविष्टो राजोच्यते, अन्यदा- छत्र-चामरा दिशोभाविरह काले, राजशब्दभाग- राजशब्दवाच्यो न भवति, राजपदव्युत्पत्ति निमित्ताभावादित्यर्थः । ___नन्वतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिनित्तमिति केनचिद्रूपेण तदतिप्रसक्तं वाच्यम् , अन्यथा तु गच्छतीति गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् , तथा च छत्र चामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्तराजनस्यानतिप्रसक्तस्याव्याहतत्वात् कथं न राजशब्दवाच्यत्वमिति यस्य स व्यञ्जनार्थविशेषण इति बहुव्रीहिरत्र समासः, तमवलम्ब्य फलितमर्थमुपदर्शयितुमाह- सर्वत्रेति- शब्दमाने इत्यर्थः । तेन शब्देन । एवम्भूतनयो व्यजनेनार्थ विशेषयतीति नियुक्ति-तत्त्वार्थभाष्यसम्मतमित्युग्दर्शयितुं नियुक्ति चन तत्त्वार्थभाष्यवचनं चोल्लिखति- वंजणत्ति, व्यञ्जनेति च-" व्यञ्जनमर्थं तदुभयमेवम्भूनो विशेषयति" इति संस्कृतम् । ततश्चैवम्भूतस्य निष्कृष्टलक्षणं दर्शयति--पदानामिति- बहुवचनेन पदत्यध्यापकत्वं व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वे लभ्यते, तथा च पदत्वव्यापकं यद् व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वं tadabhyu'jhyantRtvamevambhUtatvamityarthaH, यदा यस्मिन् देशे गमनक्रियावत्या गवि गोपदं प्रयुज्यते तत्र पदत्वं गोपदे वर्तते, तत्र गच्छति गौरिति व्युत्पत्त्यों गमनक्रिया, तदन्वयेन कालतो देशतश्च निय. तोऽथों गमनक्रियावान् गोरूपार्थः, तद्बोधकत्वं समस्तीति तदभ्युपगन्तृत्यमेवम्भूननये समस्तीति lkssnnsmnvyH। यदा यदा यत्र यत्र देशे विद्यमानायां गवि गोशब्दः प्रयुज्यते तदा तदा तस्मिंस्तस्मिन् देशे गमनक्रिया भवतु मा वा कदाचित् कस्मिन् देशे गवि गमनक्रियायतमात्रेमापि गोशब्दः प्रवर्तत इत्यभ्युपगच्छतः समभिरूडस्पैन म मातिप्रमवारणाय कालतो देश तश्व व्युत्पत्त्यर्थान्वयनियमोऽत्र प्रविष्ट इत्याह-नियमश्चति । समभिरूढन प्रशिक्षणार्धर्मतन्नयाभिप्रायमुरदर्शयति- अयं चेतिअनन्तरमेव निरूप्यमाण इत्यर्थः । अस्य एवम्भूतनयस्य । यदीत्यादिना तदभिमानोइङ्कनम् , "कट कौटिल्ये" इत्यनुपारात कुटपदार्थः कौटिल्यक्रियालिङ्गितोऽयों यदि " घट चेष्टायाम्" इत्यनु साराद् घट पदव्युत्पत्त्यर्थ जला हरणा दिकिया लक्षणचेष्टा. भावान घटपदार्थ इत्येवं समभिडनयन स्त्रीक्रियते तदा घटो यदा जलाहरणादिकियां न करोति तदानीं सिमिति सममिरूढन घटो घटपदार्थोऽनुमतः ? प्रत्युत धात्वर्थजलाहरणादिक्रियालक्षगचेष्टाभावात् तदानी घटो न घटपदार्थ इत्येत्र स्त्रीक्र्त्मुचित्मित्य्र्थ्ः। उत्तरार्धमुदाहरणोपदर्शनपरतयाऽस्तारयति-व्यञ्जनाति । अस्य एवम्भूतन यस्य । राजन् राजा इत्येव राजपदव्युत्पत्तिः परं गुणान्तरैरन्योऽपि शोभमानो दृश्यत इति तत्र राजादप्रवृत्तिर्मा प्रसाली दिति राजचिरिति । असाधारणस्यंत्र लक्षणत्वं सम्भवतीत्याभसन्धानेन तस्य विवरणम्-छत्र-चामरादिभिरिति । एकस्स छत्रादेरन्यत्रापि सम्भवानासाधारणत्वमतो यादृशस्य च्छनादेनान्यत्र सद्भावश्चामराद्युपेतस्य च्छत्रादेश्छवायु रेतस्य चा मरादेस्तादृशस्य प्रणाय छन्नादिभिरित्यनुक्त्या छत्र-चामरादिभिरित्युक्तम्, छत्र-वामरादिमिरसौ न सर्वदाऽऽलितो भनीत्यत उक्तम्-सभाया. मुपविष्ट इति, तथा च सभोपविष्टत्वे सति च्छत्र-चामरादिप्रयुक्तराजनयत्त्वमेव राजशब्दव्युत्पत्तिनिमित्त , तद्वानेव राजेति व्यादिश्यते एवम्भूननये इत्यर्थः । अत्र शङ्कते-नन्विति । एतन्मते एव्म्भूत्न्। 'तदतिप्रसक्तम' इत्यस्य स्थाने 'तदनतिप्रसक्तम्' इति पालले युक्तः, तत् व्युत्पत्तिनिमित्तम् , अनतिप्रसकं तत्तच्छब्दशक्येतरावृत्ति । Page #36 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । चेत् ? सत्यम् - प्रसिद्धार्थ पुरस्कारेण प्रवृत्तस्यैवम्भूतनयस्य स्वार्थातिप्रसङ्गो न दूषणम्, किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेत्र; एतदुपजीवी व्यवहारस्तु यथावृत्ति, हरिपदे तु पशुत्वं प्रयोगोपाधिर्यथा वा धेन्वादिपदे गोवंशत्युपाधिस्तथा गवादिपदे घटादिपदे च गोत्व-घटत्वादेस्तथात्वेनातिप्रसङ्गभङ्गमाह; न चैवं घटादिपदात् निर्विकल्पकापत्तिः, क्रियाशब्दमात्रवादिन एतस्य मते क्रियोपरागेणैव पदार्थोपस्थिति 186 अन्यथा तु अतिप्रसक्तस्यापि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वाभ्युपगमे पुनः । तथा च केनचिद् रूपेणानतिप्रसकस्थ व्युत्पत्तनिमित्तस्य प्रवृत्तिनिमित्तव्यवस्थितौ च । तत्प्रयुकेति छत्रचामरादिप्रयुक्तेत्यर्थः । इतरातिशायीति - राज व्यतिरिक्त जनवृत्तिपुण्पाद्यवधिकातिशयवदित्यर्थः । अनतिप्रसक्तस्य राजेतरावृत्तेः । अध्याहृतत्वात् छत्र-चामरादिविरहकालेऽपि राजान पुरुषविशेवेऽस्वरूपतया सत्रात् । समाधते सत्यमिति । तत् किं छत्र चामरादिविरहकालेऽपि राजशब्दवाच्स्त्वं पुत्रात्रेशेत्रे एवम्भूतनयस्येष्ठमेवेत्यत आह- प्रसिद्वार्थ पुरस्कारेणेति गच्छतीति गौरिति व्युत्पत्तेर्गमधातोः प्रसिद्धो यो गमनरूपोऽर्थस्तस्पुरस्कारेण तदाश्रयेण गननवति गोशब्दवाच्यत्वे प्रवृचस्य सीकृतिपरायणस्यैवम्भूतनयस्य, स्वार्थातिवसङ्गः सर्विस गमनवत गोभिने ऽश्वादावपि गोशब्दवाच्यत्वप्रसङ्गः न दूषणं न दोषावदं तत्प्रसङ्गस्पेतिहामत् । तर्हि गननत्यवेऽयं गौरिति व्यवहारस्तन्मते कथं न भवतीति पृच्छति किन्विति । उत्तरयति-तन्निवारकेति उक्ततिप्रसङ्गनिवारकं यन्नगान्तरं व्यवहाराख्यं तदुपायको गौरिति व्यवहारस्तत्रेन अतिप्रसञ्जनलक्षणं दूषणं भूषणमेव पहारी हि व्यवहर्तृजातिव्यवहारपरतन्त्रो न वस्तुपरतन्त्रः, यथा यथा लोके यद् यद् व्यवहिते तथैव व्यवहारयत्तदुपायभूमङ्गिनिवारकमुत्प्रेक्ष्य तत्र सङ्घद्रयति, ततो वस्तुस्थित्याऽतिप्रसङ्गो नास्त्येव, नहि लक्ष्ये समन्ययोऽतिप्रसङ्गः किन्तु तथाऽध्य हिमावाद्व्यवहारदृष्ट्वाङ्गग्याऽऽभातीति यावन्न व्यवहारनयः सम्मुखीनो भवति तावन्नानिप्रसङ्गः, सम्मुखीनच स स्ववश एवं व्यवहृति स्थापयतीति अतिप्रसङ्गनिवारकधर्मसमर्पणेनातिप्रसङ्गं वारयतीत्येवमतिप्रसङ्गस्य भूषगत्वम्, ' तन्निवार कनयान्तरोपायकत्वेन' इत्यस्य स्थाने ' तन्निवारकन्यान्तरोपस्थापकत्वेन ' इति पाठो युक्तः, परेगोतातिप्रपढ्ने दते सति ततो व्यवहारनयः समुपतिष्ठत एवं स चोपस्थितो व्युत्पत्तिनिमित्ते उपचिविशेषवेशिष्ट्या वानेनाति स वारयतीति भावः । व्यवहारो यथातिप्रसङ्गं वारयति तथोपदर्शयति- एतदुपजीवति एवम्भूतनोपजीवी अर्थः । 'व्यवहारस्तु' इत्यस्य 'आह' इत्यनेन सम्बन्धः । ' यथावृत्ति, हरिपदे तु' इत्यस्य स्थाने ऽयथाऽनेकार्थवृतहरिपदे' इति पाठो युक्तः, अयमर्थः यथा सिंह- सूर्येन्द्रोपेन्द्रादिनानार्थशक हरिपदे हरतीति हरिरिति व्युपस्यर्थस्य सर्वत्राविशेवेऽपि पशुत्वमुपार्थि समाश्रित्य सिंहे हरिशब्दप्रयोग इति पशु सिंहे दरिशब्दप्रयोगस्य हरणकनिमित्त कोशविः, यथा वा धेनुव्युत्पत्तिनिमित्तस्य धानकर्मत्वस्य महिष्यादौ सत्त्वेऽपि धेनुपदं न महिष्यादौ शक्तमिति गोवं धन्नादिन शक्तयुगविः, तथा गवादिपदे गच्छतीति गौरिति व्युत्पत्तिनिमित्तस्य गमनक्रियावत्त्वस्याश्वादी सवेऽपि गोत्वस्य शक्त्युपाश्रित्वेन तस्याश्वादावभावेन नाश्वादौ गोशब्दवाच्यत्वप्रसङ्गः, एवं घटते चेष्टते इति घट इति व्युत्पत्तिनिमित्तस्य क्रियाविशेषलक्षणचेष्टावत्त्वस्य घटभिने सत्त्वेऽपि घटपदे घटत्वस्य शक्त्युपाधित्वेन तस्य घटभिन्नेऽभावान्न घटपदवाच्यत्वप्रसङ्ग इत्रमतिप्रसङ्गमाह व्यवहार इत्यर्थः । ननु घटपदाद् घटत्वलक्षणशक्त्युपाधिपुरस्कारेण घटस्य निर्विकल्प को स्थितिरपि स्वादित्याशङ्कय प्रतिक्षिपति न चेति । एवं घटादिपदे घटत्वादेः शक्त्युपाधित्वाम्युपगमे । निषेधे हेतुमाह- क्रियेति । एतस्य एवम्भूतस्य तदुपजीविनो व्यवहारस्य च सर्वे शब्दाः क्रियाप्रवृत्तिनिमित्तकत्वात् क्रियाशब्दा एवेतिवादिन एवम्भूतस्य तदुपजोविनो व्यवहारस्य मते सर्वैरपिशब्दः क्रियोपरागेणैव क्रियाविशिष्टतयैव पदार्थानामुपस्थितिरिति कियाप्रकारकपदार्थविशेष्यकोपस्थितेः सविकल्पिकाया एवं भावाद् घटादिपदान्निर्विकल्पक बोधापत्त्यसम्भवादित्यर्थः । अत्र प्रसङ्गाच्छिष्यमतिविस्कार णार्थमेवम्भूतनयावलम्बनमन्यन यानुसारिणोऽपि कृतवन्त इत्युपदर्शयति - सर्वे शब्दा इति - अत्र " एतस्मादेव सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणैकदेशिनां पक्ष उद्गतः" इति पाठः समुचितः । ' एतन्मतेनैव इत्यस्य पङ्कजादिपदे योगमात्रमेवाहु:' इत्यनेनान्वयः, ' एतन्मतेनैव ' इत्यस्यैवम्भूननयमतसमाश्रयणेनैवेत्यर्थः, जाति-गुण-किया-यदृच्छाशन्दवादिनः शब्दनयानुसारिण: एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः, एवं यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः जातिशब्दो जातिप्रवृत्तिनिमित्तको घटपटादिशब्दः, गुणशब्दो गुणप्रवृत्तिनिमित्तकः शुक्ल-नीलादिशब्दः क्रियाशब्दः + Page #37 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 187 नियमे तद्दोषाभावात्; सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणैकदेशिनां पक्षतः, एतन्मतेनैव जातिगुण क्रिया यदृच्छा शब्दवादिनः शब्दनयानुसारिणः, यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिणश्च गो-घटादिपदे गोव-घटत्वादिविशिष्टशक्तेरन्वयव्यतिरेकाभ्यामवधारणेऽपि पङ्कजादिपदे योगमात्र मेवाहुः । न च पद्मत्प्रतीत्यर्थं तत्र समुदायशक्तिकल्पनमिति युक्तम्, व्युत्पत्तिग्रहापेक्षित पद्मत्वं (त्व) नियतशक्तिप्रहा हितसंस्कारात् फलवल कल्प्योद्बोधिताच्छक्तिस्मृतिवत् पद्मत्वोपस्थितेरप्युपपत्तेः, न च संस्कारोपस्थितस्य शाब्दबोधेऽप्रवेशो, अन्यथा 'किं पचति ? ' इत्युक्ते प्रत्यक्षोपस्थितं कलापमादाय तत्र कर्मत्वं (i) स्मृतकलापकर्मक पाकबोधप्रसङ्गादिति वाच्यम्, अन्यान्ययतात्पर्य के पुरुषान्तरेण कलापमित्यक्रियाप्रवृत्तिनिमित्तको गत्यादिशब्दः, यदृच्छाशब्दः स्वेच्छाकल्पितोपाधिप्रवृत्तिनिमित्तको डित्थ-डवित्यादिशब्द इत्येवं शब्दचतुष्टयवादिनः शब्दनयानुसारिणः । यैच्छावर्जेति यदृच्छाशब्दं मुक्तवा जातिशब्द-गुण शब्द- क्रियाशब्देति शब्दत्रयवादिनः समभिरूहनयानुसारिण: / योगमात्रम् अवयवशक्तिमात्रम्, मात्रपदेन पङ्कजादिपदे पद्मत्वाद्यवच्छिन्ने समुदायश वच्छेदः । ननु यदि पङ्कजादिपदस्य न पद्मत्वाद्यवच्छिन्ने समुदायशक्तिस्तहिं पद्मत्वेन रूपेण पद्मोपस्थिते स्वतोऽभावादवयवशतया पङ्कजनिकर्तुरेवोपस्थितेः पङ्कजनिकर्तृमात्रस्यैव शाब्दबोधः स्यान्न पद्म-वेन पद्मस्य भवति च पङ्कजपदात् पद्मत्वेनापि बोध इति तदर्थं समुदायशः करवश्यकरुप्यैव पङ्कजादिपदस्येत्याशङ्कय प्रतिक्षिपति- न चेति - अश्य युक्तम् # इत्यनेनान्वयः । तत्र पद्मत्वविशिष्टे । समुदाय शक्तीति सम्पूर्णपङ्कजपदशक्तीति, प्रकृति-प्रत्यय विभागानपेक्षा खण्डपदशक्तीति यावत् । निषेध हेतुमुपदर्शयति व्युत्पत्तिग्रहेति पङ्काज्जायते इति पङ्कजमित्येवं या पङ्कजपदस्य व्युत्पत स्तद्ग्रहः पङ्कजनिकर्तरि जायते, कः पङ्कजनिकर्तेत्याकाङ्क्षानिवृत्तये तेनापेक्षितो यः पद्मवनियमशक्तिग्रहः पद्मं पङ्कजनिकत्रित्येवंप्रहादेवोक्ताकाङ्क्षानिवृत्तिः, तद्ब्रहश्च पद्मत्वावच्छिन्ने पद्मप्रदशकिग्रहे सत्येवेति पद्मश्वनियत शक्तिप्रहोऽप्युकव्युत्पत्तिग्रहापेक्षित इति तादृशशक्तिग्रहादितस्तादृशशकिग्रहजनितो यः संस्कारः स पद्मत्वनियतशक्तिविषयकत्व तू पद्मत्वविषयकोऽपि तस्माच्च संस्काराद् योगशक्ति स्मरणद्वारकपक्क जपदजन्यपङ्कजनिकर्तृरूपार्थस्मरणकाले यत् पद्मस्यापि स्मरणं तद्रूपफलं तदैव भवितुमर्हति यदि तत्संस्कारस्तदोद्बोक्तिः स्यादित्येवं फलबलकल्प्योद्बोधितादुक्कसंस्कारात् पद्मशक्तिस्मृतिवत् पद्मत्वस्यापि स्मृतिलक्षणोपस्थितेः सम्भवेनोक्त दिशोपस्थितस्य पद्मत्यस्य पङ्कजपदादनुरस्थितस्यापि शाब्दबोधे भानस्योपपतर्न तदर्थं पङ्कजपदस्य पद्मवावच्छिन्ने शक्तिकल्पनावश्यकीत्यर्थः । ननु समानवियत्वप्रत्यासत्या पदजन्योप* स्थितेरेव शाब्दबोधं प्रति कारणत्वमिति पदादुपस्थितस्यैवार्थस्य शाब्दबोधे भानमिति पङ्कजपदात् पद्मवेनानुपस्थितस्य पद्मस्य प्रकारान्तरेणोपस्थितस्थापि न पङ्कजपदजन्यशब्दवोवे भान सम्भव इत्याशङ्कय प्रतिक्षिपति न चति- अस्य 'वाच्यम्' इत्यनेनान्वयः । संस्कारोपस्थितस्येति प्रकृतवाक्यघटकपदानुपस्थिनस्य संस्कारोपस्थितम्येत्यर्थः तेन पदजन्योपस्थितिविषयस्य संस्कारोपस्थितत्वेऽपि न क्षतिः । अन्यथा पदादनुरस्थितस्यापि प्रकारान्तरेणोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमे । यद्यपि ' पचति' इत्येतावन्मात्रीकेऽपि प्रत्यक्षोपस्थितं कलायं कर्मत्वं चादाय कलाय. कर्मकबोधप्रसञ्जनं सम्भवति तथापि जिज्ञासाविषयतया यदा कर्मत्वं पदादुरस्थितं तदा ततो जायमाने शाब्दबोधे जिज्ञासित* कर्मता पाकस्यैव भानमनुभूयते न तु नियतपदार्थनिष्ठ कर्म ताकपाकस्य भानम्, तदपीदानीं पदादनुपस्थितस्यापि प्रमाणान्तरोपस्थितस्य शाब्दे प्रतिभासनोपगमे स्यादिति सर्वथाऽनिष्टोऽयं प्रसङ्ग इत्यावेदनाय 'किम' इत्युक्तम् यद्यपि किमर्थाव भासनेऽपि कलायकर्मपाकावभासनं भवत्येव ' किं कलाय पचति ?' इत्यत्र, तथापि तत्र किं कलायं पचति अन्यद् वा ?" इत्येवं कर्मान्तिरमुपादाय तत्प्रतिभासनम्, विशिष्य त्वेकस्यैव कलाय कर्म कपाकस्यावभासनं न भवताति किमादसमभिव्याहन वाक्यात् केवल कलायकर्म कपाकावभासन मदृष्टचरमेवेति तदापादनस्य भवत्यनिष्टापादनत्वम्, 'कलापमादाय' इत्यादी सर्वत्र 'कला' इति स्थाने 'कलाय' इति पाठो युक्तः, कलायपदं शस्यविशेषवाचकम् । तत्र किं पचतीत्यत्र । 'कर्मत्वं [ इव] स्मृतकलाप कर्मक' इति स्थाने 'कर्मत्वमिव स्मृतं कलायकर्मक' इति पाठो युक्तः स्मृतं कर्मत्वमिवेत्यन्वयः, स्मृतं कर्मत्वमादाय यथा जिज्ञासितकर्मता कपाक बोवस्तथा प्रत्यक्षोपस्थित कलायमादाय कलायकर्म कनकबोधः स्यादित्यर्थः, वस्तुतः किं पचति' इति पृष्टे तदनन्तरमुत्तरवाक्ये ' पचति' इत्यनुषज्यत एव न तत्रोत्तरयितुर्व्यापारः किन्तु तण्डुल - " * Page #38 -------------------------------------------------------------------------- ________________ 288 - नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। भिधाने स्वयं वा स्मर्यमाणे तात्पर्याप्रहादेवान्वयानवबोधात् , तधे च वधूपदर्शितकलापेनाप्यन्वयावबोधात् तधस्यैव नियामकत्वात् , अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाध्याहारपेक्षयाऽर्थाः याहार एव लाघवमामनन्ति, अत एव पदजन्यपदार्थोपस्थितेरेव शाब्दयोधहेतुत्वात् संस्कारोपस्थितस्य न शाब्दबोध इति निरस्तम् , तात्पर्यस्यैव नियामकत्वे पदजन्यत्वप्रवेशे गौरवात्, न च शक्ति विना पद्मत्वस्योपस्थित्यनियमेऽनुभवानियमप्रसङ्गः, शक्ति विना शक्तरिव तस्य नियतस्मृतिसम्भ अनुभवनियमस्य युक्तत्वात् , लक्षादेरनुभवानियमस्योपस्थित्यनियमप्रयोज्यत्वात् , अन्यथा नानार्थेऽता. मिन्न कलायादिकर्मविशेषयोधकपदोच्चारण एव, सोऽपि व्यापार इदानीं नापेक्षितः स्यात् . अनुषज्यमानपचतीत्येतावन्मात्रत एवोत्तरवाक्यतः प्रत्यक्षोरस्थित कलायमादाय कलायकमकपाकबोधः स्यादित्यर्थः । निषेधे हेतुमाह-अन्यान्वयतात्पर्यक इति*किं पचति' इति केनचिन् पृष्टेन तदुत्तराभिसन्धानेन पुरुषान्तरेण कलायमिति पदमभिहितम्, किन्तु 'कलायं पश्यति, कलायं सगृह्णाति' इत्यादिदर्शनाद्यन्वयतात्पर्येणव तत्रान्वयतात्पर्यककलायादिपदत उपस्थितस्य कलायस्य कर्मतया पाकेस् ग्वयतात्पर्य महाभाबादेवावयावबोधामात्, एवं न केनापि तदानी कलायमित्यभिहितं परं पूर्वसंस्कारमहिम्नव कलाय. स्मरमं जातमेवमपि तात्पर्य ग्रहामावादेव कला यकर्मकपाकावबोधाभावादिदं वाक्यं कलायकमकपाकबोधेच्छयोचरितमित्या. कारकतापर्यग्रहस्यैत्र कला यकर्मकाकान्वयबोध हेतुत्वमिति प्रत्यक्षोपस्थितेऽपि कलाये उक्ततात्पर्य ग्रहाभावादेव कलायकर्मकपाकान्वयबोधापत्त्यसम्ममात्, प्रमाणान्तरोपस्थितस्यापि च कलायस्योक्ततात्पर्य ग्रहसत्त्वेऽन्वयबोधो भवत्येव, यथा स्ववधूः पुत्रवधू कि पति भवति !' इत्येवं पृष्टा नान्यसन्निधाने स्वामिना सह वक्तव्यम्, श्वशुरेण समं च न वक्तव्यमेव ' इति लोकमर्याय परिपालयन्ती न किञ्चिद् वक्ति, किन्वगुल्यादिनोपदर्शयति कलायम् , तत्र कलायकर्मपाकबोधः स्तापर्यज्ञानाच्छन्देनानुस्थिओऽपि कल. ये भवतीति तात्पर्य ग्रहस्त्रोक्तबोधनियामकत्वादित्यर्थः । तधे च तात्पर्यग्रहे च । तहास्यैव तात्पर्यग्रहस्पच, एक्कारेण पदमात्रजन्योपस्थिओरन्वयबोधनियामकत्वव्यवच्छेदः । अत एव तात्पर्य सति पदादनुपस्थितस्यापि प्रमाणानारोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमादेव । तात्पर्येति- तात्पर्यस्य विषयो यः कलायकर्मकत्तस्य पाकेऽन्वयः, तत्प्रतियोगि- तमिहाके यत् कलायकर्मत्वम् , तवाचक * तदवोधकं यत् पदं- द्वितीयाविभक्त्यन्त कलायनिति पदम् , तदध्या दारापेक्षया- उक्तवाक्यघटकतया तत्स्मृतिकल्पनापेक्षया । अर्थाध्याहारे प्रमाणान्तरेण कलाय. रूवाथों स्थिती। एवकारेणं पदाध्याहारे लाघवस्य व्यवच्छेदः, पदाध्याहारपक्षे पूर्व पदं कल्पनीयं ततोऽर्थोपस्थितिस्ततोऽन्वयबोध इति गौरवम् , अर्थाध्याहारपझे प्रमाणान्तरादर्थोपस्थितावनन्तरमेवान्वयबोध इति लाघवमित्येवमर्थाध्याहार. वादिन सामनन्ति । 'द्वारम्' इत्यु के 'पिहि' इत्यादिक्रियाबोधकवाक्योपस्थितिकल्पनामन्तरेणैव पिधानादिक्रियालक्षणार्थोपस्थितित एव द्वारकर्न कपिधानबोध इति न पदार्थोपस्थिती पदजन्यत्वप्रवेशस्यावश्यकता, पदमन्तरेण संस्कारोपस्थितस्य शाब्दबोधाभास्तु तात्पर्यग्रहाभागदेवेन्याशयनाह -अत एवेति- अस्य 'निरस्तम्' इत्यनेनान्वयः, अत एवतात्पर्य ग्रहस्य शाब्दबोधनियामकत्वादेव, संस्कारोपस्थितस्य पदग्रहमन्तरेणैवान्यत उबुद्ध संस्कारादुपस्थितस्य, तेन पदोपस्थितस्यापि संस्कारोपस्थितत्वस्यावश्यंभावन तथा भूतस्प शाब्दयोधसम्भवेऽपि न क्षतिः । तात्पर्यस्यैव तात्पर्यग्रहस्यैव । ननु समभिरूडरते पङ्कजरदस्य पद्म समुदायशत्यनभ्युपगमेऽवयवशक्त्या पकजनिक तत्वस्यैवोपस्थितिरिति :पङ्कजमस्ति' इत्यत्र पद्मवस्त्रोपत्थापकस्य नियतस्याभावान्न भवेदपि पद्मत्वस्योपस्थितिरिति तदुपस्थित्यनियमे तदनुभव. नियमोऽपि ततो न भवेदिल्याशय प्रतिक्षिपति-न चेति । यथा जातिशक्तिवादिमते आनन्या व्यक्ती शक्त्यभावेऽपि जातियक्तिरन्तरेश न भासत इलनो नियतव्यक्तिस्मृतितो नियतव्यक्त यनुभवो भवति तथा तात्पर्य ग्रहवलादेवाशक्य. स्यापि पद्मवस्य स्मृतितोऽनुभवनियमः स्यादेवेति निषेधहेतुमुपदर्शयति-शकि विनेति, शक्तरिव' इति स्थाने 'व्यक्तरिव' इति प.ठो युक्तः । तस्य पद्मत्वस्य । लक्ष्यार्थे शक्त्यभावे क्वचित् कस्यचित् कदाचिदनुभव इत्येवं योऽनुभवानियमस्तस्योपस्थि त्यनियमप्रयोज्यत्वमेव, नहि लक्ष्यार्थस्योपस्थितिनियमोऽस्ति, पद्मत्वस्य तु शक्यत्वाभावेऽप्युपस्थितिनियमस्तात्पर्यबलात् समस्येवाऽनोऽनुभवनियमोऽपि युज्यत इत्याह- लक्षादेरिति- अत्र 'लक्ष्यादेः' इति पाठो युक्तः अत्रादिपदालश्यतावच्छेदकस्योपग्रहः, व्यजनावृत्तिपक्षे व्यङ्यार्थापग्रहोऽपि ततो बोथ्यः । Page #39 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। त्पर्यविषयस्यापि शक्यतयाऽनियतानुभव विषयताप्रसङ्गात् , शक्याने कोपस्थितौ तात्पर्य नियामकमिति चेत् ? न- अशक्योपस्थितावपि तस्यैव तथात्वात् , न च कुमुदाद्यप्रतीत्यर्थं समुदायशक्तिकल्पनमित्यपि युक्तम् , तत्राशक्तेरेव तदप्रतिपत्तेः, नहि घट-पटादावपि पटाद्यप्रतिपत्त्यर्थं शक्तिकल्पनम्, न च योगस्य कुमुदादिसाधारणत्वात् तत्रापि प्रयोगप्रसङ्गः, योगपुरस्कारेणेष्टत्वात् , नहि 'पङ्कजशैवालमानय' 'पङ्कजकुमुदमानय 'इति प्रयोगं कश्चिद् बाध्यतया व्यवहरति, अस्तु वा परस्य समुदायशक्तिरिव मम पद्मवस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्ध कत्वम् , यद्वा पङ्कज(पङ्क)padottara'ja'padasyaiva कुमुदादिस्मरण. अन्यथा तात्पर्यविषयत्वस्यानुमवविषयत्वनियामकत्वमनभ्युपगम्य शक्यत्वस्यैवानुभवविषयत्वनियामकत्वाभ्युपगमे । 'शक्यतयाऽनियत' इति स्थाने 'शक्यतया नियत' इति पाठो युकः, यदि शक्यत्वमेव शाब्दबोधात्मकानुभवविषयत्वनियामकं तर्हि अश्वानयनबोधेच्छ पोचरिते सैन्धवमानय' इति वाक्येऽपि सैन्धवपदस्याश्व इव लवणेऽपि शक्यत्वस्य भावेनाश्वानयनबोधवलवणानयन बोधोऽपि प्रसन्येते य्र्थ्ः। ननु नानार्थस्थले शक्यत्वाविशेषात् सर्वेषां शक्यार्थानामुपस्थिता. वपि यस्य शश्यार्थस्यान्वयचोधे तात्पर्यस्य ग्रहस्तस्यैव शक्यार्थस्यान्वयबोधो नान्यस्य शक्यार्थस्योपस्थितस्यापीत्याशङ्कतेशक्यानेकोपस्थिताविति । तात्पर्य तात्पर्यग्रहः । नियामक शाब्दबोधविषयत्वनियामकम् । नानार्थस्थले तात्पर्यग्रहविषयत्वस्य शाब्दयोधविषयत्वनियामकत्वव्यवस्थिती लाघवात् सर्वत्रैव तस्य तन्नियामकत्वमित्वशक्याने कोपस्थितावपि यस्यैवाशक्यस्यान्वयबोधेच्छयोश्चरितत्वग्रहस्तस्यैवान्वयवोधो नान्यस्येति नियमोपपत्तरिति स्माध्त्ते-नेति। तस्यैव तात्पर्य ग्रहस्वैव । तथात्वात् शाब्दबोधविषयत्वनियामकत्वात् । ननु पङ्कजपदस्य यथा न पद्मवे शक्तिस्तथा कुमुदत्वेऽपि एवं सत्यपि यथाऽशक्यस्यापि पयत्वस्यान्वयवोधस्तथा कुमुदत्वस्यापि स्यात् , तदापत्तिपरिहारार्थ पङ्कजपदस्य पद्मत्वे समुदायशक्तिकल्पनमावश्यकम् , एवं सति समुदायशक्त्योपस्थितस्य पद्मत्वस्यान्वयबोधो न तु कुमुदत्वस्य, तत्र समुदायशक्त्यभावादिसाशङ्कय प्रतिक्षिपति-न चति- अस्य युक्तम्' इत्यनेनान्वयः । शक्ती सत्यामपि कस्यचिदेव शक्यस्य भानमित्यत्र तात्पर्य नियामकम् . शक्यभिन्नस्यापि कस्यचिदर्थस्य भाने तात्पर्यमेव नियामकर, कुमुदत्वे तु न शक्तिवा तात्पर्यम्, पद्मवे तु शक्त्यभावेऽपि तात्पर्य समस्तीति पद्मत्वप्रतीतिः सम्भवति, न तु कुमुदत्वप्रतीतिरिति निषेधहेतु. मुपदर्शयति-तत्रेति- कुमुदत्वे इत्य्र्थ्ः। तदप्रतीतेः कुमुदत्वेन पङ्कजनिकषुरप्रतीतेः । समभिरूढ नये घटादिपदेनायि जलाहरणादिलक्षणक्रियात्मकचेष्टावस्वरूपयोगार्थमुपादायव घटाद्यर्थप्रतीतिः, तत्र घटत्वस्याशक्यस्य भानं तात्पर्यवलादेव, तात्पर्याभावादेव न घटादिपदतः पटाद्यर्थप्रतीतिरित्येतावतेवोपपत्ती न घटादिपदस्य घटखादी शक्तिकल्पनमित्याहनहीति-अस्य शक्तिकल्पनम्' इत्यनेनान्वयः । 'घट-पटादावपि' इति स्थाने 'घटादादावपि' इति पाठो युक्तः । ननु पङ्कजपदस्थावयवशक्तिलक्षणयोगतो लभ्यस्य पङ्कजनिकर्तृत्वरूपार्थस्य कुमुदादावपि पर जाते सत्त्वात् कुमुदादिकमुपादायापि पङ्कजमस्तीति प्रयोगः स्यादित्याशवामिष्टापत्त्या परिहरति-न चेति । तत्रापि कुमुरादावपि । प्रयोगप्रसा पङ्कजपदप्रयोगप्रसङ्गः । निषेधे हेतुमाह- योगपुरस्कारेणेति- पङ्कजनि कर्तृरूपार्थे या पङ्कजपदस्यावयवशक्तिस्तदालम्बनेने. त्यर्थः । इष्टत्वात् कुमुदादौ पङ्कजम्दप्रयोगस्टत्वात् । इटापत्ति नेत्र द्रढयति-नहीति- अस्य व्यवहरति' इत्यनेनान्वयः, "पङ्कजरीवालमानय' इयत्र पङ्कजपदस्य पङ्कजनिकरूपार्थादरणे सत्येव तस्याभेदेन शैवालपदार्थेऽन्ययो घटते. एवं 'पङ्कजकुमुदमानय' इत्यत्रापि, पद्मरूपसमुदायशक्तवार्थाश्रयणे तु तदभेदस्य शैवालादी बाधात् 'पङ्कजशैवालमानय ! इत्यादिवयोगस्य बाविनार्थकत्वेन बाध्योऽयं प्रयोग इत्येवं व्यवहारः स्यात्, न च कश्चिदेवं व्यवहरतीत्यतो ज्ञायते योगपुरस्कारेणायं प्रयोग इतीष्ट एवाय्मित्य्र्थ्ः। पङ्कजादस्य पने शक्तिरित्यभ्रान्त नसे यथा - समुदायशक्तिप्रहस्य कुमुदादौ पनपदप्रयोगप्रतिबन्धकत्वं तथा समभिरूहमते पद्मावस्मरणस्य तथावमित्याह - अस्तु वेति । परस्य समुदायशतप्रभ्युपगन्तुः, 'मत' इति shessH। 'समुदायशक्तिरिव' इति स्थाने 'समुदायशकेरिव' इति पाटो युक्तः, पदस्थ पद्म शक्तिमजानानः कमुदादौ पङ्कजरहं प्रयुङ्ग एवेति समुदायशकेरित्यस्य समुदायशक्तिपहरयेत्यर्थः । लाघवादाह- यद्वेति- यद्यपि परपदोत्तरजपदस्य यथा कमलश तत्वेन कमलस्यैव. स्मारकत्वेन कुमुदादिस्मरणप्रतिबन्धकत्वं तथा नीरपदोत्ताजपदस्य, एवं जला दिपदोत्तरजपदस्थापि, तथापि कर्दमपदा Page #40 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रतिबन्धकत्वं कल्पनीयं ' गो-बलीवर्दी' इत्यत्र बलीवर्दसमभिव्याहृतगोपदस्य बलीवर्दस्मरण इव, तेन न कुमुदप्रियस्य कुमुदस्मरणेन पद्म एव प्रयोगप्रतिबन्धः । न चैवं लक्षणयापि पङ्कजपदात् कुमुदानुपस्थिति प्रसङ्गः, शक्त्या तदुपस्थितावेव तत्प्रतिबन्धकत्वात्, अत एवावयवशक्तावेव केचित् कौब्जयं कल्पयन्ति न च, पद्मत्वप्रकारकपद्मविषयानुभवजनकत्वात् तादृशस्मरणजनकत्वाद् वान्यत् पदस्य शक्तत्वम्, तदशातज्ज्ञानस्य नैयायिक-मीमांसकयोः पदार्थप्रत्यये व्यभिचारेणाकरणत्वात् तदनुपयुक्तायाश्च शक्तित्वस्य परिभाषामात्रत्वादिति समुदायश केरावश्यकत्वम्, न च तद्भावेऽनुभावकत्वस्यैवानुपपत्तिः, असम्बद्धानु 190 द्युत्तरपदस्य कुमुदादिस्मारकत्वमपि संभवति, ततो न तस्य कुमुदादिस्मरण प्रतिबन्धकत्वमित्येवकारेण तस्यापि व्यवच्छेदः, एवं पद्मवस्मरणस्य कुमुदादौ पङ्कजपदप्रयोग प्रतिबन्धकत्वस्य व्यवच्छेद इति लाघवम् । उक्तप्रतिबन्धकत्वकल्पनस्य सम्यकूवावगतये दृष्टान्तमाह- गो-बलीवर्दावित्यत्रेति यत्र ' गौरस्ति' इति वाक्ये केवलं गोपदमस्ति तत्र गोपदादू गोत्वेन रूपेण बलीवर्दस्यापि स्मरणं भवत्येवेति बलीवर्दपदासमभिव्याहृतस्य गोपदस्य न बलीवर्दस्मरणप्रतिबन्धकत्वं किन्तु बलीवईसमभिव्याहृनगोपदस्येति बोध्यम् । पद्मत्वस्मरणस्य कुमुदे पङ्कजपदप्रयोग प्रतिबन्धकत्वे यस्य प्रमातुः कुमुदमेव कमलापेक्षयाऽतिप्रियं तस्य पङ्कजपदात् कुमुदस्मरणमपि पद्म पङ्कजपदप्रयोगप्रतिबन्धकं किमिति न भवेदिति दोषोऽपि पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वपक्षे न सम्भवति, ज्ञांते पकपदोत्तरजपदे कुमुदस्मरणस्यैवाभावादित्याह - तेनेति - पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वेनेत्यर्थः । नमः ' प्रयोगप्रतिबन्धः ' इत्यनेनान्वयः । प्रयोग प्रतिबन्धः पङ्कजपदप्रयोग प्रतिबन्धः । ननु यदि पकपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वं तदा यत्र लक्षणया पङ्कजपदं कुमुदे प्रयुज्यते तत्र लक्षणारूपवृत्तिग्रहसहकारेण पङ्कजपदाद् यत् कुमुदस्मरणं भवति तदपि न स्यात् तत्रापि पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकस्य सद्भावादित्याशङ्कां प्रतिक्षिपति - न चैत्रमिति । एवं पङ्कपदोत्तरपदस्य कुमुदस्मरणप्रतिबन्धकत्वकल्पने । शक्तयात्मक वृत्तिमह जन्म कुमुदस्मरणं प्रत्येव पङ्कपशेत्तर जपदस्य प्रतिबन्धकत्वं कल्प्यते, एवं च लक्षणात्मक वृत्तिप्रहजन्यकुमुदस्मरणस्य निरुक प्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वादेव पङ्कजपदादुत्पत्तावपि न क्षतिरिति निषेधहेतुमुपदर्शयति- शक्तयेति । तदुरस्थितावेव स्मरणात्मककुमुदोपस्थितावेव एवकारेण लक्षणया कुमुदोपस्थितेर्व्यवच्छेदः । तत्प्रतिबन्धकत्वात् पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वात् । अत एव शक्ति प्रह जन्यकुमुदस्मरणे पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वकल्पनादेव । यदि पङ्कजपदस्य पद्म समुदायशक्तिर्नाभ्युपेयते तदाऽवयवशक्तेः कुमुदे सत्त्वात् किमिति न कुमुदप्रतीतिरिति न वाच्यम्, शक्तिप्रहजन्यकुमुदस्मरणे पङ्कपदोत्तरपदस्य प्रतिबन्धकत्वेन सत्र सत्या अध्यवयवशक्तेः कुण्ठितत्वादित्यैवं केचित् कल्पयन्तीत्यर्थः । ननु पङ्कजपदस्य पद्म समुदाय शक्तिर्नास्तीत्येवमुक्तदिशा व्यवस्थापनमयुक्तम्, यतः पङ्कजपदस्य पद्मत्वप्रकारकपद्मविशेष्यकानुभवं प्रति यत् कारणत्वम्, यद्वा पद्मश्वप्रकारकपद्मविशेष्यकस्मरणं प्रति यत् कारणत्वम् तस्यैव शक्तित्वं न तूक्तकारणत्वादतिरिक्ता शक्तिः समस्ति, तज्ज्ञानाभावेऽपि पदार्थानुभवस्य पदार्थस्मरणस्य वा भावेन व्यभिचारेण तज्ज्ञानस्य कारणत्वासम्भवात् तथा च निरुतानुभव जनकत्वरूपाया निरुकस्मरणजनकत्वरूपाया वा समुदायशक्तेः पङ्कजपदे सद्भावात् समुदायशक्तिर्नास्तीति कथनमयुक्तमित्याशङ्क्य प्रतिक्षिपति न चेति- अस्य वाच्यम्' इति व्यवद्दितेन सम्बन्धः 6 'तादृशस्मरणजनकत्वाद् वाऽन्यत् पदस्य शक्तत्वम्' इत्यस्य स्थाने " तादृशस्मरण. जनकत्वाद् वा नान्यत् पदस्य शक्तत्वम्" इति पाठो युक्तः । निरुक्तजन कवलक्षणशक्तिश्च स्वरूपसत्येवोपयुक्ता न तु ज्ञाता, तज्ज्ञानाभावेऽपि पदार्थप्रत्ययोदयेन व्यभिचारादित्याह तज्ज्ञानस्येति- निरुक्तशक्तिज्ञानस्येत्यर्थः । निरुक्तः नुभवजनकत्व-निरुक्तस्मरण जनकत्वव्यतिरिक्ता च शक्तिर्न पदार्थप्रत्यये उपयुज्यते इति तां परिकल्प्य तस्याः शक्तित्वस्य परिभाषामात्रत्वेन न परीक्षकै रुपादेयत्वभित्याह- तदनुपयुक्तायाश्चेति पदार्थ प्रत्ययानुपयुक्तायाश्चेत्यर्थः । ननु पद्यत्वप्रकारक - पद्मविशेष्यकानुभवजनकत्व- पद्मत्वप्रकारकपद्मविशेष्य कस्मरणजनकत्वाभ्यां व्यतिरिक्ता या समुदायशक्तिस्तस्या एवानावश्यकत्वं समभिरूढन यवादिनोऽभिमतम् यच भवद्भिर्निरुक्तानुभवजनकत्व-निरुक्तस्मरणजनकत्वस्यैव समुदायशक्तित्वमभिप्रेत्य समुदायशक्तेरावश्यकत्वं प्रतिपाद्यते तन्न युक्तं समुदायश केरभावे निरुक्तानुभवजनकत्व-निरुक्तमरणजनकत्व यो रेवानुपपत्तेः, नहि यच्छन्दो येनार्थेनासम्बद्धः स शब्दस्तमर्थमनुभावयितुं स्मारयितुं वा समर्थोऽतिप्रसङ्गादिति तटस्थाराङ्कां प्रतिक्षिपति - न Page #41 -------------------------------------------------------------------------- ________________ तीन- 3870191 नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृत भवेऽतिप्रसङ्गादिति वाच्यम्, पूर्वपूर्वतरज्ञानविषयत्वस्यैव सम्बन्धत्वात् तस्य चानादित्वादिति वाच्यम्; उक्तानुभव-स्मरणजनकत्वमेव शक्तत्वमित्यभ्युपगमे गङ्गापदादेश्तीरत्वप्रकारकती राद्यनुभवजनकत्वेन तत्र शक्तिप्रसक्तौ लक्षणामात्रोच्छेदप्रसङ्गात्; अथ लाक्षणिकमननुभावकमेव 'गङ्गायां घोष: ' इत्यत्र घोषादिपदस्यैव लक्षणास्मारिततीरान्वयानुभवजनकत्वात्, तस्य च शक्तत्वादेव नोक्तदोष इति चेत् ? - तथापि तत्प्रकारकतद्विषयक ज्ञानजनकत्वाप्रतिसन्धानेऽपि देवदत्तादिपदादसौ बोद्धव्यः ' इत्यभि. प्रायप्रतिसन्धानादर्थोपस्थितेर्दर्शनात् सर्वत्र तत्तदर्थं विशेषेऽभिप्रायविशेषविषयत्वस्यैव पदानां वाचकत्वस्य व्यवस्थितेः न च देवदत्तादिपदे सङ्केतज्ञानस्य कारणतावधारणात् पूर्वं गवादिपदेषु सङ्केतकल्पक प्रमाणा " येति - अस्य ' वाच्यम्' इत्यनेनान्वयः । तदभावे अतिरिक्त शक्त्यभावे । असम्वद्धस्यानुभावकत्वं स्मारकत्वं वा नाङ्गीक्रियते येनातिप्रसङ्गः स्यात्, किन्तु पूर्वपूर्वतरज्ञानविषयत्वमेवार्थेन सह पदस्थ सम्बन्धः, ज्ञानं च समूहालम्बनं पदार्थयोप्रत्यमिति नातिप्रसङ्ग इति निषेधहेतुमुपदर्शयति-- पूर्वेति । तस्य च पूर्वपूर्वतरज्ञानविषयत्वलक्षणसम्बन्धस्य पुनः । अनादित्वात् ज्ञानस्य सादिले तत्समानकालीनस्य तद्विषयत्वस्यापि यद्यपि सादित्यमेव तथापि पूर्वपूर्वतरज्ञानपरम्पराया अनादित्वेन तदाश्रयणेन तद्विषयत्वस्य प्रवाहृतोऽनादित्वमिति बोध्यम् । पद्मत्वप्रकारकपद्मविशेष्यका नुभव जनकत्वतथात्रिवस्मरणजनकत्वयोः शक्तित्वप्रतिषेधे हेतुमुपदर्शयति- उक्तानुभवेति- पद्मत्वप्रकारकपद्मविशेष्यकानुभवेत्यर्थः । गङ्गापदादेरिति- 'गङ्गायां घोष:' इत्यत्र 'गङ्गातीरे घोष:' इति शाब्दबोधानुरोधेत गङ्गापदस्य गङ्गातीरत्वप्रकारकतीर विशेष्यकानुभव जनकत्वमवश्यमेषितव्यमिति गङ्गापदस्योत्क्तानुभवजनकवलक्षणं गङ्गातीरशक्तत्वमेव भवेत् एवं यस्य पदस्य यस्मिन्नर्थे लक्षणा शाब्दानुभवानुरोधेनोपयते तस्य पदस्य तदर्थविषयकानुभव जनकत्वलक्षणतच्छकत्वमेव स्यादिति लक्षणात्मकशब्दवृतेरुच्छेदप्रसङ्गादित्यर्थः । ननु पदानां शक्ति लक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्त्र शक्यार्थबोधं प्रति जनकत्वमेवानुभावकत्वम् ' गङ्गायां घोष:' इत्यत्र गङ्गापदस्य घोषपदार्थान्वितस्वाक्यार्थ शाब्दबोध जनकत्वाभावेन नानुभावकत्वं किन्तु घोषपदस्यैव गङ्गापदार्थ गङ्गातीरान्वितस्वराक्यार्थ घोषविषयकशाब्दबोधजनकत्वेनानुभावकत्वमिति तत्र घोषपदस्येव शक्तत्वं न तु गङ्गापदस्य, किन्तु तस्य गङ्गातीररूपार्थे लाक्षणिकत्वमेवेति न लक्षणोच्छेद इति शङ्कते - अथेति । लाक्षणिकस्याननुभावकत्वे कथं लाक्षणिकार्थस्य शाब्दबोधे भानमित्यपेक्षायामाह - गङ्गायां घोष इत्यत्रेति तथा च यस्मिन् वाक्ये सर्वाण्येव पदानि शक्तानि तत्र सर्वेषामेव पदानां तद्धटकानामनुभावकत्वम्, यत्र तु किञ्चिदेव पदं शकं तत्र तस्यैव शक्तस्य पदस्यानुभावकत्वम् तथा च गङ्गायां घोष:' इत्यत्र घोषपदस्य लक्षणया गङ्गापदस्मारित गङ्गातीररूपार्थान्वयानुभवजनकत्वालाक्षणिकार्थस्य शाब्दबोधे मानं संभवतीत्यर्थः । तस्य च घोषपदस्य च । नोकदोषः न लक्षणामात्रोच्छेदप्रसङ्गः । समाधत्ते - नेति । तथापि उक्तदिशा लक्षणोच्छेदप्रसङ्गपरिहारेऽपि पदस्य शक्तिलक्षणवृत्तिज्ञान सहकारणार्थोपस्थितिद्वारा शाब्दबोधजनकत्वं भवति, तथा च यज्ज्ञानमर्थोपस्थितौ पदस्य सहकारि भवति तस्यैव शक्तित्वं कल्पयितुमुचितम् तथा च देवदत्तपदादसों बोद्धव्य इत्याकारकस्याभिप्रायस्य ज्ञानाद् देवदत्तपदाद् देवदत्तरूपार्थोपस्थित्या देवदत्तरूपार्थान्वयबोधो भवतीति तादृशाभिप्रायस्य शक्तित्वम् एवमन्यत्रापीति सङ्केत एवं शक्तिः, देवदत्तत्वप्रकारक - देवदत्तविषयका नुभवजनकत्वस्य ज्ञानाभावेऽपि निरुक्तामिप्रायज्ञानाद् देवदत्तान्वयानुभवोत्पादेन व्यभिचारेण नोक्तानुभवजनकत्वज्ञानस्यार्थोपस्थितौ पदस्य सहकारित्वमिति नोक्तानुभवजनकत्वं निरुक्तस्मृतिजनकत्वं वा शक्तिरिति पङ्कजपदस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकत्वेऽपि तथाविधस्मृतिजनकत्वेऽपि न समुदायशक्तेरावश्यकत्वं शक्तेर्निरुकानुभवजनकत्वादितो भिन्नत्वादित्याशयेनाह - तत्प्रकारकेति - देवदत्तत्वप्रकारकेत्यर्थः । तद्विषयकेति - देवदत्तविषयकेत्यर्थः । सर्वत्र घटपटादिपदेऽपि । ननु देवदत्तादिपदे उक्ताभिप्रायविशेषलक्षणसङ्केतज्ञानस्य देवदत्तपदाद् देवदत्तोपस्थितौ कारणस्वेऽवधृते एव तद्दृष्टान्ताद् गवादिपदाद् गवाद्ययवस्थितावपि निरुक्तसङ्केतज्ञानस्य कारणत्वावधारणतो गवादिग्दस्य गवाद्यर्थे सङ्केतलक्षणा शक्तिः सिद्धयेत् यदा तु देवदत्तादिपदस्यानुपस्थित्या न ततोऽर्थोपस्थितौ निरुक्तशक्तिज्ञानस्य कारणत्वमववृतं तदानीं प्रमाणाभावान्न निरुक्ताभिप्रायविशेषलक्षणसङ्केतस्थ गवादिपदेषु सिद्धिः अथापि गवादिपदादर्थविशेषप्रतिपत्तिरनुभूयत इति व्यभिचारेण नोक्ताभिप्राय विशेष ज्ञानस्यार्थोपस्थिती हेतुत्वमिति नोकाभिप्रायस्य शक्तित्वमित्याशङ्कां प्रतिक्षि Page #42 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भावादर्थप्रतीतेश्वानुभवसिद्धत्वाद् व्यभिचारेण नेदं हेतुः, किन्तु तद्विषयानुभवजनकत्वज्ञानमेव, न च देवदत्तादिपदे व्यभिचारान्न तस्यापि हेतुत्वम् 'एतदर्थ ज्ञानमेतत्पदजन्यत्वेने च्छाविषयः' इति ज्ञानेऽर्थज्ञाने पदजन्यत्ववैशिष्ट्यमाने ध्रुवे पदेऽपि तज्जनकत्वज्ञानसम्भवादिति वाच्यम्, सङ्केतत्वेन रूपेण तदज्ञा( तज्झा) नस्य हेतुत्वानभ्युपगमेन तेन रूपेण व्यभिचारज्ञानेऽप्यदोषात्, तद्धी जनकतावच्छेदकतावच्छेद 192 पति- न चेति- अस्य ' वाच्यम्' इत्युत्तरेण योगः । अर्थप्रतीते च गवादिपदाद् गवादिरूपार्थप्रतीतेश्व । vyabhicAreNeti'gopadAd गोरूपार्थो बोद्धव्यः इत्याकारकाभिप्रायरूपस्य सङ्केतस्य ज्ञानाभावेऽपि गोरूपार्थप्रतीतेर्भाव इत्येवं व्यतिरेकव्यभिचारेणेत्यर्थः । नेदं हेतुः निरुताभिप्रायहासङ्केतज्ञानं नार्थप्रतीतिनिबन्धनम्, तथा च नाभिप्रायविशेषलक्षणसङ्केतः शक्तिरित्याशयः । यदि नोक्तप्रकेत ज्ञानमर्थप्रतीतिनिबन्धनं तर्हि किमर्थप्रतीतिनिबन्धनमिति पृच्छति - किन्त्विति । उत्तरयति - तद्विषयेति - गोत्वप्रकारक गोविषयकानुभवजनकत्वज्ञानमेव गोरूपार्थप्रतीतिजनकमिति तद्विषयकानुभवजनकत्वमेव तत्र शक्तत्वमित्याशयः । ननु देवदत्तोऽस्तीत्यादिवाक्यस्थले ' देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषस्य ज्ञानादेव देवदत्तरूपार्थप्रतोतिर्न तु 'देवदत्तत्वप्रकारक देवदत्तविषयकानुभवजनकं देवदत्तपदम् ' इत्याकारकाद् देवदत्तविषयकानुभवजनकत्वज्ञानादिति व्यभिचारेण तद्विषयकानुभवजनकत्वज्ञानमपि नार्थप्रतीतिनिबन्धननिति तद्विषयकानुभवजनकत्वमपि न पदस्य तत्र शक्तत्वमित्याशक्य प्रतिक्षिपति-न वेति । न तस्यापि हेतुत्वं तद्विषयकानुभवजनकत्वज्ञानस्यापि न तदर्थप्रतीतिजनकत्वम् एवं च न तद्विषयकानुभव जनकत्वस्य शक्तिरूपत्वमित्याशयः । निषेधे हेतुमाह- एतदर्थेति- 'देवदत्तपदादसौ बोद्धव्यः' इत्यभिप्रायविशेषज्ञानस्य तत्रार्थप्रतीतिनिबन्धनत्वं यदुपेयते ततोऽपि तद्विषयकानुभवजन कमेतत् पदम्' इति ज्ञानस्यार्थप्रतीतिनिबन्धत्वमायात्येव यतो 'देवदत्तरूपार्थज्ञानं देवदत्तपदजन्यत्वेने च्छाविषयः' इत्येवं स्वरूपपर्यवसिते 'देवदत्तप्रदादसौ बौद्धव्यः' इत्यभिप्रायस्य ज्ञाने देवदत्तरूपार्थविषयकज्ञाने देवदत्तपदजन्यत्ववैशिष्ट्यस्य भाने खति देवदत्तप्रदेऽपि देवदत्तरूपार्थविषयक ज्ञान जनकत्वस्य ज्ञानसम्भवादित्यर्थः । निरुक्ताशङ्का प्रतिक्षेपहतुमुपदर्शयति- सङ्केतत्वेन रूपेणेति । तज्ज्ञानस्थ सङ्केतज्ञानस्य । हेतुत्वानभ्युपगमेन अर्थप्रतीतौ कारणत्वानभ्युपगमेन । तेन रूपेण सङ्केतत्वेन रूपेण । व्यभिचारज्ञानेऽपि सङ्के नत्वेन रूपेण सङ्केनज्ञानाभावेऽपि गवादिपदाद् गवाद्यर्थप्रतीतिभावेन व्यति रेकव्यभिचारज्ञानेऽपि । अदोषात् देवदत्तादिपदे सङ्केतज्ञानस्येत्यादिनोपदर्शितस्य दोषस्याभावात् । तदर्थासङ्केतितपदज्ञानतोऽतिप्रसङ्गभयतस्तदर्थविषयकानुभवस्यानभ्युपगन्तव्यत्वेन तदर्थसङ्केतितपदज्ञानमेव तदर्थप्रतीतिकारणमिति तदर्थप्रतीतिजनकता तदर्थसङ्केतितपदज्ञाननिष्ठा, विषयतासम्बन्धेन तन्निरूपिताऽवच्छेदकता पदनि तन्निरूवितावच्छेदकता सङ्केतनिष्टेति तद्रूपेण सङ्केतज्ञानस्यार्थोपस्थितितः प्राग् गवादिपदतो गवाद्यर्थानुभवस्थले सम्भवेन तद्रोण सङ्केतज्ञानस्यार्थप्रतीतौ कारणत्वे व्यभिचाराभावादित्याह - तद्धीजन कलेति- अर्थप्रतीतिजनकतेत्यर्थः । तज्ज्ञानस्य सङ्केतज्ञानस्य । पूर्वमि देवदत्तादिपदे सङ्केतज्ञानस्य कारणत्वावधारणात् पूर्वमपि यद्यपि सङ्केतितपदज्ञानत्वेनावस्थितौ पदज्ञानस्य कारणखे सङ्केतत्वेन सङ्केतज्ञानस्य पूर्व सत्त्वमावश्यकमेवेति तेन रूपेण व्यभिचारज्ञानात् तद्र्पण तज्ज्ञानस्य न कारणत्वमिति दोषः स्यादेव तथापि शक्तिप्रदज्ञानत्वेनैव कारणत्वम्, शक्तिश्च तदर्थविषयकानुभवजनकत्वरूपा परेण स्त्रीक्रियते, तदतिरिक्तशक्तित्रादिना च निरुक्ताभिप्रायविशेषलक्षणसङ्केतरूपा सा स्वीक्रियते, तज्ज्ञानं च सके तत्वज्ञानं विनापि शक्कित्वेन रूपेण सम्भवतीति बोध्यम् । ननु यथोक्तदिशा सङ्केतज्ञानस्यार्थानुभवे व्यभिचारपरिहारो भत्रता क्रियते तथा ' एतदर्थज्ञानमेतत्पदजन्यत्वेन इत्यादिप्रन्थे नैतदर्थविषयकानुभवजनकत्वज्ञानस्यापि व्यभिचारः परिह्रियते एवेति विनिगमनाविरहात् किमित्यर्थविषयकानुभवजनकत्वज्ञानस्थार्थविषयकप्रतीतौ न कारणत्वमित्यशाक्य परिहरति-न खेति । 'पूर्वोक्तरीत्या - नुभवजनकत्वस्य ' इति स्थाने ऽपूर्वोक्तरीत्याऽनुभवजनकत्वज्ञानस्य' इति पाठो युक्तः । निषेधहेतुमाह- इदमिति । 'स्वातन्त्र्येण इत्यनेन एतदर्थज्ञानमेतत्पदजन्यत्वेने च्छाविषयः' इति, ज्ञाने साक्षादर्थज्ञाने पदजन्यत्ववैशिष्ट्य माने सति तदनन्तरं पदे यदर्थविषयकानुभवजनकत्वज्ञानं तस्य यत् पारतन्त्र्येण कारणत्वं तस्य व्यवच्छेदः । 'पदेऽनुभव जनकल्ये वैशिष्ट्यज्ञानस्यैव' इति स्थाने पदेऽनुभवजन कत्य वैशिष्ट्य ज्ञानस्यैव' इति पाठो युक्तः । परेण तदर्थविषयकानुभवजनकत्वमेव par3हे तत्र शक्तत्वमिति वादिना । तस्य च ' इदं पदमेतदर्थविषयकानुभवजनकम्' इत्याकारकस्य स्वातन्त्र्येण पदे तदर्थविषय कानुभव जनकत्व वैशिष्ट्य ज्ञानस्य च । आधुनिक सङ्केतस्थले ऽदेवदत्तवदादसौ बोद्धव्यः Page #43 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 193 कत्वादिना तदज्ञा(तज्ज्ञा)नस्य पूर्वमपि गवादिपदे सम्भवेन व्यभिचाराभावात् , न च पूर्वोक्तरीत्यानुभवजनकत्वस्याप्यव्यभिचारः, ' इदं पदमेतदर्थानुभवजनकम्' इति स्वातन्त्र्येण पदेऽनुभवजनकत्वे वैशिष्ट्यज्ञानस्यैव हेतुतायाः परेणाभ्युपेतत्वात् तस्य चाधुनिकसङ्केतस्थले व्यभिचारदर्शनादिति दिक् । . न च शब्दसम्बन्धमनपेक्ष्य संस्कारमात्रोपस्थितस्य " पङ्कजमानय " इत्यत्रान्वये पद्मत्वव्यापकानां द्रव्यत्वादीनामन्वयः स्यादिति वाच्यम्, शब्दसम्बन्धोपगमेऽपि संस्कारप्राकट्यस्यावश्योपजीव्य. त्वात् , 'घटमानय' इत्यत्र छिद्रेतरघटत्वस्येव प्रकारस्यापि भाने न लक्षणोच्छेद इति तूक्तप्रायम् , न च इत्यभिप्रायस्थले । व्यभिचारदर्शनात् तत्र प्रथमत -- एतर्थज्ञानमेतत्पदजन्यत्वेनेच्छाविषयः' इति ज्ञानं यद्यप्यस्ति तथापि तद् एतदर्थज्ञानमेतत्पदजन्यम्' इत्याकारालिङ्गितमेव, न तु 'एतत्पदमेतदर्थविषयकानुभवजन कम्' इति स्वरूपाकलितमिति देवदत्तरूपार्थविषयकानुभव जनकत्वज्ञानाभावेऽपि देवदत्तपदाद् देवदत्तरूपार्थविषयकानुभवमावन व्यतिरेकव्यभिचारदर्शनात्, एवं च पद्मवप्रकारकपद्मविषयकानुभवजनक पद्मत्वप्रकारकपद्मविषयस्मरणजनकत्वं वा न पङ्कजपदस्य पद्मरूपाय शक्तियन समुदायशक्तिस्तस्य पद्मत्वप्रकारकपद्मविषयकानुभवजनकस्य स्यात् , किन्तु ततो व्यतिरिक्तव सङ्केतलक्षणा शक्तिः, सा पङ्कजपदस्य पद्मरूपाय नेष्यते. किन्तु . व्युत्पत्तिग्रहापेक्षितपद्मत्वनियतशक्तिग्रहाहितसंस्कारादेव फलबलकल्प्योदोधितात् पद्मत्वोपस्थितिरिति । ननु यदि पङ्कजपदस्य न पद्मत्वेन. रूपेण पद्मरूपाय शक्तिः किन्तु पद्मत्वनियतशक्तिमहाहितसंस्कारमात्रादेव पद्मत्वोपस्थितिस्तर्हि पङ्कजनिकर्तृरूपार्थ या तस्यावयवशक्तिः सा यथा पद्मत्वनियता तथा पद्मत्वव्यापकद्रव्यत्वादिनियताऽपीति तादृशक्तिमहाहितसंस्कारात् पद्मत्वस्येव द्रव्यत्वादीनामप्युपस्थितिसम्भवात् पङ्कजमानयेत्यत्र पङ्कजपदासम्बद्धस्य संस्कारमात्रोपस्थितस्य पद्मत्वस्येव पङ्कजपदासम्बद्धानां पद्मत्वव्यापकानां द्रव्यत्वादोनामपि संस्कारमात्रोपस्थितानामन्वयबोधः स्वादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यत्रान्वयः । पल्कजपदावयवशफेर्यथा पद्मत्वनियतत्वं पङ्कजनिकर्तरि पद्म पद्मत्वस्य सत्त्वात् तथा. पद्मत्वव्यापकद्रव्यत्वादिनियतत्वमपि द्रव्यत्वादीनामपि तत्र. सत्त्वादित्यावेदयितुं 'पद्मत्वव्यापकानाम्' इति 'द्रव्यत्वादीनाम्' इत्यस्य विशेषणम् । शब्दस्य शक्तिलक्षणसम्बन्धस्यार्थे सत्त्वेऽपि पूर्वानुभवाहितशक्तिविषयकसंस्कारः प्राकट्यलक्षणोद्बोधशाली यावन्न भवति तावच्छक्तिस्मरणं न भवतीति शक्तिस्मरणे तरसंस्कारोट्रोधोऽवश्यमपेक्षितव्यः, शक्तिस्मरणाचार्थस्मरणं तदेव भवति यदि तदर्थविषयकसंस्कारः प्रकटो भवति नान्यथति संस्कारप्राकट्यस्य संस्कारों द्वोधस्वभावस्यावश्यमपिस्थितावुपजीव्यत्वेन पङकजपदस्य पनत्वे समुदायशक्तिलक्षणसम्ब. न्धाभावेऽपि पद्मत्वानियतावयवशक्तिमहाहितपद्मत्व विषय कात् संकारादुद्वोधलक्षणप्राकट्यालिङ्गितात् पद्मत्वोपस्थितिः सम्भवति, द्रव्यत्वादीनां चोक्तशक्तिव्यापकत्वेऽपि न तद्विषयकः संस्कारस्तादृशशक्तिमहाहितो नवा ततः प्रकटितः स इति 'पकजमानय' इत्यत्र सस्कारमात्रोपस्थितस्य पद्यत्वस्यवान्वयबोधो न द्रव्यत्वादीनामिति प्रतिक्षेपहेतुमुपर्शयति-शब्दसम्बग्धोपगमेऽपीति - शब्दस्यार्थेन सह शक्तिलक्षणसम्बन्धोपगमेऽपीत्यर्थः । ननु पक्कजपदस्य न पद्मत्वे शक्तिनका लक्षणाथापि पात्वस्य प्रकारविधयाऽन्वयबोधे भान यदि तदा ' गङ्गायां घोषः' इत्यत्रापि गङ्गापदस्य गहातीरे लक्षणात्मकसम्बन्धाभावेऽपि तस्यान्वयबोधे भानसम्भवालक्षणोच्छेद इत्यत आह- 'घटमानय' इत्यत्रेति- जलधारणादिकार्यार्थ घटस्यानयनमभिप्रेतम् . न च च्छिद्रघटेन जलधारणादिकं सम्भवति ततश्छिद्रेतरघटत्वेन घटे घटपदस्य शक्त्यभावेऽपि 'घटमानय' इति वाक्यजन्यशाब्दबोधे छिद्रेतरघटत्वं प्रकारतया भासते तथा पद्मत्वरूपप्रकारस्य पदासम्बद्धस्य शाब्दबोधे भानेऽपि प्रकारिणो धर्मिणो न पदासम्बद्धस्य शाब्दबोधे भानमिति गङ्गातीरत्वस्य लक्ष्यतावच्छेदकस्य प्रकारीभूतस्य पदासम्बद्धस्य शाब्दबोधे भानसम्भवात् तत्र लक्षणाभावेऽपि धार्मको गङ्गातीरस्य पदासम्बद्धत्वे तद्भानासम्भवात् तभानाथ महातीरे गङ्गापदस्य लक्षणाऽऽवश्यकीति न लक्षणोच्छेद इत्यर्थः । उक्तप्रायमिति-'अथ लाक्षणिकमननुभावकमेव' इत्यादिग्रन्थेन प्रकारान्तरेण लक्षणाया आवश्यकत्वमुक्तमित्यत उक्तप्रायमित्युक्तम् , 'भाने न' इत्यत्र प्रकारस्यापि ' इत्यपेः 'भाने' इत्खनन्तरं सम्बन्धः तेन प्रकारस्य भानेऽपि न लक्षणोच्छेद इत्यन्वये उक्तोऽर्थः स्पष्टमेवावभासत इति । ननु 25 Page #44 -------------------------------------------------------------------------- ________________ 194 नयामृततरङ्गिणी-तरक्रिणीतरणिभ्यां समलतो nyopdeshH। P ... संस्कारप्राकट्यात् प्रकारिणोऽप्युपस्थितेर्लक्षणोच्छेद एव, अत्रोक्तगङ्गापदान्यथानुपपत्याऽशक्यतात्पर्यस्यैव लक्षणाकल्पकत्वात् , यद्यपि 'गच्छ गच्छसि चेत् कान्त !' इत्यादावशक्यमरणतात्पर्यकत्वेऽपि न लक्षणा, अनुमाने नैव निर्वाहात्, तथाप्यसति गत्यन्तरे तात्पर्यस्य लक्षणाकल्पकत्वमित्यदोषः । ऋजुवन्तु-" घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कज. निकर्तृ विशेषपद्मतात्पर्यग्रहसाहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न तत्र शक्तिः, न चैवं पङ्कजनिकर्तृ. त्वेनैव तदुपस्थितिः स्यान्न पद्मत्वेनेति वाच्यम् , इष्टापत्तः, कथमन्यथा कदाचित् कुमुदेऽपि प्रयोगस्तव लक्षणया, मम तु तत्क्लप्तयाऽवयवशक्त्यैवाकालादिसमवहितया शक्यार्थविषयी कुमुदबोधसम्भव इति महान विशेषः " इत्याहुः । यथा प्रकारे लक्षणाभावेऽपि संस्कारप्राकट्यात् तदुपस्थित्या शाब्दबोधे तस्य भान तथैव धर्मिणोऽपि संस्कारप्राकय्यादुपस्थितितः शाब्दबोधे भानसम्भवात् प्रकारिण्यप्यशक्ये लक्षणा नाश्रयणीयेति लक्षणोच्छद इत्याशङ्कय प्रतिक्षिपति- न चेति । प्रकारिणोऽपि धर्मिणोऽपि । यदि 'गङ्गाया घोषः' इत्यत्र गङ्गापदस्य गङ्गातीर शक्त्यमावलक्षणाभावोऽपि तहि गङ्गापदं तत्रानर्थक्यान्नोच्चारणीयं स्यात् , उच्चार्यते च वृद्धपरम्परया तत्र गनापदमिति तदन्यथानुपपत्त्या तत्प्रयोक्तुर्यदशक्ये गङ्गातीरे तात्पर्य गङ्गापदं गङ्गातीररूपार्थ बोधयतु' इत्याकारकं तदेव गङ्गापदस्य गजातीररूपार्थे लक्षणां कल्पयतीति न लक्षणोच्छेद इति प्रतिषेधहेतुमुपदर्शयति- अत्रेति-' गङ्गाया घोषः' इत्यादिवाक्य इत्यर्थः । अशक्यतात्पर्यस्यैवेति-'पङ्कजमानय' इत्यादौ तु पद्मत्वाबोधनेऽपि पङ्कजनिकरूपार्थबोधकतया सार्थकं पङ्कजपदमिति न तस्यान्यथानुपपत्तिरित्यशक्ये पद्मत्वे न तस्य तात्पर्य किन्तु दर्शितयुक्त्येव संस्कारप्राकट्यादुपस्थितस्य पद्मत्वस्यान्वयबोधे भानमिति पद्मत्व विषयक तात्पीभावान्न तत्र लक्षणा कल्प्यत ityaashyH। गत्यन्तराभावे सत्य शक्यतात्पर्यस्य लक्षणाकल्पकत्वं न तु अशक्यतात्पर्य मात्रस्येत्याह- यद्यपीति । "गच्छ गच्छसि चेत् कान्त!" इत्यादाविति-अत्रादिपदात् " पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् " ॥ इति चरणत्रयस्य परिग्रहः, साहित्यग्रन्थ ] इयं च स्वामिनं प्रति तत्परदेशगमन प्रतिषेधार्थ भार्याया उक्तिः, त्वं चेत् गच्छसि चेत् तदानीमेवाहं म्रिये. तस्मान्मम जीवन वाञ्छसि चेद् मा गच्छेति वक्या भार्यायास्तापर्थम् , इत्थं चोक्तवाक्यघटकस्य कस्यापि पदस्य मरणं न शक्यमित्यशक्ये मरणे उक्तवाक्यस्य तात्पर्यसत्त्वेऽपि न तत्र लक्षणा, तामन्तरेणैव मरणरूपार्थप्रतीतिसम्भवात् , उक्तवाक्यप्रयोगकाल जीवन्त्यास्तस्या भर्तुर्यत्र गमनं तत्र जन्म तदैव सम्भवति यदि तमनसमनन्तरमेव तस्या मरणं भवेदिति भगन्तव्य. देशीयतजन्मना तदीयमरणमनुमीयत इत्यनुमानादेव मरणावतिसम्भवान्न तत्र लक्षणया प्रयोजनमिति न मरण. तार्पयस्य लक्षणाकल्पकत्वमित्यर्थः । तथापि तत्रानुमानेन तात्पर्यविषयीभूताशक्यमरणरूपार्थावगतिसम्भवेऽपि । असतीति-- यस्य तात्पर्यविषयीभूताशस्थार्थस्य नानुमानादितोऽवगतिसम्भवस्तस्मिन्नर्थेऽशक्ये तात्पर्यस्य गत्यन्तरविरहेण तदवगतये लक्षणाया आवश्यकत्वमिति तादृशतार्पयस्य लक्षणाकल्पकत्वेन न लक्षणोच्छेद लक्षणो दोष इत्यर्थः । पङ्कजपदस्य पद्मत्वेन पद्मवोधने समुदायशक्ति प्रकारान्तरेण निराकुर्वतामृजूनां मतमुपदर्शयति-ऋजवस्त्विति-अस्य 'आहः' इत्यनेन सम्बन्धः । विशेषतापर्यसाहाय्येनेति-घटपदं नोलघटं बोधयतु, पीत घटं बोधयतु' इत्यादिविशेषतात्पर्थसहकारेणत्यर्थः । न तत्र शक्तिः न पङ्कजपदस्य पद्मरूपार्थे समुदायशक्तिः । ननु पङ्कजपदस्य यदि पद्मत्वेन पद्यरूपार्थे न समुदायशक्तिः किन्तु पङ्कजनिकर्तृत्वेन रूपेणावयवशक्तिरेव तर्हि पद्धजनिकर्तृत्वेनव रूपेण पद्मोपस्थितिः स्याम्न तु पद्मत्वेन रूपेण पद्मोपस्थितिरित्याशङ्कामिष्टापत्त्या प्रतिक्षिपति-न चेति- अस्य 'वाच्यम् ' इत्यनेनान्वयः । एवं पङ्कजपदस्य पभत्वेन रूपेण पञ समुदायशक्त्यनभ्युपगमे । तदुपस्थितिः पद्मोपस्थितिः । इष्टापत्तेरितिपङ्कजपदात् पङ्कजनिकर्तृत्वेनैव पद्मस्य बोधो न तु पद्मपेनेत्यापादनस्येष्टापत्तिरूपत्वेनादोषत्वादित्यर्थः । यदि भवन्मते पङ्कजपदात् पद्मत्वेन रूपेण बोधस्तदा पद्मत्वस्य कुमुदे bAdha.t कुमुदे पङ्कजपदप्रयोगः कदाचिज्जायमानो विरुध्येत, अतः कुमुदे लक्षणया तत्प्रयोगः कल्पनीयः, अस्मन्मते तु पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वाच्छस्यैव तत्र तत्प्रयोगस्य सम्भवाल्लक्षणा . श्रयणं न कर्तव्यमिति भवन्मतापेक्षयाऽस्मन्ते विशेषोऽपीत्याह-कथमिति । अन्यथा पङ्कजपदात् समुदायशक्त्या पद्मत्वेन Page #45 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नैगमनयानुसारिणो नैयायिकास्तु - " संस्कारमात्रवशात् पद्मत्वभाने नियमतः कल्प्यमानेऽगृहीत* समुदाया (य) शक्तेरप्यनुभूतपद्मत्वस्य तद्भानापत्तिः, पङ्कोत्तरजपदस्यैव संस्कारोद्बोधकस्य त्वया वाच्यत्वात् न च प्रत्येक व्युत्पन्नस्य समुदायव्युत्पत्ति विना पद्मत्वप्रकारकपद्मानुभवो जायते, न च पद्मान्त्रयतात्पर्यग्रह्ने स जायत एव तदमहे तु तत एव स न स्यादिति वाच्यम्, तथापि प्रत्येकाव्युत्पन्नस्य पङ्कजपदात् पद्मत्वप्रकारकप्रतीतेः, कोशेषु पङ्कज- पद्मपदयोः पर्यायता कीर्तनस्य च समुदायशक्तिसाधकस्वात् शब्दानुपस्थितस्य शाब्दविषतयाऽभ्युपगमे च घटादावव्युत्पन्नस्य घटविषय (क) बल संस्कारात् 195 रूपेण पद्माभ्युपगमे । ' कुमुदेऽपि प्रयोगस्तत्र लक्षणया ' इत्यस्य स्थाने कुमुदेऽपि प्रयोगः स्यादतः कुमुरे प्रयोगस्तव लक्षणया इति पाठ: समोचीनः पङ्कजपदस्य पद्म समुदायशक्तिरपीत्यभ्युपगन्तुस्तत्र मते पद्मानधिकरणे सरोविशेषे कुमुदवति पङ्कजनिकर्तृकुमुदरूपार्थमुपादाय पङ्कजमस्तीति प्रयोगः शक्त्या कथं स्यादपि तु न स्थात्, किन्तु पपदस्य लक्षणया कुमुदरूपार्थमाश्रित्य तथा प्रयोगो भवेत्, तस्यावयवशक्तिमात्र मभ्युपगच्छतः समभिरूडनयावलम्बिनो मम पुनः पङ्कजनिकर्तृत्वस्य कुमुदेऽपि सत्त्वात् पङ्कजनिकर्तृत्वेन कुमुदरूपार्थमुपादाय शतयैव तत्र जनस्तीति प्रयोग उपपद्यत इति न तत्र लक्षणाश्रयणमिति भवन्मतापेक्षयाऽस्मन्मते महान् विशेष इति सरला वदन्तीत्यर्थः । पङ्कजपदस्य पद्मे समुदायशक्तिमभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुदर्शयति-नैगमनानुकारिणो नैयायिकास्त्विति - अस्य व्यवहितेन येन योगत्यागेऽपसिद्धान्तः स्यात् ' इत्यनन्तरम् ' आहुः ' इति कल्पितेनान्वयः । पद्मत्वभाने पकजपदजन्यान्वयबोचे पद्मभाने । अगृहीत समुदायश केरपि येन प्रमात्रा पङ्कजपदस्य पद्म समुदायशक्तिः पूर्वं न गृहीता तस्यापि । अनुभूतपद्मत्वस्य प्रत्यक्षादितः पूर्व गृहीतं पद्मत्वं येन तस्य एतावता पद्मलविषयक संस्कारस्तस्य प्रमातुः पद्मत्वविषयक स्मरणप्रयोजकः समस्तीत्यावेदितम् । तद्भानापत्तिः पङ्कजमस्तीत्यादिवाक्यजन्यशाब्दबोधे पद्मत्वभानापत्तिः । ननु संस्कारमात्रान स्मरणं किन्तु बुद्ध संस्कारादेवेत्युद्बोधकाभावात् सतोऽपि पद्मत्वविषयक संस्कारस्य प्राकट्या भावान्न पचत्वस्मरणमतो न तस्य प्रमातुः पङ्कजमस्तीति वाक्यजन्यशाब्दबोधे पद्मत्वस्य मानमित्यत आह- पङ्कपदोत्तरपदस्यैवेति । त्वया समुदायशक्त्यनभ्युपगन्त्रा, तथा च पङ्कपदोत्तरपदस्य पद्मत्वसंस्कारोबोधकस्य तत्र सत्त्वात् संस्कारप्राकट्यं स्यादेवेति ततः स्मृतस्य पद्मत्वस्य शाब्दबोधे भानं प्रसज्यत इत्यर्थः । उक्तप्रसन्नस्येष्टापत्तिरूपताश्रयणेनादोषत्वं नाभ्युपगन्तुं शक्यमित्याह- न वेति- अस्य जायते ' इत्यनेनान्वयः । प्रत्येक व्युत्पन्नस्य पकपदस्य कर्दमे शक्तिः जपदस्य जनिकर्तरि शक्तिरित्येवं जानानस्य । समुदायव्युत्पति विना पङ्कजपदं पद्मत्वावच्छिन्ने शक्तमित्याकारकसमुदायशक्तिप्रहणमन्तरेण । ननु पङ्कजमस्तीत्यत्र पङ्कजपदं पद्मश्वावच्छिन्नविषयक बोधेच्छयो चरितम्' इत्याकारकतात्पर्यज्ञाने सति समुदायशक्तिप्रदाभावेऽपि पद्मत्वप्रकारकपद्मविषयकानुभवो भवत्येव, निरुक्ततात्पर्यग्रहाभावे तु निरुक्ततात्पर्यप्रहरूपकारणाभावादेव निरुतानुभवाभावो न तु समुदायशक्तिप्रहाभावादित्याशङ्कथ प्रतिक्षिपति - न वेति- अस्य ' वाच्यम्' इत्यनेनान्वयः । सः पद्मत्वप्रकारकपद्मविषयकानुभवः, एवमग्रेऽपि । तदग्रहे तु पङ्कजपदं पद्मत्वप्रकारकपद्मविषयकानु भवेच्छयोश्चरितमिति तात्पर्यग्रहाभावे पुनः । तत पत्र निरुक्क पर्यमहाभावादेव । प्रतिक्षेप हेतुमुपदर्शयति तथापीति- उक्तदिशा समुदायशक्ति प्रहमन्तरेणापि निरुक्ततात्पर्यग्रहभावाऽभावाभ्यां पद्मत्वप्रकारक पद्मविषयकानुभव भावाऽभावयोरुपपादनेऽपीत्यर्थः । प्रत्येकेति यस्य प्रमातुः पङ्कपदं कर्दमे शक्तं जपदं जनिकर्तरि शतमित्येवमवयवशक्तिप्रहो नास्ति तस्यापि प्रत्येकाव्युत्पन्नस्य प्रमातुः पङ्कजपदात् पद्मत्वप्रकारकपद्मविषयकानुभवस्य भावात् पङ्कजपदस्य पद्मे शक्तिरवश्यमभ्युपैया, अन्यथा तस्य प्रमातुः पङ्कजपदे शक्तिसामान्यस्यैव ग्रहाभावाच्छतिप्ररूप सहकारिणोऽभावात् पङ्कजपदात् पद्मप्रतीतिरेव न भवेत्, नहि शक्ति-लक्षणान्यतरवृत्तिप्रहमन्तरेण शब्दादर्थानुभव उपेयते, न च कस्मिन्नप्यर्थे शक्तिमहमन्तरेण शक्यसम्बन्धरूपलक्षणाग्रहस्यापि सम्भव इति । कोशेष्विति कोशेवेकार्थवाचकतया पङ्कज- पद्मपदयोः कीर्तनमस्ति तत्र पद्मपदं न पक्कजनिकर्तरि शकं किन्तु पद्मत्वावच्छिन्नशतमेवेति पदमपि यदि पद्मत्वावच्छिन्नशक्तं भवेत् स्यात् तदेकधर्माविच्छिन्नवाचकत्वलक्षणपर्यायतेति तद्बलात् पङ्कजपदस्य पद्म शक्तिरिति समुदायशक्तिसिद्धिरित्यर्थः । पङ्कजपदेनानुपस्थितस्य पद्मस्य संस्कारमात्रोपस्थितस्य शाब्दबोधविषयत्वाभ्युप - 4 Page #46 -------------------------------------------------------------------------- ________________ 196 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । तद्भानप्रसङ्गः, पशु(त्व-)गोत्वयोः प्रयोगोपाधित्वं शत्युपाधित्वं चेति तु परिभाषामात्रम् , घटादिपदे घट. त्वादेरपि तत्वापत्तेः, उपाधिभूतेन घटत्वा दिना संस्कारोपस्थितेरप्रकारेण निर्विकल्पकापत्तिनिरासस्यापि शक्यभाषणत्वात् , ' पद्मवस्मरणस्य पङ्कपदोचरजपदस्य वा कुमुदादिप्रयोगप्रतिबन्धकत्वं शक्तिकौव्यं(ज्य) वा कल्प्यते ' इत्यपि यदुक्तं तदयुक्तम् , अगृहीतपद्मशक्तेः पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनात् , अत एवाव्युत्पन्नः ' पङ्कजमानय' इति वाक्यश्रवणानन्तरं कुमुदानयने दोलायते, सामान्यशब्दत्वादमीषाम् ; * विशेषतात्पर्यवशाद् विशेषबोधकत्वम् ' इति यदुक्तं तत्रापि वस्तुगत्या यो विशेषस्तद्बोधकत्वं वा विशेषाकारेण वा ? आये पद्मत्वाननुभवापत्तिः, द्वितीये लक्षणाप्रसङ्गः, न चेष्टागमेऽतिप्रसङ्गदोषं सङ्गमयति-शब्दानुपस्थितस्येति । घटादावव्युत्पन्नस्येति- घटादौ ghttaadipdshktimjaanaansyetyrthH| तद्भानप्रसङ्गः शाब्दबोधे घटादिभानप्रसङ्गः । पशुपदस्य न लोमवल्लाङ्गलबत्त्व लक्षणपशुत्वावच्छिन्ने शक्तिः, गोपदस्य च न गोस्वावच्छिन्ने शक्तिः, किन्तु पश्वादिपदव्युत्पत्तिनिमित्तावच्छिन्न एव, एवमपि लोमलालवति यत् पशुपदं प्रयुज्यते, गोत्ववति गोपदं च प्रयुज्यते,. तत् पशुत्व-मोत्वयोः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमादित्यपि युक्तिरिक्तं स्वेच्छामात्रनिर्मितमेव, एवं सति घटत्वादेरपि घटादिपदप्रयोगोपाधित्व-शक्तयुपाधित्वयोरेव प्रसक्त्या घटादिपदानामपि घटत्वायच्छिन्ने शक्तेरुच्छेदापत्तरित्याह-पशुत्व-गोत्वयोरिति । परिभाषामात्र स्वेच्छामात्र्क्ल्पित्म्। तस्वापत्तेः प्र्योगोपाधिस्व्-shktyupaadhitvyoraaptteH| ननु घटादिपदस्य यदि घटत्वाद्यवच्छिन्ने न शक्तिः किन्तु यस्यां व्यक्ती घटत्वादिक वर्तते तस्यामेव व्यक्ती. घटादिपदं प्रयुज्यते, घटादिपदस्य च शक्तिरित्येवं घटत्वादेः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमे चटादिपदानिर्विकल्पकघटादिव्यक्तिप्रतीतिः स्यादित्यत आह- उपाधिभूतेनेति- 'संस्कारोपस्थितेरप्रकारेण इति स्थाने ऽसंस्कारोपस्थिती प्रकारेण ' इति पाठो युक्तः, यद्यपि घटत्वेन रूपेण घटे घटपदस्य न शक्तिः, किन्तु यस्यां व्यको घटत्वं तस्यामेव घटपरस्य शक्तिरिति शक्त्युपाधिभूते घटत्वे घटपदशक्त्यभावान्न शक्त्या घटत्वस्योपस्थितिः, तथापि संस्कारमात्रेण घटोपस्थितेः सम्भवन संस्कारप्रभवोपस्थितौ प्रकारेण घटत्वेन घटस्य प्रतीतितो न घटस्य निर्विकल्पकापत्तिरित्येवं गदितुं शक्यत्वादित्यर्थः । शक्यभाषणत्वाद इत्यस्प शक्यं गदितुं योग्यं भाषणं वचनं यस्य तत्त्वादित्यर्थः । यञ्च समुदायशक्त्यनभ्युपगन्त्रा परेण "अस्तु वा परस्य समुदायशक्तेरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम्, यद्वा पङ्कपदोत्तरजपदस्यैव कुमुदादिस्मरणप्रतिबन्धकत्वम्" इत्युक्तं तदपि न समीचीनमित्युपदर्शयतिपद्मत्वस्मरणस्येति । शक्तिकोज्यं वेति- एतच "अत एवावयवशकावेव केचित् कोज्यं कल्पयन्ति" इति ग्रन्थेनोकम् , तदयुक्तस्त्रे हेतुमुपदर्शयति- अगृहीतपद्मशक्तरिति- एतावता पङ्कजपदेन पद्मत्वस्मरणं न भवति, संस्कारमात्रेण भवतोऽपि पद्मत्वस्मरणस्य पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदशेनेन न सत्र तस्य प्रतिबन्धकत्वम् , पङ्कपदोत्तरजपदस्य तत्र भावेऽपि पङ्कजनिकतृत्वेन रूपेण कुमुदादिबोधस्य भावेन न तस्यापि तत्र प्रतिबन्धकत्वम् , अत एवावयवशक्तिकौब्जयमपि न स्म्भ्व्दुक्तिक्मित्य्र्थ्ः। अत पत्र पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिवोधभावादेव । अव्युत्पन्नः पङ्कजपदस्य पद्मे समुदायशक्तिमजानानः प्रमाता, पङ्कजपदस्य पद्म शक्ति जानानस्तु प्रमाता पिङ्कजमानय' इति वाक्यश्रवणानन्तरं पङ्कजनिकर्तृपद्मानयनस्य कार्यत्वं निश्चिमोत्येवेति न स कुमुदानयने दोलायत इत्यत उक्तम्- अव्युत्पन्न इति । ऋजूनां यदपि मतम्-घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्तृविशेषपद्मतात्पर्यग्रहसाहाय्येन पद्मान्वयवोधकत्वसम्भवादपि न तत्र शक्तिः, इति तदपि न समीचीनमित्यावेदयतिसामान्यशब्दत्वादिति- पद्मकुमुदादिसाधारणधर्मावच्छिन्नवाचकत्वादित्यर्थः । अमीषां पङ्कजादिशब्दानाम् । विशेष. तात्पर्यवशात् पङ्कजनिकर्तृविशेषपद्म पङ्कज पदं बोधयतु' इति तात्पर्यवशात् , 'पङ्कजपदं पङ्कजनिकर्तृविशेषपद्मविषयकबोधेच्छयोचरितम्' इति तात्पर्यग्रहसहकारेणेति यावत् । विशेषबोधकत्वं पङ्कजनिक विशेषपद्मबोधकत्वम् । उक्तस्यायुक्तत्वं भावयितुं विकल्पयति-तत्रापीति । आद्य वस्तुगत्या पङ्कजनिकर्तृरूपसामान्यस्य यः पद्मव्यक्तिलक्षणविशेषस्तबोधकंत्वमिति पक्षे । पद्मत्वाननुभवापत्तिः पड्मत्वेन रूपेण पद्मश्यानुभवो न स्यात् , किन्तु पङ्कजनिकत्वेनैव विशेषस्य पमध्यक्तिलक्षणस्थ प्रतीतिर्भवेत् । द्वितीय पङ्कजनिकविशेषपद्मस्य पदमस्वरूपविशेषाकारेण बोधकत्वमिति पक्षे । Page #47 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 3 पत्तिः, मुख्यार्थविशेषितस्यैव पद्मत्वस्य भानात्, तथा च वृत्तिद्वयविरोधस्य जागरूकत्वात् कुमुदमानय ' इत्यत्र च पङ्कजपदे न लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यत्वान्झालमित्यवयवार्थ एव परमन्वेतीति न किञ्चिदनुपपन्नम्, न च रूढ्या शीघ्रोपस्थितेन पद्मेनावरुद्धतयोपस्थितस्य पङ्कजनिकर्तृत्वस्य कुमुदान्वये निराकाङ्क्षत्वात् स्वतन्त्रोपस्थितये लक्षणावश्यम्भावः, योगार्थस्य रूढ्यर्थ - विशेषणतायां तथाभावेऽपि विशेष्यतायां स्वातन्त्र्यानपायात्, अन्यथा 'इयेनेन यजेत' इत्यत्र बलवदलक्षणाप्रसङ्ग इति- पङ्कजपदस्य पद्मस्वेन पद्मे समुदायशक्त्यभावेऽवयवशक्तिः पङ्कजनिकर्तृरूपसामान्य एव न तु पद्मत्वेन रूपेण पद्म इति पङ्कजपदस्य पद्मत्वेन पद्म लक्षणाश्रयणादेव तथा बोध इति लक्षणाप्रसङ्ग इत्यर्थः । भवतु पङ्कजपदात् पद्मत्वेन रूपेण पद्मबोधो लक्षणया का नो हानिरिति लक्षणाप्रसङ्ग इष्टापादनत्वान्न दोषावह इत्याशङ्कां प्रतिक्षिपति - न चेष्टापत्तिरिति । निषेधे हेतुमाह- मुख्यार्थविशेषितस्यैवेति- पङ्कजपदस्यावयवशक्त्या प्रतिपाद्यत्वान्मुख्यो यः पङ्कजनिकर्तृत्वरूपोऽर्थस्तद्विशेषितस्य तत्सहितस्यैव पद्मत्वस्य पङ्कजपदजन्यबोधे भानादित्यर्थः । भवत्वेव का क्षतिरित्यत आह-- तथा वेति- पङ्कजपदजन्यबोधे पङ्कजनिकर्तृरूपमुख्यार्थविशेषितपद्मत्वरूपलक्ष्यार्थमानेचेत्यर्थः । वृत्तिद्वयेति - एकं पदमेकदैकस्य प्रमातुः स्वशक्यार्थमात्रवोघं स्वलक्ष्यार्थमात्रबोधं वा जनयति न स्वशक्यलक्ष्योभयार्थबोधमिति नियमेन वृत्तिद्वयविरोधस्य शक्तिलक्षणोभय वृत्तिमहसहकारेण शाब्दबोधाजनकत्वस्य । जागरूकत्वात् वादिकदम्बकाविप्रतिपत्त्या सद्भावात् । ननु पङ्कजं कुमुदमानय इत्यादौ पङ्कजपदशक्यार्थस्य पङ्कजनिकर्तृपद्मस्यभेदन कुमुदरूपार्थे नान्वयसम्भव इति तत्र पङ्कजपदलक्ष्यार्थस्यैव कुमुदेऽन्वय इति लक्षणाऽप्यावश्यकीति वृत्तिद्वयविरोधस्तवापि स्यादित्यत आह- ' पङ्कजं कुमुदमानय ' इत्यत्र चेति- तन्त्र समुदायशक्त्योपस्थितस्यापि पद्मत्वस्य वाघात् कुमुदपदार्थे नान्वयः, किन्त्वयव शक्त्योपस्थितस्य पङ्कजनिकर्तुरेव तत्रान्वय इति पङ्कजपदं तत्रैकयैव शक्तिलक्षण. वृत्याऽर्थं बोधयतीति लक्षणाश्रयणाभावान्न वृत्तिद्वय विरोधस्यावकाश इत्यर्थः । ननु पङ्कजपदाद् यदैवावयवशक्त्या पङ्कजनिकर्तुरुपस्थितिस्तदैव समुदायशक्त्या पद्मस्याप्युपस्थितिरिति समानकालीनोपस्थितिकत्वेन पद्म एवान्वेति पङ्कजनिकर्तृरूपोऽर्थ इति पद्मरूपार्थे विशेषणतयाऽन्वितस्य पङ्कजनिकर्तुर्निराकाङ्क्षतया न कुमुदपदार्थेन सममन्वयः सम्भवतीति पद्माविशेषणतथा स्वातन्त्र्येण पङ्कजनिकर्तुरुपस्थितये तत्र लक्षणाऽऽवश्यकीति वृत्तिद्वयविरोधः स्यादेवेत्याशङ्कय प्रतिक्षिपति - न चेति । रूढ्या समुदायशक्त्या, अवरुद्धतया एकत्र विशेषणत्वेनोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति नियमात् पद्मे विशेषणतयोपस्थितस्य पङ्कजनिकर्तुर्न कुमुदेऽन्वय इति विशेष्यीभूतेन पद्मेन स्वातिरिक्ते विशेषणतया पङ्कजनिकर्तुः स्वविशेषणस्यान्वयप्रतिबन्धकेनावरुद्धतयाऽन्यत्रान्वेतुमयोग्यतयोपस्थितस्यावयवशक्त्योपस्थितस्येत्यर्थः । स्वतन्त्रोपस्थितये पद्माविशेषणतथा पङ्कजनिकर्तुरुपस्थितये । प्रतिक्षेपहेतुमुपदर्शयति-योगार्थस्यति- अवयशक्तिजन्योपस्थितिविषयस्य पङ्कजनिकर्तुरित्यर्थः । रूढ्यर्थविशेषणतायां समुदायशक्तिजन्योपस्थितिविषयपद्मरूपार्थविशेषणतायां सत्याम् । तथाभावेऽपि कुमुदपदार्थे विशेषणतयाऽन्वये निराकाङ्गत्वेऽपि । विशेष्यतायां पङ्कजनिकर्तृरूपयोगार्थस्य समुदायशक्त्यर्थपद्मनिरूपितविशेष्यतायाम् । स्वातन्त्र्यानपायात् अन्यत्र विशेषतयाऽनुपस्थितत्वलक्षणस्य स्वातन्त्र्यस्यानपायात् सत्त्वात् तथा च स्वातन्त्र्येणोपस्थितस्य पङ्कजनिकर्तृरूपयोगार्थस्य कुमुदपदार्थेऽभेदेन विशेषणतयाऽन्वये साकाङ्क्षत्वमनाकुलमेव, एकन विशेषणतयोपस्थितस्यान्यत्र विशेषणतया नान्वय इति नियमस्य विरोधाभावादित्यर्थः । ननु यथाऽवयवशक्त्या पङ्कजनिकर्तुः पृथगेवोपस्थितत्वात् स्वातन्त्र्यं तथा समुदायशक्त्या पद्मस्यापि पृथगेवोपस्थितस्वात् स्वातन्त्र्यमेव तस्य च बाधादभेदेन न कुमुदरूपार्थेऽन्वयसम्भवः, न च रूढ्यर्थं पद्मं परित्यज्य योगार्थस्य केवलस्यैव कुमुदपदार्थे योभ्यत्वादन्वय इति वक्तुं युक्तं तथा कुत्राप्यदृष्टत्वादित्यत आह- अन्यथेति - अन्वयायोग्यमेकमर्थं परित्यज्य योग्यस्यापरार्थस्य पदार्थान्तरेऽन्वयबोधस्यानभ्युपगमे इत्यर्थः । श्येनेन यजेतेति- 'दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेत ' इत्यादौ सर्वत्र बलवदनिष्टाननुबन्धित्वमिष्टसाधनत्वं कृतिसाध्यत्वं चेत्येतत्रयं विध्यर्थः नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति प्रवृत्तिं प्रतीष्टसाधनताज्ञानमवश्यं कारणमभ्युपगन्तव्यम्, तथेष्टसाधनेऽपि चन्द्रमण्डलानयने कृत्यसाध्ये न प्रवर्तत इति कृतिबाध्यताज्ञानमपि प्रवृत्तिं प्रति कारणं स्वीकर्तव्यम्, तथा मधुविषसम्पृक्तान्नभक्षणे इष्टसाधने कृतिसाध्येऽपि च मरणरूपबलवदनिष्टानुबन्धिनि न प्रवृत्तिरतो बलवदनिष्टाननुबन्धित्वज्ञानमपि प्रवृत्तिकारणम्, एवं च प्रवर्तकत्वानुरोधाद् विध 197 * पर्ज Page #48 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । निष्टानुबन्धित्वमयोग्यत्वान्नान्वेतीति सिद्धान्तभङ्गप्रसङ्गात् , यत् तूक्तम्-' प्रत्यक्षोपस्थितेनापि कलापेन तात्पर्यग्रहं सहकारिणमासाद्य ' पचति ' इत्यत्रान्वयबोध इष्यत ' इति, तत् तदा शोभते यदि तात्पर्यमहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमीक्षामहे, तदेव तु नास्ति प्रमाणाभावात् , प्रत्युत तात्पर्यमस्य न ज्ञायते अस्माद् वाक्यादयमर्थस्तावदवगम्यत एवेति विचिन्त्य परावृत्त्य कुत्रास्य तात्पर्यमिति पृच्छति (प्र)योज्यवृद्ध इति; न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य हेतुत्वावधारणादन्यत्रापि तत्कल्पनं युक्तम् , सत्यां पदार्थोपस्थितौ तात्पर्यग्रहविलम्बेन वाक्यानुभवविलम्बानुपलब्धेः; न पुरुषान्तरोदीरि. तकलायपदार्थोपस्थितावपि तात्पर्यग्रहसत्त्वा-'सत्त्वाभ्यामन्वयबो( धा-'बो )धदर्शनाद् वाक्यार्थानुभवेऽपि तद्धेतुत्वम् , आसत्तिसत्त्वा-'सत्याभ्यामेव तौ, न तात्पर्यग्रहसत्त्वासत्त्वाभ्यामिति, पुरुषान्तरोदीरितकला रक्तत्रितयार्थकत्वं व्यवस्थितम् , एवमपि श्येनेनाभिचरन् यजेत' इत्यादौ शत्रवधकामनया क्रियमाणस्य श्येनयागस्य मरणोद्देश्यकमरगानुकूलव्यापारात्मकहिंसारूपतया बलबदनिष्टनरकसाधनत्वेन बलदनिष्टाननुबन्धित्वाभावेन विधिशक्त्योपस्थितस्यापि बलवदनिष्टाननुवन्धित्वस्य परित्यागेनैव विध्यर्थयोरिष्टसाधनत्वकृतिसाध्यत्वयोः श्येनयागेऽन्वय इत्येवं बलबदनिष्टाननुबन्धित्वमयोग्यत्वाच्छयेनयागे बाधितत्वान्नान्वेनीति सिद्धान्तस्य भङ्गप्रसङ्गात् , अतो यथा तत्र बलवदनिष्टाननुबन्धित्वरूपविध्यर्थपरित्यागेनेष्टसाधनत्व-कृतिसाध्यत्वरूपविध्यर्थस्य श्येनयागेऽन्वयस्तथा 'पङ्कजं कुमुदमानय' इत्यत्र कुमुदेऽन्वयानहत्वात् समुदायशक्त्योपस्थितस्यापि पद्मरूपार्थस्य परित्यागेनावयवशक्त्योपस्थितस्य पङ्कजनिकर्तृरूपार्थस्य कुमुदपदार्थेऽन्वय उपपद्यते इत्यर्थः । यदपि समुदायशक्तयनभ्युपगन्तुः पद्मत्वस्य पदानुपस्थितस्य संस्कारमात्रोपस्थितस्य शाब्दबोधे भानमित्यस्योपपत्तये न च संस्कारोपस्थितस्य शाब्दबोधेऽप्रवेशोऽन्यथा किं पचतीत्युक्त प्रत्यक्षोपस्थित कलायमादाय ' इत्यादिग्रन्थेन प्रमाणान्तरोपस्थितस्यापि शाब्दबोधे भानमिति मतमुपपादितं शङ्का-समाधानाभ्यां तदपि न युक्तभित्युपदर्शयति- यत् तुक्तमिति । तत् तात्पर्यग्रहसहकारेण पचतीत्यत्र प्रत्यक्षोपस्थितस्य कलायस्य कर्मतया पाकेऽन्वयबोधाभ्युपगमनम् । तदेव तु नास्ति तात्पर्य ग्रहस्य वाक्यार्थप्रतिपत्तावङ्गत्वमेव नास्ति । न केवलं तात्पर्यग्रहम्य वाक्यार्थप्रतिपत्त्यङ्गत्वे प्रमाणाभावः, अपि तु तात्पर्यग्रहं विनापि वाक्यार्थप्रतिपत्तिर्जायमानाऽनुभूयते. यतः कस्यचिद् वाक्यस्यार्थे तात्पर्यग्रहमन्तुराऽप्यवगत्यानन्तरं प्रयोज्य वृद्धः प्रयोजकवृद्धं पृच्छतीत्थं भवदुतवाक्यादयमों मया ज्ञायते, भवतस्तु कुत्र तात्पर्यमित्याह-प्रत्युतेति । अस्य प्रयोजकवृद्धोच्चरितस्य श्रयमाणविशेषस्या अस्माद वाक्यात प्रयोजकवृद्धोच्चरिताच्छयमाणाद् वाक्यविशेषात् । अयमर्थः स्वीयतद्वाक्यजन्यशाब्दबोधेऽवभासमानोऽर्थः । परावृत्य प्रयोजकवृद्धासम्मुखीन: प्रयोजकद्धसम्मुखो भूत्वा । कुत्र कस्मिन्नर्थे । अस्य निरुक्तवाक्यस्य । ननु लाक्षणिकपदघटितवाक्यस्थले यत्रार्थे वक्तृतात्पर्यग्रहस्तत्रार्थे लक्षणावृत्तिज्ञानालश्यार्थीपस्थित्या लक्ष्यार्थविषयकान्यबोधो भवतीति लक्षणात्मक. वृत्तिजन्योपस्थितिजन्यशाब्दबोधे तात्पर्य ग्रहस्य कारणत्वमवश्यमेषितव्यम्, तत्र लक्षणात्मकवृत्तिग्नहप्रयोज्यशाब्दत्वावच्छिन्न प्रति तात्पर्यज्ञानं कारणमित्येवं कार्यकारणभावकल्पनापेक्षया लाघवात् सामान्यतः शाब्दत्वावच्छिन्नं प्रति तात्पर्यज्ञानं कारणमित्येव कार्यकारणभावः कल्प्यत इत्यस्त्येव तात्पर्यग्रहस्य वाक्यार्थप्रतिपत्त्यत्वे प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । 'न लाक्षणिकपदार्थोपस्थितान्वय-व्यतिरेकाभ्याम्' इत्यस्य स्थाने 'न च लाक्षणिकपदार्थोपस्थितावन्वय-व्यतिरेकाभ्याम्' इति पाठो युक्तः, 'नच' इत्यस्य युक्तमित्यननान्वयः, तात्पर्यग्रहसत्त्वे लाक्षणिकार्थस्योपस्थितिर्भवति तात्पर्यग्रहाभावे लाक्षणिकार्थस्योपस्थितिन भवतीत्येवमन्वय-व्यतिरेकाभ्यामित्यर्थः । अन्यत्रापि शक्तपदमात्रघटितवाक्यस्थले शक्यपदार्थोपस्थितिजन्यशाब्दबोधे संस्कारमात्रप्रयोज्योपस्थितिजन्यशाब्दबोधेऽपि c। तत्कल्पनं तात्पर्यग्रहस्य कारणत्वकल्पनम् , अद्विलम्वाद यस्य विलम्बस्तस्यैव तं प्रति कारणत्वम्, तात्पर्यग्रहविलम्वेऽपि पदार्थोपस्थितौ सत्यां शाब्दबोधो भवत्येव न तु शाब्दबोधविलम्ब उपलभ्यत इत्यर्थः । ननु एकेन पचतीत्युक्तौ परेण किं पचतीति प्रश्न तदन्येन कलायमित्युक्तौ कलायपदात् कलायरूपार्थोपस्थितावपि 'कलायमिति पदं कलायकर्मकपाकान्वयबोधपरम्' इति तात्पर्यग्रहसत्वे कलायकर्मकपाकान्वयविषयकशाब्दबोधो भवति, निरुकतापर्यग्रहाभावे निरुक्तशाब्दबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यां तात्पर्यग्रहस्य वाक्यार्थबोधं प्रति कारणत्वं सिद्धयत्येवेत्याशङ्कय प्रतिक्षिपति-न चेति । 'न Page #49 -------------------------------------------------------------------------- ________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 199 - --- - -... - यपदेनापि पचति' इत्यस्य समभिव्याहारप्रतिसन्धानेन पुरुषैः खण्डने क्रियमाणे श्लोक इवान्वय. बोधदर्शनाद् वाक्यार्थानुभवे समभिव्याहारप्रतिसन्धानस्यैव हेतुत्वात् ; अर्थाध्याहारपक्षोऽप्ययुक्त एव, 'विमतो द्वारान्वयबोधो द्वारोपस्थापकपदजन्यः शब्दद्वारान्वयबोधत्वात् सम्प्रतिपन्नवत् ' इत्यनुमानात् 'पिधेहि ' इत्यत्र -- द्वारम् ' इति शब्दाध्याहारस्यैव सिद्धेः, किञ्च, विभक्तिविशेषसमभिव्याहारमासाचैव पदानामर्थानुभावकत्वम् , तथैवाकाङ्क्षादर्शनादिति एव पदार्थो न शाब्दः, तदंश एवाकाङ्क्षाऽसम्भवेनान्वयबोधानुपपत्तेः, गौरवस्य प्रामाणिकत्वे यावदन्वयप्रतियोग्युपस्थितेः शाब्दत्वस्य शाब्दबोधे तन्त्रत्वादिति दिक् । स्यादेतत्, 'पङ्कजमानय ' इत्यत्र पङ्कजशब्देन वाक्यार्थज्ञानानुकूलं कीहक् पदार्थज्ञानं जन्यते 1 ' पद्मं पङ्कजनिकर्तृ ' इत्याकारमिति चेत् ? तत् किम् अनुभवरूपं स्मरणरूपं वा ? नाद्य:सामग्रीविरोधात्, पङ्कजनिकर्तृत्वांशे ह्यनुभवसामग्री, पद्मांशे स्मरणसामग्री, ते च मिलित्वा कथमेकं पुरुषान्तरोदीरित' इति स्थाने ऽन च पुरुषान्तरोदीरित ' इति पाठो युक्तः । तद्धेतुत्वं तात्पर्यग्रहस्य कारणत्वम् । निषेधे हेतुमुपदर्शयति-पासत्तिसत्त्वाऽसत्त्वाभ्यामेवेति । तौ अन्वयबोधाऽन्वयाबोधी, पुरुषान्तरेण 'कलायम् ' इत्युक्तौ कलाय पति' इत्येवं 'कलायम्' इत्यस्य 'पचति' इत्यनेन सहाव्यवहितपूर्वापरीभावलक्षणासत्तिसत्त्वे कलायकर्मकपाकान्वयबोधो भवति, निरुता सत्त्यभाये च निरुक्तवाक्यार्थबोधो न भवतीत्यन्वय-व्यतिरेकाभ्यामासत्तरेव वाक्यार्थबोध प्रति कारणत्वं न तु तात्पर्यग्रहस्य । "पुरुषैः खण्डने क्रियमाणे' इत्यस्य स्थाने ऽपुरुषैरन्वये क्रियमाणे ' इति पाठो युक्तः । श्लोक इवेति-यस्पदद्वयार्थयोरन्वयबोधोऽपेक्षितस्तयोः पदयोः श्लोके समभिव्याहृतयोरभावे यथाश्रतश्लोकवाक्यात् तत्पदद्वयार्थान्वयबोधाभावेऽपि तत्पदयोरासत्तिकल्पनया यद् वाक्यान्तरं तत एव पदव्यासत्तिसहकारादन्वयबोधो यथा दृश्यते तथाऽन्यत्राप्यासत्तित एवान्वयबोधभावेन वाक्यानुभवे समभिव्याहारलक्षणासत्तिप्रतिसन्धानस्यैव हेतुत्वादि. त्यर्थः । यदपि 'अत एव तात्पर्यविषयान्वयप्रतियोगिवाचकपदाध्याहारापेक्षयाऽर्थाध्याहार एव लाघवमामनन्ति' इति ग्रन्थेन समभिरूढनयमतेऽर्थाध्याहारस्यैव युक्तत्वमावेदितं तदपि न युक्तमित्याह- अर्थाध्याहारपक्षोऽध्ययुक्त एवेति । कथम. युक्त इत्यपेक्षायां तत्र हेतुमुपदर्शयति-विमत-इति- 'द्वारकर्मकपिधानक्रियाकर्तृविषयकशाब्दबोधः पदजन्यद्वारकर्मत्वोपस्थितिजन्य एव, पदाजन्यद्वारकर्मत्वोपस्थितिजन्योऽपि' इत्येवं विप्रतिपत्तिविषयः, द्वारकर्मकपिधानक्रियाकर्तृविषयकः शाब्दबोध इत्यर्थः । सम्प्रतिपन्नवदिति- यथा वादि-प्रतिवायुभयसम्मतो ऽद्वारं पिधेहि ' इति वाक्यजन्यो द्वारकर्मकपिधानक्रियाकर्तबोधस्तथेत्यर्थः । पिधेहीत्यति- यत्र 'पिधेहि ' इत्येतावन्मात्रमुकं न तु द्वारं तत्रेत्यर्थः । पदाध्याहारस्यावश्यकत्वे युक्त्यन्तरमाह-किञ्चेति । तथैव विभक्तिविशेषसमभिव्याहारत एव । 'एव' इत्यस्य स्थाने ऽपद एवाकाक्षा, ' इति पाठः सम्यग् , ' पदार्थो न शाब्दः' इत्यस्य स्थाने पदार्थों न शब्दः' इति पाठो युक्तः । तदंश एव पदार्थाश एव, एवं च पदाध्याहारपक्षे प्रथमं पदज्ञानं ततः पदार्थोपस्थितिस्ततः शाब्दबोधः, अर्थाध्याहारपक्षे तु प्रथमत एवपदार्थोपस्थितिस्ततः शाब्दबोध इत्यर्थाध्याहारापेक्षया पदाध्याहारे गौरवमिति यत् पराभिप्रेतं तत्राह- गौरवस्येति-अप्रामाणिकमेव गौरवं दोषाय न तु प्रामाणिकम्, प्रकृते तु पदाध्याहाराभावे अर्थे आकाङ्क्षाऽभावादव ने ततः शाब्दबोध इति शाब्दबोधानुरोधेन पदाध्याहार आवश्यक इति पदाध्याहारे गौरवस्य प्रामाणिकत्वे सुव्यवस्थिते यावदन्वयप्रतियोगिनामुपस्थितेः शब्दजन्यत्वस्य शाब्दबोधे प्रयोजकत्वादित्यर्थः । पङ्कजपदस्5 समुदायशक्तिमसहमानः परः शङ्कते-स्थादेतदिति । पङ्कजशब्दन पदार्थज्ञानं कीदृशं जायते इति पृच्छायामुत्तरमाशङ्कते- प्द्म्मिति। आशङ्कितमुत्तरं विकल्प्यापहस्तयतितदिति- 'पद्म पङ्कजनिकर्तृ' इत्याकारकं ज्ञानमित्यर्थः । नाद्य इति- 'पङ्कजनिकर्तृ पमम्' इत्याकारकमनुभवरूपं ज्ञानं पङ्कजपदेन जायत इति प्रथमकल्पो न समीचीन इत्यर्थः । निषेधहेतुं सामग्री विरोधादित्युपपादयति-पङ्कजनीति-पङ्कजनिकर्तृत्वं पकजशब्देनावयवशक्त्या प्रतिपाद्यते, तत्र पङ्कपदेन पङ्करूपार्थस्योपस्थितिः, जपदेन जनिक रूप स्थितिद्वयेन पङ्कजनिकर्तुरवगतिरिति पङ्कजशब्दो वाक्यविधयव पङ्कजनिकर्तुरवबोधक इति पङ्कजनिकर्तृज्ञानं शाब्द. बोधात्मकानुभव एव, न तु स्मरणमिति पकजनिकर्तृत्वांशेऽनुभवसामग्रीत्यर्थः । पद्मांश इति- पद्म पङ्कजपदं रूढत्वात् Page #50 -------------------------------------------------------------------------- ________________ 200 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । - कार्य जनयेताम् ? न द्वितीयः-उपपद-धातु-प्रत्ययप्रत्येक सङ्केतप्रतिसन्धानजस्मरणानि(नां) समुदायार्थस्मृतिकालेऽसस्वादुत्तरोत्तरेण पूर्वपूर्वनाशात् , न च प्रत्येकरमरणजन्यसंस्कारसमुदायात् पङ्क-ज निकर्तृत्वपद्मत्वानामेकमेव समूहालम्बनं स्मरणं कार्यदर्शनात् कल्प्यत इत्यपि युक्तम् , एवमपि हि पङ्कज-निकर्तृपद्मानयनान्वयः प्रत्येकं स्यात् , न तु विशिष्टवैशिष्ट्येन; किच, द्वयेनान्वये वाक्यभेदप्रसङ्गः कथकार वारणीयः ? कथं वा न गवादिपदेऽपि योगरूढिः ? को हि " गमेडों" [pA0 uNA0 225] " सप्तम्यां जनेर्डः " [pA0 3. 2. 97.] इत्यनयोर्विशेषः ? अनुशासनावधृतविभागप्रकृति-प्रत्ययशक्तिभिरुभयत्र योगरूढेरेव सम्भवादिति, u(अत्रो)च्यते-' पङ्कजमानय ' इति वाक्यात् पङ्कजनिकर्तारं पद्मं समानयेति प्रतीतेः पङ्कज पदेन प्रत्येक समुदायशक्तिप्रतिसन्धानसहकारिवशाद् मिलितगोचरमेकमेव पदरूपमेव, न तु वाक्यरूपमतः पङ्कजपदात् पद्मरूपायस्थ स्मरणमेव, न त्वनुभव इति पद्माशे स्मरणसामग्रो, न त्व्नुभ्व्साम्ग्रीत्य्र्थ्ः। ते च निरुक्तानुभवसामग्रोनिरुक्तस्मरणसामग्यौ च, अनुभवसामग्री अनुभवं जनयति, स्मरणसामग्रो स्मरणं जनयति; अनुभवत्वस्मरणत्वयोश्च विरोधान्नैकं ज्ञानमनुभवस्मरणात्मकं संभवतीति निरुक्तसामान्यौ मिलिते अपि नैकं कार्य कर्तुमर्हत इति कथमेकं ज्ञानं निरुक्तसामग्यौ जनयेतामित्यर्थः । पकजपदेन 'पल्कजनिकर्तृ पद्मम्' इत्याकारक ज्ञान स्मरणरूपमुपजायत इति द्वितीयपक्षोऽपि न समीचीन इत्याह-न द्वितीय इति । निषेधे हेतुमाहौपपदेति-पङ्कजशब्दे पटकपदमुपदं तस्य कर्दमरूपार्थे सङ्केतः जन्धातुस्तस्योत्पत्तौ सङ्केतः, डप्रत्य यस्तम । कर्तरि सकेत इति निरुक्तपदत्रयसङ्केतप्रतिसन्धानानि ऋमिकाणि, तेभ्यो जायमानानि कर्दमादिरूपार्थस्मरणान्यपि ऋमिकाणि. तेषां चैकदा पङ्कजनिकर्तृपद्मात्मकसमुदायार्थस्मृतिकालेऽसत्त्वाजन्धात्वर्थोत्पत्तिस्मरणसमये जन्धातुसलकेतस्मरणेनोपपदपङ्कार्थकर्दमस्मरणस्य डप्रत्ययार्थकर्तृस्मरणसमये डप्रत्ययसङ्केतप्रतिसन्धानेन धास्वत्पित्तिस्मरणस्य च विनाशान पङ्कजनिक पद्मरूपसमुदायार्थस्मरणं संभवतीत्यर्थः । ननु उपपदादिप्रत्येकपदसङ्केतप्रतिसन्धानप्रभव क्रमिकस्मृतिभ्यः पकजेत्यखण्डपदसमुदायसङ्केत प्रतिसन्धानप्रभवपद्मरूपार्थस्मृत्या च प्रत्येक क्रमिकाः स्वसमानविषयकाः संस्का !H समुत्पन्नास्तेषां च युगपत् सद्भावात् तत्समुदायनककालवतिना पङ्कजनिकर्तृपद्मरूपार्थस्मरणं समूहालम्बन भविष्यतीत्याशय प्रतिक्षिपति-न चेतिअस्य 'युक्तम् ' इत्यनेनान्वयः । कार्यदर्शनादिति-यदि तत्तदर्थस्मरणप्रभवसंस्कारसमुदायो न भवेन्न पङ्कजनिकर्तृपद्माना समूहालम्बनात्मकस्मरणमुपलभ्येतेति तादृशसमूहालम्बनस्मरणरूपकार्यदर्शनादेव कल्प्यत इत्यर्थः । भवतूक्तदिशा पक जनिकटे-पद्मवानां सम्हालम्बनस्मरणं तथाप्यानयनरूपपदार्थान्तरेण सम स्मृतानां तेषां प्रत्येकमेवान्वयः, यद्रपेणैकपदार्थस्मरणं तद्रूपेणैव तस्यापरपदार्थेन सममन्वय इति नियमात् , पकपदार्थस्य कर्दमस्य धात्वर्थजनने तस्य च प्रत्ययार्थकर्तरि तस्य च samudAyArthapadma'nvayato नियमतो निष्पन्नस्य पकजनिकर्तपद्मरूपार्थस्य विशिष्टस्यानयनरूपपदार्थान्तरेण सममन्वयः स्यात्, पङ्कजनिकर्तपद्मत्वेन रूंपण निरुक्तविशिष्टरूपार्थस्य पदादनुपस्थितेरिति निषेधहेतुमुपदर्शयति-एवमपीति-निरुक्कसंस्कार. समुदायान्निरुक्तार्थानां समूहालम्बनकस्मरणसम्भवेऽपीत्यर्थः । पङ्कजपदस्यावयवशक्तिसमुदायशक्त्योरुपगमे दोषान्तरमुपदर्शयति-- किश्चेति । द्वयेनेति-पकजमानय ' इत्यत्रानयनरूपपदान्तरार्थस्य पनि वार्थेन पद्मरूपसमुदायार्थेन च सममन्वये द्वितीयाविभक्त पर्थकर्मत्वं मध्ये सनिवेश्य तद्द्वारा स्वीक्रियमाणे पकजनिकर्तृकर्मकानयनबोधः पद्मकर्मकानयनबोधश्च ततो भवेदिति साक्षात् परम्परया परस्परानन्वितविभिन्नार्थबोधकत्वलक्षणवाक्यभेदात्मकदोषोऽत्र भवन् कथङ्कार कारणीयः ? न कथञ्चित् स वारयितुं शक्य इत्यर्थः । यथा च paGkajapa'vayavazakti-समुदायशक्त्योः सद्भावाद् योगरूढिस्तथा गवादिपदेऽपि तयोः सद्भावाद् योगरूढिः किं न भवद्भिरूपेयते ? इत्याह -कथं वेति-गमनार्थकगमिधातो?प्रत्यये सति गौरिति पदं निष्पद्यते, तत्र गमिधातोर्गमनमर्थः, डोप्रत्ययस्य च कर्ताऽर्थः, तथा च गमनकर्ताऽवयवशक्त्याऽर्थः समुदायशकृत्या गोत्ववानर्थः, एवं च गमनकर्ता गौरिति गोशब्दार्थः पङ्कजपदेऽपि पकपदार्थः कर्दमः जनिधातोर्जननमर्थः, डप्रत्ययस्य कर्ताऽर्थः, समुदायशक्त्या च पद्ममर्थ इति पङ्कजनिकर्तृ पद्ममित्यर्थः पकजपदस्य, इत्थं चानयोर्न कश्चिद् विशेष इति गवादिपदं रूढमेव पङकजादिपदं योगरूढमिति विभागकल्पना नयायिकानां दुष्कल्पनैवेत्याह- को हीति । अनयोः डोविधायक डविधायकयोः । अत्र uktaashnkaayaam| उच्यते प्रतिविधानं कथ्यते । मिलितगोवरं पकजनिकर्तृ Page #51 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 201 स्मरणं जन्यते, तत्रासत्तिवशेन ' विशेष्ये विशेषणम्' इति रीत्या पक्वजनिकर्तृत्व-पद्मत्वविशिष्टानयनस्यैकदैवान्वयबोधः, यद्वा पङ्क-जनि-कर्तृत्वादीनां प्रत्येकपदोपस्थिताना प्रथमस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मवस्यानन्तरमानयनान्वय इत्यायूह्यम् ; न चैकस्य पङ्कजपदस्य पद-वाक्यभावविरोधः, समु. दायापेक्षया पदत्वम् , अवयवापेक्षया च वाक्यत्वमित्येवमविरोधात् ; न च गवादिपदेऽपि योगरूढे (ढिः), 'डो' प्रत्यये शस्यवधारकामावानियतैकप्रकृतिकत्वेनावापोद्वापकल्पनासम्भवात् , अनुशासनं तु रेखा. गवयेन सत्यगवयज्ञानवत् साधुत्वाद् व्याख्यानमात्रपरम् ; न च धेन्वादिपदेऽप्येवं स्यात् , जानु-दानु पदयविषयकम् । भवतु मिलितविषयकमेकं स्मरणं योगरूढिप्रतिसन्धानलक्षणसहकारिसहकृतात् पकजपदादेवमपि कथमेक. दैव पक्कजनिकर्तत्वविशिष्टपद्मान्वयवोध इत्यपेक्षायामाह-तत्रेति-मिलित गोचरैकस्मरणे स्तीत्य्र्थ्ः। आसत्तिवशेन पङ्कजेत्येकपदोपस्थाप्यत्वलक्षणासत्तिबलेन । विशेष्य इति-विशेष्ये आनयने कर्मताद्वारा पद्मस्य तत्र कस्तत्र जनस्तत्र पकजस्यान्वय इत्येवं 'विशेष्ये विशेषणं तत्रापि विशेषणान्तरम्' इति रील्या पङ्कजनिकर्तत्वविशिष्टपद्मत्वविशिष्टानयनस्वैकदैवान्वयबोधः सम्भवति, यतो विशिष्टवैशिष्ट्यबोध एवं विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वम्, प्रकृतान्वय. बोधोऽपि यदि विशिष्टवैशिष्ट्यावगाहिबोधः स्यात् तदा विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र कारणत्वं भवेदिति पङ्कजनिकर्तत्वविशिष्टपद्मत्वलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयो निरुक्तपद्मवप्रकारकस्मरणरूप इति निरुक्तपद्मत्वविशिष्टे पक्कजपदसलकेतप्रतिसन्धानाभावान्निरुक्तपद्मत्वप्रकारकस्मरणाभावे निरुक्तशाब्दबोधो न भवेदपि, 'विशेष्ये विशेषणम् । इति रीत्या निरुक्तबोधाभ्युपगमे तु स बोध उपलक्षितवैशिष्ट्यावगाहोव, तत्र च न विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणले किन्तु विशिष्टबुद्धिरूपं तं प्रति विशेषगज्ञानमेव कारणम् , मिलितगोचरमेकं स्मरणं च विशेषणशानं भवत्येवेति तत उक्तरीत्याऽन्वयबोधः स्यादेवेत्य्र्थ्ः। अथवा पङ्कजपदसन्निविष्टानामुपपद -धातु-प्रत्ययपदानां प्रत्येकशक्त्योपस्थितानां पङ्क-जनि. कर्तत्वानां प्रथमं पङ्कजनिकर्तेत्येवमन्वयबोधस्तदनन्तरं समुदायशक्त्योपस्थितेन पद्मत्वविशिष्टेन समं पङ्कजनिकर्तुरभेदेनान्वयबोधस्तदनन्तरं पङ्कजनिकर्तृत्वविशिष्टपद्मस्य कर्मत्वरूपद्वितीयार्थद्वाराऽऽनयनान्वयबोध इत्येवमभ्युपगमेऽपि न किञ्चिदनुपपन्नमिस्याह-यद्वेति । तेन समं पङ्कजनिकर्तृत्वविशिष्टेन स्म्म्। 'पद्मत्वस्य' इत्यनन्तरम् 'अन्वयबोध' इत्यस्यानुकर्षण सम्बन्धः । 'आनयनान्वयः' इत्यस्य पद्मत्वविशिष्टस्य कर्मत्वद्वाराऽऽनयनेन सममन्वयबोध इत्यर्थः । नन्वेकस्यैव पलकजपदस्योपपद-धातु-प्रत्ययः प्रत्येक स्वस्वशक्त्युपस्थितार्थानामन्त्रयबोधजनकत्वेन वाक्यत्व समुदायशक्त्या च पदमरूपै. कार्थोपस्थितिमात्रजनकत्वेन पदत्वमित्येवं पदत्व-वाक्यरवयोरेकस्मिन् समावेशो विरोधान्न संभवतीत्याशङ्ख्य प्रतिक्षिपतिन चेति 1 पदत्व-वाक्यत्वयोरेकापेक्षयकत्रावृत्तित्वमेव विरोधो न त्वयेक्षाविनिर्मोकेणैऋत्रावृत्तित्वम्, पकजयदे च समुदायापेक्षया पदत्वमवयवापेक्षया च वाक्यत्वमित्येकापेक्षयैकत्रावृत्तित्वलक्षणस्य विरोधस्यापेक्षाभेदेनेकत्र सत्त्वेऽपि न हानिरिति निषेधहेतुमुपदर्शयति-समुदायापेक्षयेति । ननु गोपदेऽपि गमिधातु-डोप्रत्ययाभ्यां गमनकर्तृत्वान्वयबोधकत्वस्य समुदायशक्त्या गोरूपार्थोपस्थितिजनकत्वस्य च सम्भवेन योगरूढिः स्यादित्याशक्ष्य प्रतिक्षिपति-न चेति । निषेधे हेतुमाहडोप्रत्यय इति डोप्रत्ययस्य कर्तरि शक्तिरित्येवं निश्चय कारणं नास्ति, 'गमे?' [pA0 ugA0 225] इत्यनेन गमिधातुत एव अप्रत्ययस्य विधानमिति नियतकप्रकृतिकत्वेन गोपदसाधुत्वार्थमेव डोप्रत्ययविधानम् , न तु डोप्रत्ययसद्भावे गमनकर्तरूपार्थप्रत्ययभावः, डोप्रत्ययभावे गमनकर्तरूपार्थप्रत्ययाभाव इत्येवमन्वय-व्यतिरेकलक्षणावापोद्वापकल्पनायाः शक्तिमाहिकाया अभावात् , यतः पदे गमिधातु स्ति, अथ च डोप्रत्यय इत्येवं गमिधातोरभावे डोप्रत्ययसद्भावे गमनातिरिक्तार्थकतत्वाव. बोधस्यादर्शनेन डोप्रत्यये कर्तृत्वे शक्त्यवधारणासम्भवादित्यर्थः । यदि डोप्रत्ययस्य न कर्तृत्वरूपार्थे शक्तिः, तहि किमर्थ गमिधातुतो डोप्रत्ययविधानमित्यपेक्षायामाह-अनुशासनं स्विति-गवयानभिज्ञस्य सत्यगवयस्वरूपावगतये यथा गवयाकृति रेखया दर्शयति ततो रेखागवयेन सत्यगव्यस्वरूपम गच्छति पुरुष तथा गमिधातुतो डोप्रत्ययविधानतो गोपदसाधुत्वमात्रावगतिर्भवति, तदर्थमेव तु " गमे?" इति गौरिति व्याख्यानमात्रम्, अर्थाद् धातुप्रत्ययार्थसमाश्रयणेन गौरित्यस्य गच्छत्तीति गौरिति व्याख्यानमात्रपरं प्रकृतिप्रत्ययविभागसमाश्रयणम् , न तु वस्तुगत्या गमनकर्तेति गोपदात् प्रतीयते, Page #52 -------------------------------------------------------------------------- ________________ 202 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । भानु-शब्दादावावापोद्वापक्रमेण तत्र शक्तिः कल्प्या, तद्वरं रूढिरेव, नहि धेन्वादिपदे योगरूढिरिति गौतमवचनमस्ति, येन योगत्यागेऽपसिद्धान्तः स्याद् " इति । / - व्यवहारनयानुसारिणस्तु-" पङ्कजादिपदेऽपि रूढिरेव, व्युत्पत्तेः सर्वत्र साधुत्वार्थत्वात् , अत एव योगत्यागेन स्थलपने पङ्कजपदस्य(प्रयोगः)" इत्याहुः॥ __वयं तु ब्रूमः-व्युत्पत्तिरहितत्वं रूढित्वम् , व्युत्पत्तिसहिष्णुत्वं यौगिकत्वम् , तदसहिष्णुत्वं च मिश्रत्वम्, इति पदानां यौगिकादिविभागः पारिभाषिक एव, परमार्थतस्तु योग-रूढिनययोः स्वस्वजन्य. शाब्दबोधे मिथः प्रतिबन्धकत्वेन ' स्याद् यौगिक एव शब्दः, स्याद्रुढ एव' इत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युक्ता, नयद्वयजन्याकाङ्क्षयोः सप्तभङ्गयुत्थापकत्वस्य सर्वसिद्धत्वात् , अत एवावयव समुदाय. शक्तिभ्यां बोधकत्वम् ; पङ्कजादिपदे योगरूढित्वमिति न्यायनयैकान्तो न युक्तः, तन्नये नाम-धात्वोः सम्भूयाबोधकत्वेन तयोस्तात्पर्यवाहकतायाः, 'Da'pratyayasyaiva च पङ्कजनिकर्तरि लक्षणायाः स्वीकारात्, न लौकिक परीक्षकाभ्यो गौरित्यनेन गोत्वविशिष्ट एवार्थः प्रतीतिगोचरीक्रियत इति । नन्वेवं धेन्वादिपदस्यापि गोत्वविशिष्ट एव रूहिः स्थान्न तु धानकर्मत्वविशिष्टे योगोऽपीत्याशङ्कामिष्टापत्त्या परिहरति-न चेति । एवं स्यात् गवादिपदवढिरेव स्यान्न तु योगोऽपि ! अष्टापत्तिरेव निषेधहेतुरित्याह-जान्विति- जान्वादिपदे नुशब्दसत्त्वेऽपि धेशब्दासत्त्वे धानकर्मत्वं न प्रतीयते, तत्रैव जादिस्थाने धेशब्दोपादाने धानकर्मत्वं प्रतीयत इत्यन्वय व्यतिरेकलक्षणावापोद्वापाभ्यां धानकर्मत्वविशिष्टे धेनुपदस्थात्रयवशक्तिः प्रकल्पनीया, तदपेक्षय! गोत्वविशिष्टे समुदायशक्तिमात्रमेव तस्य वरमित्यर्थः, यथा च par3अक जादिपदं योगरूढमिति नैयायिकवृद्धानामनुशासनं नवं धेन्वादिपदं योगरूद्धमित्यनुशासनं तेषां समस्ति यदुलाद्योगरूढिरपि तस्याभ्युपेया स्यादित्याह- नहीति । कस्यचिन्नव्यनैयायिकस्य धेन्वादिपदे योगरूढोक्तिर्न न्यायदर्शन सिद्धान्तो येन तस्य योगत्यागेऽपसिद्धान्तो भवेत् , न्यायदर्शनप्रणेतुमहर्षे गौतमस्यैव वचन न्यायसिद्धान्तः, न च धेन्वादिपदं योगारूढमिति गौतमवचनं समस्तीति योगपरित्यागेऽध्यपसिद्धान्तो नात्र पदं धत्ते इत्यावदनाय 'गौतमवचनम्' इत्युक्तिः । पकजपदं योगरूढमित्यभ्युपगच्छतां नैगमनयानुसारिणां नैयायिकानां मतमुपदश्य पकजादिपदं रूढमेवेत्यभ्युपगन्तृणा व्यवहार नयानुसारिणां मतमुपदर्शयति-व्यवहारन यानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । ननु पङ्कजपदे रूढेरेव भावे पक्रा जायत इति पङ्कजमिति व्युत्पत्तिरनार्थका स्यादित्यत आह- व्युत्पत्तरिति-यथा गच्छतीति गौरित्येवं गवादिपदव्युत्पत्तिगौरित्यादिपदस्य साधुस्वार्थिका न तु ततो गमनकर्ताद्यर्थः परिकल्प्यत एवं पङ्कजादिपदेऽपीत्यर्थः । अत एव 'पङ्काजायते इति व्युत्पत्तिः साधुत्वार्थि कैव, न त्वयार्थवोधिकेत्यभ्युपगमादेव, अन्यत् सुगमम् । अत्र जनाना सिद्धान्त ग्रन्थकृदावेदयाति-वय तु म इति । तदसहिष्णुत्व व 'इति स्थाने ' तत्सहिष्णुख सति तदसहिष्णुत्वं च' इति पाठो युक्तः । रूढित्वम' इत्यत्र रूढत्वमिति पाठः सम्यग । मिश्रत्वं योगरूढत्वम्, तथा च व्युत्पत्तिसहितत्वे सति व्युत्पत्तिरहितत्वं योगरूढत्वमित्यर्थः । इति एवंप्रकारेण । पारिभाषिक एव स्वेच्छाकल्पित एव । तहि कोऽत्र वास्तविक इत्य्पेक्स्सायामाः-प्र्मार्थ्स्विति। योग-रूढिनययोः अवयवशक्त्यभ्युपगन्तु समुदायशक्त्यभ्युपगन्तनययोः । स्वस्वेति-अवयवशक्त्यभ्युपगन्तनयस्य समुदायशक्तिमानजन्य शाब्दबोधे प्रतिबन्धकत्वेन समुदायशक्त्यभ्युपगन्तृनयस्यावयवशक्तिमात्रजन्यशाब्दबोधे प्रतिबन्धकत्वेन च यौगिक एवं शब्दो रूढ एव च शब्द इत्येवमेकान्तवचनप्रवृत्तिने सम्भवति, किन्तु स्याद् यौगिक एव शब्दः 1 स्यादूढ एवं शब्दः 2 स्याद् यौगिक एव स्याद एव च शब्दः 3 स्थादवकव्य एव शब्दः 4 स्याद् यौगिक एवं स्यादवक्तव्य एव च शब्द: 5 स्थाढ एव स्यादवकव्य एव च शब्दः 6 स्याद् यौगिक एक स्थाढ एवं स्यादवक्तव्य एव च शब्दः . इत्येवं सप्तभङ्गोवचनप्रवृत्तिरेव युक्त्य र्थः । कथमित्थमत्र सहभोप्रवृत्तिरित्यपेक्षा यामाह-नयद्वयेति-योगाभ्युपगन्तृनयरूट्यभ्युपगन्तृनयद्धयेत्यर्थः । अत एव नयद्वयजन्याकाद्धयोः स्प्त्भ्न्य्स्थाप्क्त्वादेव्। 'योगरूढित्वमिति' इति स्थाने 'योगरूढत्वमिति' इति पाठो Page #53 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । 203 -% 3D चावयवद्योत्य समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति ' इत्यत्र प्रोत्तरजित्वेन प्रकृष्ट जय इव paGkajapadottara'Da'pratyayatvena पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशक्तो माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात् , न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षण या यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथङ्कारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महायोधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् । __एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयैकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला । / 39 ॥ युक्त्ः। न्यायनयकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह- तन्नय इति- न्यायनये इत्य्र्थ्ः। नाम-धात्वोः पङ्कनाम-जनिधात्वोः । सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पङ्केति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वय स्याव्युत्पन्नत्वात्, प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधास्वोत्पत्तौ घटतेऽतो जन्यजनकभाव एव सम्बन्धः, स च व्युत्पत्तिविरोधान शाब्दे भासितुमईतीति । तयोः नाम्-धात्वोः। तात्पर्यग्राहकताया: पोपपदकजनिधातूतरडप्रत्ययस्य पङ्कजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद' इत्यनेनान्वयः, कर्तृरूपार्थे डप्रत्ययविधानं न तु पङ्कजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः । 'नच' इत्यस्य युक्तम्' इत्यनेनान्वयः । मवयवद्योत्येति- नाम धातु-प्रत्ययलक्षणावयवद्योत्येत्यर्थः । समुदायशक्त्या उपपद-धातु-प्रत्ययनिष्पचपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तद्वोधकत्वे. नेत्यर्थोऽत्र प्रायः । तथात्वं पङ्कजपदस्य योगरूढत्वम् । युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समुदायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थ: / प्रकृष्टजय इवेति - प्रकृष्ट जयरूपाथै प्ररूपोपलगत्तरजिस्वेन जयाकजिबातोर्यथा लक्षणा त्थेत्य्र्थ्ः। ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशक्ती मानमित्यत आह-अनन्यलभ्यस्यैवेति, शब्दार्थ त्वात शब्दशक्यार्थत्वात् , तेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविषयत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्थ गङ्गातीररूपार्थे शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षणयैवावगतिसम्भवेन तस्य शक्तिभिन्नलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पारूपार्थस्य शक्ति, . मिन्नलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभ्यत्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशक्तिन रित्यर्थः । अन्यथा अन्यलभ्येऽपि smudaayshrbhyupgme| समास इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव. समासप्रति. पाद्यार्थस्यावगतिसम्भवात् समासे न शक्तिरिति नैयायिकमतस्य भङ्गप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो चैयाकरणा एवं विजयेरन्नित्याशयः । लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढस्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूधनशब्दस्य भूस्वामिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नचेदेवमिति- उक्तदिशोपपादितमर्थ नाभ्युपैति यदा तदेत्यर्थः । राजत्वेन पृथबोधकतया गजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवपार्यतः पृथग्बोधकतयेत्यर्थः । कथङ्कारं वारणीयः? न कथञ्चिद्वारयितुं शक्यः । विशिष्टरूढयेकान्तनयः पङ्कजपदस्य पङ्कजनिकर्तृस्वविशिष्टपद्मे रूढिरेवेत्ये कान्ताभ्युप्ग्न्तृन्य्ः। विशिष्टयोगकान्तनयः पङ्कजनिकर्तृत्वविशिष्टपग्रेडवयवशक्तिरेवेत्येकान्ताभ्युपगन्तृन यः । tatra pngkjpde| समानप्रसरः तुल्ययुक्त्योपपादयितुं shkyH। इति एतस्मात् कारणात् । तयोः विशिष्टरूट्येकान्तनय-विशिष्ट योगेकान्तनययोः, अस्य 'युद्धम्' इत्यनेनान्वयः । अत्र दृष्टान्तमाहमहायोधयोरिवेति- यथा महायोधयोर्मल-प्रतिमल्लभावेन युद्धं कुर्वनो: सामन्त-महोपत्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एवं प्रभुतं विनाऽन्यो न तयोर्युद्धं वारयितुं समर्थस्तथा प्रकृतेऽपि निरुक्तन ययोरन्योऽन्यमतखण्डनलक्षणयुद्ध वारयितं स्याद् यौगिक एव शब्दः, स्याद्रढ एवं शब्दः' इत्यादि सप्तभशीलक्षणस्याद्वादमहाराज एवं समर्थो न त तदन्यः कश्चित् समर्थ इत्यर्थः । Page #54 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो myopdeshH। ___ तदेवं नयमतस्य विचित्रत्वात् प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूतनयप्रवृत्तिरिति व्यवस्थापितम् , एवं च सति यत् सिद्धं तदाह - सिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वादिसंइयपि । ____ महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ॥ 40 ॥ नयामृत-सिद्ध इति । तन्मते- एवम्भूतनयमते, सत्त्वादिसंज्यपि- 'सत्तायोगात् सत्त्वः, अतति स्वान् पर्यायानित्यात्मा' इत्यादिसंज्ञाधार्यपि, सिद्धो महाभाध्ये- विशेषावश्यके, तत्स्वार्थमाध्ये च, धात्वर्थबाधतो- 'जीव प्राणधारणे' इति धात्वर्थानन्वयाज्जीवो न प्रोक्तः, तथा च विशेषावश्यकवचनम्- " एवं जीवं जीवो संसारी पान्न्धार्न्नानुभ्वो। सिद्धो पुणो अजीवो जीवणपरिणामरहिउ ति" [विशेषावश्यकभाष्यगाथा-2256 ] ॥ 40 ॥ एतदेव तत्वार्थवचनमनूध व्यवस्थापयति-- जीवोऽजीवश्च नोजीवो, नोअजीव इतीहिते । जीवः पञ्चस्वपि गतिविष्टो भावैर्हि पञ्चभिः ॥ 41 ॥ नयामृत-जीव इति ! जीवोऽजीवो नोजीयो नोअजीवश्चेति चतुर्भिः समैः पदैः कोऽर्थः प्रतिपाय इसि ईहिते- प्रभयोग्यविचार विषयीकृते, सिद्धान्तिना गतिमार्गणायां पश्चस्वपि गतिषु-नारक रूढिज्ञानस्य योगार्थभानप्रतिबन्धकत्वमिति मीमांसकमतमपि न युक्तम् , तथा सति पङ्कजपदजन्यशाब्दबोधे नियमतः पङ्कजनिकर्तरूपयोगार्थस्य भानं न स्यात् . 'स्याद् यौगिक एव शब्दः, स्याढ एवं शब्दः' इत्यादिसप्तभङ्गीलक्षण. स्यावादजन्यशाब्दबोधे तु कथञ्चिद्योगार्थ कथञ्चिद्रव्यर्थयोरुभयोरपि भानस्यानुभवसिद्धत्वादित्याह- एतेनेति-स्थाद्वादमहाराजस्य नयद्वययुद्धवारणसमर्थत्वेनेत्यर्थः, अस्य 'निरस्तः' इत्यनेनान्वयः । उपसंहरति- इतीति- एवंप्रकारेणेत्यर्थः, नययोजनयैव स्यात्पदलाञ्छितनयवाक्यघटितसप्तमङ्गीप्रवृत्तिलक्षणनययोजनयैद ॥ 39 ॥ - चत्वारिंशत्तमपद्यमवतारयति- तदेवमिति । 'प्रसिद्धधात्वर्थपुरस्कारेणैवम्भूत' इति स्याने प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भून' इति पाठो युक्तः, व्यवस्थापितमित्यन्तोक्तिः पूर्वपद्येन सहोत्तरपद्यस्य सङ्गतिप्रदर्शनार्था । एवं च सति प्रसिद्धधात्वर्थपुरस्कारेणैवैवम्भूतनय प्रवृत्तिरित्यस्य व्यवस्थापने च सति । "सिद्धो न तम्मते जीवः" इति चत्वारिंशत्तमपद्यं विवृणोति-सिद्ध इतीति- सत्त्वादिसंश्यपि सिद्धो धात्वर्थबाधतस्तन्मते न जीव इति महाभाष्ये तत्वार्थभाध्ये चोक्त इत्य्न्व्य्ः। 'तन्मते' इत्यस्य एवम्भूतनयमते' इति विवरणम् , एवमग्रेऽपि मूलमुल्लिख्य विकृतम् । सत्त्वसंज्ञाधारी कथं सिद्ध इत्याकालानिवृत्तये उक्तम्- सत्तायोगादिति । 'सत्वादि' इत्यादिपदग्राह्यात्मसंज्ञाधारित्वप्रतिपत्तये अततीत्यादि तद्यत्पत्त्युपदर्शनम्, 'अतति स्वान् पर्यायान्' इत्यस्य स्थाने 'अतति tA~stAn पर्यायान्' इति पाठः सम्यग् , तौस्तान् पर्यायानिस्यस्य प्रसिद्धान् ज्ञान-दर्शन-सुखादिपर्यायानित्यर्थः, अततीत्यस्य गच्छतीत्यर्थः । सिद्धो जोवो न प्रोक्तः कुत्रेत्यपेक्षायामाह- महाभाष्य इति । तस्य विवरणम्-विशेषावश्यक इति । त्वर्थबाधतः' इत्यस्य विवरणम्- "जीव प्राणधारणे" इति धात्वर्थानन्वयादिति । विशेषावश्यकवचन. मुल्लिखति-एवमिति- "एवं जोवन् जीवः संसारी प्रान्न्धार्न्नानुभ्व्ः। सिद्धः पुनर्न जीवो जीवनपरिणामरहित इति" इति संस्कृतम् ॥ 40 ॥ एकचत्वारिंशत्तमपद्यमवतारयति- एतदेवेति- जीवनपरिणामरहितत्वात् सिद्धस्याजीवस्वमेवेत्यर्थः, अस्य 'व्यवस्थापयति' इत्यनेनान्वयः । "जीवोऽजीवश्चेति' इति पद्यं विवृणोति-जीव इतीति। 'ईहिते' इत्यस्य विवरणम्-'प्रश्नयोग्य .......... Page #55 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 205 तिर्यगू-नरा'-मर-सिद्धिगतिलक्षणासु, हि-निश्रितम् , पञ्चभिर्भावैः- औदयिक क्षायिक-क्षायोपशमिकोपसमिक-पारिणामिकलक्षणैः, जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारि. णामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात् , न चात्मत्वप्रवृत्तिनिमित्तोपादानेनैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणग्रहणेन ? इति वाच्यम् , संभवति तदुपलक्षकभावे तत्त्यागस्यान्याय्यस्वात् , अन्यथा मण्डपा-'श्वकर्णादिपदतुल्यताप्रसङ्गादिति दिक् ॥ 41 / / नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते । पुद्गलप्रभृति द्रव्यमजीव इति संज्ञितम् ॥ 42 ॥ नयामृत0-नजीति । सर्वनिषेधार्थे- जीवत्वावच्छिन्नान्योन्याभाववदर्थे, नबि- विवक्षिते, विचारविषयीकृते' इति । 'सिद्धान्तिना' इत्यस्य 'इष्टः' इत्यनेनान्वयः । गतिमार्गणायां कस्यां गतौ केन भावेनालिङ्गितो जीव इष्ट इत्यन्वेषणायाम् । व्युत्पत्तीति-जीवपदव्युत्पत्तिनिमित्तो यो जीवनलक्षण:-प्राणधारणस्वरूप औदयिकभावस्तेनोपलक्षित:-प्रतियोगिव्यधिकरणतदभावासमानाधिकरणो यदा कदाचित्तेन सममेकाधिकरणवृत्तिर्य आत्मत्वरूपपारिणामिकमावस्तद्विशिष्टस्येत्यर्थः । भावपञ्चकात्मन: अनन्तरोपदर्शितौदयिकादिभावपञ्चकस्वरूपस्य, जैनराद्धान्त धर्मधर्मिणोः कवञ्चित्तादात्म्यमिति भावपञ्चकात्मकत्वं जीवस्य युज्यते, न च' इत्यस्य 'वाच्यम्' इत्यननान्वयः । आत्मत्वेति- आत्मत्वं यतोवपदस्य प्रवृत्तिनिमित्तं तदुपादानेनैव-तधणेनैव, अर्थादात्मत्वविशिष्टो जीवपदार्थ इत्युक्त्यैव । अनतिप्रसने आत्ममिन्ने घट-पटादिपदार्थ जीव्प्दार्थ्त्व्प्र्स्न्ग्गाभावे। 'किम्' इति काकूरन किञ्चिद् व्युत्पत्तिनिमित्तोपलक्षणग्रहणेनेत्यर्थो लभ्यते, व्युत्पत्तिनिमित्त यजीवपदस्य जीवनं तदात्मकोपलक्षणग्रहणेन न किञ्चित् प्र्योज्ञ्मित्य्र्थ्ः। निषेधे हेतुमाह-संमवतीतिजीवनलक्षणं यदात्मत्वस्योपलक्षकं-ज्ञापकं तद्धावे संभवति सति, जीवनस्यात्मत्वोपलक्षकत्वे सम्भवतीति यावत् , जीवपदार्थस्वरूपव्यावर्णने तत्त्यागस्य जीवनलक्षणव्युत्पत्तिनिमित्तत्यागस्य । अन्याय्यात्वात् न्यायापेतत्वात्, यत्रार्थे व्युत्पत्तिनिमित्तधर्मो न घटते तत्र बाधात् तत्परित्यागस्य न्यायादनपेतत्वेऽपि जीवपदार्थ आत्मनि प्राणधारणस्वरूपजीवनस्य घटमानस्वात् तत्त्यागोऽनुचित ityaashyH। अन्यथा व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तोपलक्षकभावे सम्भवत्यपि तत्परित्यागेन प्रवृ. त्तिनिमित्तविशिष्टस्यैव पदार्थत्वाभ्युपगमे । मण्डपति-मण्डपे-गृहविशेषे मण्डपानकर्तृत्वस्य बाधात् तत्परित्यागेन गेहत्व. व्याप्यमण्डपत्वविशिष्टस्य वाचकं यन्मण्डपपदम् , यच्चाश्वस्य पशुविशेषस्य कर्णोऽश्वकर्ण इति व्युत्पत्तिनिमित्तमश्वसम्बन्धि कर्णत्वं तस्यौषधिविशेष बाधात् तत्परित्यागेनौषधित्वव्याप्याऽश्वकर्णत्वविशिष्टस्य वाचकं यदश्वकर्णपदम्, तदादितुल्यत्वस्य जीवपदे प्रसादित्यर्थः । एतेनात्मा पञ्चस्वपि गतिषु वर्तमानो जीवपदार्थ इति भावितम् ॥ 11 ॥ अजीवपदार्थः क इत्यत्रोत्तरप्रतिपादक "नत्रि सर्वनिषेधार्थ'' इति द्विचत्वारिंशत्तमपद्यं विवृणोति-नभीतीति । "सर्वनिषेधार्थ इति मूलस्य विवरणम्-'जीवत्वावच्छिन्नान्योन्याभाववदर्थ' इति । नजि जीवो नेत्यजीव इति समस्तेऽजीवशब्दे अकारस्य नस्थानीयत्वेन तेन नम्पदमुपस्थाप्यते, तस्मिन् नम्मदे, यदि ना एव जीवत्वावच्छिन्नप्रतियोगिताकभेदवानथस्तदा जीवपदमनर्थकं प्रसज्यत इति न शङ्कनीयम् , यतो नजोऽन्योऽन्याभाव एवार्थः अन्योऽन्याभाववति तु तस्य लक्षणव, तदेकदेशेऽन्योऽन्याभावे जीवत्वविशिष्टस्य जीवपदार्थस्य प्रतियोगितासम्बन्धनान्वये जीवस्यापि स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति तब्दलादेव जीवत्वावच्छिन्न प्रतियोगिताकमेदवानित्यर्थः, अथवा नमो लक्ष. णाया आवश्यकत्वे जीवत्वावाच्छिन्न प्रतियोगिताकभेदवत्येव तस्य लक्षणा, उक्तार्थे नापदस्य तात्पर्यवाहकत्वाच्च जीवपदं सार्थकमिति । 'नमि' इत्यस्य संश्रिते' इत्यनेनान्वयं प्रतिसन्धाय 'विवक्षिते' इत्युक्तम् । 'पर्युदासे' इति मूलत्य विवरणम्-'साहश्ये' इति, 'पर्युदासः सहगूग्राही' इति वचनात् । तत्र जीवत्वावच्छिन्न प्रतियोगिताकान्योन्यामावति । 'संश्रिते' इति मूलस्य विवरणम् -'तात्पर्यविषयीकृते' इति, 'पुद्गलप्रभृति' इत्यस्य विवरणम्-पुद्लादिमिति, पदेनेति पूरणम् । सादृश्यार्थकस्य पर्युदासनः कथमा श्रयणमित्यपेक्षायामाह-पयुदासानाश्रयणे विति-भेदग्राहिनयेन द्रव्येण सह गुण-पर्याययोभैद इष्यते, अभेदप्राहि नयेन द्रव्येण सह गुण-पर्याययोरभेद इश्यते, इति नयद्वययोजनया स्वा Page #56 -------------------------------------------------------------------------- ________________ 206 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो नयोपदेशः । पर्युदासे- सादृश्ये च, तत्र संश्रिते - तात्पर्यविषयी कृते, पुद्गलप्रभृति- पुद्गलादिकं द्रव्यम् , ' अजीव' इति पदेन संज्ञितम् , पर्युदासानाश्रयणे तु जीवस्य गुण पर्याययोरपि भेदनयाश्रयणे नाजीवपदप्रयोगप्रसङ्ग इति भावः ॥ 42 ॥ नोजीव इति नोशब्देऽजीवः सर्वनिषेधके । देश-प्रदेशौ जीवस्य तस्मिन् देशनिषेधके ॥ 43 ॥ नयामृत.- नो इति । 'नोजीव' इति शब्दवाच्ये नोशब्दे सर्वनिषेध के विवक्षिते अजीव एव, देशनिषेधके तु नोशब्दे आश्रीयमाणे देशनिषेधस्य देशाभ्यनुज्ञानान्तरीयकत्वाज्जीवस्य देश-प्रदेशावेव नोजीवशब्दव्यपदेश्यावभ्युपगन्तव्यौ । / 43 ॥ जीवो वाऽजीवदेशो वा, प्रदेशो वाप्य्जीव्ग्ः। अनयैव दिशा ज्ञेयो, नोअजीवपदादपि ॥ 44 ॥ नयामृत-जीवो वेति । अनयैव -उक्तयैव दिशा, नोअजीवपदादपि नोशब्दस्य सर्वनिषेधकत्वे जीवो-जीवपदार्थो वा बोध्यः, तस्य देशनिषेधकत्वे चाजीवदेशो वा, अजीवगः- अजीवाश्रितः प्रदेशो वा, द्वादे द्रव्येण सह गुण-पर्याययोर्भेदाभेद लक्षणाविष्वगभावोऽनुमतः, तत्र पर्युदासानाश्रयणे भेदनयाश्रयणेन जीववावच्छिन्नबेतिथोगिताकदवान् जीवस्य गुणः पर्यायश्चेति तयोरप्यजीवपदप्रयोगप्रसः, सादृश्यार्थ कपयुदासाश्रयणे तु जीवद्रव्येण समं पुद्गलादिद्रव्यस्यैव द्रव्यत्वेन सादृश्यमिति जीवसदृशो जीवत्वावच्छिन्नप्रतियोगिताकभैदवान् अजीवपदार्थो न जीवस्य गुणः पर्यायो वेति न तत्र जीवपदप्रयोगप्रसङ्ग इत्यर्थः ॥ 42 ॥ नोजीवपदार्थः के इत्यत्रोत्तरप्रतिपादकं "नोजीव इति नोशब्द" इति त्रिचत्वारिंशत्तमपद्यं विवृणोति-नो इतीति । 'नोजीव इति शब्दवाच्ये' इत्यस्य स्थाने 'नो जीव इति शब्दवाच्यो' इति पाठो युक्तः, तस्य 'अजीव एव' इत्य्नेनान्व्य्ः। 'सर्वनिषेधके' इत्यस्य 'जीवत्वावच्छिन्नप्रतियोगिताकभेदवदर्थ के' इत्यर्थः, अत्र पर्युदासाश्रयणं न कृतम्, अजीव एवेति सामान्येनोक्तम्, तेन जीवस्य गुण-पर्याययोरपि नोजीवपदप्रयोगो भेदनयाश्रयणेनेष्ट इति ज्ञायते, यदि च जीवस्य गुण पर्याययोनों जीवशब्दप्रयोगो नेष्टस्तदा पूर्ववत् सादृश्याश्रयणं कर्तव्यमिति । 'विवक्षिते' इति 'आश्रीयमाणे' इति च पूरितम् । 'तस्मिन्' इत्यत्र तच्छब्देन नोशब्दग्रहणमवलम्ब्य 'तस्मिन् ' इत्यस्यार्थऋथनम्-नोशब्द इति । देशनिषेधके नोशब्दे आश्रीयमाणे नोजीव इत्यनेन जीवदेशनिषेध एव प्रतीयेत जीवदेश-प्रदेशो कथं नोजीवशब्दव्यपदेश्यावित्यपेक्षायामाह-देशनिषेधस्यति ! 'नान्तरीयकस्वाद' इत्यस्य व्याप्यत्वादित्यर्थः । / 43 ॥ नोजीवपदार्थः क इत्यत्रोत्तरप्रतिपादकं चतुश्चत्वारिंशत्तमं "जीवो वा" इति पद्यं विवृणोति-जीवो वेतीति । नोअजीवपदादुक्तदिशा जीवपदार्थो यथा ज्ञायते तथोषदर्शयति-नोशब्दस्यति- नोअजीवशब्दघटकस्य नोशन्दस्य, सर्वनिषेधकत्वे-अजीवत्वावच्छिन्न प्रतियोगिताकान्योन्याभाववदर्थकत्वे,जीवपदार्थो नोअजोवशब्दव्यपदेश्यः, यतोऽजीवशब्दप्रतिपायो जीवस्वावच्छिन्न प्रतियोगिताकभेदवान् , तत्सर्वनिषेधो निरुक्तान्योन्याभाववत्त्वावच्छिन्न प्रतियोगिताकमेदवान् ; स च जीव एव, यावन्तोऽजीवास्तद्भेदस्य जीवादन्यत्राभावादित्यर्थः । अजीवदेशो यथा नोअजीवशब्दव्यपदेश्यस्तथोपदर्शयति-तस्य देशनिषेधकत्वे चेति- नो प्रजीवशब्दघटकस्य नोशब्दस्य, देशनिषेधकत्वे- देशनिषेधार्थकत्वे एकदेशनिषेधस्यापरदेशाभ्यनुज्ञाना न्तरीयकत्वादजीवदेशो नो अजीवपदाज्ज्ञेयः, वा- अथवा अजीवदेशो निषिध्यते तेनाजीवदेशनिषेधेनाजीवप्रदेशोऽनुमन्यत इति अजीवप्रदेशो नोअजीवपदाज्ज्ञेयः । 'अजीवगः' इत्यस्य विवरणम्-'अजीवाश्रितः' इति । उक्तमर्थमभिप्रायस्फो. रणेन स्पष्टयति- "अमा नो ना प्रतिषेधे" इत्यनुशासनतौल्येऽपीति-- प्रतिषेधे इत्यत्र सप्तम्यर्थो वाचकत्वम्, तथा च अशब्दो माशब्दो नोशब्दो नाशब्दश्च प्रतिषेधवाचक इति निरुक्तानुशासनार्थः, तथा च निरुक्तानुशासनं Page #57 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। 207 'अ मा नो ना प्रतिषेधे' इत्यनुशासनतौल्येऽपि संसर्गाभावोऽन्योन्याभावश्च नमोऽर्थः, नोशब्दस्य त्वभाव एकदेशो वा, तत्र चान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं तदेकदेशत्वादि व्युत्पत्तिबललभ्यमिति सिद्धान्तपरिभाषेति निगर्वः ॥ 44 ॥ उक्तं मतं कियतां नयनामित्याह नैगमो देशसङ्ग्राही, व्यवहारर्जुसूत्रको । शब्दः समभिरूढ-श्चेत्येवमेते प्रचक्षते ॥ 45 ॥ नयामृत-नैगम इति । नैगमो- नैगमनयः, देशसङ्ग्राही- अवान्तरसङ्ग्रहः, सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः, व्यवहारर्जुसूत्रकौ- व्यवहारनय ऋजुसूत्रनयश्च, शब्दः समभिरूढश्चेत्येते नया एवं प्रचक्षते ॥ 45 ॥ भावमौदयिकं गृह्णन् , एवम्भूतो भवस्थितम् । जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलादिकम् ॥ 46 ॥ नयामृत-भावमिति । एवम्भूतनयस्तु औदयिक भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृहन् , भवस्थितं- संसारिणं जीवम् , प्रवक्ति- जीवशब्देन व्यपदिशति, अजीवम्- अजीवपदार्थ तु सिद्धं . वा पुद्गलादि द्रव्यं वेच्छत्यसौ । / 46 ॥ चतुणमिपि अमानोनाशब्दानामविशेषेण सामान्यतः प्रतिषेधार्थकत्वमनुशास्तीत्येवं निरुक्तानुशासनस्याविशिष्टत्वेऽपीत्यर्थः । नमोऽर्थः अजीवशब्दसनिविष्टन कारस्थानीयाकारस्यार्थः । 'नोशब्दस्य' अजीवशब्दाव्यवहितपूर्व तत्र च नोशब्दार्थे अभावे एकदेशे च । अन्वयितेति- यदा अभावो नौशब्दार्थस्तदा अन्वयितावच्छेदकं यजोवत्वावच्छिन्नप्रतियोगिताकभेदरूपमजीवत्वं तदवच्छिन्नप्रतियोगिताकत्वमभावे व्युत्पत्तिविशेषबललभ्यम् , यदा तु नोशब्दस्यैकदेशोऽर्थस्तदाऽन्वयितावच्छेदकं यनिरुक्तमजीवत्वं तदवच्छिन्नैकदेशत्वं तदवच्छिन्न प्रदेशत्वं वा व्युत्पत्तिविशेष बललभ्यमिति सद्धान्तसंकेत इति तदभिज्ञस्य नोअजीवपदव्यपदेश्य उक्तदिशा जीवो वा अजीवदेशो वा अजीवप्रदेशो वा सम्भवतीति भावार्थ इत्यर्थः ॥ 44 ॥ पञ्च चत्वारिंशत्तमपद्यमवतारयति - उक्तं मतमिति- 'जीवः' इत्याकारिते पञ्चस्वपि गतिषु औदयिकादिभावपञ्चकलक्षितो जीवो जीवपदव्यपदेश्यः प्रतीयते, अजीवपदाच पुदलप्रमृत्यजीवद्रव्यं प्रतीयते, नोजीवपदादजीवो जीवदेशो जीवप्रदेशो वा प्रतीयते. नोअजीवपदाच जीवो अजीवदेशोऽजीवप्रदेशो का प्रतीयत इत्येवमपदर्शितमतं क्रियतां नयाना निवृत्तये वक्तीत्यर्थः । " नैगमो देशसङ्ग्राही" इति पञ्चचत्वारिंशत्तमपद्यं विवृणोति- नैगम इतीति । अवान्तरसङ्गहः महासामान्यसत्ताव्याप्यद्रव्यत्वादिरूपेण सकलद्रव्यादीनामैक्याभ्युपगन्ताऽपरसङ्ग्रहः । सदेवैकमिति महासामान्यसत्तारूपेण सर्ववस्तूनामैक्ययमेवत्यभ्युपगन्तृपरसङ्ग्रहस्तु सन्मात्रग्राहित्वात् प्रत्येक जीवाजीवादि वस्तु तदर्थकजीवाऽजीवादिशब्दं च नानीकरोती त्यतस्तत्परित्याग इत्याह- सर्वसङ्ग्रहस्येति । तस्यागः सर्वसङ्ग्रहत्यागः । अन्यत् स्पष्टम् ॥ 45 ॥ एवम्भूतनयवक्तव्यप्रतिपादकं षट्चत्वारिंशत्तमं "भावमौदयिकं गृह्णन्" इति पयं विवृणोति-भावमितीति । असौ एवम्भूतनयः । अन्यत् सुगमम् ॥ 46 ॥ Page #58 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलईतो नयोपदेशः । नोअजीवश्च नोजीवो, न जीवा-'जीवयोः पृथकू । देश-प्रदेशौ नास्येष्टा-विति विस्तृतमाकरे ॥ 47 ॥ नयामृत-नो इति । नोअजीवो नोजीवश्चैतन्नये जीवा-'जीवयोर्वक्तव्ययोः सतोः, पृथक् नपार्थक्यं नापद्यते, यतोऽस्य नयस्य देश-प्रदेशौ नेष्टाविति, नोशब्दः सर्वनिषेधार्थ एव घटते, इत्येतदाकरेअनुयोगद्वारादौ विस्तृतम् । / 47 / / ___ इत्थं स्वसमयसिद्धामेवम्भूतनयार्थप्रक्रियामुपपाद्य तया दिगम्बरोक्तप्रक्रियां दूषयति सिद्धो निश्चयतो जीव इत्युक्तं यद् दिगम्बरैः । निराकृतं तदेतेन यन्नयेऽन्त्येऽन्यथा प्र्था॥ 48 ॥ नयामृत-सिद्ध इति । एतेन-पूर्वोक्तेन, सिद्धो निश्चयतो जीव इति यद् digambarairuktam"tikAle चदु पाणा इंदियबलमाउ आणपाणो य । ववहारा सो जीवो णिच्छयदो दु चेदणा जस्स ॥ " [ द्रव्यसंग्रहे गाथा-3 ] इत्यादिना तन्निराकृतम् , यत्-यस्मात् , अन्त्ये-एवम्भूतनये, अन्यथा प्रथा - सिद्धोऽजीव इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एव, इति कथं निश्चयतः सिद्धो जीव इति वक्तुं शक्यमिति ॥ 48 / / नन्वेवम्भूतः पर्यायार्थिकेष्वेव शुद्धनिश्चयस्तेनास्मदुक्तानुपपत्तावपि दव्यार्थिकप्रभेदेन सर्वसङ्ग्रहनयेन शुद्धनिश्चयेन तुदुपपादयिष्याम इत्याकाङ्क्षायामाह आत्मत्वमेव जीवत्वमित्ययं सर्वसङ्गहः । जीवत्वे प्रतिभूः सिद्धसाधारण्यं निरस्य न ॥ 49 ॥ जीवशब्दव्यपदेश्य एव नोअजीवशब्दव्यपदेश्यः अजीवशब्दव्यपदेश्य एव नोजीवशब्दव्यपदेश्य इति 'नोअजीवः' 'नोजीवः' इति द्वौ प्रकारौ नवम्भूतनयसम्मतावित्युपदर्शक सप्तचत्वारिंशत्तमं "नोअजीवश्च" इति पद्यं विवृणोतिनो इतीति । एतन्नये एवम्भूतनये । अस्य नयस्य एवम्भूतनयस्य । नोशब्दः 'नोअजीवः' इत्यत्र 'नोजीवः' इत्यत्र च नोशब्दः । अन्यत् स्पष्टम् । / 47 ॥ अष्टचत्वारिंशत्तम pdymvtaaryti-itthmiti| स्वसमयसिद्धां जैन श्वेताम्बरसद्धान्त प्रसिद्धाम् । "सिद्धो निश्चयतः" इत्यष्टचत्वारिंशत्तमपद्य विवृणोति-सिद इतीति । एतेन इत्यस्य विवरणम् - पूर्वोक्तनेति- अस्य 'निरा. कृतम्' इत्य्नेनान्व्य्ः। 'निश्चयनयतः सिद्धो जीवः' इत्यस्य प्रतिपादकं दिगम्बरवचनमुल्लिखति-तिकाले ceti"trikAle चत्वारः प्राणा इन्द्रियबलमायुरानप्राणश्च । व्यवहारतः स जीवो निश्चयतो वे चेतने यस्य" / / इति संस्कृतम् । इत्यादिना इत्यादिग्रन्थेन, यद् दिगम्बरमतं तदेतेन निराकृतमिति स्म्ब्न्ध्ः। तत् दिगम्बरोकमनन्तरमुपदर्शितम् । निराकरणे हेतु:- यदिति- यस्मादिति त्द्र्थ्ः। 'अन्त्ये' इति स्थाने 'अन्त्ये नये' इति पाठो युक्तः, तस्य विव रणम्-एवम्भूतनये इति । 'अन्यथा प्रथा' इति मूलस्य विवरणम् - सिद्धोऽजीव इत्येव प्रसिद्धिरिति । ननु निश्चयतः सिद्धो जीव इति दिगम्बरमतम् , तस्यैवम्भूननये अन्यथाप्रथायामपि कथं निरसनमित्यत आह-शुद्धनिश्चयश्च स पवेति- एवम्भूतनय एव शुद्धनिश्चयनयोऽतस्तत्रान्यथाप्रथाऽपहस्तयत्येवोक्तदिगम्बरोमित्यर्थः । इति एतस्मात् कारणात् । कथमिति- न कथमपि निश्चयतः सिद्धो जीव इति वक्तुं शक्यमित्यर्थः ॥ 48 ॥ Page #59 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 209 अम्मम् anwwunwarwwwwwwwwwwwr wwwwwwwwwwwwwwrram नयामृत-आत्मत्वमिति । आत्मत्वमेव जीवपदप्रवृत्तिनिमित्तम्, पारिणामिकभावस्य काल. त्रयानुगत्वेन सत्यत्वात् , औदयिकभावस्य चउपाधिकत्वेन कालत्रयाननुगतत्वेन च तुच्छत्वात् , इति अयं सर्वसङ्ग्रहनयः सिद्धसाधारण्यं भवस्थतौल्यं निरस्य जीवत्वसाधने न प्रतिभूः, सर्वत्र तुल्य. जीवत्वात् , एवम् 'एको व्यवहारतो जीवोऽन्यश्च निश्चय[तः] ' इति विभागकरणमसमीक्षिताभिधानमेवापद्येत, सर्वसङ्ग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परेणेष्यत एव, तदुक्तं dravyasaGgrahe"maggaNa-गुणठाणेहि य चौदस य हवं ति तह असुद्ध्ग्या। विष्णेया संसारी सव्वे सुद्धा उ सुद्ध्न्न्या॥13॥" इति न च संसारिचैतन्यस्य सङ्ग्रहनयेन शक्या शुद्धचैतन्यनिश्चयेऽपि व्यक्त्या शुद्धचैतन्यस्य सिद्ध एव निश्चयान्न साधारण्यमिति शङ्कनीयम् , सङ्ग्रहस्य शक्तिग्राहकत्वेन व्यक्तिमाहकताया व्यवहार एव विश्रान्तेः, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् ॥ 49 ॥ namnninnnnnnnnirurrrrrowrimannamrrior ekonpshcaashttmpdymvtaaryti-न्न्विति। तेन पर्यायार्थि कनयेषु shuddhnishcyaatmkenvmbhuutnyen| अस्मदुक्तानुपपत्तावपि 'सिद्धो निश्चयतो जीवः' इति दिगम्बरोक्तस्यानुपपत्तावपि । तदुपपादयिष्याम: 'सिद्धो निश्चयतो जीवः इति दिगम्बरोक्कमुपपादयिष्यामः, द्रव्यार्थिकेषु शुद्धनिश्चयात्म केन सङ्ग्रहेण सिद्धो जीव इत्युपपद्यत एवेत्यर्थः । __. "आत्मत्वमेव" इत्ये कोनपञ्चाशत्तमपदं विवृणोति- आत्मत्वमितीति । 'जीवत्वम्' इति मूलस्य जीवपदप्रवृत्तिनिमित्तम्' इति विवरणम् । कथमात्मत्वमेव जीवपदप्रवृत्तिनिमित्तं न तु प्राणधारणलक्षणं जीवनं यजीवपदव्युत्पत्तिनिमित्तमित्यपेक्षायामाह-पारिणामिकभावस्येति- आत्मत्वं जीवस्य पारिणामिको भावस्तस्य कालत्रयेऽप्यात्म सत्त्वेन सत्यत्वात् , प्राणधारणलक्षणं जीवनं च जीवस्यौदयिको भावस्तस्थायुष्कर्मलक्षणोपाधिप्रभवस्यौपाधिकत्वेन यदैवायुकर्मात्मनि सम्बद्धं तदैव तस्यात्मनि सत्त्वमिति कालत्रयाननुगतत्वेन तुच्छत्वादित्यस्मात् कारणादात्मत्वमेव सत्यतया जीवपदप्रवृत्तिनिमित्तं तुच्छत्वाच न जीवनं जीवपदप्रवृत्तिनिमित्तमित्यभ्युपगन्ता सर्वसङ्ग्रहनयः सिद्धसाधारण्यं निरस्य जीवत्वे न प्र्तिभूः। 'सिमुसाधारण्यम्' इत्यस्य विवरणम् - भवस्थतौल्यमिति । 'जीरो' इत्यस्य विवरणम् - 'जीवत्वसाधने' इति । प्रतिभूरित्यस्य साक्स्सीत्य्र्थ्ः। कथं न प्रतिभूरित्यपेक्षायामाह-सर्वत्रेति-जोधपदप्रवृत्तिनिमित्तमात्मत्वं यथा सिद्ध वर्तते तथा भवस्थेऽपि तेन सिद्धे जीवस्वसाधने भवस्थेऽपि जीवत्वं सिद्धयत्येव, तथा च सिद्ध एवं निश्चयतो जीव इति न स्यात् , आत्मत्वं यदि सिद्ध एव वर्तत न तु भवस्थे तदा स्यात् तेन सिद्धमात्रवर्तिना सिद्धस्यैव जोवत्वसाधनं सर्वसङ्ग्रहतः, न चैवमित्यर्थः । आत्म. स्वस्य जीवपदप्रवृत्तिनिमित्ततया सर्वसङ्ग्रहनयाभिमतस्य सिद्धे संसारिणि च सत्त्वेन ततो जीवपदव्यपदेश्यत्वमात्ममात्र एवेति निश्चयत एव सर्वे आत्मानो जोवा इति व्यवहारनिश्च याभ्यां जीवविभागकरणमपि दिगम्बरस्यासमीक्षिताभिधानमेव स्यादित्याह-एवमिति । निश्चयनये यदि संसारिणां जीवपदव्यपदेश्यत्वं नोपपद्येत तदा व्यवहारतस्तेषां जीवपदव्यपदेश्यत्वो. पपत्तये विभागकरणमुपपद्यत, न चैवम् , दिगम्बराभिमतेन सर्वसङ्ग्रहलक्षणनिश्चयनये नव सर्वेषां जीवपदव्यपदेश्यत्वोपपत्तेरित्याह-सर्वसह पवहीति । तेन च सर्वसङ्ग्रहेण च । निरुपरागं कर्मोपाधिरूपोपरागमुक्तम्, यद्यपि संसारी कर्ममलदिग्ध एव व्यवहारतः, तथापि शुद्धद्रव्यमाहिसर्वसङ्ग्रहतः सोऽपि वस्तुगत्या कर्ममलविमुक्त evetyaashyH। उक्तार्थे द्रव्यसङ्ग्रवचनसंवादमाह-तदुक्तमिति ! मम्गण इति-"मार्गणा-गुणस्थानैश्च चतुर्दशभिश्च भवन्ति तथा अशुद्धनयात् । विज्ञेयाः संसारिण: सर्वे शुद्धास्तु शुद्धनयात्" 11 इति संस्कृतम् । 'च' इत्यस्य 'शङ्कनीयम्' इत्यनेनान्वयः, संसारिचैतन्यमपि संसारदशायां कर्माकृततयोपलभ्यत इति व्यक्तयाऽशुद्धं कमलापगमे शुद्धं तद्भविष्यतीति शक्त्या सङ्ग्रहस्वरूपनिश्चयनयेन शुद्धचैतन्यत्वं निश्चीयते, सिद्धे तु व्यक्त्या शुद्धचैतन्यस्य निश्चयाद् व्यक्त्या शुद्धचैतन्यरूपत्वस्यात्मत्वस्य जीवपद. प्रवृत्तिनिमित्तस्य न सिद्धसंसारिसाधारयमिति shngkiturdigmbraanuyaayino'bhisndhiH| निषेधहेतुमुपदर्शयति-संग्रहस्येतिशक्तिरूपेण शुद्ध चैतन्यं सर्वदाऽवतिष्ठत इति शक्तिईव्यम, व्यक्तिस्तु न त्रिकालानुगामिनीति पर्यायरूपाऽशुद्धद्रव्यरूपा वा 27 Page #60 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरक्रिणीतरणिभ्यां समलतो नयोपदेशः । - - - नन्वेवं निश्चयत: सिद्धस्याजीवत्वे भवद्भिरिष्यमाणे भवतामेव अन्थे संसारिसिद्धसाधारणजीवपदार्थाभिधानं कथम् ? इत्याशङ्कायामाह । यजीवत्वं क्वचिद् द्रव्य-भावप्राणान्वयात् स्मृतम् । विचित्रनैगमाकूतात् तज्ज्ञेयं न तु निश्चयात् ॥ 50 ॥ नयामृत0-यदिति । यजीवत्वं कचिद् अन्थे, द्रव्यभावप्राणानाम् अन्वयात्-एकीकरणात् स्मृतं संसारि-सिद्धसाधारण्यमिति शेषः, तद् विचित्र:-विविधावस्थो यो नैगमः, तस्याकूतात्-अभिप्रायात् ज्ञेयम् , न तु निश्चयादेवम्भूतनयात् , तथा चैवम्भूतनयेनैव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तराभिमते न जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धा-'शुद्धेन नैगमनयेन साधारणजीवत्वाभ्युपगमेऽपि न क्षतिः, iyA~stu विशेष:- प्रसिद्धनैगम औदायिकभावोपलक्षितमात्मत्वाख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति, तत्तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्य-भावप्राणान्यतरवक्त्वेनानुगतमौदयिकक्षायिकभावद्वयमिति, नेदं सिद्धान्तार्णवे नयविकल्पकल्लोलवैचित्र्यं तस्संप्लवव्यसनिनां विक्षोभावहम् ॥ 50 ॥ सेति सङ्ग्रहस्य शक्तिग्राहकत्वमेव न व्यक्तिग्राहकत्वम्, व्यक्तिग्राहकत्वं तु व्यवहारस्यैव, तथा च व्यक्तया शुद्धचैतन्य यदि सिद्ध जीवपदप्रवृत्तिनिमित्तं तदा व्यवहारत एक सिद्धो जीवो न निश्चयत इत्यन भिमतमेव दिगम्बरस्यासज्य इत्युत्तराभिसन्धिः । एवं ज्ञानदर्शनयोयोगपद्याभाबन सिद्धेऽपि यदा ज्ञानमभिव्यज्यते तदा न दर्शनमभिव्यज्यते. यदा दर्शनमभिव्यज्यते तदा न ज्ञानमभिव्यज्यत इति व्यक्तथा द्विचेतनाशालित्वं न सिद्धेऽपीति सिद्धोऽपि न निश्चयतो जीवः स्यादिति सिद्धस्य द्विवेतनाश लित्वेन जीवत्वं निश्चयनयत इत्यपि दिगम्बरस्य व्याहतमेवेत्याह-निश्चयत इति ॥ 49 ॥ पञ्चाशत्तमपद्यमवतारयति-नन्वेवमिति । एवम् अनन्तरोपदर्शितदिशा । भवद्भिः श्वेताम्बरैः । भवतामेव श्वेताम्बराणामेव । "यजीवत्वं" इति पञ्चाशत्तमपद्य विवृणोति-यदितीति । एकीकरणात प्राणधारित्वं जीवत्वमिति लक्षणे द्रव्यप्राण-भावप्राण साधारणप्राणत्वेन रूपेणानुगमध्य दव्यप्राणभावप्राणयोरुपादानात् । 'संसारि-सिद्धलाधा. रण्यम' इत्यस्य स्थाने 'संसारि-सिद्धसाधारणम्' इति पाटो युक्तः, तथा सत्येव तस्य 'जीवत्वम्' इत्यनेनाभेदेनान्वयो घ्त्त्ते। तथा च सिद्ध-संसारिसाधारणजीवत्वाभिधानस्य विचित्रनगमाकूतप्रयुक्तत्वव्यवस्थितौ च । वयं श्वेताम्बराः । 'नयान्तराभिमतेन' इत्यस्य स्थाने 'नयान्तराभिमते' इति पाठः सम्यग् , तथा च नयान्तराभिमते नैगमनयाभिमते, जीवत्वेऽपि सिद्ध-संसारिसाधारणजीवत्वेऽपि, न तु नैव, विप्रतिपद्यामहे विवादमातिष्ठामहे इत्यर्थः । इति एतस्मात् कारणात् । शुद्धाशुद्धन नैगमनयः परसङ्ग्रहसमानाभिप्रायः शुद्धद्रव्यं विषयीकरोतीति शुद्धः, अशुद्धद्रव्यमाहिव्यवहारसमानाभिप्रायस्त्वशुद्धमपि द्रव्यं विषयीकरोतीत्यशुद्ध इति कृत्वा शुद्धाशुद्धेन । साधारणेति- सिद्ध जीवसाधारणेत्यर्थः । न क्षतिः न कचिदस्मदभियुक्तनिर्मितग्रन्थे सिद्ध-संसारिसाधारणजीवत्वप्रतिपादके सत्यपि श्वेताम्बराणामस्माकमेवम्भूतनयसिद्धस्या जीवत्वं स्वीकुर्वतां हानिः । नैगमन यवैचित्र्यं तदवान्तराभिप्रायवैचित्र्योपदर्शनेन समर्थयति-iyA~stviti । औदयिकभावोपलक्षितं जीवपदव्युत्पत्तिनिमित्त जोवनलक्षणोदयिकभावोपलक्षितम् । 'तत्तद्विशेषश्च' इति स्थाने 'तद्विशेषश्च' इति पाठः सम्यग, नैगमविशेषश्चेति तदर्थः । 'भावद्वयम्' इत्यस्यानन्तरं 'जीवपदप्रवृसिनिमित्तमभ्यु. पैति' इत्यनुष ज्यते । 'नेदम्' इत्यत्र नजो 'विक्षोभावहम्' इत्यनेनान्वयः । इदम् अनन्तरमेवोपर्णितं नयाभिप्रायवैचित्र्यम् । अस्यैव शिष्यबुद्धिवेशद्यायोपवर्णनम्-सिद्धान्तार्णवे नयविकल्पकल्लोलवैचित्र्यमिति-सिद्धान्त एव-जैनागम एव, अर्णवः- समुदः, तत्र नयस्य - वस्त्वंशग्राह्यभिप्राय स्य, यो विकलर:- गमादिप्रकारः, स एव कल्लोल:- तरङ्गः, तस्य वैचित्र्यं नानाप्रभेदस्तदेतत् , तत्संहवव्यसनिनां तम्मिन्- निरुक्तसिद्धान्तसमुदे, संत्रः-मुहुर्मुहुम्तदन्तर्निविष्टतत्त्वज्ञान. Page #61 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 211 ननु "जीव प्राणधारणे" इत्यत्र भावप्राणधारणमेव धात्वर्थ विवक्षितत्वा( विवक्षित्वा ) निश्चयतः सिद्धस्य जीवत्वं समर्थयिष्याम इत्याकालायामाह - धात्वर्थे भावनिक्षेपात्, परोक्तं न च युक्तिमत् । प्रसिद्धार्थोंपरोधेन, यनयान्तरमार्गणा ॥ 51 ॥ नयामृत0-धात्वर्थे इति । धात्वर्थे- जीवत्यर्थे, भावनिक्षेपात्- भाव सङ्केतग्रहात्, परोक्तं' निश्चयतः सिद्ध एव जीवः' इति दिगम्बरोक्तम्, न च- नैव युक्तिमत् , यत्- यस्मात् , प्रसिद्धःअनादिधातुपाठादिप्रतीयमानो योऽर्थः, तदनुरोधेन नयान्तरस्य मार्गणा-विचारणा भवति, तथा च यादृशधात्वर्थमुपलक्षणीकृत्येतरनयार्थप्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञासयैवम्भूताभिधानस्य साम्प्र. दायिकत्वात् , न तत्र भावनिक्षेपाश्रयणमित्यर्थः, अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् , प्रकृतमात्रापर्यवसानादन्ततो ज्ञानाद्वैते शून्यतायां वा पर्यवसानात् , किञ्च, ताहगुपरितनैवम्भूतस्य प्राक्तरत्नावाप्तये तत्तात्पर्यावधारणलक्षमवगाहनम् , तदेव व्यसनं तच्छालिन प्रमातृणाम् , नयविकल्पकल्लोलवैचित्र्यं प्रमोदावहमेव, न विक्षोभावहं न चित्त्वैक्ल्याव्ह्मित्य्र्थ्ः॥50॥ एकपञ्चाशत्तमपद्यमवतारयति- नन्विति । "जीव प्राणधारणे" इत्यत्र निश्चयनयेन प्राणशब्दो भावप्राणपर एवं भावप्राणाश्च ज्ञान-दर्शनलक्षणचैतन्यद्वयमेव, तद्वत्त्वात् सिद्धस्यैव जीवत्वं वयं दिगम्बरा समर्थयिष्याम इत्या काङ्खायामेक पञ्चाशत्तमपद्यं तदुत्तरप्रदर्शकमाहेत्यर्थः । विवृणोति-धात्वर्थे इतीति । यादृशेति - प्रकृते जीवधात्वर्थजीवनलक्षणद्रव्यप्राणधारणमुपलक्षणीकृत्य नैगमनयाभिमतात्मत्वविशिष्टरूपजीवशब्दार्थप्रतिसन्धानं-- जीवनलक्षणद्रव्यप्राणधारणरूपव्युत्पत्तिनिमिसोपलक्षितात्मत्वरूपपारिणामिकभावविशिष्ट जीवशब्दसङ्केतग्रहणात्मकं समस्तीति निरुकजीवनरूपजीवधात्वर्थप्रकारकजिज्ञासयैः वम्भूतनयाभिधानस्य-'एवम्भूतनयेन निरुक्तजीवनरूपधात्वर्थविशिष्टो जीवपदव्यपदेश्यः' इत्यभिधानस्य साम्प्रदायिकस्वात् जैनागमरहस्यवेत्तप्राचीनसम्मतत्वान्न तत्र जीवत्यर्थे प्राणधारणे भावनिक्षेपस्य-'प्राणशब्दो भावप्राणसङ्केतितः' इत्यस्याश्रयणमिति 'प्रसिद्धार्थोपरोधेन यनयान्तरमार्गणा ' इत्यस्याभिप्रेयोऽर्थ इत्यर्थः । अन्यथा प्रसिद्धार्थानु. परोधेन नयान्तरविचारणया धात्वर्थे bhaavnikssepaashrynne| तत्रापि भावनिक्षेपाश्रयणतो लब्धे चैतन्यद्यरूपभावप्राणधारणरूपजीवधात्वर्थेऽपि । निक्षेपान्तराश्रयणे साकार-निराकारोपयोगात्मकचैतन्यद्वयमपि न वस्तुतो भावप्राणस्वरूपं साकारत्वनिराकारत्व-द्विस्वादीनां तत्र कल्पितत्वात् , किन्तु चैतन्यमानं भावप्राणसङ्केतितमित्येवं निक्षेपान्तराश्रयणे सति । अमवस्थानात् तत्रापि निक्षेपान्तराश्रयणतो विश्रान्त्यसम्भवात् । एवं च प्रकृतमात्रापर्यवलानात् द्विचेतना. शालिस्वानिश्चयतः सिदो जीव- इति प्रकृतस्यात्र प्रक्रान्तस्यान्यत्रान्यस्य प्रकान्तस्येत्येवं प्रकृतमात्रस्यापर्यवसानाद् धात्वर्यत्वपर्थवमानासम्भवात् , तथा च सति सत्यत्वाऽऽनन्दत्वादिकमपि तत्र न स्यादित्यतो ज्ञानाद्वते ज्ञानाद्वैतमपि विषयान्तराभावे निर्विषयं न सम्भवतीति शुन्यतायां वा निश्चयनयतो जीवपदव्यपदेश्यत्वस्य पर्यवसानाद् व्यवस्थिते: शून्यत्वमेव तत्त्वं जीवव्यपदेश्यं स्यादित्यर्थः । अपि चैवम्भूतात्मकनिश्चयन यो द्विविधो व्यवहारानुरोधी निश्चयानुरोधी च, तत्र व्यवहारायभिमतधातुव्युत्पत्तिं समाश्रित्य तादृशव्युत्पत्तिनिमित्तमेव शब्दप्रवृत्तिनिमित्तमुपजीवन् धातुव्युत्पत्तिनिमित्तावच्छिन्नार्थे सखेतमाही निश्चयः प्रथमः, व्यवहारनयाभिमतपदार्थाभिधानानन्तरं व्यवहारनयोपजीविनोऽस्यैव निश्चयनयस्याभिमतपदार्थाभिधानमुचितं तदनन्तरं चोक्तनिश्चयाभिमतधातुव्युत्पत्तिनिमित्त भावकनि विशेषमादृत्य तादृशविशेषात्मकधातुब्युत्पत्तिनिमित्तावच्छिन्नपदार्थसङ्केतग्राही यो निश्चयोपजीवी द्वितीयो निश्चयस्तदभिमतपदार्थाभिधानमुचितमित्ययं पदार्थाभिधानक्रमः, तस्य व्यवहारनयाभिमसजीवपदार्थाभिधानानन्तरं निश्चयोपजीविनिश्चयात्मकद्वितीयनिश्चयाभिमतजीवपदार्थाभिधानं कुर्वता दिगम्बरेणातिक्रमः कृत इति सम्प्रदायाभिमतकमोल्लङ्क्षि दिगम्बरमतं न युक्तमित्याह-किञ्चति । पतागुपरितनवम्भूतस्य धात्वर्थे भावनिक्षेपाजीवपदार्थ चैतन्यद्वयस्वरूपभावप्राणधारणलक्षणजीवनमुररीकुर्वत एवम्भूत Page #62 -------------------------------------------------------------------------- ________________ 212 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतो नयोपदेशः । नैवम्भूताभिधानपूर्वमेवाभिधानं युक्तम्, अन्यथाऽप्राप्तकालवप्रसङ्गात् , तस्मात् व्यवहाराद्यभिमत. व्युत्पत्त्यनुरोधेनौदयिकभावमात्रग्राहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्त्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशमिकत्वात् कथमेवम्भूतस्यौदायिकभावमात्रप्राहकत्वमित्यप्याशङ्कनीयम् , प्राधान्येनायुःकर्मोदय. लक्षणस्यैव जीवनार्थस्य ग्रहात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवनिश्चयादिति दिक् । / 51 ॥ शङ्काशेषमुपन्यस्य परिहरति शैलेश्यन्त्यक्षणे धम्मों, यथा सिद्धस्तथाऽसुमान् । वाच्यं नेत्यपि यत् तत्र, फले चिन्तेह धातुगा ॥ 52 ॥ नयामृत-शैलेश्यन्त्यलक्षण इति । शैलेश्या-अयोगिगुणस्थानस्य, अन्त्यक्षणे-चरमक्षणे, यथा निश्चयतो धर्मः, तदक्तिनकालभावी तु व्यवहारत एव, तदुक्तं धर्मसङ्ग्रहण्या हरिभद्राचार्य:"सो उभयक्खयहेज सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छयओ तस्सेव पसाहगो नेओ ॥ 26 ॥ " ___ तथाऽसुमान्- जीवोऽपि निश्वयतः सिद्ध एव भविष्यतीत्यपि न वाच्यम् , यतस्तत्र- ' सो उभयक्खयहेऊ' इति गाथायाम् , धारयति सिद्धिगतावात्मानमिति धर्म इति फले-फलरूपे धात्वर्थे चिन्ता, सा च कुर्वद्रूपत्वेन कारणत्वं वदत एवम्भूतनयस्य मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणी, तदनन्तरं सिद्धिसाधारणरूपा सा फलाऽव्यवधानात् , इह तु धातुगा- धात्वर्थावच्छिन्नस्वरूपविषयिणी स्वरूपनिश्चयनयस्य । प्राक्तनेति-आयुरादिद्रव्यप्राणधारणलक्षणजीवनरूपजीवधातुव्युत्पत्तिनिमित्तावच्छिन्ने जीवपदसङ्केतग्राहिणो व्यवहारनयोपजीव्येवम्भूतस्वरूपनिश्चयस्य यदभिधानं तत् पूर्व यस्येति बहुव्रोहिणा 'निरूकाभिधानपूर्वम्' इत्यस्य 'निरुकाभिधानपूर्वकम्' इत्यर्थः, ततश्च निरुक्ताभिधानानन्तरमेव सिद्ध एव चैतन्यद्वयलक्षणभावप्राणधारित्वाजीवपद व्यपदेश्य इत्यभिधानं युक्तमित्यर्थः । अन्यथा व्यवहारनयाभिधानानन्तरं व्यवहारोपजीविनिश्चयाभिधानमकृत्वैव निश्चयोपजीविनिश्चयाभिधाने । अप्राप्तकालत्वप्रसङ्गात् व्यवहारनयानन्तरव्यवहारोपजीविनिश्चयाभिधानोत्तरकालो निश्चयोपनोविनिश्चयाभिधानकालः, न तु व्यवहाराभिधानाव्यवहितोत्तरकालस्तस्य काल इति अप्राप्तः कालो यस्य सोऽप्राप्तकालस्तस्य भावोऽप्राप्तकालत्वं तस्य प्रसङ्गादित्यर्थः । उपसंहरति तस्मादिति-अप्राप्तकालत्वप्रसङ्गभयादित्यर्थः । अस्य एवम्भूतनयस्य । न च ' इत्यस्य । 'आशङ्कनीयम्' इत्य्नेनान्व्य्ः। निषेधे हेतुमाह-प्राधान्येनेति । शङ्का-प्रति विधानयोरौ~ सुखावबोधौ ॥ 51 ॥ द्विपञ्चाशत्तमपद्यमवतारयति-शङ्काशेषमिति-दिगम्बराशङ्काऽवशिष्टभागमित्यर्थः । विवृणोति- शैलेश्यलक्षण इतीति । धर्म इति-धारणाद् धर्म इति व्युत्पत्त्या धारणलक्षणो धर्मपदार्थो निश्चयनयतो यथा शैलेश्यन्त्यक्षणे इत्यर्थः । तदर्वाक्तनकालभावी तु शैलेश्यन्त्यक्षणप्राक्तनकालभाची धर्मपदार्थस्तु । व्यवहारत एव व्यवहारनयत एव, एवकारेण तस्य निश्चयनयसम्मतत्वस्य व्यवच्छेदः । उक्ताथै हरिभद्रसूरिवचनं पराभिप्रेतप्रमाणतयोपदर्शयत्ति-तदुक्तमिति । so0 इति-"स उभयक्षयहेतुः शैलेशीचरमसमयभावी य्ः। शेषः पुनर्निश्चयतः तस्यैव प्रसाधको ज्ञेयः" ॥ इति संस्कृतम् । 'तत्र' इति मूलस्य विवरणम्- "सो उभयक्खयहेऊ" इति गाथायाम् इति । 'फले' इति मूलस्य 'फल रूपे धात्वर्थे' इति विवरणम् । सा च निरुक्तचिन्ता पुनः, अस्य 'साक्षिणी' इत्य्नेनान्व्य्ः। धर्मपदार्थसिद्धिसाक्षिणी सिद्धिगतावात्मानं धारयतीति व्युत्पत्त्या धर्मपदार्थः सिद्धिस्तस्यां साक्स्सिन्नी। तदनन्तरं शैलेश्यन्त्यक्षणानन्तरम् । 'सिद्धिसाधारणरूपा' इति स्थाने 'सिद्धिधारणरूपा' इति पाठः सम्यग् , धारयति धर्म इति, सिद्धिं धारयतीति व्युत्पत्तिपर्यवसायिनी चिन्ता । फलाम्यवधानात् सिद्धिरूपफलेन सह व्यवधानाभावात् , शैलेश्यन्त्यक्षणानन्तरं सिद्धिरूपफलं Page #63 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः । चिन्ता, साच केन सहाव्यवधानं गवेषयेत ? स्वरूपं तु प्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवसाययेत्, न तु सिद्ध इति महान् विशेषः । स्यादेतत्, धर्मपदेऽपि धात्वर्थो धारणसामान्यमेव, तच्च यथा विशेषतात्पर्यवशात् सिद्धिधारणरूपविशेषे पर्यवस्यति, तथा जीवपदार्थोऽपि विशेषे पर्यवस्यन् सिद्ध एव दत्तपदो भविष्यति ? मैवम्- " जीव प्राणधारणे " इत्यत्र प्राणपदसम ( भि ) व्याहृतधारणस्य भूरिप्रयोगवशादौदयिकप्राणधारण एव पर्यवसानात्, अत एव गोपदस्य नानार्थत्वेऽपि ततो भूरिप्रयोगवशात् सास्नादिमत एवोपस्थितिः, अश्वादेस्तु पदान्तरसमभिव्याहारादिनेति तु तान्त्रिकाः । तदेवमेवम्भूतनयाभिप्रायेण सिद्धो न जीव इति व्यवस्थापितम् । यदि पुनः प्रस्थकन्यायाद् विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्तवमन्धगाथा व्याख्यायते परैः, तदा न किश्विदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन ? ॥ 52 ॥ ऐन्द्री ततिः प्रणयपुण्यमिवाङ्कुरायैर्यत्पादपद्मकिरणैः कलयत्युदी (f) तम् । स्वात्राम्भसा दलितयादवदुष्टकष्टुं शङ्खेश्वरं प्रभुमिमं शरणीकरोमि ॥ 1 ॥ एवं सामान्यतः सप्तानामपि नयानामर्थानुक्त्वा ततः शुद्ध्यशुद्धिज्ञानोपायं वक्तुं प्रक्रमते 213 सर्वदा विद्यत इति तद्धारणमात्मनि धर्मपदार्थ इति । इह तु जीवपदार्थे पुनः 'धातुगा' इति मूलस्य विवरणम् -- धात्वर्थावच्छिन्नस्वरूपविषयिणीति- जीवधात्वर्थो यः प्राणधारणलक्षणस्तदवच्छिन्नं यदात्मस्वरूपं तद्विषयिणीत्यर्थः । सा च धात्वर्थ विच्छिन्नस्वरूपविषयिणी चिन्ता पुनः । केन सहेति - फलस्य कारणप्रभवत्वेन कारणस्य फलसाधनत्वेन तयोरव्यवधानस्यावश्यम्भावेन तत्रैकस्यापरेण सहाव्यवधानचिन्तासम्भवेऽपि प्रकृते चिन्ताविषयस्य धात्वर्थस्वरूपावच्छिन्नस्य फलसाधनभावेन चिन्ताया अविषयत्वेन केनापि सदाव्यवधानाकाङ्क्षाया अनुदयेन व्यवधानगवेषणाया अप्रसरादित्यर्थः । स्वरूपं त्विति जीवधात्वर्थस्वरूपं पुनः, "जीव प्राणधारणे" इत्यत्र प्राणशब्दस्य सामान्यतः प्राणवचनत्वेऽपि लौकिकपरीक्षकाणामविगानेन द्रव्यप्राणवाचित्वेन प्रसिद्धतया तदनुरोधेन द्रव्यप्राणधारणलक्षणं तत् संसारमात्रगतं न तु सिद्धगतमित्यर्थः । इति एवं स्वरूपो धर्मशब्द- जीवशब्दयोर्महान् विशेषः । अत्र परः शङ्कते - स्या देतदिति । तच धारणसामान्यं च अन्यत् सुगमम् । समाधत्ते - मैवमिति । अत एव सामान्यस्य यत्किञ्चिद्विशेषस्वरूपमादाय पर्यवसानसम्भवेऽपि सामान्यवाचिशब्दस्य यस्मिन्नेव विशेष भूरिप्रयोगस्तं विशेषमुपादायैव सामान्यस्य पर्यवसानमित्यस्य युक्तत्वादेव । नानार्थत्वेऽपि किरण- वाणीप्रभृत्यनेकार्थवाचकत्वेऽपि । ततः गोपदात् । अश्वादेस्त्विति - गच्छतीति गौरिति व्युत्पत्तिलभ्यगमनकर्तृत्वस्याश्वादौ सत्वेऽपि सद्वाचकाश्वादिपदासमभिव्याहृत गोपदान्नाश्वादेरुपस्थितिः किन्तु सास्नादिमत एवोपस्थितिः, अश्वादिपदसमभिव्याहृतगोपदात् पुनरश्वादेरुपस्थितिरित्येवं तान्त्रिका आमनन्तीत्यर्थः । उपसंहरति- तदेवमिति । प्रस्थकन्यायात् प्रस्थक वसतिप्रदेशादिकं समाश्रित्य नैगमादिनयमननभेदोपपादकयुक्तेः । प्रागुक्तग्रन्थगाथा "तिकाले च" इति गाथा । परैः दिगम्बरैः । अस्माकं श्वेताम्बराणाम् ॥ 52 ॥ इत्थं नयार्थमननं मम जिनप्रवरश्रीशङ्खश्वरभक्तिभरादेवेत्यवेदयितुं ग्रन्थमध्यमङ्गलस्वरूपां श्रीशतेश्वरप्रभुस्तुतिं प्रश्नाति - ऐन्द्री ततिरिति - अङ्कुरायैरिव यत्पादपद्मकिरणैरुदितं प्रणयपुण्यमैन्दी ततिः कलयति, तच्छब्दस्य यच्छन्दश्रुतिबलादायातत्वेन तमिमं स्नात्राऽम्भसा दलितयादवदुष्टकष्टं शङ्खेश्वरं शरणीकरोमीत्यन्वयः । ऐन्द्री इन्द्रम्बन्धिनी ततिः- पङ्क्तिः, इन्द्रसमूह इति वक्तव्ये ऐन्द्री ततिरिति यदुक्तं तेन 'ऐ' इति सरस्वतीमन्त्रस्य स्वगतक विश्ववित्वाबन्ध्यकारणस्य मङ्गलतयाऽवस्थानमादृतमिति । यत्वादेति यस्य भगवतः श्रीशङ्खेश्वरस्य पादाविव पद्मं तस्य किरणैस्तत्र नम्रीभूते शिरसि पतितैः, अङ्कुरायैरिव क्षेत्र-भू-रेण्वाच्छादितबीजाङ्कुरस्योपरि किञ्चिद्दश्यमानाप्रभाग सदृशैः, प्रणयपुण्यं भक्तिभररचितप्रणतिप्रभवपुण्यम्, उदितम् ( उदीर्णम्) उदयमागतं फलप्रदानाभिमुखमिति यावत्, कलयति जानीते, तमिमं Page #64 -------------------------------------------------------------------------- ________________ 214 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। उक्ता नयार्थास्तेषां ये, शुद्धयशुद्धी वदेत् सुधीः । ते प्रदेश-प्रस्थकयोर्वसतेश्च निदर्शनात् ॥ 53 ॥ नयामृत.-उक्ता इति । स्पष्टोऽयम् , नवरं निदर्शनादिति जात्यपेक्षमेकवचनम् , प्रदेश प्रस्थकवसतिदृष्टान्तैर्नयानां शुद्ध्यशुद्धी विभावनीये इत्यर्थः ॥ 53 ॥ तत्र पूर्व प्रदेशदृष्टान्तं विवेचयति । तथाहि धर्माऽधर्मा-'ऽकाश- जीव-स्कन्धानां नैगमो नयः । तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ॥ 54 ॥ नयामृत0-धर्मेत्यादि । नैगमो नयः धर्मास्तिकाया-धर्मास्तिकाया-'काशास्तिकायजीवास्तिकायस्कन्धानां तद्देशस्य [च] प्रदेश इति षण्णां तम्- प्रदेशमुच्चकैः स्वमतनिर्बन्धेनाह ॥ 54 ॥ दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे। इति स्वदेशे स्वाभेदात्, पञ्चानामाह सङ्ग्रहः ॥ 55 ॥ नयामृत-दासेनेति । सङ्ग्रहनयस्तु ' दासेन मे खरः क्रीतो, दासो मम खरोऽपि मे' इति न्यायात् स्वदेशे-धर्मास्तिकायादिदेशे, स्वाभेदात्-धर्मास्तिकायाद्यभेदात् पञ्चानां प्रदेशमाह, षण्णां भेदानां पञ्चसु सङ्ग्रहादत्र सङ्ग्रहस्यान्वर्थत्वम् , क्रयजन्यं दासनिष्ठं खरस्वामित्वं यथा परम्परासंबन्धेन तत्स्वामिनिष्ठतया सङ्ग्रहीतुं शक्यं तथा धर्मास्तिकायादिदेशवृत्तिप्रदेशाश्रयत्वं परम्परासम्बन्धेन धर्मास्तिकायादिनिष्ठतयेति परमार्थः । पश्चानां वृक्षाणां तद्देशस्य च 'छाया' इत्यत्रेव देश्यन्वययोग्ये देशा. शङ्केश्वरं प्रभुम्, स्नात्राऽम्भसा स्नानजलेन, दलितं विनाशितं, यादवानां यदुवंशग्रभवाणां क्षत्रियाणां, दुष्कष्टं येनं तथाभूतम्, शरणीकरोमि तत्प्रसादत एव ममातिगम्भीरनयरहस्याविभूतिरतस्तं प्रणतोऽस्मीति ॥ 52 / / त्रिपञ्चाशत्तमपद्यमवतारयति-एवमिति-अनन्तरदर्शितप्रकारणेत्यर्थः । विवृणोति- उक्ता इतीति । श्लोकोऽयं स्फुटार्थत्वान्न व्याख्यानमहतीत्याह- स्पष्टोऽयमिति । नवरं केदलम् । प्रदेश प्रस्थक-वसतीनां निदर्शनानां बहुत्वान्निदर्शनेभ्य इति बहुवचने प्रयोक्तव्ये निदर्शनादित्येकवचनं यदुक्तं तनात्यपेक्ष या, व्यक्त्यपेक्षया तु बहुवचनेनैव भवितव्यम् , ततश्च योऽर्थो भवति तमुपदर्शयति-निदर्शनादितीति ॥ 53 ॥ ___ चतुष्पञ्चाशत्तमपद्यमवतारयति-तत्रेति-तेषु प्रदेश-प्रस्थक-वसतिदृष्टान्तेषु मध्य इत्यर्थः । विवृणोति-धर्मत्यादीति । तहेशस्य धर्मास्तिकायादिदेशस्य ॥ 54 ॥ देशस्य देशिनोऽभिन्नत्वाद् धर्मास्तिकायादिपञ्चानां प्रदेश इति सहाभिमतोपदर्शकं "दासन" इत्यादिपञ्चपञ्चाशत्तमपद्यं विवृणोति-दासेनेतीति । धर्मास्तिकायादिषणां प्रदेश इति नैगमोऽभ्युपगच्छति, सङ्ग्रहस्तु देशदेशिनोरभेदा. श्रयणात् षण्णां पञ्चसु सङ्ग्रहात् पञ्चानां प्रदेश इत्यभ्युपैति, षण्णा पञ्चसु यत् सङ्ग्रहणं तत एवैतद्विषयेऽन्वर्थत्वं तत्प्रतिपादकसमवचनस्येत्याह-पण्णां भेदानामिति । अत्र प्रदेशाभ्युपगमे । दासेनेत्यादिन्यायार्थ सङ्गमयति-क्रयजन्य मिति । परम्परासम्बन्धेन स्वाश्रयदासस्वामित्वसम्बन्धेन, परम्परासम्बन्धेन स्वाश्रयदेशसम्बन्धित्वसम्बन्धेन, तद्घटकसम्बन्धश्च तादात्म्यम् । सङ्ग्रहनयमते घण्णां प्रदेश इति यन्न भवति तत्र देशिनोऽन्वययोग्ये निराकानक्षत्वाद्देशानां नान्वय इति नियमादेव, यथा पञ्चानां वृक्षाणामन्वययोग्यायां छायायां निराकैक्षत्वान्न वृक्षदेशान्वय इति पञ्चानां वृक्षाणां तद्देशस्य च छायेति न भवतीत्येवं मन्यमानानामन्याचार्याणां मतमुपदर्शयति-पञ्चानां वृक्षाणामिति । सङहनयमतेन Page #65 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 215 न्वयस्य निराकासत्वात् सङ्ग्रहनयमतेन षण्णां प्रदेश इत्यन्ये ॥ 55 ॥ व्यवहारस्तु पञ्चानां, साधारण्यं न वित्तवत् । इति पञ्चविधो वाच्यः, प्रदेश इति मन्यते ॥ 56 ॥ नयामृत-व्यवहारस्त्विति । व्यवहारनयस्त्विति मन्यते-यथा पञ्चानां वित्ते साधारण्यं स्वामित्वं, तथा प्रदेशेन साधारण्यं पञ्चवृत्तित्वमिति, पञ्चानां प्रदेश इति न वाच्यम्, किन्तु पञ्चविधः प्रदेश इति वाच्यमिति । पश्चानां प्रदेश इति यदि पश्चत्वपर्याप्तिमद्वृत्तित्वमादाय प्रयुज्यते, तदा न तत्र कुत्रापि प्रदेश इत्ययोग्यत्वम् । यदि च पञ्चत्वाश्रयवृत्तित्वमादाय प्रयुज्यते, तदा पञ्चानां धर्मास्ति. कायप्रदेश इत्यपि स्यादित्येवं सङ्ग्रहमतं दूषणीयमित्येतत्तात्पर्यम् । नन्वेवं घट-पटयो रूपमित्यपि न स्यादिति चेत् ? न स्यादेव, समुदितवृत्तित्वबोधायैव व्यवहारसामात् , घटपटोभयसम्बन्धिना इत्यत्र 'सङ्ग्रहनयमते न' इत्येवं छेदः । यदि देश-देशिनोन भेदः किन्तु भेद एव, तथा सति वृक्षाणां परस्पर विभिन्नाना छायाऽपि विभिन्नैव, अथापि छायात्वेनैकरूपेणकीकृता छाया सर्वेषामन्वययोग्या भवति, न च तत्र निराकाक्षता, तथा देशस्थापि भिन्नस्थ भिन्ना छाया स्यादेव तदन्वययोग्या, तत्रापि साकाङ्क्षता न काकभक्षितेति देश-देशिनोरभेदादेव यैव देशिच्छाया सव देशच्छायेत्यत एवं पञ्चानां वृक्षाणां तदेशस्य च च्छायेति न भवति तथैव प्रकृतेऽपोत्यस्वरसः 'अन्ये' इत्युक्त्या सूचितः ॥ 55 ॥ यथा धनस्यैकस्याने कस्वामित्वं तथा नेकस्य प्रदेशस्याने कसम्बन्धित्वमिति धर्मास्तिकायादीनां पञ्चानां परस्परविभिन्नप्रदेशानां नैकप्रदेशकस्वमिति धर्मास्ति कायस्य प्रदेशोऽधर्मास्तिकायस्य प्रदेश इत्येवं पञ्चविधः प्रदेश इत्येव वक्तव्यम् , न तु धर्मास्तिकायादीनां पचानां प्रदेश इति व्यवहारनयोऽभिमन्यते. तन्मन्तव्योपदर्शकं षट्पञ्चाशत्तमपद्यं विवृणोति-व्यवहारस्वितीति-अस्य 'इति मन्यते' इत्यनेनान्वयमुल्लिखति-व्यवहारनयस्त्विति मन्यते इति । 'मन्यते' इत्यस्य कर्म मूलो स्पष्टयति-यथा दृष्टान्ते साधारण्यं स्वामित्वं दार्शन्तिके वृत्तित्वं तदित्याह-साधारण्यं स्वामित्वमिति 1 'प्रदेशेन 'इत्यत्र 'प्रदेशे न' इति बोध्यम् । प्रदेशे पञ्चानां वृत्तित्वं नेत्यस्य फलितमाह- पश्चानां प्रदेश इति न वाच्यमिति । तर्हि किं वाच्यमिति पृच्छति-किन्विति । व्यवहारनयतात्पर्यमाविष्करोति- पञ्चानामिति- पचानां प्रदेश इति यत् पङ्ग्रहस्य मतं तत्र यदि धर्मास्तिकायादिपञ्चगतपञ्चत्वसङ्ख्यापर्याप्तिमनिरूपितवृत्तित्ववान् प्रदेश इत्यर्थोऽभिप्रेतस्तदा तस्यायोग्यत्वान्न सम्भवः, यतो धर्मास्तिकायस्य प्रदेशो धर्मास्तिकाय एव वर्तते, नाधर्मास्तिकायादौ, तथाऽधर्मास्तिकायस्य प्रदेशोऽधर्मास्तिकाय एवं वर्तते, इत्येवं प्रदेशमात्रस्य धर्मास्तिकायादायकैकस्मिन्नेव वृत्तित्वं न तु धर्मास्तिकायादि. पञ्चमतपञ्चत्वसङ्ख्यावच्छिन्ननिरूपितपर्याप्तिसम्बन्धावच्छिन्नवृत्तित्वं कस्यापि प्रदेशस्येति तादृशार्थविवक्षायां पञ्चानां प्रदेश इति न सम्भवति, यदि च पर्याप्तिसम्बन्धमनादृत्य निरुक्तपञ्चत्वाश्रयनिरूपितवृत्तितावान् प्रदेश इत्यर्थ एव परिगृह्यते तदा पञ्चत्वाश्रयधर्मास्तिकायाकैकनिरूपितवृत्तित्वस्य धर्मास्तिकायप्रदेशादायकैकस्मिन् सम्भवेन योग्यत्वात् पश्चानां प्रदेश इति प्रयोगः सम्भवति, किन्तु निरुक्तपञ्चत्वाश्रयधर्मास्तिकायनिरूपितवृत्तित्वं धर्मास्तिकायप्रदेशे वर्तत इति योग्यत्वाद् धर्मास्ति. कायादिपञ्चानां धर्मास्तिकायप्रदेश इति प्रयोगोऽप्यापद्यत इत्यतः पञ्चानां प्रदेश इति सङ्ग्रहमतं न समीचीनमिति तात्पर्य मित्यर्थः । ननु यथा नेकस्य कस्यापि प्रदेशस्य धर्मास्तिकायादिपञ्चवृत्तित्वमिति पञ्चानां प्रदेश इति न सम्भवति तथा नेकस्यापि रूपस्य घट-पटोभयनिरूपितवृत्तित्वम् , घटरूपं घट एव वर्तते न तु पटे, पटरूपं पट एवं वर्तते न तु घटे, इति घट-पटयो रूपमित्यपि प्रयोगो व्यवहारनयमते न स्यादित्याशङ्कते-नन्वमिति । अत्रेष्टापत्तिमेव समाधानमाह-- न स्यादेवेति- व्यवहारनयमते घट-पटयो रूपमिति न भवत्येवेत्यर्थः । ननु घट-पटगतद्वित्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे निरुक्तद्वित्वाश्रयपटनिरूपित वृत्तित्वस्य पटरूपे च सत्त्वात् कथं न तादृशार्थमुपादाय घट-पटयो रूपमिति प्रयोग इत्यत आह-समुदितति-व्यवहारनये घट-पटयो रूपमिति वाक्यस्य घट-पटगतद्वित्वपर्यायधिकरणनिरूपितवृत्तित्ववद्रपमित्याकारक. बोधमुत्पादयितुमेव सामर्थात्, निरुक्तद्वित्वपर्यायधिकरणनिरूपितवृत्तित्वं च रूपे न कस्मिन्नपीत्यतो घट-पटयो रूपमिति Page #66 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । उभयप्रकारं रूपमित्याकारस्यैव व्यवहारनयजन्यबोधस्य तत्रोपपत्तेः । / 56 ॥ पञ्चप्रकारः प्रत्येकं, पञ्चविंशतिधा भ्वेत्। प्रत्येकवृत्तौ प्रापक्षः, स्याद गेहेष्विव वाजिनाम् ॥ 57 ॥ नयामृत-पञ्चप्रकार इति । पञ्चविधः प्रदेश इति यद् व्यवहारनयेन स्वीक्रियते, तत्र किं पञ्चविधत्वं ? पञ्चप्रकारत्वमिति चेत् ? कः प्रकारः ?, सङ्ख्या वा 1, बुद्धिविशेषविषयत्वं वा 2, भेदो वा 3 ? / नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसाङ्ख्यावधारणाऽसिद्धेः, न द्वितीयः पञ्चत्वप्रकारकबुद्धि विषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् , प्रत्येक भावे चैकैकः प्रदेश पञ्चविध इति पञ्चविंशतिधा भवेत् । न च सामान्यतस्तदन्वयान्न बाध इति वाच्यम्, विशेषविनिर्मोकेण तदसिद्धेः, यदि च न प्रयुज्यत इत्यर्थः । यदि घट-पटयो रूपमिति न प्रयुज्यते तहि कीडम्व्यवहारस्तत्र भवतीत्यपेक्षायामाह- घट-पटोभयसम्बन्धिनेति- रूपस्यैकस्य घटात्मकं यत् सम्बन्धि यच्चापरस्य रूपस्य पटात्मकं सम्बन्धि तदूपोमयसम्बन्धिना घटस्य रूपं पटस्य रूपमित्येवमुभयप्रकारं रूपमित्याकारकस्यैव बोधस्य व्यवहारनयजन्यस्य घट-पटयो रूसमिति वाक्यस्थले उपपत्तेरित्यर्थः ॥ 56 ॥ पञ्चानां प्रदेश इति सङ्ग्रहनयमतं दूषयित्वा पञ्चविधः प्रदेश इत्येव तत्र वाच्य इति स्वमतं यद् व्यवहारनयेन समर्थितं तद् विकल्पकवलितत्वान्न परीक्षकपरीक्षाक्षेत्रमिति ऋजुसूत्रवक्तव्योपदर्शक सप्तपञ्चाशत्तमपथं विवृणोति-पश्चप्रकार इतीति । तत्र prdeshe। पञ्चविधः प्रदेश इति वाक्येन पञ्चप्रकारत्वलक्षणं पञ्चविधत्वं प्रतिपादयितुमिष्टमित्याशङ्कतेपञ्चप्रकारत्वमिति चेदिति । तत्र किं पञ्चविधत्व मिति पृच्छायां तदुत्तरमाशङ्कितं तद् विकल्प्य दूषयति-का प्रकार इति-पञ्चप्रकारत्वमित्यत्र प्रकारशब्दवाच्यः क इत्यर्थः । प्रकारपदवाच्या सङ्ख्याऽभिमता, तथा च पञ्चप्रकारः प्रदेश इत्यनेन पञ्चसख्यकः प्रदेश इत्युक्तं स्यात् , तदपि न युक्तमित्याह- नाद्य इति । सर्व हि वाक्यं सावधारणमिति नियमेन पञ्चसङ्ख्यक एवं प्रदेश इत्युकवाक्यस्वरूपं भवेत् , ततश्च तेन वाक्येन प्रदेशे यत् पञ्चसंख्याऽवधारणं तन युज्यते प्रदेशानामनन्तसङ्ख्यकत्वादिति निषेधहेतुमुपदर्शयति -अनन्तेष्विति । पञ्चप्रकारत्वमित्यनेन पञ्चत्वप्रकारकबुद्धिविशेषविषयत्वं प्रतिपादयितुमभिलषितमित्यपि न युकमित्याह-न द्वितीय इति । प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियमेन पञ्चत्वस्य प्रत्येक प्रदेशेऽभावेन प्रदेशपञ्चकेऽप्यभावादिति पञ्चत्वप्रकारकबुद्धिविशेषत्वस्यापि प्रत्येक प्रदेशेऽसतस्तत्पश्चकेऽप्यसत्त्वादिति न पञ्चत्वप्रकारकबुद्धिविशेषविषयः प्रदेश इति सम्भवति, यदि च प्रत्येकमपि प्रदेशे पञ्चत्वप्रकारकवुद्धिविशेषविषयत्वलक्षणं पञ्चविधत्वमिष्टं तदा धर्मास्तिकायस्य प्रदेशः पञ्चविधोऽधर्मास्तिकायस्य प्रदेशः पञ्चविधस्तथाऽऽकाशास्ति काय-पुद्गलास्तिकायजीवास्तिकायानां प्रदेशा अपि प्रत्येकमुक्तपञ्चविधत्वाकान्ता इति पञ्चविंशतिविधः प्रदेश इति प्रसज्यत इति निषेधहेतुमुपदर्शयति-पञ्चत्वप्रकारकेति । प्रत्येकमभाविनः एकैकधर्मास्तिकायादिप्रदेशव्यक्तावसतः । पञ्चस्वपि धर्मास्तिकायादिप्रदेशपञ्चकेष्वपि । प्रत्येक भावे च एकैकधर्मास्तिकायादिप्रदेशव्यक्तौ पश्यत्वप्रकारकबुद्धिविषयत्वस्य सत्त्वे तु । पकैक इति-- धर्मास्तिकायप्रदेशः पञ्चविधः, अधर्मास्तिकायप्रदेशः पञ्चविध इत्येवं प्रत्येक धर्मास्तिकायादिप्रदेशपञ्चकानां पञ्चविधत्वे पञ्चसङ्ख्यावतां प्रत्येकं पञ्चाख्या गुणितानां पञ्चविंशतिविधत्वं स्यादित्य्र्थ्ः। ननु प्रत्येक प्रदेशव्यक्तिगणनया'. नन्तसडल्यावत्सु प्रदेशेषु पञ्चत्वसङ्ख्याया बाधादन्वयासम्भवेऽपि धर्मास्तिकायप्रदेशत्वेन धर्मास्तिकायप्रदेश एकः, अध. मास्तिकायप्रदेशत्वेनाधर्मास्तिकायप्रदेशस्तदन्यो द्वितीयः, आकाशास्तिकायप्रदेशत्वेनाकाशास्तिकायप्रदेश स्ताभ्यामन्यस्तृतीयः, पुनलास्तिकायप्रदेशत्वेन पुद्गलास्तिकायप्रदेशस्तेभ्योऽन्यश्चतुर्थः, जीवास्तिकायप्रदेशत्वेन जीवास्तिकायप्रदेशस्तेभ्योऽन्यः पञ्चम इति कृत्वा प्रदेशेषु पञ्चविधत्वस्यान्वयसम्भवान्न बाध इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने नान्वयः । धर्मास्तिकायस्य यावत्यः प्रदेशव्यक्तयस्ताभ्योऽन्यद् धर्मास्ति कायप्रदेशसामान्य नास्त्येव, एवमधर्मास्तिकायादि. प्रदेशसामान्यमप्यधर्मास्तिकायादिप्रदेशव्यक्तिभ्यो भिन्नं नास्त्येवेत्यनन्ता एवं प्रदेशव्यक्तयो न सामान्यतोऽपि पञ्चत्वसङ्ख्यापरिकलिता इति नोक्तदिशा निरुक्तपञ्चविधत्वस्यान्वयसम्भव इति निषेधहेतुमुपदर्शयति-विशेषविनिर्मोकेणेति-- Page #67 -------------------------------------------------------------------------- ________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपरजानवर, विन-38200m7 --- - --- - - --- - 'गेहेषु शतमश्वाः' इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते, तदा प्रापक्ष:-पञ्चानां प्रदेश इति साहनयपक्ष एव परिष्कृतः स्यात् , तथा च स्वप्रतिज्ञासंन्यासो निग्रहस्थानम् ॥ 57 ॥ प्रत्येकवृत्तिः साकाङ्क्षा, बहुत्वेनेति सोऽप्यसत् । ऋजुसूत्रस्ततो ब्रूते, प्रदेशभजनीयताम् ॥ 58 ॥ नयामृत-प्रत्येकेति । किञ्च -- गेहेषु शतमश्वाः' इत्यत्र गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्त्यवच्छेदकैकत्व[ वत् ]पञ्चकवान् प्रदेश इति बोधो वाच्यः, स च न सम्भवति, पञ्चपद. विशेषपरित्यागेनेत्यर्थः । तदसिद्धः सामान्यासिद्धेः । नन्वेकस्मिन् गेहे एकोऽश्वो द्वितीयेऽस्मिन् गेहे द्वितीयोऽश्व इत्येवं गृहाणां शतेऽश्वानां शतस्य वृत्तित्वमुपादाय गेहेषु शतमश्वा इति प्रयोगो यथा निर्वहति तथा एकस्मिन् धर्मास्तिकाये एकः प्रदेशोऽधर्मास्तिकाये द्वितीयः प्रदेश इत्येव प्रत्येक धर्मास्तिकायादिवृत्तित्वं प्रदेशगतमादाय धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति प्रयोग उपपद्यत इत्यत आह- यदि चेति । प्रत्येक वृत्तित्वान्वयः धर्मास्तिकायादिप्रत्येकनिरूपितवृत्तित्वस्य प्रदेशेऽन्वयः । प्रकृत धर्मास्तिकायादीनां पञ्चविधः प्रदेश इत्यत्र । 'प्राकृपक्षः' इति मूलस्य विवरणम् - पञ्चानां प्रदेश इति सङ्कहनयपक्ष एव परिष्कृत इति- परिष्कारश्च धर्मास्तिकायादीनां सम्बन्धिनां पञ्चत्वसङख्याकलित. स्वात् प्रदेशानामपि पञ्चविधत्वमिति । भवतु सङ्ग्रहनयपक्षपरिष्कार एव, कोऽत्र दोष इत्यत आह-तथा चेति - एव सतीत्यर्थः । स्वप्रतिज्ञालन्यासः स्वस्य व्यवहारन यस्य या प्रतिज्ञा पञ्चानां प्रदेशान्वयित्वासम्भवात् पखाना प्रदेश इति न सम्भवति किन्तु पञ्चविधः प्रदेश इत्येव युज्यते' इत्येवरूपा तस्या संन्यासः परित्यागः, यतः प्रत्येकवृत्तित्वान्वयाश्रीकारे पश्चानां प्रदेश इति सम्भवत्येवेति । निग्रहस्थानं निग्रहस्थानविशेषः, येन दोषेण वादिनो निग्रहो भवति स दोषो निग्रहस्थानमिति गीयते ॥ 57 ॥ अपि च, पश्चानां प्रदेश इत्यत्र धर्मास्तिकायादिप्रत्येकवृत्तित्वस्य प्रदेशेऽन्वयो निराकाक्षत्वाम्न सम्भवति, बहुवचनात्तपदोपस्थितार्थ एव प्रत्येकवृत्तित्वाम्ययो भवतीत्यतो बहुवचनान्तविशेष्यवाचकपदघटितवाक्यस्यैव तथाऽन्वयबोधने साकाक्षत्वात् सामथ्र्यम् , गेहेषु शतमश्वा इत्यत्र प्रत्येकगृहवृत्तित्वस्य प्रत्येकाश्वान्वयो युज्यतेऽश्वपदस्य बहुवचनात्तत्वेन साकाङ्कत्वात् , prakRta'pi पञ्चानां प्रदेशा इत्येवं यदि वाक्यस्वरूपं भवेदू, भवेत् तदा साकाक्षत्वात् तस्योकान्वयबोधनसामर्थ्य, न तु पञ्चानां प्रदेश इत्यत्र विशेष्यवाचकप्रदेशपरस्य बहुवचनान्तत्वं समस्तीत्यत: 'स्याधर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः, स्यादाकाशास्तिकायस्य प्रदेश: स्यात् पुद्रलास्तिकायस्य प्रदेशः, स्याज्जीवास्तिकायस्य प्रदेशः' इत्येवं विकल्पनीय इति ऋजुसूत्रे ब्रवीतीत्येतदुपदर्शकमष्टपञ्चाशत्तमपद्यं विवृणोति-- प्रत्येकेतीति । प्रत्येकवृत्तिः साकाङ्क्षति व्यारव्यातुं तदवतारणोपायोपोद्धातावष्टमाश्रयति-किञ्चेति । "गेहवृत्तिबहुत्वव्यापकैकत्वावच्छिन्नपर्याप्तवृत्यवच्छेदकैकत्व(वत्) पञ्चकवान् प्रदेश इति बोधो वाच्यः" इत्यस्य स्थाने " गेहवृत्तिबहुल व्यापकैकत्वावच्छिन्न पर्याप्तवृत्त्यवच्छेदकैकत्ववन्तः शातत्वसहयावन्तोऽश्वा इति बोधवत् , धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिवृत्तिपञ्चत्वव्यापकैकत्वावच्छिन्नपर्याप्तत्यवच्छेदकैकत्ववन्तः प्रदेशा इति बोधो वाच्यः" इति पाठः समीचीनः, तस्य चायमर्थः- गेहवृत्ति यद् बहुत्वं निरूपकत्वसम्बन्धेन तव्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तासामवच्छेदकानि यान्येकत्वानि तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा इत्याकारको बोधो यथा गेहेषु शतमश्वा इत्यत्र भवति तथा धर्मास्तिकायादिवृत्ति यत् पञ्चत्वं निरूपकत्वसम्बन्धेन तस्यापिका या एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्ना वृत्तयस्तदबच्छेदकानि यान्यकत्वानि तद्वन्तः प्रदशा इत्याकारकबोधो धर्मास्तिकायादीनां पश्चानां प्रदेश इत्यत्र व्यवहारनयमतेन वाच्य इति, एतत्सङ्गमनं चेत्थम्- 'गेहेषु शतमश्वाः' इत्यत्र बहुवचनार्थस्य बहुत्वस्य प्रकृत्यर्थे गेहे पर्याप्तिसम्बन्धेन विशेषणीभूतस्य प्रकृते गेहवृत्तिबहुत्वशब्देन ग्रहणम् . तच गेहेषु वर्तते, तत्राश्वगता याः पर्याप्तिसम्बन्धावच्छिन्ना वृत्तितास्ता निरूपकतासम्बन्धेन वर्तन्त इति ताः पर्याप्तिसम्बन्धावच्छिन्नवृत्तितात्वेन रूपेण व्यापिका तावच्छेदकपर्याप्तिसम्बन्धश्च तत्तदेहगतैकत्वावच्छेदेनेति भवम्ति ता मेहवृत्तिबहुत्वव्यापिकाः, तत्तदेहगतैकत्वावच्छिन् 28 Page #68 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । समभिव्याहृतबहुवचनान्तप्रदेशपदोपादान एव तथाबोधसम्भवात् यदि च गृहशतेऽश्वा इतिवदत्र तात्पर्य विशेषेणोक्तबोध सम्भव इतीष्यते तथापि प्रत्येक वृत्ति बहुत्वेन - बहुवचनेन साङ्काक्षेति सोऽपि पक्षोऽसन्, नह्युक्तबोधार्थं ' गृहशतेऽश्वाः इतिवद् ' गृहशतेऽश्वः' इति कश्चित् प्रयुङ्क्ते, तद्वत् पञ्चानां प्रदेश इत्युपदर्शितदिशाऽपि न युक्तः प्रयोगः, इति निर्गलितार्थः । तृतीयस्तु पक्षो न युक्तःउक्तातिरिक्तभेदासिद्धेः । तत ऋजुसूत्रनयः प्रदेशभजनीयतां ब्रूते - स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि विकल्पयतीत्यर्थः ॥ 58 ॥ 218 भजनाया विकल्पत्वाद्, व्यवस्थैवमपैति तत् । धर्मे धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः ॥ 59 ॥ पर्याप्तिसम्बन्धार्वाच्छन्नास्ताः पुनस्तत्तदश्वगतैकत्वावच्छेदेनाश्वेषु वर्तन्त इति तदवच्छेदकानि तत्तद्देहगततत्तदवगतान्येकत्वानि, तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा भवन्तीति तद्विषयको बोधो निरुक्तवाक्यादुपपद्यते प्रत्येक गेहे प्रत्येकमश्वस्य वृत्तित्वमुपादायेति एवं धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिगतं यत् पञ्चत्वं पर्याप्तिसम्बन्धेन तदधिकरणे धर्मास्तिकायादौ पर्याप्तिसम्बन्धावच्छिन्नाः प्रदेशगता वृत्तिता निरूपकतासम्बन्धेन वर्तन्त इति ता धर्मास्तिकायादिगतपञ्चत्वव्यापिका भवन्ति, तदवच्छेदकी भूत पर्याप्तिसम्बन्धस्यावच्छेदकं च धर्मास्तिकायादिगतमेकत्वमिति भवन्ति ता धर्मास्तिकायादिपञ्चत्वव्यापिकाः एकत्वावच्छिन्नपर्याप्ति सम्बन्धावच्छिन्नास्ताश्च तत्तत्प्रदेशगतैकत्वावच्छेदेन तत्तत् प्रदेशेषु वर्तन्त इति तादृरावृत्त्यवच्छेदकानि यान्येकत्वानि तद्वन्तः प्रदेशा इति तद्विषयको बोध इति । स च धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यप्रभवत्वाऽनन्तरमुपदर्शितो बोधश्च । न सम्भवति धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यतो न सम्भवति । निषेधे हेतुमाह-- पञ्चेति- निरुक्तवाक्ये यद् बहुवचनान्तं पञ्चपदं तत्समभिव्याहृतं यद् बहुवचनान्तं प्रदेशपदं ' प्रदेशा:' इत्येवंस्वरूपं तदुपादाने एव धर्मास्तिकायादीनां पञ्चानां prdesh। इत्येवंरूपेणोच्चारणे सत्येव, एवकारेणैकवचनान्त प्रदेशपदोपादानस्य व्यवच्छेदः । तथाबोधसम्भवात् प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येकं प्रदेशानां वृत्तित्वमाश्रित्य दर्शितो यो बोधस्तस्त्रोपपत्तेः । ननु ' गृहशतेऽश्वाः ' इत्यत्र गृहृपदं न बहुवचनान्तं तथापि प्रत्येकं गृहशत. वृत्तित्वं प्रत्येकमश्वेषुररीकृत्य 'गेहेषु शतमश्वाः' इति वाक्यप्रभवोपपदर्शितबोधसमानाकारो बोधस्तात्पर्यबलाद् यथा भवति तथा तात्पर्यविशेषबलादत्रापि निरुतबोध: स्यादित्यत आह-यदि चेति । अत्र धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्ये । तथापि ' गृहशतेऽश्वा:' इत्यत्र 'गेहेषु शतमश्वाः' इति वाक्यप्रभवबोधसमानाकारबोधस्य तात्पर्यविशेषबलात् सम्भवेऽपि । प्रत्येक वृत्ति बहुत्वेन " इत्यस्य स्थाने ' प्रत्येक वृत्तिर्बहुत्वेन इति पाठो युक्तः । प्रत्येक वृत्तिः प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येकं या प्रदेशस्य वृत्तिः सा । ' बहुत्वेन ' इत्यस्य मूलस्य विवरणम्- बहुवचनेनेति, प्रदेशपदोत्तरबहुवचनेनेत्यर्थः । साङ्काक्षेति स्थाने साकाङ्क्षति पाठो युक्तः, धर्मास्तिकायानां पञ्चानामित्यस्य प्रदेशा इति बहुवचनान्त प्रदेशपदसमभिव्याहाररूपाकाङ्क्षार्या सत्यामेव निरुक्तप्रत्येकवृत्तित्वान्वयबोधः, न हि निराकाङ्क्षावाक्यात् तात्पर्यविशेषसहकारेणाप्यन्वयबोधः सम्भवतीत्याशयः । इति एतस्मात् कारणात् । सोऽपि पक्षः ' गृहशतेऽश्वाः' इति वत् तात्पर्यविशेषेण धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यपि प्रत्येकवृत्तित्वान्वयबोधं जनयतीति पक्षोऽपि । असन् अयुक्तः, सोऽप्यसदिति पद्यघटकस्थाने ऽसोऽप्यसन्' इति पाठ: सम्यक् । उक्तपक्षस्यायुक्तत्वमुपपादयति- नहीति - अस्य 'प्रयुङ्क्ते ' इत्यनेनान्चयः । उक्तबोधार्थ प्रत्येकमश्वानां प्रत्येकं गृहेऽन्वयबोधार्थम् । तद्वदिति यथा गृहशतेऽश्वः' इति न प्रयोगस्तथेत्यर्थः । तृतीयस्तु पक्ष इति पञ्चविधत्वं पञ्चप्रकारत्वमित्यत्र प्रकारो भेद इति तृतीयविकल्पस्त्वित्यर्थः । उक्तातिरिकेति सङ्ख्या - बुद्धिविशेषविषयत्वाभ्यामतिरिक्तस्य भेदस्यासिद्धेरित्यर्थः । ततः धर्मास्तिकायादीनां पचविधः प्रदेश इति व्यवहारनयाभिमतस्यायुक्तत्वात् । 'प्रदेशभजनीयतां ब्रूते' इति मूलस्यार्थमुपदर्शयति- स्याद्धर्मास्तिकायस्येति । -- स्यादधर्मास्तिकायस्य ' इत्यनन्तरमपि ' प्रदेश: ' इत्यनुवर्तते, ' इत्यादि इत्यादिपदात् स्यादाकाशास्तिकायस्य प्रदेशः, स्यात् पुद्गलास्तिकायस्य प्रदेशः स्याज्जीवास्तिकायस्य प्रदेश इत्येतत्रितयस्य परिग्रहः ॥ 58 ॥ * Page #69 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नयामृत0-भजनाया इति । भजनाया विकल्परूपत्वादेवं सत्ये कतरमादाय विनिगन्तुं शक्यत्वात् , व्यवस्था- यो यदीया प्रदेशः स तदीय एवेतिलक्षणा, अपैति- अपगच्छति, धर्मास्तिकायादि. प्रदेशस्याधर्मास्तिकायादित्वेनापि भजनीयत्वप्रसङ्गात् । न च वस्तुनि सत्त्वा-'सत्वादिस्याद्वादभजनावदत्रोपपत्तिः, तत्राप्येकान्तासम्बलिताऽनेकान्ताश्रयणे विकल्पमात्रस्य दुर्वारत्वात् ; तद्वदेवात्र स्यात् पदेनैकान्तसम्बलनमपि भविष्यतीति चेत् ? न- उद्देश्य विधेयविशेषपर्यवसानेन तस्य वक्ष्यमाण एव पर्यवसानात , तत्-तस्मात् कारणात्, धर्म-धर्मास्तिकाये, यः प्रदेशः स धर्मो-धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः । एकोनषष्टितम-पष्टितमपद्याभ्यां साम्प्रतनयाख्यस्य प्रथमस्य शब्दनयस्य वक्तव्यमावेदितम्, तत्र प्रथमपद्यं विवृणोतिभजनाया इतीति-'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवरूपाया ऋजुसूत्राभिमतभजनाया इत्यर्थः । 'विकल्पत्वाद' इति मूलमधृत्वैव विवृतम्-विकल्ररूपत्वादिति, 'एवम् इत्यस्य विवरणम्-एवं सतीतिभजनाया विकल्परूपत्वे सतीत्यर्थः । एकतरमादायेति यथा 'यवैर्यजेत, ब्रीहिभिर्वा यजेत' इति विकल्पस्थले यवकरणकयामाद् यदेवादृष्टं तदेव ब्रीहिकरणकयागादपि, न तु यादृशफलजनकं यत्रकरणकयागप्रभवमष्टं सद्विजातीयफल जनक ब्रीहिकरणकनागप्रभवमदृष्टम् , तथा प्रकृतेऽपि य एवं प्रदेशो धर्मास्तिकायस्य स एव प्रदेशोऽधर्मास्तिकायस्यैवमाकाशास्तिकायादेरपि प्रसज्येतेत्यर्थः । एवं च व्यवस्थाविलय: स्यादित्याह-व्यवस्थेति । किस्वरूपा व्यवस्थेत्यपेक्षायामाह-यो यदीय इति-यः प्रदशो धर्मास्तिकायसम्बन्धी स धर्मास्तिकायसम्बन्ध्येव नाधर्मास्तिकायादिसम्बन्धी, एवं यः प्रदेशोऽधर्मास्तिकायसम्बन्धी सोऽधर्मास्तिकायसम्बन्ध्येव न धर्मास्तिकायादिसम्बन्धीत्येवस्वरूपा व्यवस्थेत्यर्थः । अतीत्यस्य विवरणम्मपगच्छतीति । तत्र हेतुमाह-धर्मास्तिकायादीति-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायीय आकाशास्तिकायीय इत्येत्रं विकल्पनीयत्वप्रसङ्गादित्यर्थः । ननु यथैकस्मिन्नेव वस्तुनि किञ्चिदपेक्षया सत्वं किञ्चिदपेक्षयाऽसत्त्वमित्येव सत्त्वाऽसत्त्वादिस्यादादभजना भवति तथैकस्मिन्नपि प्रदेशे धर्मास्तिकायीयत्वादिभजनोपपत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अत्र प्रदेशगतधर्मास्तिकायीयत्वादिविमर्श । उपपत्तिः प्रदेशभजनीयत्वोपपत्तिः । सत्त्वाऽसत्त्वायनेकान्तोऽप्येकत्र वस्तुन्येकान्तः, तस्य चानेकान्तत्वं नयापेक्षयकान्तत्वं प्रमाणापेक्षयाऽनेकान्तत्वमिति कृत्वा, सर्वथाऽनेकान्तस्यानेकान्तस्यानेकान्तत्वे सत्त्वादेरपि सर्वथैव वस्तुनि सत्त्वासत्त्वापस्या सत्त्वादिसंवलिताऽसत्त्वादिलक्षणानेकान्ततैव स्यान त्वमुकापेक्षया सत्त्वमेवामुकापेक्षया चासत्त्वमेवेत्येवमेकान्ततापीति यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षयाऽसत्त्वादिकमपीत्येवं विकल्पनीयत्वमेव स्यात्, न तु यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षया सत्त्वमेव, तस्य यदपेक्षयाऽसत्त्वं तस्य तदपेक्षयाऽसत्त्वमेवेत्येवमवधारणात्मकैकान्तानुप्रवेशेन याऽनेकान्तव्यवस्था सा भज्येत, अतः सत्त्वासत्त्वादिस्याद्वादभजनाऽप्येकान्तसंवलिसाऽनेकान्तरूपतायामेवोपपन्ना नान्यथा, एवं चेकान्तासंवलितानेकान्तस्य सत्त्वादावप्यभावान्न तदृष्टान्तेन प्रदेशभजनीयत्वोपपत्तिरिति निषेध हेतुमुपदर्शयतितत्रापीति- सत्त्वासत्वादिस्याद्वादभजनायामपीत्यर्थः । ननु यथा सत्त्वासत्त्वादिस्याद्वादे एकान्तसंचलनं तथा प्रकृतेऽपि भविष्यतीति प्रदेशभजनीयत्वोपपत्त्या व्यवस्था syaadityaashngkte-त्द्व्देवेति-sttvaasttvaadisyaadvaadbhjnaayaamekaantsNvlitaanekaantaashrynnvdevetyrthH| अत्र प्रदेशभजनीयत्वे । स्यात्पदेनति-'स्याद्धर्मास्तिकायस्य प्रदेशः' इत्यादिवाक्यघटकस्यात् पदेनेत्यर्थः । य एवं प्रदेश उद्देश्यः स एव धर्मास्तिकायसम्बन्धित्वादु धर्मास्तिकायात्मकत्वाद् वा धर्मास्तिकाय इत्येवं विधेयः; एवं य एवं प्रदेश उद्देश्यः स एवाधर्मास्तिकायसम्बन्धित्वादधर्मास्तिकायात्मकत्वाद् वा विधेय इत्येवं स्यात्पदमनुशास्तीत्य: स्मन्मतपर्यवसानमेवेति शब्दनयवादी समाधत्ते-नेति । उद्देश्यविधेयविशेषपर्यवसानेन स्याद्धर्मास्तिकायस्य प्रदेशः' इत्यत्र य उद्देश्यो यश्च विधेयस्तस्मादन्य उद्देश्योऽन्यश्च विधेयः 'स्यादधर्मास्ति कायस्य प्रदेशः' इत्यादावित्येवमुद्देश्यविधेयविशेषपर्यवसानेनेत्यर्थः । तस्य 'स्याद्धर्मास्तिकायस्थ प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवं prdeshbhjniiytvsy| वक्ष्यमाण एव धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेशो धर्मास्तिकाय इत्येवमनन्तरमभिधीयमान एव । तदिति मूलस्य विवरणम्-तस्मात् कारणादिति- प्रदेशभजनीयत्वे व्यवस्थापगमप्रसङ्गलक्षण कारणादित्यर्थः । ततः कोऽत्र निर्णयः स्यादित्यपेक्षायामाह-धर्म इति, अस्य विवरणम्-धर्मास्तिकाये इति-धर्मास्तिकाये प्रदेशो धर्मास्तिकाय इति सप्तमीतत्पुरुषेण निर्णयः कर्तव्यः, वा अथवा - धर्मास्तिकायश्वासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण निर्णयः Page #70 -------------------------------------------------------------------------- ________________ 220 नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । एवम्-आदिना * अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे आकाश इति वा प्रदेश आ काशः' इति द्रष्टव्यम् ॥ 59 ॥ जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् । इति शब्दनयः प्राह, समासद्वयशुद्धिमान् ॥ 60 ॥ नयामृत0-जीव इति । जीवे स्कन्धेऽपि- अपिश्चार्थः, जीवे स्कन्धे चानन्ते नोशब्दाद् देशावधारणं कर्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसक्तेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानास्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः । धर्म इति मूलस्य विवरणम्-धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्पुरुष कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् 'धर्मास्तिकाय' इत्येवाभिधीयते तेनाभिलापेन धर्मास्तिकायस्यैकत्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रूप इति ज्ञापयति, तथा च धर्मास्तिकायप्रदेशस्य धर्मास्तिकायत्वेन रूपेण निर्णयः साम्प्रताख्य शन्दनये इत्याशयः । एवम् उक्तरीत्या । मादिना 'इत्यादि' इत्यत्रादिपदेन । अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्ति काय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायश्चासौ प्रदेशो'. धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, आकाशास्तिकायश्चासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः ॥ 59 ॥ धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यक्तिरूपत्वात् तत्तत्प्रदेशस्याप्येकस्य तदात्मकत्वसम्भवेन धर्मास्तिकायप्रदेशो धर्मास्तिकायः अधर्मास्ति कायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं शक्यम् , जीव-पुद्गलस्कन्धयोश्चानन्तत्वादेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकलपुद्गलस्कन्धात्मकत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शक पष्टितमपद्यं विवृणोति-जीव इतीति । अपिश्चार्थ इति-'स्कन्धेऽपि' इत्यत्र योऽयमपिशब्दः स चशब्दस्थ समुचयरूपेऽये वर्तते इत्यर्थः । अपिशब्दस्य चार्थकत्वे ऽजीवे स्कन्धेऽपि' इति 'जावे स्कन्धे च' इति पर्यवसितमुट्टङ्कितम् । कीदृशमवधारणमित्यपेक्षायामाहजीवे जीव इति वेति- जीवे प्रदेशो नोजीब इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेण वाऽभिलापः कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाऽभिलापः कर्तव्य इत्येवं पद्यपूर्वार्द्धस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः । "स्कन्ध इति वा" इत्यस्य स्थाने "स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः । ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपन जीवस्कन्ध-प्रदेशयोश्च नोजीव-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवैचित्र्यं कथमित्यपेक्षायामाह- घर्मास्तिकायादे. रिति-आदिपदादधर्मास्तिकाया-ष्ष्काशास्तिकाययोः परिग्रहः । अनतिप्रसक्ता विवक्षितप्रदेशव्यतिरिक्तप्रदेश न वर्तते । इति एतस्मात् कारणात् । तथोक्तिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति. अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाय इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः । प्रतिस्वमनन्तत्वात् जीवा अध्यनन्तसलयकाः स्कन्धा अप्यनन्ता इत्येवं प्रत्येकमनन्तत्वात् । कथमिति- एकस्य जीवात्मक सन्तानस्य यः प्रदेशस्तस्य तजोवात्मकत्वमेव नान्यजीवात्मकत्वमिति न विवक्षितकजीवप्रदेशस्य सकल जीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः स तत्पु. दलस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् 'जीवप्रदेशो जीवः' इत्युक्तिर्न सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिन सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानस्य प्रदेशस्तस्मिन् सकलजीवसन्तानस्यैकदेशो यो विवक्षितकजीवात्मकसन्तानस्तदायकत्वप्रतिपादनाय नोजोव इत्युक्तिः, एवं विवक्षितो य एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुद्गलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय नोस्कन्ध इत्येव. Page #71 -------------------------------------------------------------------------- ________________ नयामृततरकिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 221 ध्येयम्, इति-एवं समासद्वयशुद्धिमान् शब्दनयः प्राह, न चैवं धर्मे धर्मो वा प्रदेशो नोद्रव्यमित्यपि स्यादनिर्धारितसामान्यैकव्यक्तिविधेयतायामेव नोशब्दप्रयोगात्, धर्मास्तिकायाद्यकव्यक्तनिर्धारिताया एव विधेयत्वादिति ध्येयम् । / 60 ॥ ब्रूते समभिरूढस्तु, भेदाप्तेर्नात्र स्प्त्मी। देश-प्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् ॥ 61 ॥ नयामृत0-बूत इति । समभिरूढनयस्तु 'धौ प्रदेशः' इत्यादिसप्तमीसमासं [ न ] ते, तथाप्रयोगे । कुण्डे बदरम्' इत्यादेरिव भेदाप्तेः- भेदबुद्धिप्रसङ्गात् , ' घटे घटस्वरूपम् ' इत्यादी कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वात् ; तत्पुरुषे पदलक्षणा. सत्वात् कर्मधारये चाभेदस्य संसर्गविधयैव लाभात् तदभावेन लाघवादेव कर्मधारयपक्षः समभिरूढनयेनाश्रीयत इत्यपरे । मुक्तिरिति निर्ग्लितोऽर्थ्ः। इतीति मूलस्थ विवरणम्-एवमिति- अमुना प्रकारेणेत्यर्थः । समासद्वयशुद्धिमान् सप्तमीतत्पुरुष-कर्मधारयलक्षण समासद्वयमाश्रित्य धर्मास्तिकायप्रदेशादिशब्दार्थाभ्युपगन्तृत्वलक्षणा या शुद्धिस्तद्वान् । नन्वेवं सकलद्रव्यैकदेशविवक्षितधर्मास्तिका यात्मकद्रव्यात्मकत्वस्य धर्मास्तिकायप्रदेशे प्रतिपादनाय धर्मास्तिकाये प्रदेशे नोद्रव्यमिति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो नोद्रव्यमिति कर्मधारयेण वाऽभिलापोऽपि कर्तव्यकुक्षिमास्कन्देदित्याशास प्रतिक्षिपति-न वैवामिति । धर्म ध्र्मास्तिकाय्। धर्मो वा धर्मास्तिकायो वा। निषेधहेतमपदर्शयतिमनिर्धारितति- 'जीचे प्रदेशो जीवो वा प्रदेशः' इत्यत्र 'स्कन्धे प्रदेशः स्कन्धो वा प्रदेशः' इत्यत्र च जीवसामान्यस्य स्कन्धसामान्यस्य वा यैकव्यक्तिः, अनिर्धारिताया एव तस्या विधेयताया, न त्वस्मिन् जोवे प्रदेशोऽयं जीव: प्रदेश इत्येवं निर्धारिताया जीवव्यक्तविघयता, नवास्मिन् स्कन्धे प्रदेशोऽयं स्कन्धः प्रदेश इत्येवं निर्धारिताया स्कन्धव्यविधेयतेति तस्यामेवानिर्धारितसामान्यैकव्यक्तिविधेयतायां सत्यां नोजीवो नोस्कन्ध इत्येवं नोशब्दप्रयोगादित्यर्थः । धर्मास्तिकायेति-धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेश इत्यादौ तु द्रव्यसामान्यस्य या धर्मास्तिकायादि. लक्षणेकव्यक्तिस्तस्या निर्धारिताया एवं विधेयता, न तु द्रव्यसामान्यवाचिद्रव्यशब्देन तस्या उपादानं येनानिर्धारितायास्तस्य विधेयता स्यादिति निर्धारितसामान्य व्यक्तिविधेयत्वादेव नोद्रव्यमित्येवं न तत्र नोशब्दप्रयोग इत्यर्थः ॥ 6 ॥ प्रदेशविषये समभिरूडैनम्भूतयोर्मन्तव्योपदर्शकमेकषष्टितमपद्यं विवृणोति- व्रत इतीति । 'धर्म प्रदेश इत्यादि। इत्यत्रादिपदाद् 'अधमें प्रदेशः, आकाशे प्रदेशः, जीवे प्रदेशः, स्कन्धे प्रदेशः' इत्यस्य सङ्ग्रहः । कथं सप्तमीतत्पुरुषसमासं प्रकृते समभिरूदनयो नाभ्युपगच्छतीयपेक्षायामाह- तथा प्रयोग इति-धर्म प्रदेश इत्यादिप्रयोग इत्यर्थः । कुण्डे बदरमित्यादेरिवेति-कुण्डे बदरमिति सप्तम्यन्तकुण्डपदसमभिव्याहृतबदरपदाद् यथा बदरे कुन्न्द्द्भेद्बुद्धिस्त्थेत्य्र्थ्ः। मेदारिति मूलस्य विवरणम्- भेदबुद्धिप्रसङ्गादिति- प्रदेशे धर्मास्तिका यादेभेंदबुद्धिप्रसङ्गादित्यर्थः । सप्तमीतत्पुरुषे कर्मधारये वाऽभ्युपगच्छति भवान् प्रदेशे धर्मास्तिकायादेरमेदमेवेति तद्भङ्गः स्यादिति साम्प्रतनयं प्रति समभिरूढनयस्याक्षेपः, यद्यप्यभेदेऽपि सप्तमीप्रयोगो भवति यथा घटे घटखरूपमित्यादौ नहि घटख रूपं घटा भिन्नमिति तथापि तत्र संसर्गतयैवाभेदो भासते न प्रकारतयेति प्रकारतयाऽभेदभानार्थ कर्मधारयसमास एवाश्रयणीय इत्याह-- 'घटे घटस्वरूपम्' इत्यादाविति। धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इति सप्तमीतत्पुरुषस्य धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयस्य च विग्रहवाक्यत्वखरूपे भेदेऽपि समस्त स्वरूपे भेदाभावात् तयोरर्थभेदप्रतिपत्तये तत्पुरुषे पूर्वपदस्य स्वशक्यार्थसम्बन्धिनि लक्षणा, कर्मधारये तु पूर्वपदशक्यार्थस्याभेदसम्बन्धेनैवोत्तरपदार्थेऽन्वय इति तत्र लक्षणाऽभावेन लाघवात् कर्मधारय एवं समभिरूढनयेनाभ्युपेयत इति केषाश्चिन्मतमुपदर्शयति-तत्पुरुष इति । 'पद लक्षणासत्त्वात्' इत्यस्य स्थाने ऽपूर्वपदलक्षणासत्त्वात् ' इति पाठो युक्तः । तदभावेन लक्षणाया अभावेन । 'लाधवादेव' इत्येवकारेणाभेदप्रकारकबोधार्थ कर्मधारयसमासाश्रयणस्य पूर्वमुक्तस्य व्यवच्छेदः, नामार्थयोरमेदसम्बन्धे. Page #72 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । " एतन्मूलकमेव निषादस्थपत्यधिकरणं मीमांसायां प्रवृत्तेः ( त्तम् ), तथाहि - " निषादस्थपति याजयेत्" इत्यत्र निषादानां स्थपतिरिति न षष्ठीसमासः, किन्तु निषादश्चासौ स्थपतिरिति कर्मधारयो लाघवात्, न चाध्ययनाभावादनधिकारो निषादस्य, एतद्विधिवलादेवैतदिष्टौ यावदपेक्षितपठनानुज्ञानात्, यथा - ' वर्षासु रथकारोऽमीनादधीत ' इत्यत्र चापशूद्राधिकरणविरोधः, तस्यैतदतिरिक्तविषयत्वात् ; न चैवं " स्त्री-शूद्रौ नाधीयेताम् " इत्यत्र निषादीयतत्तदध्ययनविध्यर्थनिषेधबाधादध्ययनपदे निषादीयतत्तदध्ययनपरतया सङ्कोचः कल्प्यत इति शूद्रपदे एव निषादेतरशूद्रपरतया सङ्कोचः किमिति न कल्प्यत नैवान्वय इति नियमात् कर्मधारयेऽपि नाभेदप्रकारको बोधः किन्त्वभेदसंसर्गक एव, सप्तमीतत्पुरुषेऽपि अमेदसंसर्गक एव बोधः, किन्तु कर्मधारये न लक्षणा तत्पुरुषे तु पूर्वपदे लक्षणेति लाघवात् कर्मधारयसमासाश्रयणमित्याशयः । एत*मूलकमेव तत्पुरुषे पूर्वपदलक्षणासत्त्वात् तदपेक्षया लक्षणाऽभावतो लाघवात् कर्मधारयाश्रयणमिति समभिरूढनयमूलकमेव । पूर्वमीमांसागतं निषादस्थपत्यधिकरणविचारमुपदर्शयति- तथाहीति । षष्ठीसमासः षष्ठीतत्पुरुषसमासः । लाघवात् षष्ठीतत्पुरुषे पूर्वपदे लक्षणा कर्मधारये न सेत्येवं लाघवात् । ननु न स्त्रीशूद्रौ वेदमधीयाताम् " इति श्रुत्या सङ्करजातिविशेषस्य निषादस्य शूद्रजात्यन्त्यन्तर्गतस्य वेदाध्ययननिषेधाद् यागोपयुक्तमन्त्रपठनानधिकारित्वेन न यागाधिकार इति निषादाभिन्नस्थपतेर्याजनान्वयासम्भवान्न कर्मधारयस्तत्राश्रयणीयः, किन्तु निषादस्वामिनः क्षत्रियस्य याजनान्वयसम्भवेन षष्ठीतत्पुरुष एव समाश्रयणीय इत्याशङ्कच प्रतिक्षिपति न चेति । अध्ययनाभावात् वेदाध्ययना सम्भवात् । अनधिकारः यागकरणेऽयोग्यता । निषादस्य निषादाभिन्नस्थपतेः । निषेधे हेतुमाह- एतद्विधिबलादेवेति - ' निषादस्थपतिं याजयेत्' इति बलादेवेत्यर्थः । एतदिष्टौ यावदपेक्षित पठनानुज्ञानात् निषादस्थपतिकर्तृकयागे यद् यन्मन्त्रपठनं तद् यागकर्तुर्निषादस्यावश्यकं तन्मन्त्रपठनस्य निषादकर्तृकस्यानुमतत्वात् । यश्च शूद्रविशेषकर्तृको यागस्तत्र तदुपयुक्तमन्त्राध्ययनस्य तत्कर्तृशूदकर्तृकस्यानुमतत्वे दृष्टान्तमाह- यथेति तथा च वर्षासमये शूद्रविशेषरथकारकर्तृकाग्न्याधानकमणिमन्त्रपठनं शूद्रस्यापि रथकारस्य यथाऽनुमतं तथा प्रकृते निषादस्यापि तत्कर्तृकयागोपयुक्तमन्त्राध्ययनमनुमतमित्यर्थः । शूदस्य यागानधिकारप्रतिपाद का पशूदाधिकरणविशेघमाशक्य प्रतिक्षिपति-न चेति । निषेधे हेतुमाहतस्येति- अपशूदाधिकरणस्येत्यर्थः । एतदतिरिक्तेति वेदविहितनिषादादिकर्तृकया गव्यतिरिक्तेत्यर्थः । ननु ' स्त्रोद्रौ नाघीयेताम्' इत्यत्र निषादकर्तृकयागोपयुक्तमन्त्रातिरिक वेदाध्ययनपरमध्ययनपदमित्येवमध्ययनपदस्य सङ्कचितार्थकत्वं यदाश्रीयते तदपेक्षया लाघववाच्छूद्रपदस्यैत्र निषादातिरिक्तशूद्रपदत्वं किमिति नोपयत इति शूदपदस्यैव सङ्कुचितार्थत्वमस्त्विति तटस्थाशङ्कां प्रतिक्षिपति - न चैवमिति - अस्य शङ्कनीयम्' इत्यनेनान्वयः । एवं सङ्कोचस्यावश्यकर्तव्यत्वे सति । niSAdIyeti'niSAdIyatattadadhyayanaparatayA' इत्यस्य स्थाने "निषादीयतत्तदध्ययनातिरिकाध्ययन परतया" इति पाठो युक्तः, तथा च ' निषादस्थपतिं याजयेद्' इत्यतः प्राप्तो यो निषादकर्तृकयागोपयोगिमन्त्रस्य निषादकर्तृकाध्ययनलक्षणविध्यर्थस्तस्य ' स्त्री-शूद्रौ नाधीयेताम् ' इत्यनेन यो निषेधस्तस्य बाधात् निषादकर्तृकयागोपयोगि मन्त्राध्ययने निषादरूपशूद्रकर्तृकत्वस्याभावेन तत्र तदभावस्यासम्भवात्, अध्ययनपदे " स्त्री शूद्रौ नाधीयेताम्' इत्यत्राध्ययनार्थकं यत् पदं तस्मिन्, निषादीयं - यन्निषादकर्तृकयागोपयोगिमन्त्राध्ययनं तदतिरिक्तवेदाध्ययनपरतयेत्यर्थः । शूद्रपदे एव 'स्त्रीशूद्रौ' इत्येतद्घटक शूद्रपद एव । निषेधे हेतुमाह- निषादस्येति- शूद्रपदेन निषादातिरिक्तशूद्रस्यैव ग्रहणे तस्यैव वेदमात्राध्ययनं निषिद्धं न तु निषादजातीयशूद्रस्येति निषादस्य निषादकर्तृकयागोपयोगिमन्त्राध्ययनस्येव तादृशयागानुपयोगिवेदवचनाध्ययनस्यापि प्रसङ्गः ' स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविषेस्तं प्रत्ययबाधित प्रसरत्वादित्यर्थः । यदि च प्रकारविधयाऽभेदस्य बोधार्थमेव कर्मधारयाश्रयणं न लाघवात् तर्हि समासघटकस्याभेदवाचकपदस्याभावात् कर्मचारयेऽपि पूर्वपदे लक्षणाऽऽवश्यकी, एवं च निषादस्थपतिं याजयेदित्यत्र निषादश्वासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिकर्तृकया गान्यथानुपपत्त्या तस्याप्राप्तविद्याप्रयुक्तिः कल्पनीया स्यात् निषादानां स्थपतिरिति तत्पुरुषाश्रयणे तु ब्राह्मणादित्रैवर्णिकोऽपि निषादस्थपतिपदबोध्य इति नाप्राप्त विद्याप्रयुक्तिकल्पनम्, तदनुरोधेन स्त्रीशूद्रौ नाघोयेतामित्यत्राध्ययनपदस्य निषादीयाध्ययनातिरिकाभ्ययनपरतया सङ्कोचोऽपि न कर्तव्य इति तत्पुरुषसमास एवाश्रयणीयः स्यादिति निषादस्थपत्यधिकरणाप्रवृत्तिप्रसङ्ग 222 - Page #73 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 223 इति शनीयम् , निषादस्य वेदान्तराध्ययनप्रसङ्गात् । यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा षष्ठीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्तविद्याप्रयुक्तरकल्पनानिषेधविधौ सङ्कोचाभावादिति । अत्र शब्दनयानुसारिणो नव्या:-तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लुप्तत्वेन गौरवानवकाशात् , अथ शक्यसम्बन्धरूपलक्षणाझाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेन लक्षणाज्ञानहेतुः कल्प्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात् , न चैवम् , तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति, यदि च साक्षात्परम्परासाधारणसम्बन्धेन शक्तिज्ञानमेव शाब्दबोधसामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरव मुद्भावयितुमपि शक्यम् , सम्बन्धगौरवस्यादोषत्वात् । अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह- यदि चेति । 'कर्मधारयेऽपि स्यात् ' इत्यस्य स्थाने ऽकर्मधारयेऽपि लक्षणा स्यात् ' इति पाठो युक्त्ः। षष्ठीसमास एवं निषादानां स्थपतिनिषादस्थपतिरिति षष्टीतत्पुरुषसमास एव । तस्य युक्तत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्म्न्न्-क्स्स्त्रिय्-vaishyjaatiiyaanytmsyvetyrthH| अप्राप्तविद्याप्रयत: सङ्करजातीयत्वेन शूद्रे निषादे तत्कर्तृकयागोपयोगिमन्त्राध्ययनलक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य । अकल्पनात् निषादकर्तृकयागान्यथानुपपत्या यत् कल्पनं तस्याभावात् । तथा च निषेधविधौ स्त्रीशूद्रौ नाधीयतामित्यत्र । सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागो ग्युक्तमन्त्राध्ययनातिरिक्ताध्ययनपरत्वाभावात् । अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमलतयोपस्थिताना नव्यानां साम्प्रतमयानुसारिणामाकूतमुद्धाटयति- अत्रेति । 'तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य 'पक्षपातमात्रमेवेति दिक्' इत्यन्तं तदाशयप्रकटनम् । विशेषणशानविधयेति- विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणस्वमिति शक्य सम्बन्धरूपलक्षणाज्ञानं शक्तिविषयसम्बन्ध. ज्ञानम्, तत्र विषये शक्तविशेषणत्वेन शक्तिविशिष्ट बुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तानस्य हेतुत्वमिति लक्षणाज्ञानस्य शाब्दयोधहेतुत्वेऽपि तद्वारा शक्तिज्ञानस्य हेतुत्व मावश्यकमेव, तथा च निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषयकशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम् , निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषादसम्बन्धिनि लक्ष गाऽऽवश्यक्रोति तम्ज्ञानं शक्तिज्ञान चोक्तशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणासानहेतुः' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः । यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छब्दा. वधारणं तस्य प्रमातृसहस्रस्य निषादसम्बन्धि थपतिबोधस्याप्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र शाब्दबोधहेतुत्वकल्पनमावश्यकमेवेति समाधत्ते-भवदेवमिति- लक्षणाज्ञाने विशेषणज्ञानविषया कारणतया क्लप्तस्य शक्तिज्ञानस्येव शाब्दबोधहेतुत्वं न तु लक्षण ज्ञानस्येति तदा स्यादित्यर्थः । न चैवमिति- षष्ठीसमासेन कस्यचित् प्रमातुबोधी न भवत्येवेति न चेत्यर्थः । तादृशबोघसहस्रस्यापि षष्ठीतत्पुरुषसमासतयाऽवधारितवाक्यप्रभवशाब्दबोधसहस्रस्यापि लाक्षणिकार्थविषयकस्य । तत्पुरुषे पूर्वपदस्य शक्य सम्बन्धरूपलक्षणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वकल्पने यद् गौरवं तदपि नास्तीत्याह - यदि चेति- शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयतासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम् , यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र खविषयसम्बन्धित्व. लक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाङ्गीक्रियते, किन्तु साक्षात्परम्परासाधारणसम्बन्धसामान्येन शक्तिप्रकारकज्ञानस्वेन शक्तिज्ञानस्थोपस्थितिसामान्यद्वारकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षणाविषयत्वमपि, शकिलक्षणोभयसाधारणान्यतरस्वादिना सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तस्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः । Page #74 -------------------------------------------------------------------------- ________________ 224 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वेदानां प्रामाण्यम् , न तु प्रामाणान्तराविषयेऽपि, लक्षणार्थविधयैवानादिमीमांसासंप्रतिपत्तरित्युच्यते तीसति विशेषतो बाधके कर्मधारयविधयैव वेदानां प्रामाण्यम् , न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया, तथैवानादिमीमांसासंप्रतिपत्तरित्येव कल्पयित्वा किमिति न स्वचेतः सन्तोषयसि ? बहुव्रीहितस्तत्पुरुषस्य बलत्वे त्वयाप्यस्या एव रीतेरनुसतव्यत्वात् , न च बहुव्रीहेः सर्वपदार्थानां लाक्षणिकत्वादेव दौर्बल्यम् , एकपदलक्षणयापि बहुत्रीहेस्तत्र तत्रापादितत्वादिति पक्षपातमात्रमेवेति दिक् । एवम्भूतस्य नयस्य मते देश-प्रदेशनिर्मुक्तं- देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देश. प्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्य्र्थ्ः। न च विन्ध्यहिमवदा दिभावाभावावच्छेदकतया आकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैव तेनानभ्युपगमात् । व्यवहारस्तु कल्पितेनापि वस्तुना निर्वहतीति न ततः परमार्थसिद्धिरिति भावः ॥ 61 ॥ अत्र समभिरूढनयाकूतमुत्प्रेक्ष्य शब्दनयानुसारिणो दूषयन्ति- अथेति । न तु प्रमाणान्तराविषयेऽपीति- प्रमाणान्तरविषये शब्दानामनुवादकत्वादेव न प्रामाण्यमित्यतः प्रमाणान्तराविषयेऽपीत्युक्तम्, एवमग्रेऽपि । 'लक्षणार्थविधयेवा' इत्यस्य स्थाने 'लक्ष्यार्थविध या, तथैवा' इति पाठो युक्तः, तथा च प्रमाणान्तराविषयेऽथें स्वशक्यार्थप्रतिपादकत्वेनैव वेदानां प्रामाण्यम् , प्रमाणान्तराविषयेऽप्यर्थे लक्ष्यार्थप्रतिपादकत्वेन वेदानां न तु प्रामान्न्य्मित्य्र्थ्ः। कथं न तथा प्रामाण्यमित्यपेक्षायामाह-तथैवेति- उक्तप्रकारेणवत्यर्थः । अनादिमीमालासंप्रतिपत्तेः अनादिवृद्धाप्तपरम्परोपनीतप्रमाणपरिशोधितयुक्तिसिद्धाभ्युपगमात् । कर्मधारयविधयैव कर्मधारयसमासरूपत्वेनैव । वेदानां समासस्वरूपवेदवाक्यानाम् , तेन समासानात्मकवेदवाक्यानां कर्मधारयानात्मकत्वेनान्यथैव प्रामाण्येऽपि न क्षतिः । न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया' इत्येकं वाक्यम् , तथा च समासात्मकवेदवाक्यानां प्रमाणान्तराविषयेऽप्यर्थे कर्मधारयातिरिकतत्पुरुषादिसमासात्मकत्वेन न तु प्रामाण्यमित्यर्थः । इयं रीतिस्त्वयाऽप्याश्रयणीयैव, कथमन्यथा तत्पुरुष-बहुव्रीहिसमासयो क्षणिकपदघटितत्वाविशेषेऽप्यसति बाधके तयोरुभयोरपि सम्भवे तत्पुरुषसमासात्मकत्वेन वाक्यस्य प्रामाण्यं न तु बहुव्रीहि. समासात्मकत्वेनेत्यभ्युपगमस्तवापि स्यादित्याह-बहुव्रीहित इति । 'बलत्वे' इति स्थाने 'बलवत्वे' इति पाठो युक्तः । ननु बहुव्रीहौ सर्वपदाना लक्षणा, तत्पुरुषे त्वेकस्यैव पूर्वपदस्य लक्षणेति तत्पुरुषापेक्षया बहुव्रीहेदौर्बल्यमित्याशङ्क प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- एकपदलक्षणयाऽपीति । प्रस्तुतविषये एवम्भूतनयाभिमतप्रतिपादकमुत्तरार्द्ध विवृणोति- एवम्भूतस्येति । 'नयस्य मते' इति पूरणम् । देश-प्रदेशनिर्मुक्तमिति मूलस्य विवरणम्-देश-प्रदेशकल्पनारहितमिति, अस्य फलितकथनम् - अखण्डमेवेति । ययखण्डमेव वस्तु सत् तर्हि तत्र देश-प्रदेशप्रतीतेस्नुभूयमानाया अपलाप: स्यादित्यत आह-देश-प्रदेशकल्पना त्विति-तथा च तत्र देश-प्रदेशप्रतीतिरनुभूयमाना न नाम नास्ति, किन्तु सा भ्रमरूपत्वान्न देश-प्रदेशसाधिकेति । तन्मते एवम्भूतनयमते । ननु यद्या-काशादेवस्तुनो देश-प्रदेशौ न सतस्तहिं कथमेकस्मिन्नेवाकाशे विरुद्धयोहिमवत्-तदभावयोर्विन्ध्य तदभावयोः सत्त्वम् , देशसद्भाव त्वेरुदेशावच्छेदेन विन्ध्यसद्भावो हिमाचलाभावश्च तदन्यदेशावच्छेदन हिमाचलसद्भावो विन्ध्याचलाभावश्चेत्येकत्राप्याकाशे देशरूपावच्छेदकभेदेन विन्ध्य-तदभावयोहिम-तदभावयोः सत्त्वोपपत्ति रित्यवच्छेदकनयाऽऽकाशादिदेशकल्पनमावश्यकमित्याशङ्का प्रतिक्षिपति- न चेति । निषेधे हेतुमाह- परणेति- सर्व वस्तु स्वस्मिन्नेव प्रतिष्ठितं न स्वस्मिन्नन्यस्य सत्त्वम् , आधाराधेयभावश्च सम्बन्धे सति भवति, अन्यस्य त्वन्येन समं सम्बन्ध एवं नास्ति, तथा च गगनेन समं विन्ध्यादेः सम्बन्धाभावाद् गगनादौ विन्ध्य-तदभावौ वर्तेते इत्येव नेष्यते, कुतस्तदवच्छेदकतया देशसिद्धिरिति भावः । तेन एवम्भूतनयेन । ननु यद्याकाशादावन्यस्मिन्न विन्ध्यादिः समस्ति तर्हि 'दक्षिणस्यां दिश्याकाशे विन्ध्याद्रिवतते. उत्तरस्यां दिशि गगने हिमाचलो वर्तते' इत्येवं विभिन्न देशावच्छेदेन विन्ध्यादिमत्त्वव्यवहारो न निर्वहेदित्यत आह-व्यवहारस्त्विति । वस्तुना देश-प्रदेशादिमदाकाशादिवस्तुना । ततः ब्यवहारतः ॥ 61 ॥ Page #75 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतम्यामलतदेशः । श्य विवेचितः प्रदेशदृष्टान्तः प्रस्थकदृष्टान्तं विवेचयति प्रस्थकार्थमित्यादिना प्रस्थकार्थं ब्रजामीति, वने गच्छन् ब्रवीति यत् । आदिमो घपचारोऽसौ, नैग्म्-व्य्व्हार्योः॥ 62 ॥ नयामृत0-प्रस्थकार्थमित्यादि । प्रस्थकः- मराधदेशप्रसिद्धो धान्यमानहेतुईव्यविशेषः, तदर्थ व्रजामीति वने गच्छन् यद् ब्रवीति कश्चित् , असौ नैगम-व्यवहारयोः, हि-निश्चितम् , आदिम उपचार: . नम्वत्र प्रस्थकार्य वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्या बाधितत्वात् कथं प्रस्थकपदस्योपचार इत्यत आह-- अत्र प्रस्थकशब्देन, क्रियाविस्स्त्त्व्नइक्धीः। प्रस्थकेऽहं ब्रजामीति, ह्युपचारोऽपि च स्फुटः ॥ 63 ॥ नयामृत0--अत्रेति । अत्र-अधिकृतप्रयोगे, केत्यधिकारणाकाङ्क्षायाः प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैव निवृत्तेः, प्रस्थ[क]दलयोग्यवृक्षप्राप्तिरूपक्रियाविष्टवनस्य, एका-अद्वितीया धीरिति तत्रोपचार आवश्यक इत्यर्थः । भनु तथापि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमित्यत आह 'क भवान् गच्छति' इति प्रश्ने प्रस्थकेऽहं व्रजामीति, सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि बने स्फुट एक दृश्यत इत्यर्थः, तथा च वनगमने प्रस्थकशब्देन वनाभिधानं नैगम-व्यवहारयोः प्रथम उपचार इति सिद्धम् । / 63 / छिनद्मि प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि c। करोमि चेति तदनूपचाराः शुद्धताभृतः ॥ 64 ॥ द्वाषष्टितमपद्यमवतारयति-विवेचित इति । प्रस्थकदृष्टान्ते नैगमव्यवहाराभ्युपगमविशेषप्रतिपादकं द्वाषष्टितमपद्य विवृन्नोति-प्र्स्थ्कार्थ्मित्यादीति। तदर्थे धान्यमानहेतुद्रव्यविशेषार्थम् । असी प्रस्थ कार्थ बजामीति वचनम् । अन्यत् स्पष्टम् । / 62 ॥ त्रिषष्टितमपद्यमवतारयति- नन्विति । अत्र प्रस्थकार्थं व्रजामीत्युक्तौ । मुख्यार्थस्य प्रस्थकार्थमित्यनेन शक्त्या प्रतिपाद्यस्यार्थस्य । विवृणोति- अत्रेतीति । अत्रेति मूलस्य विवरणम्- अधिकृतप्रयोग इति-प्रस्थकार्थ बजामीति प्रयोगे इति तदर्थः, अत्र घटकत्वं सप्तम्यर्थः, तस्य 'प्रस्थकार्थम्' इत्य्त्रान्व्य्ः। केत्यधिकरणाकालायाः क व्रजति भवानिति पृच्छता परेण स्वगताधिकरणाकाङ्काऽऽविष्कृता तस्याः, अस्य 'निवृत्तेः' इत्यनेनान्वय नित्येवं व्रजनविषयकाकासाया अभाबेन तनिवर्तनस्यानुद्देश्यत्वाद् व्रजामीत्यनेन नाधिकरणाका साया निवृत्तिरिति प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैवोक्ताकाङ्काया निवृत्तः, आकाङ्क्षाया निवृत्तिश्च स्वविष निर्णयात्मकस्वविषयसिस्यैव सम्भवति नान्यथेति गमनाधिकरणविशेषप्रतिपत्तिरेव प्रस्थकार्थमित्यनेन जन्याऽभिमता, सा च प्रतिपत्तिर्धान्यमानहेतुद्रव्यविशेषात्मक प्रस्थकदल योग्य वृक्षप्राप्तिरूपक्रियाविष्टवन गोचरेति तादृशवनरूपार्थाधिकरणे प्रस्थकपदस्योपचार आवश्यक इत्याह-प्रस्थका दलेति । उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति । तथाऽपि उपचारस्यावश्यकत्वेऽपि । सप्तम्यन्तप्रश्ने क्व भवाम् बजतीति प्रश्ने । सप्तम्यन्तमेवोत्तरं प्रस्थकार्थमित्यस्य स्थाने 'प्रस्थके' इति सप्तम्यन्त प्रस्थकपदघटितमेवोसरवाक्यम् । आह- प्रस्थ केऽहमित्याधुत्तराईमाह । उत्तरार्थि स्पष्टयति-क भ्वानित्यादि। फलितमाह-तथा चेति ॥ 63n Page #76 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । - - - - - - - नयामृत-छिनप्रीति । किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदयोग्ये काष्ठे उपचारः, स पूर्वस्मात् शुद्धः; एवं क्रमेण किं भवान् तक्ष्णोति 1 उत्किरति 2 उल्लिखति 3 करोतीति 4 प्रश्रेषु प्रस्थकं तक्ष्णोमि 1 उत्किरामि 2 उल्लिखामि 3 करोमीत्युत्तरेषु 4 प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा यथोत्तरं भवन्तः क्रमेण शुद्धताभृतो भवन्ति । ननु सर्वत्र प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठ एक एवोपचारस्तत्तक्रियाविशेषितार्थधीश्च तत्तक्रियावाचकपदसमभिव्याहारादेव भवि. ध्यतीति कथमेतावन्त उपचारा यथाक्रमं शुद्धा उच्यन्ते इति चेत् ? सत्यम्-'दुग्धमायुर्दध्यायुधृतमायुः, इत्यादौ दुग्धादिकारणे आयुःकार्योपचारस्यातिशयविशेषेण तारतम्यवत् प्रकृतेऽपि छेदनादिक्रिया. व्यापारावेशेन तज्जन्या अवयवसंयोगादिविशेषजन्यतया वा विलक्षणेषु काष्ठद्रव्येषु काष्ठ-प्रस्थकपर्यायो. त्पत्तिव्यवधानाभ्यां प्रस्थकपदोपचारतारतम्यस्यानुभवसिद्धत्वात् । / 64 ॥ तमेतावतिशुद्धौ तूत्कीर्न्न्नामान्माह्तुः। चितं मितं तथा मेयारूढमेवाह सङ्ग्रहः ॥ 65 ॥ आदिम उपचार इत्युक्त्या तदनन्तरमन्येऽप्युपचाराः प्रस्थकदृष्टान्ते नैगम व्यवहारयोः सम्भवन्तीत्यवगम्यते, ते के ? इत्यकासानिवर्तकं चतुःषष्टितमं पद्यं विवृणोति-छिनमोतीति । सः प्रस्थकं छिनमीत्यत्र प्रस्थकपदस्य छेदयोग्ये काष्ठे उपचारः । पूर्वस्मात् प्रस्थकार्थ व्रजामीत्यत्र प्रस्थ कपदस्य प्रस्थकदलयोग्यवृक्षप्राप्तिक्रियाविष्टवने य उपचारस्तस्मादुप चारात् । एवं क्रमेण अव्यवहितपूर्वपूर्वोपचारादव्यवहितोत्तरोत्तरोषचारः शुद्ध इति रीत्या ! 'तक्षणादि इत्यादिपदादुरिकरणोल्लेखन-करणक्रियापरिग्रहः, तथा च प्रस्थकं तक्ष्णोमीत्यत्र प्रस्थकपदस्य तक्षणयोग्यकाष्ठे य उपचारः स प्रस्थक छिनोति वाक्यघटकप्रस्थकपदस्य च्छेदनयोग्यकाष्ठे उपचाराच्छुद्धः, तथा प्रस्थकं तक्ष्णोमीति वाक्यघटकप्रस्थकपदस्य तक्षणयोग्य काष्ठे उपचारतः प्रस्थकमुस्किरामीति वाक्य घटकप्रस्थकपदस्योत्कीर्णयोग्य काष्ठे उपचारः शुद्धः, एवं प्रस्थकमुस्किरामीति वाक्यघटकप्रस्थकपदस्योतिकरणयोग्यकाठे उपचारात् प्रस्थकमुल्लिखामीति वाक्यघटकप्रस्थकपदस्योल्लेखनयोग्यकाष्ठे उपचारः शुद्धः, तथा प्रस्थकमुल्लिखा नीति वाक्यघटकपदस्योल्लेखनयोग्यकाष्ठे उपचारात प्रस्थकं करोमीति वाक्यघटकप्रस्थकपदस्य प्रस्थककरणयोग्यकाष्ठे उपचारः शुद्ध इत्यर्थः । ननु प्रस्थकं छिनमीत्यत्र छेदनक्रियानिरूपककर्मत्वस्य प्रस्थक तक्ष्योमीत्यत्र तक्षणक्रियानिरूपककर्मत्वस्थ प्रस्थ कमुत्किरामीत्यत्रोत्किरणक्रियानिरूपककर्मत्वस्य प्रस्थकमुल्लिखामीत्यत्रोल्लेखनक्रियानिरूपककर्मत्वस्थ प्रस्थकं करोमीत्यत्र करणक्रियानिरूपककर्मत्वस्य च छिन्नमीत्यादितत्तरिक्रयाबोधकवाक्यसाकाङ्ककर्मत्वबोधकद्वितीयाविभक्तित एव बोधसम्भवात् सर्वेक्तवाक्येषु प्रस्थकपदस्य प्रस्थकयोग्यकाष्ठे एक एवोपचार इति दर्शितदिशोपदर्शिता अनेके उपचारा न सन्त्येवेति तेषां कमेण शुद्धत्वाभिधानमसङ्गतमेवेति शङ्कते-नन्वित्यादिना । तसक्रियेति-छेदनादिक्रियेत्यर्थः, एवमग्रेऽपि यद्यपि छेदनादितत्तक्रियायोग्यकाष्टपर्यायेषु प्रस्थकयोग्य काष्ठत्वं समानमेव तथापि अवान्तरतारतम्यस्य तत्तत्कियाकर्मीभूतेषु तत्तत्काष्ठपर्यायेषु सद्भावात् तथाविधविभिन्नतत्तत्पर्यायावगतये उपवर्णिता उपचारा आवश्यका एवेति समाधत्ते-सत्यमिति । 'दुग्धादि' इत्यादिपदादु दधि-घृतयोः परिग्रहः, समासश्च कर्मधारयः, आयुःकार्यत्यत्रापि कर्मधारयः । प्रकृतेऽपि प्रस्थक छिनमीत्यादावपि । 'छदनादि' इत्यादिपदात् तक्षणोत्किरणोल्लेखन करणक्रियाणामुपग्रहः । 'व्यापारावेशेन' इत्यस्य विल्क्स्स्न्नेस्स्वित्य्त्रान्व्य्ः। 'तजन्या अवयव' इत्यस्य स्थाने 'तजन्यावयव' इति पाठो युक्तः, तज्जन्यछेदनादिक्रियाव्यापारजन्यो यः काव्यस्यावयवसंयोगादिविशेषरतज्जन्यसयेत्यर्थः । काष्ठप्रस्थति-काष्ठच्छेदनानन्तरमेव न भवति काष्ठप्रस्थकपर्यायोत्पत्तिः, किन्वधिकच्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिः, काष्ठच्छेदनापेक्षया किञ्चिन्न्यूनव्यवधानेन तक्षणक्रियाव्यापारानन्तरं काष्ठप्रस्थकपर्यायोत्पत्तिः, तदपेक्षयाऽपि किञ्चिन्यून व्यवधानेनोकिरणक्रियाव्यापारानन्तरं काष्टप्रस्थकपर्यायोत्पत्तिरित्येवं व्यवधानतारतम्येन तथा करणक्रियानन्तर. मव्यवधानेनैव काष्ठप्रस्थकपर्यायोत्पत्तिः, तत्पूर्व क्रियापेक्षया न्यूनाव्यवधानेन काष्ठप्रस्थकपर्यायोत्पत्तिरित्यवमव्यवधानतारतम्येन च प्रस्थकपदोपचारतारतम्यस्य विलक्षणेषु काष्ठद्रव्येध्वनुभवसिद्धत्वादित्यर्थः ॥ 64 ॥ Page #77 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 227 नयामृत-तमिति । अतिशुद्धौ त्वेतो-नैगम-व्यवहारनयो, तं-प्रस्थकम् , उत्कीर्णनामानंप्रस्थकपर्यायवन्तम् , प्रस्थकमाहतुः, उत्कीर्णनाम्नो द्रव्यादविशेषादिति भावः । सङ्ग्रहनयस्तु चितमासादितप्रस्थकपर्यायम् , मितम्-आकुट्टितनामानम् , मेयं-धान्यविशेषमारूढं च प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासङ्ग्रहान्नैगमोपदर्शितार्थ सङ्कोचकत्वेन स्वनाम्नोऽन्वर्थसिद्धेः, अयं हि विशुद्धत्वात् कारणे कार्योपचार कार्याकरणकाले प्रस्थकं च नाङ्गीकुरुते, न च तदा तस्य घटाद्यात्म ................ ....... अतिशुद्धौ तु नैगम-व्यवहारनयौ निष्पन्नप्रस्थकपर्यायवन्तमेव प्रस्थकं कथयतः, सङ्ग्रहस्तु मापनक्रियाविष्टमेव निष्पन्न.. प्रस्थकपर्यायवन्तं प्रस्थकं कथयतीत्यावेदकं पञ्चषष्टितमपद्यं विवृणोति-तमितीति । एताविति मूलस्य विवरणम्-नैगमव्यवहारनयाविति-एतच्छब्दस्य प्रक्रान्तपरामर्शकत्वात् । तच्छब्दस्यापि प्रकृतार्थपरामर्शकत्वात् तमिति मूलस्य विवरणम्-प्रस्थमिति-तस्यैव प्रकृतत्वात् । उत्कीर्णनामानमिति-उत्- उपरि, कीर्णम्- अयश्शलाकादिनोल्लिखितम्, नाम- प्रस्थकेति संज्ञा यस्य स उत्कीर्णनामा, तमुत्कीर्णनामानमिति, प्रस्थकपर्यायवत्तयोत्पन्नेऽपि काष्ठादिद्रव्यविशेषे यावन प्रस्थकोऽयमित्यापामरसाधारणप्रत्ययोत्पत्तिस्तावन्न ततो लौकिकपरीक्षकाणां प्रस्थऋमितधान्यादिक्रयविक्रयादिव्यवहारोऽसन्दिग्धतया समुल्लसतीत्युत्कीर्णनामत्वमावश्यकम्, यश्च काष्ठद्रव्यादिपर्यायविशेषः कूटव्यवहारिणा प्रस्थकपर्यायानात्मकोस्. प्युत्कीर्णपर्यायसंज्ञो नैताक्ता वस्तुतः स प्रस्थक इत्यतः 'उत्कीर्णनामानम्' इत्यस्य फलितविवरणम्-प्रस्थकपर्यायवन्तमिति- एवम्भूतं द्रव्यविशेष प्रस्थकम् , आहतः कथयत इत्य्र्थ्ः। नाममात्रस्य शब्दस्वरूपस्य प्रस्थकपर्यायाफ्नकाष्ठद्रध्याद भिनत्वेऽपि उत्कीर्णनानः प्रस्थकपर्यायस्य द्रव्यादभिन्नत्वादिस्थमभिधानमित्याह-उत्कीर्णनाम्न इति । सङ्क-हमन्तव्योपदर्शकमुत्तराई विवृणोति-सङ्गहन य्स्त्विति। चितमिति मूलस्य विवरणम् - आसादितप्रस्थकपर्यायमिति । मितमिति मूलस्य विवरणम् - आकुट्टितनामानमिति- उत्कीर्णनामानमित्यस्य य एवार्थः स एवा. स्यापि, प्रयोजनमपि पूर्वप्रदर्शितमेव । 'मेयं घान्यविशेषमाखढंच' इत्यस्य स्थाने 'तथा मेयारूढं धान्यविशेष. समारूढं च' इति पाठो युक्तः, अत्र मेयारूढमिति मूलस्य धान्यविशेषसमारूढमिति विवरणम् । समुच्चयार्थकस्य तथाशब्दस्य समुच्चयार्थकश्वशब्दो विवरणम् । मेयारूढमित्यत्र मेय आरूढोऽयं स मेयारूढ इति बहुव्रीहिः, मेयश्च मातुं योग्यो धान्यविशेषः, तथा च तद्विवरणस्य 'धान्यविशेषसमारूढम्' इत्यस्य धान्यविशेषकर्तृकारोहण कर्मेत्यर्थः । आसादितप्रस्थकपर्याय आकुट्टितनामा च प्रस्थको नैगमेऽपीति तन्मात्राभ्युपगमे सङ्कहस्य नैगमादु विशेषो न स्यादिति नैगमाभ्युपगमतः सङ्ग्रहाभ्युपगमे विशेषख्यापनायोकम् 'मेयारूढम्' इत्याह- मेयारुढपदेनेति । तदनारूढस्य मैयकर्तृकारोहणाकर्मीभूतस्य, आरोहणं च प्रकृते मध्यदेशमभिव्याप्य संयोगलक्षणावस्यानमेव, तत्कर्तृत्वं च तत्प्रतियोगित्वम्, तत्कर्मत्वं च तदनुयोगित्वम् , अन्यद्रव्याविशिष्टस्य प्रस्थकपर्यायानापन्नद्रव्येण सह समानस्वभावस्य, यथा प्रस्थकपर्यायानात्मकं न धान्यमानविशेषावधारणलक्षणकार्यकुर्वद्रूपात्मक तथा धान्यविशेषासमारूढं प्रस्थकपर्यायापन्नद्रव्यमपोति । असङ्ग्रहात् समहणाभावात् । तथा च नैगमोपदर्शितार्थसोचकत्वेन नैगमनयेनोपदर्शितो यः प्रस्थकवाच्य प्रासादितप्रस्थकपर्यायोत्कीर्णनामकद्रव्यविशेषरूपोऽर्थः स मेयारूढो मेयानारूढश्च, तन्मध्यान्मेयारूढ एवं प्रस्थको न मेयानारूढ इत्येवं सोचकारित्वेन सङ्ग्रहनयस्य सङ्ग्रह इति यन्नाम तस्यान्वर्थत्वस्य सगृह्णाति सङ्कोचयतीति सप्रह इति निरुक्तिलभ्यार्थत्वस्य सिद्धेः, 'अयम्' इत्यस्य -- नाडीकुरुते ' इत्यनेनान्वयः । अयं साहनयः । hi ytH। कारणे प्रस्थकमितधान्यादिमापन कार्यस्य परम्परया स्वरूपयोग्ये मापन कार्यकुर्वद्रूपानात्मके छेद्न्-त्क्स्स्न्नोकिर्न्नोल्लेख्नादिक्रियायोग्य्कास्स्त्थे। कार्योपचारं प्रस्थकपर्यायात्मक कार्योपचारम् । AsAditaprasthakaparyAya'pi कार्याकरणकाले प्रस्थकमानधान्यादिमापन कार्याक्र्न्न्काले। प्रस्थकं च प्रस्थकेति नामव्यपदेश्यं च । नाङ्गीकुरुते न स्वीकरोति । ननु मापनकार्याकरणकाले आसादितप्रस्थकपर्यायेऽपि प्रस्थकात्मकत्वानङ्गीकारे घटाद्यात्मकत्वं स्यादित्याशय प्रतिक्षिपति-न चेति । तदा प्र्स्थ्क्कार्याक्र्न्न्काले। तस्य आसादितप्रस्थकपर्यायस्य । यो यन्नामव्युत्पत्तिनिमित्तार्थक्रियां करोति स तदर्थक्रियाकरणकाल एव तदात्मक इत्यभ्युपगन्त्रेवम्भूतनयमते जलाद्याहरणलक्षणचेष्टाकरणकाल एव घटादेरपि घटाद्यात्मकत्वस्य स्वीकारण प्रस्थकपर्यायापलस्य मापनक्रियाऽकरणकाले यथा न प्रस्थकात्मकत्वं तथा तदानीं जलाधाहरणलक्षणचष्टात्मकार्थक्रियाकारित्वा Page #78 -------------------------------------------------------------------------- ________________ 228 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। कत्वप्रसनः, तदर्थक्रियां विना तत्त्वायोगात् ; घटादिशब्दार्थक्रिया यथाकथञ्चित् तत्रास्त्येवेति चेत् ? नासाधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् ; तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटाचनात्मकत्वाच्च नाप्रस्थक इत्यनुभयरूप: स्यात् ? न स्यात्- प्रतियोगिकोटौ स्वस्यापि प्रवेशेन यावद् घटाद्यनात्मकत्वासिद्धेः; अर्थक्रियाभावा.'भावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति चेत् ? ननैगमनयोपगतार्थसङ्कोचनाय काचित्कतथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदननुप्रवेशात् ; इत्थं भावाद् घटाद्यात्मकत्वमपि न सम्भवतीति निषेधहेतुमुपदर्शयति-तदर्थक्रियां विनेति-घटादिकार्य जलाहरणादिलक्षणार्थक्रियां विनेत्यर्थः । तस्वायोगात् घटाद्यात्मकत्वायोगात् । ननु घटादेरर्थस्य जलायाहरणादिलक्षणार्थक्रिया यथा कार्य तथा पटाद्यर्थज्ञानतो घटादिशब्दप्रयोगस्तत्र भवतीति स्वज्ञानद्वारा घटादिशब्दोऽपि तस्य कार्यम् , लक्षणया घटादिशब्दप्रयोगः प्रस्थ केऽपि भवतीति घटादिकार्यघटादिशब्दलक्षणार्थक्रियाकारित्वान्मापन कार्याकरणकाले प्रस्थके घराद्यात्म करवप्रसङ्गः स्यादेवेत्याशहुते-घटादिशब्दार्थक्रियेति- घटादिशब्दप्रयोगलक्षणघटाद्यर्थकार्यार्थक्रियेत्यर्थः । यथाकथश्चित तात्प्र्यादित्ः। तत्र प्र्स्थ्के। या चार्थक्रिया यस्मादेव भवति न तु तदन्यतस्तादृशासाधारणार्थक्रियाकारित्वमेव तदात्मकत्व. प्रयोजकमिति जलाद्याहरणादिलक्षणासाधारणार्थक्रियाकारित्वमेव घटाद्यात्मकत्यप्रयोजकम् , जलाहरणाद्यर्थक्रियाकारित्वं च न प्रस्थके इति न तस्य घटाद्यात्मकत्वप्रसङ्ग इति समाधत्ते-नेति । असाधारणेति-घटाद्यन्याप्रभवत्वे सति घ्त्तादिप्र्भ्वेत्य्र्थ्ः। तदर्थक्रियेति- जलाहरणादिलक्षणार्थक्रियेत्यर्थः । तदात्मकत्वेति- घ्त्ताद्यात्म्क्त्वेत्य्र्थ्ः। ननु मापनलक्षणार्थक्रियाविरहकाले आसादितप्रस्थकपर्यायोऽपि प्रस्थकः प्रस्थको न भवति, जलाहरणादिलक्षणाप्रस्थकघटादिकार्यकारित्वाभावादप्रस्थकोऽपि न भवतीति प्रस्थकाऽप्रस्थकान्यतरानात्मकोऽयं स्यात् , न चैवमभ्युपगन्तुं युक्तम् , विधिनिषेधयोरेकतरनिषेधेस्. परविधिध्रौव्यात्, प्रस्थकतया निषिद्धस्याप्रस्थकरूपत्वस्याप्रस्थकतया निषिद्धस्य प्रस्थकरूपत्वस्य चावश्यम्भावात् 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति वचनादित्याशयेन शङ्कते-तथाऽपीति-घटाद्यात्मकत्वप्रसङ्गाभावेऽपीत्यर्थः । अनुभयरूपः स्यात् प्रस्थका-प्रस्थकान्यतरानात्मक: स्यात् । प्रस्थऋभिन्नं यद् तत् सर्वमप्रस्थकमिति प्रस्थकोऽपि प्रस्थककार्याकरणकाले. 'प्रस्थक एवेति घटादि' इत्यादिपदेन सोऽपि गृह्यत एवेति घटाद्यात्नकत्वमेव तस्येति घटायनात्मकत्वहेतोरसिद्धचा न ततो'. प्रस्थकनिषेधः कर्तुं शक्य इत्यप्रस्थकरूपत्वान्नानुभयरूपोऽयमिति समापत्ते-न स्यादिति-अनुभयरूपः प्रस्थककार्याकरणकाले प्रस्थको नापद्यत इत्यर्थः । तत्र हेतुमाह-प्रतियोगिकोटाविति-घटावात्मा न भवतीत्येवंरूपो यो घटाद्यनात्मको निषेधस्तस्य प्रतियोगी घटाद्यात्मेति तत्रादिपदग्राह्यः प्रस्थककार्यकारिप्रस्थकपर्यायभिन्नः सर्वोऽपि तन्मध्ये प्रस्थककार्याकरणकाले प्रस्थकोऽपीति घटाद्यात्मकस्य तस्य घटायनात्मकत्वासिद्धरित्यर्थः । ननु ऋजुसूत्रनये यथाऽर्थक्रियाकारित्व तदकारित्वाभ्यां विरुद्धधर्माभ्यां द्रध्यस्य भेदस्तथा सङ्कहनयेऽपि ताभ्यां तस्य भेद इत्यभ्युपगमे सङ्ग्रहन याभ्युपगम ऋजुसूत्रनयाभ्युपगम एव स्यादित्याशङ्कते- अर्थक्रियाभावाऽभावाम्यामिति -- अर्थक्रियाकारित्वन्तदकारिवाभ्यामित्यर्थः । ऋजुसूत्रस्य सर्वत्रार्थक्रिया. भाषाऽभावाभ्यां द्रव्यभेदाभ्युपगमः, सङ्ग्रहस्थ तु न तथा सर्वत्राभ्युपगमः, किन्तु प्रस्थकस्थले नैगमनयेनाभ्युपगतस्योत्कीर्णनामकप्रस्थकपर्यायापन्नद्रव्यरूपस्य प्रस्थकपदव्यपदेश्यस्य प्रस्थककार्यकारि-तदकारिप्रस्थकसाधारणस्यास्य यत् सङ्कोचनं 'तथाभूतः प्रस्थककार्यकाव प्रस्थकः' इत्येवंरूप तदर्थमर्थक्रियाकारित्व-तदकारित्वाभ्यां द्रव्यभेदाभ्युपगम इति न तथाऽभ्युपगन्तु: समहस्य ऋजुसूत्रमतानुप्रवेश इति स्माध्त्ते-नेति। काचित्त थोपगमेऽपि प्रस्थकस्थले द्रव्यभेदाभ्यपगमेऽपि । तथाऽभ्युपगमाभावेन द्रव्यभेदाभ्युपगमाभावेन । तदननुप्रवेशात सद्भहस्प्रर्जुसूत्रनयेऽनुप्रवेशाभावात् । यदा च मापन कार्यकारि-तदकारिध्यक्त्योरर्थक्रियाकारित्व-तदकारित्वाभ्यां भेदः सङ्ग्रहनये सुव्यवस्थितस्तदा तन्नये मापनाकारियां व्यक्तौ प्रस्थकोऽयमिति प्रतीतेः प्रमितित्वाभावात् तत्र प्रस्थऋत्वसामान्यमपि नास्ति किनस्वस्थ कात्मिकैव सा व्यक्तिरिति नानुभयरूपत्वस्य तत्र प्रसङ्ग इत्याह-इत्थं चति- सङ्ग्रहनये अर्थक्रियाभावाऽभावाभ्यां चित्कद्रव्यभेदाभ्युपगमव्यवस्थितौ चेत्यर्थः । 'भेदार्थ कियाजनकप्रस्थकव्यक्तौ' इयत्य स्थाने "भेदेऽर्थक्रिया जनप्रत्यकव्य कौ" इति पाठो युक्तः, यदि यैव व्यक्तिओपनरूपार्थक्रियाकारिणी सैव मापनरूपार्थक्रियाऽजनिकाऽपि तदा मापनरूपार्थक्रियाकारिण्यां प्रस्थकत्वसामान्यस्य सत्वे तदभिन्नायां मापनरूपार्थक्रियाऽजनिकायामपि तस्य सत्त्वमवश्याभ्युपगन्तव्यं स्यात् , तो दे तु मापनरूपार्थक्रिया' Page #79 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरहिणीतरणिभ्यां समलतो नयोपदेशः । चार्थक्रियाकारि-तदकारिप्रस्थकव्यक्तिभेदार्थ क्रियाजनकप्रस्थकव्यक्तौ प्रस्थकस्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद् दोस्स्ः। वस्तुतो व्यावृत्तिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन ( न ) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात् , मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वा दिना साङ्कर्येण तदसिद्धेः, अस्तु मृत्त्व-स्वर्णत्वा दिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथश्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्यभ्युपगमे कथश्चिदित्याद्यनिर्वचनेनैवाशक्तिः योति। जनिकायो प्रस्थकरवसामान्यस्य नास्तित्वाभ्युपगमे ऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्व प्रतीतिर्दोषादेवेत्यर्थः । यदप्यतया वृत्तिव्यतिरिक्तं सामान्य घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतम. विचाररमणीयमेवेति सङ्ग्रहनयाकूतमुपदर्शयति-वस्तुत इति । व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्यपग्रहः । न कचिदपि निर्वाहः प्रस्थक एवं प्रस्थकत्वसामान्यमत. द्यावृत्तिविशेषातिरिक्तं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतरावृत्तिविशेषातिरिक्तं न smbhvtiityaashyH| कथं न निर्वाह इत्यपेक्षायामाह- तन्मत इति- नैगमनयप्रभवनैयायिकादिमत इत्यर्थः । साङ्कर्यस्य जातिबाधकले नेयायिकादिभिरु गतम् , घटत्वादावरि साथ समस्तीखतो न घटत्वादिसामान्यसिद्धिरित्याह-मृ 'मृत्त्व-स्वर्णत्वादिना' इत्यत्रादिपदाद् रजतत्व-पाषाणस्वादेरुपग्रहः, मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते, घटत्वाभाववति मार्दवशरावादी मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य सार्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते. घटत्वाभाववति काञ्चनकटक-केयरादौ स्वर्णत्वं वर्तत इत्येवं परसरात्यन्ताभावसमानाधिकरण्यम, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरध्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटरवस्य सार्यमित्येवं साङ्कर्येण घटत्वादिसामान्यस्यासिद्धरित्यर्थः । सार्थभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति- अस्त्विति । नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह-कुलालेति-कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावेन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालत्वेन नवा स्वर्णकारत्वन कारणलं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघट वाचच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्येवं कुलालत्वावच्छिन्न जनक्रतानिरूपितजन्यता. वच्छेदकतया मृत्त्वनाप्यघटत्वस्य स्वर्णकारत्वावच्छिन्न जनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धौ घटत्वजातिनानात्वस्यावश्यकत्वादित्यर्थः । नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति. एवं सौवर्णघट प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् ? अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चक्रादिकं नहि हेतुः, मृद्धटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः । ननु यदि मृत्त्वादिव्याप्यं नानैत्र घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहानुगधीस्त्विति । 'कश्चिदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सउसादृश्यात्' इति पाठो युक्तः, सौसादृश्यम् - अतिशयेन सादृश्यम् । एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावहमित्याह - घटपदं त्विति । इत्यभ्युपगमे एवं नैयाथिकादिभिरुररीकारे । अत्र सङ्ग्रहनयवादी अरुचिमुपदर्शयति- कथ चिदित्यादीति-यदि मार्दवघटादावेक घटत्वं नास्ति तर्हि नानारूपं तन्न तत्र सादृश्यनिबन्धनम् , तन्निबन्धनं तु घटत्वभिन्नं नोपदर्शयितुं शक्यमित्यशक्तिरेव तन्निर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्थाविष्क्रियते, तत् किमर्थम् , अति. रिक्तजातिस्वीकारेऽपि न तत्र जात्यन्नरमथापि घटत्वं सामान्य पटत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुगतीकृतेष्वपि सामान्येषु भवतीत्येवं तैरुपगम्यते कथञ्चित्सौसादृश्येनैव जातीनामनुगमनम् . ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे Page #80 -------------------------------------------------------------------------- ________________ 230 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । किमाविष्क्रियते अननुगतानां जातीनामिव व्यक्तीनामप्यसौ सादृश्येनैवानुगमसंभवेन जात्युच्छेदापत्तिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारबाधश्च । घटत्वादिकमेकत्ववृत्त्येव मृत्त्वादिकमेव वा तथा, कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन चक्रादि(लोह)वर्तुलादेश्च कथञ्चिद्विजातीयव्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु दोषादेकत्वाग्रहेऽपि घटस्वादिग्रहात् ,एकत्वस्यैकत्वात् ,प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाच्चानुपपन्ना, इति नय वरमतिरिक्त जातिमस्वीकृत्यैव सौसादृश्येन व्यक्तो नामनुगमनम्, तत एव चानुगतप्रतीतिरिति सर्वत्र जातेरभ्युपगमने न किश्चित् प्रयोजनमिति मार्दद-सौवर्णघटादिषु सौसादृश्येनानुगतप्रतीतिमभ्युपगच्छद्धिनैयायिका दिभिर्जातिमात्राय जलाअलिरेव वितीर्णा स्यात् , यथा च सौवर्ण-मार्दवादिघटेष्वेकस्य घटत्वसामान्यस्याभावे नानाथत्वं तथा गोत्वादिजात्यभावेऽपि गवादिपदानां नानार्थत्वमेवास्त्वित्यतोऽपि जात्युच्छेदापत्तिः स्वहस्तितैव स्यादित्यर्थः । 'व्यक्तीनामयसी' इत्यस्य स्थाने " व्यकोनामपि सौ" इति पाठो युक्तः । घटपदस्यैकप्रवृत्तिनिमित्तकरवलक्षणमेकार्थत्वमेव लौकिकैर्व्यवह्रियते, तस्य नानाप्रवृत्तिनिमित्तकत्व लक्षणनानार्थत्वाभ्युपगमे तदाधोऽपीत्याह-लौकिकव्यवहारबाधश्चेति । घटत्वे मृत्त्वादिजातिसाङ्कर्यपरिहाराय स्वर्णघटादौ चकादीनां कुम्भकारादीनो चैककारणत्वोपपत्तये या नवीनानां कल्पना तामुपन्यस्य दूषयति-घटत्वादिकमेकत्ववृत्त्येवेतिमार्दव-सौवर्णादिघटगतैकत्ववृत्त्यैत्र घटत्वादिकम् , तस्य च मृत्त्वसुवर्णत्वादिना सामानाधिकरण्याभावान्न साङ्कर्यम् , तस्य स्वाश्रयैकत्ववश्व सम्बन्धेनेव वृत्तित्वम् , तस्य तेनैव सम्बन्धेन घटोऽयं घटोऽयमित्यनुगतप्रतीतिनिबन्यनत्वमित्यनुगतप्रतीत्युपपत्तिः, उक्तपरम्परासम्बन्धेनैवैकत्ववृत्तेरपि घटत्वजातेर्घटपदप्रवृत्तिनिमित्तत्वमित्येकार्थत्वव्यवहारोपपत्तिश्चेत्यर्थः । वा अथवा । मृत्त्वादिकमेवेति-आदिपदात्, स्वर्णत्वादेः परिग्रहः, एवकारेण घटत्वादेरेकत्ववृत्तित्वस्य व्यवच्छेदः । तथा घटादिगतैकत्ववृत्तिः, एवमपि घटत्वस्य न मृत्वादिना साङ्कर्यम् , घटत्वं हि घटात्मकद्रव्ये वर्तते, मृत्त्वादिकं च न घटात्मकद्रव्ये केन्तु तद्गतैकरवे, एवं च तयोः सामानाधिकरण्याभावात् कुतः सार्थम् , एवमभ्युपगमे घटादिद्रव्ये मृत्वादिप्रतीतिः स्वाश्रयैकत्वसम्बन्धेन, घटोऽयं घटोऽयमित्यनुगतप्रतीतिनियामकत्वं च घटस्वस्य समवायसम्बन्धेनैव, तेनैव सम्बधेन घटत्वस्य घटपद प्रवृत्तिनिमित्तत्वमपीति न घटपदत्य नानार्थत्वप्रसङ्गोऽपीति भावः । या मार्दवघटानुकूला कुम्भकारे कृतिः, या च सौवर्णादिघटानुकूला स्वर्णकारादिगता कृतिस्तत्र सर्वत्र वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितकृतिमत्त्वेन कुम्भकार-स्वर्णकारादेरेकघटत्वावच्छिनं प्रत्येकमेव कारणत्वमुपेयत इति न व्यतिरेक्रव्यभिचारोऽपि, एवं चक्रादेशव्यापारेण । मार्दवघटो जायते, लोहवर्तुलादेश्च यादृशव्यापारेण सौवर्णादिघटो जायते, तत्र सर्वत्र व्यापारे वैजात्यविशेष उपेयते, तादृशजात्यविशेषाकलितव्यापारवत्त्वेन चक्रादेलोहवर्तुलादेश्चैकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुपेयत इति नात्रापि व्यतिरेकव्यभिचार इति न नानाकारणत्वप्रसङ्ग इत्याह- कुम्भकार-स्वर्णकारादेरिति - कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन हेतुत्वमित्यन्वयः, हेतुत्वमित्यस्य घटत्वावच्छिन्नं प्रति हेतुत्वमित्यर्थः । इत्यादिनवीनकल्पना तु' इत्यस्य 'अनुपपन्ना' इत्य्नेनान्व्य्ः। अनुपपन्नत्वे हेतुमाह-दोषादेकत्वाग्रहेऽपीनि-घटत्वादेर्मृत्वादेर्वा सार्यपरिहाराय घटादिगतकत्ववृत्तित्वं यत् परिकल्प्यते तन्न युक्तं धर्मिज्ञाने सत्येव तद्वतधर्मस्य ज्ञानमिति नियमेन घटादिगतकत्वज्ञाने सत्येव घटत्वादिज्ञानं यदि भवेत् तदा घटस्वोदेरकत्ववृत्तित्वं सम्भाव्येतापि, न चैवम् , समूहगतत्वादिदोषाद् घटादावे फत्वस्याग्रहेऽपि घटत्वादेग्रहादित्यर्थः । किञ्च व्यक्तोनामने कत्वे सत्येत्रानुगतप्रतीत्यनुरोधेन तत्र जातिः परिकल्प्यते, अत एव नित्यत्वे सत्यनेकसमवेतत्वमिति जातिलक्षणं तत्र समनुगतं भवतीति, प्रकृते तु घटोऽयं घटोऽयमित्यनुगतप्रतीतिबलाद् यथा घटत्वादिकमे तथाऽयमेकोऽयमेक इत्यनुगतप्रतीतिब लादेकत्वमपि घटपटादिगतमेकमेव भवितुमतीति न तत्रैकव्यक्तिकत्वाजातिकल्पना भद्रेत्याह-एकत्वस्यकत्वादिति । यदपि कुम्भकार-स्वर्णकारादिगतघटानुकूल कृतिगतं वैजात्यमुररीकृत्य विजातीयकृतिमत्त्वेन कुम्भकारस्वर्णकारादेरेकघटत्वावच्छिन्नं प्रति कारणत्वमेकं परिकल्पितम् . तथा चक्रादिव्यापार-लोहवतुलादिव्यापारगतचेजात्यविशेषपरिकल्पनापुरस्सरं विजातीयव्यापारवत्वेनैकधर्मेण चक्रादेर्लोह वर्तुलादेश्चकघटत्वावच्छिन्नं प्रत्येककारणत्यपरिकल्पनम, तदुभयमपि न युक्तम् , कुम्भकारकत्वादिना घटत्वादिना प्रसिद्धरूपेण चक्रत्वादिना घटत्वादिना प्रसिद्धेन रूपेण कार्यकारणभावस्य व्यवाहिय माणस्यैवं सत्युच्छेदे व्यवहारविलोपप्रसङ्गादित्याह-प्रसिद्धरूपेणेति । Page #81 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 231 - - विशेषेण तत्र तत्र व्यावृत्तिविशेषरूपसामान्याभ्युपगमं विना न निर्वाह इति । प्रकृते कार्यकरणकाले. व्यावृत्तिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमतिप्रपश्चितेन ॥ 65 ॥ प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयं । न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते ॥ 66 ॥ नयामृत0-प्रस्थकश्चेति-ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूपम् , तन्मेयधान्ये च समवहित एव प्रस्थकव्यवहाराद् एकतरविनाभावे तत्परिच्छेदासम्भवात् , किन, मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति सहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकपदशासज्यवृत्तित्वं युक्तम् , कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रोभयवाचकपदेनैकस्यानुपस्थानादिति चेत् ? न- एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्यापि सम्भवान्न तदनुपपत्तिरिति द्रष्टव्यम् । तस्मान्नैयायिकादिपरिकसितमतिरिक्तसामान्यं न सम्भवत्येव, कित्वनुगतप्रीतिकार्यकारणभावं घटादिशब्दैकार्थत्वाद्यनुरोधेनातयावृत्तिविशेषरूपमेव घटत्वादिसामान्यमभ्युपगन्तव्यम् , मापनकार्याकरणकाले च प्रस्थकव्यक्तौ तादृशस्यापि प्रस्थकत्वसामान्यस्याभ्युपगमे न किञ्चित्प्रयोजनमिति प्रस्थकत्वसामान्याभावाभ्युपगमोऽपि न दोषावह इत्युपसहरति-इति नविशेषणति । प्रकृते प्रस्थके । अन्यत् स्पष्टम् । / 65 ॥ प्रस्थके नजुसूत्रनयाभ्युगमविशेषस्य साम्प्रतसमभिरूद्वैवम्भूततन्त्रयात्मकशब्दनयाभ्युपगमविशेषस्य चोपदर्शक षट्षष्टितमपद्यं विवृन्नोति-prsthkshcetiiti| केवलं मान मेयं वा कथं न प्रस्थकस्वरूपमित्याकालायामाह- तन्मेयधान्ये इति- प्रस्थकमानमेयधान्य इत्य्र्थ्ः। 'समवहित एव' इत्येवकारेण मेयधान्यासमवहिते प्रस्थके प्रस्थकन्यवहारो न भवतीत्यर्थो ज्ञापितः । कथं मेयधान्यसमवहित एवं प्रस्थ के प्रस्थकव्यवहारो भवन्नपि प्रामाणिकैरुपादेय इत्यपेक्षायामाहएकतरविनाभाव इति- मानमेययोरेकतरस्याभावे इत्यर्थः । तत्परिच्छेदासम्भवादिति- इदं प्रस्थ कमितं धान्यं, प्रस्थकमितधान्यमापकश्चायं प्रस्थक इत्येवं nishcysyaasmbhvaadityrthH| मानं मेयं द्वयं प्रस्थकपदवाच्यमिति युक्त्यन्तरेण व्यवस्थापयति-किञ्चति । 'मेयारूढः' इत्यत्र मेयमारूढं यं स मेयारूढ इति बहुव्रीहिः, प्रस्थक इति दृश्यम् , एवमप्रेऽपि । प्रस्थकारूढमित्यत्र प्रस्थ के आरूढं प्रस्थकारूढमिति सप्तमीतत्पुरुषः । तथा प्रस्थकत्वेन व्यपदेश्यः । उभयत्रैव मान-मेयोभयस्मिन्नेव, एवकारेण मानमाने मेयमात्रे च prsthkpdshkyvcchedH| ननु प्रस्थकपदशक्तेर्मानमेयोभयस्मिन्नेव व्यासज्यवृत्तिवे प्रस्थकपादात् तदुभयस्यै गोपस्थितिर्न केवलस्य मानविशेषरूपस्य प्रस्थकस्योपस्थितिः, प्रस्थकपदजन्योपस्थिती च मापनक्रियाकरणत्वेनैव प्रस्थकस्य भानमिति तस्य करणत्ववोधिका तृतीयाऽपि पृथक्कया करणत्वोपस्थापिका न युक्तति केवलमापके प्रस्थके ऽप्रस्थकेन धान्यं मीयते ' इति वाक्ये प्रस्यकपदप्रयोगोऽनुपपन्न इत्याशङ्कतेकथं तहीति । 'प्रयोगः, एकत्रोभय" इत्यस्य स्थाने 'प्रयोग एकत्र, उभय' इति पाठो युक्तः, एकत्र प्रयोगः कथमित्यन्वयः, एकत्रेत्यस्य मानमाने प्रस्थके इत्यर्थः । कथं न प्रयोग इत्यपेक्षायामाह-उभयेति-मानमेयोभयवाचक. प्रस्थकपदनैकस्य मानमात्रस्यानुपस्थापनादित्यर्थः । समाधत्ते-नेति । एतन्नयन ऋजुसूत्रन येन, 'कथञ्चिद' इत्यस्य * अव्यासज्यवृत्तित्वेन' इत्यनेनान्वयः, "प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन" इत्यस्य स्थाने "प्रस्थकपदशक्यतावच्छेदकस्याव्यासज्यवृत्तित्वेन" इति पाठो युक्तः, "करणरूपानुप्रवेशस्थापि" इत्यस्य स्थाने " करणरूपाननुप्रवेशस्यापि" इति पाठः सम्यक, तथा च ऋजुसूत्रनयेन प्रस्थकपदशक्यतावच्छेदकस्य प्रस्थकात्मकमापनकरण-धान्याद्यात्मकमेयगतद्वित्वस्य कथञ्चिदन्यासज्यवृत्तित्वेन प्रत्येकावच्छेदेन माने मेये च वृत्तित्वेन प्रस्थकपदेन मापनकरणत्वेनोपलक्षितस्य प्रस्थ कस्वरूपस्य विवक्षातः करणवमनुपादाय प्रस्थकपदजन्योपस्थितौ प्रस्थकस्वरूपमात्रमानलक्षणस्य करणरूपाननुप्रवेशस्यापि सम्मवात् प्रस्थकपदोत्तरतृतीयाविभक्त्यैव करणत्यस्योपस्थितिसम्भवेन 'प्रस्थकेन धान्यं मीयते' इति वाक्यात् प्रस्थ कनिष्ठ करणतानिरूपकमापनक्रियाकर्म धान्यमिति बोधस्य सम्भवेन न 'प्रस्थ केन धान्य मीयते' इति वाक्य तृतीयान्तप्रस्थकपदप्रयोगानुपपत्तिरित्येवं ज्ञातव्यमित्यर्थः । Page #82 -------------------------------------------------------------------------- ________________ न्यामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । शब्दानां - शब्द समभिरूदैवम्भूताख्यानां त्रयाणां नयानाम्, मते सः - प्रस्थकः, ज्ञ-कर्तृगतात् भावाद् नातिरिच्यते- न भिद्यते, शश्च कर्त्ता च ज्ञ कर्तारौ, ज्ञ-कत्रर्गतो ज्ञ कर्तृगतस्तस्मादिति समासः, प्रस्थकाकारज्ञगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याप्यनुपलम्भकाले असस्वेनोपयोगान तिरेकाश्रयणादन्ततो ज्ञानाऽद्वैतनयपर्यवसानादू वा । न च ज्ञाना-'ज्ञानात्मकत्वो भयनय विषयसमावेशविरोधात् प्रत्येकमनयत्वमाशङ्कनीयम्, तादात्म्ये नो भयरूपास मावेशेऽपि विषयत्व तादात्म्याभ्यां तदुभयसमावेशात्; ' विषयत्वमपि कथचित्तादात्म्यम्' इति तु नयान्तराकूतम्, यदाश्रयेण " अर्थाऽभिधान प्रत्ययास्तुल्यनामवेयाः " इति प्राचीनैर्गीयत दिक् ॥ 66 ॥ 232 शब्दनयत्रयमन्तव्योपदर्शकमुत्तरार्धं विवृणोति शब्दानामिति - अस्य विवरणम् - शब्द- समभिरूढैवम्भूताख्यानां त्रयाणां नयानामिति, 'मते' इति पूरणम् स इत्यस्य विवरणम् - प्रस्थक इति । नातिरिच्यते इत्यस्य विवरणम् - न भिद्यत इति । कर्तृगतादित्यत्र समासः कीदृश इत्याकाङ्क्षायामाह - ज्ञश्च कर्ता च श-कर्तारावितिअयमितरेतरयोग द्वन्द्वः ज्ञ-कत्रोर्गतो ज्ञकर्तृगत इति तत्पुरुषः तथा च द्वन्द्वगर्भस्तत्पुरुषसमासो ऽत्रेत्याशयः । एवं सति उत्तरार्द्धस्य यः पर्यवसितोऽर्थस्तमुपदर्शयति- प्रस्थकाकारक्षगतादिति । भावादित्यस्यार्थकथनम्- प्रस्थकोपयोगादिति । ते शब्द-समभिरूदैवम्भूताख्वास्त्रयः शब्दनयाः । न सहन्ते नाभ्युपमच्छन्ति । कथं न सहन्ते ? इत्याकाङ्क्षायामाह - निश्चयमानात्मक प्रस्थ कस्वेति- इदं प्रस्थकमितं धान्यमित्या कारकनिश्चयस्वरूपं यन्मानं तदात्मकस्य प्रस्थकस्येत्यर्थः । जडवृत्तित्वायोगात् पौद्गुलिकत्वेन जडात्मको यो वामप्रस्थ कावयवीभूतः काष्ठखण्डस्तद्वृत्तित्वासम्भवात् । ननु निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वासम्भवेऽपि बाह्यप्रस्थकस्य जडवृत्तित्त्वमस्त्येवेति स एवं ज्ञकर्तृगताद् भावादतिरिक्त: प्रस्थ कोऽस्त्वित्यत आह- बाह्यप्रस्थकस्यापीति यो यदैवोपलभ्यते स तदैवास्ति यदा च नोपलभ्यते तदा नास्त्येवेति नियमेन प्रमाणाभावादनुपलम्भकाले बाह्यप्रस्थकस्यासत्त्वेन यो येन सहैवोपलभ्यते स तदात्मक इति व्याया स्वोपयोगेन सहैवोपलभ्यमानस्य बाह्यप्रस्थकस्योपयोगाभेदाभ्युपगमात् प्रस्थकोपयोगादतिरिक्तः प्रस्थको न भवतीत्येवं शब्दनया अभ्युपगच्छन्तीत्यर्थः । ननु यो येन सहेओपलभ्यते तदात्मक एवेति व्याप्रकारे घटादयोऽपि पदार्था ज्ञानेन सहैवोपलभ्यमाना ज्ञानात्मका एवं प्रसज्येरन्निति सर्वं ज्ञानात्मकमित्यभ्युपगन्तुर्योगाचारस्य मते प्रवेशः शब्दनयानां स्यादित्यनेष्टापादनमेव समाधानमित्याशयेनाह - अन्तत इति प्रकारान्तरेण प्रस्थकस्योपयोगात्मकत्वसाधना सम्भवत इत्यर्थः । ननु सङ्ग्रहादयो नयाः प्रस्थकस्य ज्ञानानात्मकत्वं पूत्कुर्वन्ति, शब्दनयाश्च तस्य ज्ञानात्मकत्वं स्वीकुर्वन्ति, न चैकस्य वस्तुनो ज्ञानाज्ञानात्मकत्वोभयसम्भव इति वस्तुगत्या प्रस्थकस्य ज्ञानात्मकत्वे अज्ञानात्मकत्वग्राहिनयस्यानयत्वमज्ञानात्मकत्वे ज्ञानात्मकत्व ग्राहिन यस्यानयत्वं प्रसज्यत इत्याशा प्रतिक्षिपति न चेति अस्य ' आशङ्कनीयम्' इत्यनेनान्वयः । यद्यज्ञानरूपत्वं प्रस्थकस्य तदा विषयत्वलक्षणसम्बन्धेन ज्ञानरूपस्य तादात्म्यलक्षण सम्बन्धेनाज्ञानरूपस्य तत्र समावेशः, यदि च ज्ञानरूपत्वमेव तस्य तदाऽपि स्वस्यैव स्वविषयत्वमिति तद्वादे स्वीकारेण विषयत्वलक्षणसम्बन्धेन तादात्म्यलक्षणसम्बन्धेन च ज्ञानरूपस्य तद्वादे अज्ञानरूपं सर्व ज्ञाने समारोपितमिति आरोप्यस्याधिष्ठाने आध्यासिकतादात्म्यमेव सम्बन्ध इति तादात्म्यलक्षणसम्बन्धेनाज्ञानरूपस्य समावेश इति न प्रत्येकमनयत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति- तादात्म्येनेतिअनाध्यासिकतादात्म्यमात्रेणेत्यर्थः । उभयरूपेति - ज्ञानाज्ञानोभयरूपेत्यर्थ । विषयत्व तादात्म्याभ्यामिति - प्रस्थकस्य जडात्मकत्वे ज्ञानस्य विपयत्वसम्बन्धेनाज्ञानस्य तादात्म्येनेत्येवमुभयरूपसमावेशस्य प्रस्थकस्य ज्ञानात्मकत्वे स्वसंवेदनं ज्ञानमिति ज्ञानस्य विषयत्व - तादात्म्याभ्यामज्ञानस्य विषयत्वसम्बन्धाभावेऽप्याध्यासिकतादात्म्यं ज्ञाने समस्तीति तद्रूपतादारम्यसम्बन्धेनेत्येवमुभयरूपसमावेशस्य च सम्भवादित्यर्थः । ननु सर्वस्य वस्तुनो ज्ञानात्मकत्वमिति योगाचारमतात्रयणेन प्रस्थकस्य ज्ञानात्मकत्वोपपादने तादात्म्यसम्बन्ध एव केवलोऽवतिष्ठत इति कथं तत्र विषयत्वस्य सम्बन्धता, येन विषयत्व तादात्म्याभ्यामुभयरूपसमा वैशव वनमित्यत आह विषयत्वमपीति । यदाश्रयेण नयान्तराभिप्रायाश्रयेण । तुल्यनामधेया एकसंज्ञाभिधेयाः, प्रतिपाद्यानामर्थाभिधान - प्रत्ययानां भेदे तत्प्रतिपादकस्य शब्दस्यापि भेदः स्यात् यदा Page #83 -------------------------------------------------------------------------- ________________ मयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । चापपशः । 233 विवेचितः प्रस्थकदृष्टान्तोऽथ वसतिदृष्टान्तं विवेचयति लोके चेत्यादिना-- लोके च तिर्यग्लोके च, जम्बूद्वीपे च भारते । क्षेत्रे तद्दक्षिणार्धे च, पाटलीपुरपत्तने ॥ 67 ॥ नयामृत-लोक इति 1 कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगम-व्यवहारवादी लोके वसामीति ब्रूते, जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसतेरधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव निरूपकतावच्छेदकत्वाद्, अत एवाकाशे वसामीति तस्य न प्राथमिकः प्रयोगः, शुद्धाकाशत्वस्यातथात्वात् , ततः शुद्धस्तु नैगमो व्यवहारो वोधि]स्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीति प्रश्ने तिर्यग्लोके वसामीत्युत्तरयति, एवं यथोत्तरप्रश्रेषु यथोत्तरशुद्धा जम्बूदीपादि(वादिनः) / / 67 ॥ गृहे च वसतेः कोणं, नैगम-व्यवहारयोः । अतिशुद्धौ तु निवसन्, वसतीत्याहतुः स्म तौ ॥ 68 ॥ तु एकशब्दप्रतिपाद्यत्वेन तेषामन्योऽन्य तादात्म्यं तदा तत्प्रतिपादिका संज्ञाऽप्यभिन्नेति तेषां तुल्यनामधेयत्वमुपपद्यते, सर्वथाऽर्थानामर्था-'भिधान प्रत्ययानामभेद 'अयमर्थ इदमभिधानमयं च प्रत्ययः' इति व्यवहारवैचित्र्यं नोपपयेतातः कथश्चित् तेषां भेदे तत्प्रतिपादकत्य समानानुपूर्वी कस्याधि कथञ्चिद्भेद इत्याशयेनैकनामधेया इत्यनभिधाय तुल्यनामधेया इत्येव्मुक्तिः। शानाज्ञानात्मकत्वोभयेत्यादिनन्धरहस्योपवर्णनं नयरहस्यव्याख्यायामस्माभिः कृतमिति विशेषजिज्ञासुभिरवलोकयीयं तदिति ॥ 66 ॥ सप्तषष्टितमपद्यमवतारयति-विवेचित इति । अथ प्रस्थकदृष्टान्तविवेचनानन्तरम् । विवृणोति-लोक इतीति । लोके वसामोत्यत्र सप्तम्या लोकस्य वसतिनिरूपकाधारत्वं प्रतीयते, तत्र का नाम वसतिः? तन्निरूपकतावच्छेदक लोकत्वं किमित्याकासानिवृत्तये वाह-जीवद्रव्येति-जीवात्मकद्रव्यस्य यः स्थित्यात्मकः पर्यायविशेषस्तद्रपाया वसतेरित्यर्थः । गत्युपष्टम्भको धर्मास्तिकाय इति धर्मास्तिकायव्याप्ताकाश एवं गतिमतां जीव पुदलानां गतिर्भवृति, तथा स्थित्युपष्टम्भकोऽधर्मास्तिकाय इत्यधर्मास्तिकायव्याप्ताकाश एव स्थितिमतां जीव-पुदलानां स्थितिर्भवति, तथा च लोकत्वं धर्मास्तिकायव्याप्ताकाशस्वरूपमधर्मास्तिकायव्याप्ताकाशत्वरूपं चेत्येवं निर्वक्तुं शक्यम्, परं तत्र स्थितिविशेषरूपाया वसतेनिरूपकता विशिष्टे आकाशस्वरूपेऽधर्मास्तिकायव्याप्ताकाशवेनैवावच्छिद्यते, न तु धर्मास्तिकायव्याप्ताकाशत्वेनेत्याशयेन 'अधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव' इत्युक्तम् । अत एव स्थितिविशेषलक्षणवसतेर्निरूपकतावच्छेदकत्वस्याधर्मास्तिकायच्याप्ताकाशत्वस्यैव भावादेव । तस्य अशुद्धनगम-व्यवहारवादिनः । अशुद्धनैगम व्यवहारवादी कुत्र भवान् वसतीत्येवं परेण पृष्टः प्रथमत आकाशे वसामीत्येवं न प्रयुङ्क्ते इत्यत्र हेतुं दर्शयति-शुद्धाकाशत्वस्येति- लोकालोकसाधारणाकाशत्वस्थत्यर्थः । अतथात्वात् जीवद्रव्यस्थितिपर्यायविशेषरूपाया वसवेर्निरूपकतानवच्छेदकत्वात् । ततः शुद्धस्तु प्राथभिकाशुद्धनैगम-व्यवहारवादिनोऽपेक्षया शुद्धः पुनः । नैगमो नैगमनयवादी, व्यवहारो व्यवहारनयवादी वा, अस्य 'तिर्यग्लोके वसामीत्युत्तरयति' इत्यनेन सम्बन्धः । ऊर्चति- लोक ऊर्ध्व लोकोऽधोलोकस्तिर्यग्लोक इत्येवं त्रिप्रकारकः, भवता तु लोके वसामीति सामान्येनोकं ततो न ज्ञायते किमवलोके भवान् वसति? अधोलोके वा भवान् वसति ? तिर्यग्लोके वा भवान् वसति ? किं वा सर्वस्मिन्नपि लोके भवान् सतीत्येवं प्रश्न परेण कृते सतीत्यर्थः । एवं यथोत्तरप्रश्श्रेषु उत्तप्रकारेण किं तियरलोके सर्वत्र भवान् वसति ? किं जम्बूद्वीपे सर्वत्र भवान् वसति ? किं भारते क्षेत्रे सर्वत्र भवान् वसति? कि भारतक्षेत्रदक्षिणार्3हे भवान् वसति? किं तत्र पाटलीपुरपत्तने भवान् वसतीत्येवमुत्तरोत्तरप्रश्श्रेषु । यथोत्तरशुद्धा इति- पूर्वपूर्वनैगम-व्यवहारवादिनोऽपेक्षयोत्तरोत्तरशुद्धा इत्यर्थः । जम्बूद्वीपादिवादिनः जम्बूद्वीपे वसामि, भारतक्षेत्रे वसामि, तदक्षिणार्द्ध वसामि, पाटलीपुस्पत्तने वसामीत्युत्तरवादिनः, नैगम-व्यवहारनययोः शुद्धितारतम्यात तद्वादिनोरपि शुद्धितारतम्यमिति बोध्यम् ॥ 6 ॥ Page #84 -------------------------------------------------------------------------- ________________ 234 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । नयामृत0-गृहे इति-गृहपर्यन्तवसतिविषया नैगम-व्यवहारभेदा उदाह्र्न्नीयाः। नन्वा. धारता आधारस्वरूपा तत्संयोगस्वरूपा वा ? उभयथापि गृहकोण इव लोकेऽप्येकक्षेत्रतया तदविशेषात् किं विशुद्धितारतम्यम् ?, नपत्र प्रस्थकन्यायवद् गौणमुख्यकृतो विषय विशेषोऽस्तीति चेत् ? सत्यम्देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्याखण्डक्षेत्राद् धर्मभेदादेशेन पृथक्कृतस्य यथाक्रमं गुरुगुरुतर. विषये अभेदोपचारेण विशुद्ध्यपकर्षसम्भवात् , अन्यथा लोके वसामीत्यन्वयस्यैवानुपपत्तिः, नहि कृत्स्ने लोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाल्लोकपदात् तद्देशोपस्थितिरस्ति; हन्तैवं वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत् ? कः किमाह ?, स्यादेव, कथमन्यथा वृक्षे न किमपिसंयोगः किन्तु तद्देश इत्यनुपचरितः प्रयोगः, शुद्धसम्बन्ध-व्यापकत्वविशिष्टसम्बन्धसंसर्गबोधतात्पर्य एकवाक्यस्वरूपत्वेन युग्मात्मके पद्यद्वये सप्तषष्टितमपद्य व्याख्यायाष्टषष्टितमपद्यं विवृणोति-गृहे इतीति । पद्ये "कोणं" इत्यस्य स्थाने "कोणे" इति पाठो युक्तः, 'वसतेः कोणे' इत्यस्य गृहस्य कोणे' इत्यर्थः । सर्वेषां सप्तम्यन्तानां वसतीस्यनेन स्म्ब्न्ध्ः। फलितार्थमावेदयति-- गृहपर्यन्तेति- अत्र 'गृहकोणपर्यन्त' इति पाठो युक्तः । शङ्कले नन्विति । तत्संयोगरूपा आधारेण सहाधेयस्य यः स्ण्योग्स्त्दात्मिका। उभयथाऽपि आधारस्वरूपत्वे तत्संयोगस्वरूपत्वेऽपि च । तदविशेषात् आधारत्वस्य सर्वत्राविशिष्टत्वात् । 'नहि' इत्यस्य 'अस्ति' इत्यनेनान्वयः । सत्र वसतिष्टान्ते । समाधत्ते सत्यमिति । देवदत्तेति- देवदत्तेन सह यः संयोगलक्षण: पर्यायस्तदात्मना परिणतं यद् गृहकोणात्मक क्षेत्रं तस्य, अखण्डक्षेत्राद्- अधर्मास्तिकायव्याप्ताकाशात्मकलोकादिलक्षणक्षेत्राद्, धर्मभेदादेशेन - धर्मभेदाश्रयणेन, पृथक्कृतस्य- धर्मभेदाद् धर्मिभेद इति न्यायतो विभिन्नतामितस्य, यथाक्रम- देवदत्तवसतेर्मुख्यमाधारक्षेत्रं गृहकोण लक्षणं तदपेक्षया गुरु गृहम् , तत्र गृहकोणत्याभेदोपचारेण गृहस्य देवदत्तवसतेराधारक्षेत्रत्वम्, एवं गृहापेक्षया पाटलीपुरपत्तनं गुर्विति तद्गृहकोणापेक्षया गुरुतरम्, तत्र गृहकोणत्याभेदोपचारेणस्येवं क्रमेण गुरुगुरुतरविषये मुख्याधारगृहकोणाभेदोपचारेण, अर्थाद् गृहादिकं गृहकोणाभेदारोपाद् देवदतवसत्या धारक्षेत्र न तु तदनुपचाराद्, अनुपचारतस्तु गृहकोण एव तदाधार इत्येवं मुख्य गौगकृतस्यात्रापि विशुद्धयपकर्षस्य स्म्भ्वादित्य्र्थ्ः। अन्यथा मुख्याधारस्य गृहकोणस्य गृहादारभ्य lokpryntmbhedaaropsyaanaashrynne| अखण्डक्षेत्रलोकादिवाचकलोकादिक्षदाल्लोकादेरेवोपस्थितिनं तु गृहकोणस्य, लोकादेश्च कृत्स्नस्य न देवदत्तवसत्याधारत्वमिति लोके सामि तिर्यग्लोके वसामीत्यादिप्रयोगोऽन्वयानुपपत्त्या न स्यादित्याह- लोक इति- लोके वसामीत्युपलक्षणं तिर्यग्लोके वसामीत्यादेरपि । 'नदि इत्यस्य 'अस्ति' इत्यनेनान्वयः । न च' इत्यस्य 'अस्ति' इत्य्नेनान्व्य्ः। ननु कृत्स्नस्य वृक्षस्यापि न कषिसंयोगाधारत्वं किन्तु तदवयवस्य शाखाविशेषस्यैव, शाखाविशेषस्य च न कृत्न. वृक्षवाचिवृक्षपदा विनोपचारमुपस्थितिरित्यन्वयानुपपत्त्या वृक्षे कपिसंयोग इत्यत्रापि वृक्षस्य तद्देशेऽभेदारोपतो वृक्षपदस्य तद्देश उपचारः स्यादित्याशङ्कते- हन्तैवमिति । यत एव वृक्षे कपिसंयोग इत्युपचरितः प्रयोगस्तत एच वृक्षे न कपिसंयोग: किन्तु तद्देशे इत्यनुपचरितः प्रयोग उपपद्यते, अन्यथाऽखण्डवृक्षत्वरूपे कपिसंयोगस्य सद्भावे वृक्षे न कपिसंयोग इत्येव न स्यात् प्रतियोगिना सममत्यन्ताभावस्य विरोधादिति समाधत्ते - काकिमाहेति- कः प्रमाता, किं ब्रवीति, न कोऽपि वृक्षे कपिसंयोग इत्यत्र नोपचार इति ब्रवीतीत्यर्थः । स्यादेव वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादेव । 'कथम्' इत्यस्य 'अनुपचरितः प्रयोगः' इत्य्त्रान्व्य्ः। अन्यथा वृक्षे कपिसंयोग इत्यत्रोपचाराभावे । "किर्माप संयोगः" इत्यस्य स्थाने "कपिसंयोग" इति पाठो युक्तः । ननु उपचारानाश्रयणेऽपि वृक्षे कपिसंयोग इत्यत्र शुद्धसमवायलक्षणसम्बन्धन वृक्षे कपिसंयोगबोधने निरुक्तवाक्यतात्पर्यमिति शुद्धसमवायो बृक्षे कपिसंयोगस्य वर्तते इति वृक्षे कपिसंयोग इत्यनुपचरित: प्रयोग उपपद्यते, वृक्षे न कपिसंयोग इत्यत्र वृक्षव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षे कपिसंयोगस्य निषेधबोधने वृक्षे न कपि. संयोग इति वाक्यस्य तात्पर्यमिति वृक्षव्यापकत्वविशिष्टसमवायसम्बन्धावच्छिन्न कपिसंयोगनिष्ठप्रतियोगिताकाभावस्य वृक्ष सदाबाद वृक्षे न कपिसंयोग इत्यप्यनुपचारितः प्रयोगः, वृक्षदेशे कपिसंयोग इत्यस्यापि वृक्षदेशव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षदेशे कपिसंयोगबोधने तात्पर्य , वृक्षदेशे कपिसंयोगस्य तद्व्यापकत्वविशिष्ट समवायसम्बन्धस्य सद्भावादनुपचरितस्तत्प्रयोग उपपद्यत इति न कुत्राप्युपचाराश्रयणकृत्यमित्याशङ्कते-शुद्धसम्बन्धेति-शुद्धसम्बन्धेन यत्संसर्गबोधे Page #85 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 235 भेदादेवोभयोपपत्तिरिति चेत् ? वर्हि तादृशतात्पर्यभेद एवोपचाराऽनुपचारप्रयोजक आस्थीयताम् । कान्यविनिर्मोकेणान्वयोपपत्तो किं शुद्धद्वारेणेति चेत् ? देशाग्रहे तद्विनिर्मोक एव कथम् ? पदशक्त्यनुपग्रहादिति चेत् ? न-स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थेनैवोपग्रहात् ; भेदविनिर्मुण्ठित एव वृक्षपदार्थ आश्रीयत इति चेत् ? न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । प्रयोगे केत्याद्याकालाबाहुल्याऽबाहुल्यकृतं विशुद्ध्य शुद्धिवैचित्र्य मित्यन्ये । अतिशुद्धौ तु तौ नैगम व्ययहारनयो वसन् वसतीत्याहतुः स्म, व्युपरताकाङ्क्षाप्रयोगकर्तृत्वादनयोरतिविशुद्धत्वम् ॥ 68 ॥ ननु वसन् वसतीति वाक्यं गच्छन् गच्छतीति(वाक्य )वनिराकाङ्क्षतयाऽप्रमाणमिति कथं तत्रातिविशुद्धत्वमित्याशङ्कायामाहतात्पर्य यच्च व्यापकत्व विशिष्टसम्बन्धेन संसर्गबोधेऽन्वयबोधे तात्पर्य तयोर्मेदादेव, उभयोपपत्तिः- वृक्षे कपिसंयोग इति वृक्षे न कपिसंयोग इति प्रयोगद्वयोपपत्तिरित्यर्थः, यत एव कृत्स्नवृक्षे कपिसंयोगस्य समवायो न विद्यते किन्तु तदेकदेश एवं तत एव वृक्षपदेन वृक्षदेश एवोपचारादाश्रित इति तत्र कपिसंयोगस्थ समवायो वृक्षे देशाभेदारोपत उपचारादिति तत्र तात्पर्यम् , निषेधे तु व्यापकत्वविशिष्ट समवायस्याभावादेवोपचारमन्तरेण तत्र तात्पर्यमित्येवं तात्पर्यभेद उपचारानुपचारयोरेव प्रयोजकः स्वीक्रियतामिति समाधत्ते-तहीति । ननु वृक्षे ऋषिसंयोग इत्यत्र वृक्षे कृत्स्नत्वं परित्यज्यैव कपिसंयोगस्यान्वयबोध इत्येतावतैवोपपत्ती निरुक्ततात्पर्यभेदोऽपि नाश्रित इति कुत उपचारप्रवेश इत्याशङ्कवे--कात्स्य विनिमोकणेति- कात्स्म्येपरित्यागेनेत्यर्थः । अन्व्योप्प्त्तो। वृक्ष कपिसंयोगस्यान्वयोपपत्तौ । किशुद्धद्वारेण? शुद्धसम्ब न्धेनान्वयबोधे तात्पर्यतोऽन्वयोपपादनेन । वृक्षे कपिसंयोग इत्यत्र वृक्षपदं न सम्पूर्णवृक्षपर किन्तु वृक्षकदेशपरमित्येवं प्रहे सत्येव कात्स्न्यविनिर्मोको नान्यथेति देशप्रह आवश्यकः, स च नोपचारमन्तरेणेत्युपचरित एव वृक्षे कपिसंयोग इति समाधत्ते-देशाग्रहे इति । कथमित्यत्र च्छेदः । देशाग्रहेऽपि वृक्षपदस्य सामान्यतः कात्स्यादिविशेषणविनिर्मुक्त वृक्ष शक्तिरिति शक्त्यैव कार्यविनिर्मुक्तवृक्षोपस्थितिसम्भवान्न देशग्रहस्यावश्यकतेति शङ्कते- पदशक्तयेति- "पदशक्त्यनुपग्रहाद" इत्यस्य स्थाने "पदशक्त्युपग्रहाद्" इति "पदशक्त्यनुग्रहाद्" इति वा पाठोऽत्र समुचितः, कार्यविनिर्मुक्कवृक्षे वृक्षपदस्य शक्तिबलादेव कात्स्यविनिर्मोक इति न तत्र देशग्रहापेक्षेति त्द्र्थ्ः। प्रकारान्तराभावेन वृक्षपदन क्षैकदेशाग्रहणे सर्वेषां मुल-शाखा-प्रशाखानामेकस्कन्धरूपतया या परिणतिः सैव वृक्षपदार्थस्तत्रैव वृक्षपदस्य शक्तिरिति तदुपस्थापिते तत्र कपिसंयोगस्यान्वयासम्भवादनुपचरितो वृक्षे कपिसंयोग इति प्रयोगो न सम्भवत्येवेति देशग्रहार्थमुपचार आवश्यक इति समाधत्ते-नेति ! स्कन्धपरस्य स्कन्धशक्तस्य । एकत्वपरिणतिरूपेति- वृक्षाव यवान मूलादीनामेकतया या परिणतिस्तदात्मकेत्यर्थः । ननु वृक्षपदार्थेनोपग्रहो ममापि सम्मतः किन्तु वृक्षपदार्थो न वृकदेशरूपो नवा कृल्लवृक्षरूपोऽपि तु तद्विनिर्मुक्तो वृक्ष एव केवल इत्यादशङ्कते-भेदविनिटुंठित एवेति-- कृत्स्नैकदेशलक्षणभेदरहित एवेत्यर्थः । प्रत्यक्षादिप्रमाणेन कृत्स्नवृक्षोऽनुभूयते तदैकदेशो वाऽनुभूयते, न तु भेदविनिर्लठित वृक्षमात्रमित्यसतस्तदाश्रयणा. सम्भवादिति समाधत्ते- नेति । तथाश्रयणेति-भेदविनिलुठितवृक्षपदार्थाश्रयणेत्यर्थः । लोके वसामीत्युक्ते केत्याकाङ्क्षाबाहुल्यम् , तदपेक्षया किञ्चिन्न्यूनमाकासाबाहुल्यं तिर्यग्लोके वसामोत्यत्र, तदपेक्षया न्यूना काला समुदयो जम्बूद्वीपे वसामीत्यत्र, तदपेक्षयाऽपि न्यून:-क्वेत्याकासासमुदयो भारते वसामीत्यत्र, एवमुत्तरोत्तरं न्यूनः केत्याकाङ्क्षासमुदय इत्येवं केत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतं तथाऽभ्युयमन्तृनैगम व्यवहारभेदानां विशुद्धयशुद्धिवैचित्र्यमित्यभ्युपगच्छता मतमुपदर्शयति-प्रयोग इति । __ उत्तरार्द्धं विवृणोति अतिशुद्धी विति । ताविति मूलस्य व्याख्यान- नैगम-व्यवहारनयाविति । कथं वसन् वसतीति प्रयोगको गम व्यवहारनययोरतिशुद्धत्वमित्याकाढायामाह-व्युपरतेति-व्युपरता निवृत्ताऽऽकाला यत्र स व्यु. परताकार एवम्भूतो यः प्रयोगो निवसन् वसतीत्येवंरूपस्तरकर्तृत्वात् . अनयोः नैगम-व्यवहारनययोः, अतिविशद्धत्वं लोके वसामीति प्रयोगकर्तृनैगमाद्यपेक्षया शुद्धत्वं तिर्यग्लोके वसामीति प्रयोगकोंः , तदपेक्षया शुद्धत्वं जम्बूद्वीपे वसामीति प्रयोगकोः , एवमुत्तरोत्तरक्रमेण सर्वापक्षया विशुद्धत्वं वसन् वसतीति प्रयोगको गमव्यवहारयोरित्यर्थः ॥ 6 ॥ Page #86 -------------------------------------------------------------------------- ________________ 236 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता । वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः ॥ 69 ॥ नयामृत-तदर्थः-वसन वसतीत्यस्यार्थः, तत्र-पाटलीपुरे, तस्य-देवदत्तस्य, तत्कालावच्छिन्ना-वर्तमानकालावच्छिन्ना, वृत्तिता-स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्त्तव्य इत्यर्थः । ततः-तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते ऽअद्य सोऽत्र न वसति' इति व्यवहारस्यौचित्यम् , अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि(च) तद्वासितां देवदत्तस्य(च) रूप लक्षण]. लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः ॥ 69 ॥ नन्वेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह यत् त्वन्यत्र गतस्यापि, तद्वासित्वं निगद्यते । तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् ॥ 70 ॥ नयामृत0-यविति । यत्त्वन्यत्र गतस्यापि, तद्वासिस्व-पाटलीपुरवासित्वम् , निगद्यते तन्निगदं तु, तद्बासवृत्तिभागित्वे-पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे, औपचारिक लाक्षणिकं ज्ञेयम् , ata ekonspttitmpdymvtaaryti-nnvityaadinaa| tatra vasan वसतीति वाक्यप्रयोगकर्तरि । विवृणोति-तदर्थ इतिअत्र तच्छब्देन बसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरण- वसन् वसतीत्यस्यार्थ इति । तत्रेति मूलस्य विवरण-पाटलीपुरे इति । तस्येत्यस्य विवरण- देवदत्तस्येति । तत्कालावच्छिन्नेत्यस्य विवरण- वर्तमानकालावच्छिन्नेति । वृत्तितेत्यस्य विवरण- स्वत्वप्रयुक्तयथेष्टविनियोगरूपेति-अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् काले तिष्ठति, एवमहमप्यत्र वसामीति न ब्रते, यत्काल स तत्र तिष्ठति तत्कालात्मकवर्तमानकालावच्छिन्ना आधेयतारूपा तधनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तस्वरूपतया निर्वचनम् । एवं चान्यस्वामिकगृहग्रामादावन्यस्यातिथ्यादेः स्वत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति, यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्ट. विनियोग सम्भवतीति तद्रपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः । तथा च उक्तदिशा प्रत्येक शब्दनिर्वचने च । वर्तमानकालावच्छिन्नवृत्तितावान् 'वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् क्रियारूपं तत्प्रतिपाद्य इत्यर्थः । उक्कार्थः शब्दशक्तिमहिम्ना न सम्भवतीत्युक्तं- लक्षणयेति । इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः । ___उत्तरार्द्ध विवृणोति-तत इति- अस्य तदर्थकरणादेवेति विवरणम् । अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् , निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देव. दत्तेऽभावादौचित्यं निर्वहतीति । अन्यथा वर्तमानकालावच्छिन्न स्वत्वप्रयुक्तयथेष्टविनियोगरूपवृत्तित्वस्य वसत्यर्थतयाऽनाश्र पुरपदे पाटलीपुरात्मकस्थाने । तदगृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च । तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा । "देवदत्तस्य [च रूपलक्षण ] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्त्ः। कालघटिताम् एत दिवस घटिताम् । व्यवहारः अद्य सोऽत्र न वसतीति व्यवहारः । न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य नामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति तन्निषेधव्यवहारो न भवेत् । इत्यर्थः एवंस्वरूप उत्तरार्थिः । / 69 ॥ सप्ततितमपद्यमवतारयति-नन्वमिति । विवृणोति-यस्वितीति । तत् त्वित्यस्य विवरण - तन्निगदं स्वितिपाटलीपुरवासित्ववचनं पुनरित्यर्थः । पाटलीति -पाटलीपुरवासनिबन्धना या वृत्तिः- स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः । औपचारिकमिति मूलस्य विवरण- लाक्षणिकम् । अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव । उभयत्र पाटलीपुरे मामान्तरे च, यः पुरुषः पाटलीपुरे नामान्तरे Page #87 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एवोभयत्र वासप्रयुक्तवृत्तिमत्यर्धवासित्वमपि व्यवह्रियते, बहुकालप्रतिबद्धतगतगृहकुटुम्बादिस्वामित्व एव तत्र वसधातोर्लक्षणा, ततोऽपचत्यपि पाचक इति (वत्) प्रायेण तत्रावसत्यपि तद्वासीति प्रयोगसम्भवेऽपि[ अपचतीतिवदवसति वसतीत्यध्य ] नानुपपत्तिः, नन्वित्वरकालीनवासप्रयुक्तवृत्तिभागित्वेनापि बसतीति प्रयोगप्रसङ्गः, इत्यपि युक्तमाभाति ॥ 70 ॥ सङ्ग्रहो वसतिं ब्रूते, जन्तोः संस्तारकोपरि । 237 ऋजुसूत्रः प्रदेशेषु, स्वावगाहनकृत्सु खे ॥ 71 ॥ नयामृत0 - सङ्ग्रह इति । सङ्ग्रहः - सङ्ग्रहनयो जन्तोः संस्तारकोपरि वसतिं ब्रूते - संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र हि वासार्थस्यैवाघटमानत्वात्, अत एव मूले वृक्षः कपिसंयोगीत्यत्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ:, अत एव च - 'मूलं कपिसंयोगि न वृक्ष इति प्रतीतिसाम्मुख्यम्, अत एव चोक्तप्रतीत्या संयोगस्य व्याप्यवृत्तित्वं न तु कर्मणस्तस्य देशवृत्तित्वस्वीकारात्' इति च वसति तस्मिन् पाटलीपुर - तदन्यग्रामोभयास प्रयुक्तवृत्तिमति पुरुषे, अर्धवासित्वमपि व्यवह्रियते अयं पुरुषः पाटलीपुरे अर्धवासीत्येवं व्यवहियते, अपिशब्दात् पाटलीपुरे वसतीति व्यवहियते इत्यस्य सङ्ग्रहः । अन्यत्र गते पाटलीपुरवासित्वव्यवहारस्योपपादक प्रकारान्तरमुपदर्शयति बहुकालेवि बहुकालप्रतिबद्धो वहुकालव्याप्त सम्बन्धो यस्तद्गतः - पाटलीपुत्रगतो गृहकुटुम्बादिस्तत्स्वामित्वे एव । तत्र अयं पाटलीपुरवासीति प्रयोगे, वसधातोर्लक्षणेत्यर्थः । ततः बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्वे वसधातोर्लक्षणातः । अपचत्यपीति- यो बहुकालं पचति तस्मिन् कदाचिदपचत्यपि यथाऽयं पाचक इति प्रयोगस्तथा बहुकालं यो यत्र वसति, गृहकुटुम्बादिरपि यस्य तत्र वर्तते तस्मिन् कदाचित् तत्रावसत्यपि तद्वास्ययमिति प्रयोगसम्भवेऽपि अपचति कदाचिदपचति पचतीतिप्रयोगवत् कदाचिदवसति वसतीति प्रयोगस्य नानुपपत्तिरित्यर्थः, पाचक इति वत् ] प्रायेण " इत्यस्य स्थाने "पाचक इति प्रयोगवत्" इति पाठो युक्तः, "[ अपचतीतिवदवसति वसतीत्यध्य ]" इत्यस्य स्थाने अपचति पचतीतिवदवसति वसतीत्यस्य " इति पाठो युक्त: 1 " नन्वित्वरकालीन इत्यस्य स्थाने " न त्वित्वरकालीन " इति पाठः सम्यग् न तु इत्यस्य ' प्रयोगप्रसङ्गः' इत्यनेनान्वयः । "भागित्वेनापि " इत्यस्य स्थाने "भागित्वेनावसत्यपि " इति पाठ: समीचीनः । इत्वरकालीनेति - स्वल्पकालीनेत्यर्थः यः खलु स्वल्पकालमेव पाटलीपुरे निवासमेत्य कस्यचिद् गृहादेस्स्वामित्वमासादितवान् बहुकालं त्वम्यत्रैव निवसति तस्मिन्नन्यत्र गते पाटलीपुरेऽवसति सति स्वल्पकालीनपाटलीपुरवा सप्रयुक्त वृत्तिभागित्वेन पाटलीपुरे वसतीति प्रयोगप्रसङ्गो न त्वित्यर्थः । इत्यपि अनन्तरोपदिष्टं पद्यानुपदिष्टप्रकारान्तरमपि । युक्तमाभाति युक्तमेवास्माकं मनसि भासते ॥ 70 ॥ 66 1 1 " वसतिनिदर्शने सङ्ग्रहर्जुसूत्रनययोरभिमतभेदोपदर्शक मे कसप्ततितमपद्यं विवृणोति-सङ्घद्द इतीति । फलितार्थमाह - संस्तार* कारूढ एवेति । अन्यत्र संस्तारकभिने । हि यतः । अत एव सङ्ग्रहनयमते यस्य यद्देशावच्छेदेन संयोगस्तस्य तद्देश एव वृत्तित्वमित्यभ्युपगमादेव । एतन्मते सङ्ग्रहनयमते । अर्थ : मूले वृक्षः कपिसंयोगीत्यस्यार्थः । अत एव यद्देशावच्छेदेन संयोग प्रतीतिः सा तद्देशाभिन्न एव संयोगप्रतीतिस्वरूपैवेत्यभ्युपगमादेव, एवमग्रेऽपि । प्रतीतिसाम्मुख्यं प्रतीत्या सहाविरोधः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । उक्तप्रतीत्या मूले वृक्षः कपिसंयोगीति प्रतीत्या । 'संयोगस्य व्याप्यवृतित्वं " इत्यस्य स्थाने " संयोगस्याव्याप्यवृत्तित्वं " इति पाठो युक्तः, उक्तप्रतीतिर्मूलावच्छेदेन वृक्षे कपिसंयोगावगाहिनी न तु मूलाभिन्नवृक्षे कपिसंयोगावगाहिनी, अवयवावयविनोर्भेदादिति मूलस्य वृक्षवृत्तिकपिसंयोगावच्छेदकत्वं तदैव भवितुमर्हति यदि वृक्षे कपिसंयोग-तदभावौ वर्तेते, विरोधिनोर्भावयोरेकत्र वृत्त्यर्थमवच्छेदकभेदाश्रयणादिति भवत्युक्तप्रतीतिबलात् संयोगस्याव्याप्यवृत्तित्वमित्यर्थः । न तु कर्मण इति कर्मणोऽव्याप्यवृत्तित्वं नाभ्युपगम्यते इत्यर्थः यावदवयवेषु कर्मणो भव एवावयवी कर्मोपयते, तथा च मूलादावेकैकस्मिन्नवयवं कर्मभावेऽपि वृक्षो निष्कम्प एव न हि भवति मूले वृक्षः कम्पते इति प्रतीतिः किन्तु वृक्षस्य मूलं कम्पते न तु वृक्ष इत्येव प्रतीतिरुपजायते इत्याशयः । तस्य कर्मणः, देशवृत्तित्व Page #88 -------------------------------------------------------------------------- ________________ 238 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । प्राचीननैयायिकानामर्धजरतीयमपि निरस्तम् , उभयत्रापि योगक्षेमतौल्यादिति दिक् । ऋजुत्रः-ऋजुसूत्रनयः, खे-आकाशे, स्वस्यावगाहनकृत्सु प्रदेशेषु वसतिं ब्रूते-येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वासमभ्युपैति, संस्तारके तद्वसत्यभ्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते इति स्वावगाहनपर्यन्तानुधावनम् , संस्तारक-गृहकोणादौ देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषोद्धान्तिमूलक एवेत्येतदभिप्रायः । / 71 ॥ तत्रापि विशेषमाह तेष्वप्यभीष्टसमये न पुनः समयान्तरे । चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् । / 72 ॥ नयामृत-तेष्वपीति । तेष्वपि-स्वावगाढेष्वाकाशप्रदेशेष्वपि, अभीष्टसमये-विवक्षितवर्तमान. काले, वसतिः, न पुनः समयान्तरे-भिन्नकाले, अतीतानागतयोः कालयोरेतन्मतेऽसत्त्वात् , तथा चलोपकरणत्वेन-वीर्यसंयोगसद्व्यतया करणचापल्येन, प्रतिसमयमन्यान्यक्षेत्रस्य -अपरापराकाशप्रदेशास्वीकारादित्यनेन देशावच्छेदेन देशवृत्तित्वस्य व्यवच्छेदः, तेन यावत्सु देशेषु कर्मणां सद्भावे देशिनि व्याप्यवृत्तिकर्मस्वीकारेऽपि न क्स्स्तिः। अर्धजरतीयं यथा गोरर्धभागो नवीनोऽर्धभागश्च वृद्ध इत्येतदसम्भवदुक्तिकं तथा वृक्षे संयोगोऽव्याप्यवृत्तिर्न तु कमेंत्यप्यसम्भवदुक्तिकमित्यभिमानमात्रम्, इत्थमप्यभ्युपगत निरस्तमित्यर्थः । उभयत्रापि संयोगे कर्मणि च । योगक्षेमतौल्यादिति-यादृशप्रतीत्या संयोगस्याव्याप्यत्तित्वमुपपाद्यते तादृशप्रतीत्या कर्मणोऽप्यव्याप्यवृत्तित्वमुपपादयितुं शक्यमेव, एकत्र तथा प्रतीतिर्भवति, अन्यत्र न भवतीत्याग्रहविजम्भितमेव, देशदेशिनोरभेद एव, देशदेशिभावस्य कल्पितत्वादिति कर्मण इव संयोगस्यापि व्याप्यवृत्तित्वमेवास्थ्यमित्येवं युक्तिप्रपञ्चसाम्यादित्यर्थः । उत्सराई विवृणोति-ऋजुसूत्र इति। फलितार्थमाह- येष्विति । तेष्वेव देवदत्ताव गाढाकाशप्रदेशेष्वेव, अयम् ऋजुसूत्रनयः, तद्वासं देवदत्तावासम् , ते स्वीकरोति, स्वावगाढाकाशप्रदेशेष्वेव देवदत्तो वसति संस्तारकोपरीत्येवम् ऋजुसूत्रनयोऽभ्युपगच्छतीत्यर्थः । सङ्ग्रहाभ्युपगम दूषयति-संस्तारक इति । तद्वसत्यभ्युपगमे देव्द्त्त्वासाभ्युप्ग्मे। तदुपगमप्रसङ्गः देवदत्तवसत्यभ्युपगमप्रसङ्ग । तेष्वपि संस्तारकावच्छिन्नव्योम प्रदेशेष्वपि । तद्वसति. भणनं देवदत्तवसतिवचनं देवदत्तः सस्तारकावच्छिन्नव्योमप्रदेशेषु वसतीत्येवरूपम् । नन्वेवं देवदत्तः संस्तारकोपरि वसति गृहकोणे वसतीत्यादिव्यवहारोऽपि भवति स कथमुपपद्यत इत्यत आह-संस्तारक-गृहकोणादाविति-आदि पदाद् गृह-पाटलीपुत्रादिपरिप्रहः । "प्रत्यासत्तिदोषोद्धान्ति" इत्यस्य स्थाने "प्रत्यासत्तिदोषाद् भ्रान्ति" इति पाठः सम्यग् , देवदत्तावगाडाकाश प्रदेशप्रत्यासत्तिः सन्निकृष्ट तालक्षणा संस्तारके, तत्प्रत्यासत्तिर्गृहकोणे तत्प्रत्यासत्ति है, तत्प्रत्यासत्तिः पाटलीपुत्रादावित्येवं प्रत्यासत्तिपरम्परालक्षणो यो दोषस्तस्मात् , संस्तारकादौ या देवदत्तनिवास भ्रान्तिस्तन्मूलक एवतन्निबन्धन एव संस्तारक-गृह-कोशादौ देवदत्तवसतिव्यवहार इति ऋजुसूत्रनयाभिप्राय इत्यर्थः ॥ 7 ॥ द्विसप्ततितमं पद्यमवतारयति-तत्रापीति-स्वावगाढाकाशप्रदेशेष्वपीत्यर्थः । विवृणोति-तेष्वपीति । तेष्वपीति मूलस्य विव्र्न्न्-svaavgaaddhessvaakaashprdeshessvpiiti| अभीष्टसमये इति मूलस्य विवरणं-विवक्षितवर्तमानकाल इति । वसतिरिति प्रकरणप्राप्तम् । समयान्तरे इति मूलस्य विवरणं-भिन्नकाले इति । कथं न समयान्तरे वसतिरित्याकालायामाह- अतीता-नागतयोरिति । एतन्मते ऋजुसूत्रनयमते । समयान्तरे वसत्यभाव एव हेतोरुपदर्शकमुत्तरार्द्ध व्याख्यानयति-तथेति । चलोपकरणत्वेनेति मूलस्य विवरणं-वीर्यसंयोगसव्यतया क्र्न्न्चाप्ल्य्नेति। "वीर्यसंयोगसदद्रव्यतया" इत्यस्य स्थाने " वीर्यसयोगसदृश्यतया" इति पाठो युक्तः, वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः, योगा:-मन:प्रभृतयः, सह योगैर्वतत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि- तथाविधपुदला यस्य जीवस्यासौ Page #89 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 239 नाम्, अवगाहनात्- तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः । / 72 / / स्वस्मिन् स्ववसति प्राहस्त्रयः शब्दनयाः पुन्ः। एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना ॥ 73 ॥ नयामृत-स्वस्मिन्निति । त्रयः शब्दानया शब्द-समभिरूद्वैवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात् , आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शिते त्यागममूलत्वादस्यां दृढविश्वासो विधेय इत्यैदंपर्यम् ॥ 73 ॥ एतैर्दृष्टान्तैरयमस्मानयाच्छुद्ध इति कथं ज्ञेयमित्याह शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । फलतः शुद्धतां वाहुर्व्यवहारे न निश्चये ॥ 74 ॥ नयामृत0-शुद्धा हीति । एतेषु नयेपूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम् , न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्व पूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्-" पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः 1 सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वात् भूमविषयः 2 सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः 3 सहव्यः, वीर्थप्रधानः सयोगो वीर्यसयोगः, सचासौ सद्व्यश्चेति विग्रहः, तद्धावस्तत्ता तया । प्रतिसमयमिति पूरणम् । अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम् - अपरापराकाशप्रदेशानामिति । फलितमाह- तावदाकाशेति ॥ 72 ॥ साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्तति. तमपद्य विवृणोति- स्वस्मिन्नितीति । कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्कायामाह-स्वप्रदेशेग्वेवेति । तत्र आकाशप्रदेशेषु । अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव 1 "दानं हरणादिक" इत्यस्य स्थाने "दान-हरणादिकं " इति पाठः सम्यग् । तत्फलमपि दान-हरणादिजन्यफलमपि । पते नया: शब्द-समभिरूढैव. म्भूताख्या: शब्दनयाः । उत्तरार्द्धमुल्लिरूप योजयति-एषेति । अन्यत् स्पष्टम् ॥ 73 ॥ चतुःसप्ततितमं पद्यमवतारयति-पतैरिति- अनन्तरमभिहितः, प्रदेश-प्रस्थक-वसत्यभिरूयै रित्यर्थः । इत्याह इत्याकाक्षायामाह । विवृणोति-शुद्धा हीतीति । तादृशतादृशवुद्धिविषयत्वेनानुगमनीयमिति-- अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम् , अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुग्म्नीय्मित्य्र्थ्ः। न स्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमपविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्मार्थत्व स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः । निषेधे हेतुमाहतथा सतीति-बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः । उत्तरोत्तरेभ्य इतिसङ्घहनयान्नैगमस्य व्यवहारनयात् सङ्गहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्त्रप्रसङ्गादित्यर्थः । उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमित्यत्र प्राचीनोक्तिसंवादमाह - यत उक्तमिति । सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्याल्पविषयत्वमुपदर्शितं तदेव विशेषतो नामग्राहं दर्शयति सन्मात्रगोचरादिति- सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः । भावाभावभूमिकत्वात् सदसद्विषयकत्वात् । भूमविषयः बहुविषयः । अनल्पार्थः भुविस्स्य्ः। कालादीत्यादिपदेन लिङ्गसंख्याग्रहणम् । भिन्नार्थोपर्शिनः Page #90 -------------------------------------------------------------------------- ________________ 240 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । वर्तमान विषयाद् ऋजुसूत्राद् व्यवहारस्त्रिकालविषयालम्बित्वादनल्पार्थः 4 काला दिभेदेन भिन्नार्थोपदशिनः शब्दाद् ऋजुसूत्रस्त द्विपरीतवेदकत्वान्महार्थः 5 प्रतिपर्यायशब्दमर्थभेदमभीप्सितः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः 6 प्रतिक्रियं विभिन्न मर्थे प्रति जानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः" [ ] इति, एवं सति ऋजुसूत्रादेव्यवहारस्य बह्वर्थत्वेन सूक्ष्मार्थत्वं स्यात् ? इति बहुविचारसहत्वं सूक्ष्मार्थत्वम् , अल्पविचारसहत्वं च स्थूलार्थत्वमित्या दिकं वा यथासमयं परिभाषणीयम् , इत्थं च, निश्चयनया एवैतेषु शुद्धा व्यवहारनयाश्चाशुद्धा इति फलितम् , निश्चयत्वं च व्यवहार तदुपजीविनयान्यनयत्वं व्यवहार तदुपजीविनयान्यतरत्वमिति विवेकः, "अहवा सवणयमयं विणिच्छओ इगमयं च ववहारो" [विशेषावश्यकभाष्ये-gA0] इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तमझ्यादिविशेषिततयोपपादनीयम् , अयं च निश्चय-व्यवहारयोः शुद्धाऽशुद्धत्वोपन्यासः स्वरूपतः, फलतः शुद्धतां त्वभियुक्ता व्यवहारनये, न तु निश्चये । / 74 / / तथाहि-- क्रियाऽक्रियाफलौचित्यं, गुरु-शिष्यादिसङ्गतिः । यत्र सम्यक्त्वहेतुः सा, व्यवहारस्य देशना ॥ 75 ॥ नयामृत-क्रियेति । यत्र-बाह्यत्वानुगतात्मद्रव्यवादिनि नये, क्रियाऽक्रियाफलयोरौचित्यं, धर्मानुशासकतयोद्देश्यधर्मानुशासनफलयोगित्वादिना च गुरु-शिष्यादिसङ्गतिः, सा व्यवहारस्य देशना भिन्नार्थविषयकात् । तद्विपरीतवेदकत्वात् कालादिभेदेऽप्यभिन्नार्थपिदर्शकत्वात् । महार्थः भुविस्स्य्ः। प्रतिपर्याय शब्द पर्यायशब्दमभिव्याप्य, एकप्रवृत्तिनिमित्तकत्वेन पराभिमता यावन्तः शब्दास्तेषां भेदेनेति यावत् । अर्थभेदमभीप्सतः अर्थभेदं स्वीकुर्वतः । "अभीप्सितः" इत्यस्य स्थाने "अभीप्सतः" इति पाठो युक्तः । तद्विपर्ययानुयायित्वात् पर्यायभेदेऽप्यर्थभेदाभ्युपगन्तृत्वात् । प्रभूतविषयः बहुविषयः । प्रतिक्रियमिति- व्युत्पत्तिनिमित्तक्रिया भेदेन विभिन्नमर्थमुररीकुर्वाणादेवम्भूतनयात् समभिरूढनयो व्युत्पत्तिनिमित्तक्रियाशून्यकालेऽपि व्युत्पत्तिनिमित्तक्रियोफ्लक्षितत्वेन तस्यैवार्थस्य व्यवस्थापकत्वाद् बहुविषय इत्य्र्थ्ः। तथा च बह्वर्थत्वमेव यदि सूक्ष्मार्थत्वं तदा व्यवहारनयस्य ऋजुसूत्रादिनयतो बर्थत्वेन सूक्ष्मार्थत्वं प्रसज्यत इत्युपसंहरति- एवं सतीति- एवं चायमस्मात् सूक्ष्मार्थ इति बुद्धिविशेषविषयत्वं सूक्ष्मार्थत्वम् , अयमस्मात् स्थूलार्थ इति वुद्धिविशेषविषयत्वं स्थूलार्थत्वमित्येवं युक्तम् । प्रकारान्तरमपि तत्रोपदर्शयति-बहुविचारसहत्वमिति । एवं सति यत् फलितं तदाह-इत्थं चेति । एतेषु नैगमादिसप्तनयेषु । एते निश्चय नयाः, इमे व्यवहारनया इति निश्चयत्व-व्यवहारत्वयोर्निवचनं विना न ज्ञातुं शक्या इति तयोविवेकमुपदर्श यति-निश्चयत्वं चेति। तदपजीवीति- व्यवहारोपजीवीत्यर्थः । "व्यवहार-तदपजीविनयान्यतरत्वमिति" अस्य स्थाने " व्यवहारत्वं व्यवहार-तदुपजीबिनथाऽन्यतरत्वमिति" इति पाठो युकः, अर्थस्तु व्यक्त एव । सर्वनयमयो निश्चयनयः, एकनयमयो व्यवहारनय इति भाष्योतविवेकस्य का गतिरित्याकालायामाह- अहवेति- "अथवा सर्वनयमत विनिश्चयः, एकनयमतं च व्यवहारः" इति संस्कृतम् । अयं चेति - "शुद्धा ह्येतेषु सूक्ष्मार्थाः" इत्यादिनोपदर्शितश्च । यदि स्वरूपतः शुद्धत्वाऽशुद्धत्वयोरुपन्यासोऽयं तर्हि फलतः शुद्धता व्यवहारनिश्चययोर्मध्ये कस्येत्याकाडानिवृत्तये उत्तरार्द्ध सङ्गमयति-फलत इति । "त्वभियुक्ता" इत्यस्य स्थाने "वाहुरभियुक्ता" इति पाटो युक्तः, अत्र अभियुक्ता इति पूरणम् , स्पष्टत्वान्न व्याख्यानमाइतम् ॥ 74 ॥ पञ्चसप्ततितमपद्यमवतारयति-तथाहीति- व्यवहारस्त्र फलतः shuddhtaamupdrshytiityrthH| विवृणोति-क्रियेतीति । बाह्यत्वानुगत" इत्यस्य स्थाने " बाह्यतत्त्वानुगत" इति पाठो युक्तः । यत्रेति मूलस्य विवरण- बाह्यतत्वाऽनुगतात्मद्रव्यवादिनि नये इति- बाह्यतत्त्वमनुगतात्मद्रव्यं च वदितुम् - अस्तीत्येवं गदितुं शीलं यस्य स बाद्यतत्वानुगतात्मद्रव्यवादी तस्मिन्नये, यो नयो बाह्यशरीरादितत्त्वं पूर्वापरभवानुयाय्येकात्मद्रव्यं चाभ्युपगच्छति तस्मिन् नये इति Page #91 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। 241 विनय-वैयावृत्त्यादिशुभवीर्योल्लासाधानेन सम्यक्त्वहेतुर्भवतीति ॥ 75 / / भुतेऽन्यः कुरुते चान्यो, गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य, पुंसां मिथ्यात्वकारणम् ॥ 76 ॥ नयामृत-मुझे इति । यत्र-कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रादिनयवृत्तौ, अन्य एवं क्षणः कुरुते, अन्य एव च भुङ्क्ते, स्वरसत एव प्रतीत्योत्पद्यमानानां क्षणानामुपकार्योपकारकभावरहित्येन गुरुः शिष्यश्च यत्र नास्ति । अस्य निश्चयनयस्य, देशना पुंसां भवति प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः, तदुपजीविनां क्षणिकज्ञानवादिनां ब्रह्मवादिनां च मते सुतरामेव प्रवृत्तिमूलव्यवहारोच्छेदकत्वान्मिथ्यात्वम् , ये हि यावत् । स्थिरात्मद्रव्ये सति तत्र क्रियाया विहितक्रियायाः फलं स्वर्गादि, अक्रियाया निषिद्धक्रियायाः फलं नरकादि सम्भवति, यो यत् कर्म करोति स तत्कर्मफलं भुरे इत्यस्य घटमानत्वात् क्रियाऽक्रियाफलयोरौचित्यमित्यर्थः । निरुतनये गुरुशिष्यादिसतिमुपादयति-धर्मति-धर्म गृणात्युपदिशतीति व्युत्पत्या शिष्यं प्रति धर्मानुशासकतया धर्मोपदेशकत्वेनै कस्य गुरुभानोऽन्यस्य तु शिक्ष्यते इति शिष्य इति व्युत्पत्त्या उद्देश्यं यद् धर्मानुशासनलक्षणफलं तद्योगित्वा. दिना तद्वत्त्वादिना शिध्यभाव इत्येवं गुरुशिष्यादिसङ्गतिः सम्भवति । अतः सा व्यवहास्य देशना सम्यक्त्वहेतु. भवति । कथं सम्यक्त्वहेतुत्वं तस्या इत्याकासा निवृत्तये उक्तं विनयेत्यादि-विनय वैयावृत्त्यादि यच्छुभं तदनुकूलस्य वीर्योल्लासस्याधानेनोत्पादनेनेत्यर्थः ॥ 75 ॥ __ निश्चयदेशनाया मिथ्यास्वकारणत्वस्योपपादकं षट्सप्ततितमं पद्यं विवृणोति- भुक्ते इतीति। यत्र यस्मिन् निश्चयनये । कथम्भूते इत्याकालायां तद्विवरणं-कक्षीकृतेत्यादि- कक्षीकृतः स्वीकृतः यत् सत् तत् क्षणिकम्' इत्येवं रूपः क्षणिकत्वपक्षो येन स कक्षीकृतक्षणिकत्वपक्षः, एवम्भूनो य ऋजुसूत्रादिनयस्तद्वतौ तन्मार्ग, यदा यत् कर्म यत् करोति तदैव तद् विनश्यति नोत्तरकालं तदनुवर्तत इति । अन्य एव फलभोक्तृतो भिन्न एव, क्षणस्थायित्वात् । क्षणः क्षण. स्वरूपः । कुरुते हितमहितं वा कर्म करोति, अन्य एव च कर्मकर्तुः क्षणिकाद् मिन्न एव च, भुर्3e अन्यकर्तृककर्मफलं भुर्3e एवं चास्मिन् नये क्रियाऽक्रियाफलौचित्यं न सम्भवति । यश्च बहुवित्तव्ययायाससाध्यं कर्म करोति स उत्तरकालभावि तत्कर्मफलमभिलपति, तदभिलाषेणैव विहितकर्मणि प्रवृत्तिर्भवति, यदि च क्षणिकोऽहं नोत्तरकाले स्थास्यामि, अत एव तत्फलभोगोऽपि मम न स्यादेव तहि किमर्थमहमेतत् कर्म कुर्यामिति जानन् न कश्चित् तत्र प्रवर्तत, एवं यथेष्टमभश्यभक्षणा-ष्गम्यागमनादिकर्मकरणेऽपि तत्कर्तुमम क्षणिकस्योत्तरकालमस्थायित्वादेव कृतस्य निषिद्धस्य कर्मणोऽनिष्ट फलं न भविष्यतीति किमिति निषिद्धकर्म करणतो विरमामि यथेष्टमाचरामीति जानन् न कश्चिन्निषिद्धकर्मणो निवर्ततेत्येवं प्रवृत्तिनिवृत्तिनियमव्याहतिरेव स्यादित्याशयः । गुरुशिष्यादिसतिरपि नास्मिन्नये इत्याह-स्वरसत एवेति-स्वभावत एवेत्यर्थः । प्रतीत्योत्पद्यमानानाम् उत्तरोत रक्षणकुर्वद्रूपात्मकपूर्वपूर्वक्षणमपेक्ष्य जायमानानां क्षणानां क्षणिकानाम् , उपकार्योपकारकभावरहित्येन धर्मानुशासनफलसम्पादनेनोपकार्यः शिष्यः, धर्मानुशासकत्वेनोपकारको गुरुरित्येवं शिष्य-गुवार्य उपकार्योपकारकभावस्तद्राहित्येन, यो हि क्षणो धर्मस्वरूपाभिज्ञो भवति स धर्मस्वरूपाभिज्ञतत्क्षणकुर्वद्रूपात्मक पूर्वक्षणादेव तत्सन्ततिपतितान्न तु धर्मानुशासकगुरुक्षणाद् भिन्नसन्ततिगतादित्याशयः । एवं च कक्षीकृतक्षणिकत्वपक्ष सूत्रन यवृत्तौ यत्र गुरु शिष्यश्च नास्ति अयमस्य गुरुरयमस्य शिष्य इति न सम्भवति, यमुपदिशति स उपदेशकाल एव वर्तते न तत्रानुशासनफलम् , यस्य च तत् फलं न तमुपदिशति, एवममुं धर्मानुशासनेनानुगृहामीति यस्येच्छ स नोपदेशकाले वर्तत इति स न धर्मानुशासको यश्च धर्मानुशासको न तस्य निरुक्तेच्छेत्येवमपि न गुरुशिष्य सङ्गतिरस्मिन्नय इत्याशयः । उत्तरार्द्ध सङ्गमयति- अस्वेति- यत्पदेनानन्तरमेवाभिहितस्य । निश्चयस्पेति मूलमत्वैव तद्विवरणं-निश्चयनयस्येति । "प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः" इत्यस्य स्थाने " प्रतिमूलव्यवहारोच्छेदनाद् मिथ्यात्वहेतुः" इति पाठो युक्तः । कथमेवमवधारणीयमित्याकाङ्क्षानिवृसये स्वाह- तदुपजीविनामिति-निश्चयनयोपजीविनामित्यर्थः । Page #92 -------------------------------------------------------------------------- ________________ 242 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। कण्ठगतचामीकरन्यायेनातथाप्तत्वभ्रमादेव मुक्त्यर्थ प्रवृत्तिमिच्छन्ति तेषां वेदान्तशास्रादिवासनया मुक्तेर. वाप्तस्वाभिमाने कुतः क्लेशमूलब्रह्मचर्याउनुभवनशीलनस्वं स्यादिति ॥ 76 / / ननु सर्वत्र नायमतिप्रसङ्गो भविष्यति, तथा "बुद्धाद्वैतस्वतत्वस्य यथेष्टाचरणं यदि । शुनां तस्व. दृशां चैव को भेदोऽशुचिभक्षणे ॥ 1 ॥ " [पञ्चदशी- ] इत्यादिविचारवता शुद्धनयज्ञाननिष्ठा स्थिरैकब्रह्मवादिनां वेदान्तिना विशिष्य मिथ्यात्वमावेदयति-ये हीति । कण्ठगतवामीकरन्यायेनेति-- चामीकरसुवर्णम् , कस्यचित् पुंसः कण्ठे सुवर्णभूषणं समस्त्येव, अथापि स दोषवशात् सुवर्णभूषणं मम कुत्रापि पतितमित्यवगच्छन् तदन्वेषणप्रवृत्तः कण्डकण्डूयनार्थ कण्ठदेशे हस्तव्याप रतस्तद्गतमेव सुवर्णभूषणमासाद्य कृतकृयो भवति, अभिलपति च सुवर्णभूषणमवाप्तं मयेति, तथा तन्मते जोत्रमात्रस्य सच्चिदानन्दब्रह्मरूपस्य सर्वदैव तद्रूपेण व्यवस्थितस्य ब्रह्मैक्यलक्षणा मुक्तिरस्त्येव, अथापि तदनाप्तस्वभ्रान्त्या तत्स्वरूपावार्थ प्रवृत्तस्य तदनातत्वभ्रममुलाविद्योच्छेदे तदवाप्तिर्भवतीत्येवमुक्तन्याय - सङ्घटना, " नातथाप्तत्वभ्रमादेव" इत्यस्य स्थाने " नानवाप्तवभ्रमादेव" इति पाठो युक्तः । तेषां ब्रह्मवादिनाम् , वेदान्तशास्त्रवासनया "तत्त्वमसि, अहं ब्रह्मास्मि" इत्यादिवेदान्तार्थप्ररूपकशास्त्रार्थज्ञानजन्यवासनया, मुक्तेरवातस्वाभिमाने यद्यपि सकलकर्मक्षयलक्षणा परमानन्दावाप्तिलक्षणा वा मुक्तिर्माता, तथापि खयमुत्प्रेक्षिता नित्य ब्रह्मात्मत्वलक्षणा मुक्तिनित्यत्वादवाप्तव ब्रह्माभिन्नस्य स्वस्य इत्येवमवाप्तवाभिमाने सति, कुत इति-अप्राप्तेष्ट प्राप्तये प्रेक्षावन्तः क्लिष्टानुष्ठानमातिष्ठन्ति, न तु प्राप्तत्वेन ज्ञातस्येष्टस्य प्राप्तये क्लिश्यन्ति, ततः क्लेशमूलमतिप्रयत्नप्रभवं यद् ब्रह्मचर्याद्यतुभवनं तत्परिशीलनत्वं- तदभ्यसनत्वं तदेकतानस्वमिति यावत् , कुतः स्यात् ? न कुतश्चित् , तथा च प्राप्तां मुक्तिं जानन्तोऽपि ब्रह्मवादिनो यत् प्रवर्तन्ते तन्मिथ्यात्वमेवेत्याशयः ॥ 76 ॥ सप्तसप्ततितमं पद्यमवतारयति-नन्वित्यादिना । निश्चयनयोपजीविनो वेदान्तिनः सर्वेऽपि न प्रवृत्तिमूलव्यवहारमुत्सादयन्ति येन तेषां प्रवृत्तिमूलव्यवहारोच्छेदेन मिथ्यात्वं प्रसज्येत, किन्तु शुद्धद्वितब्रह्मस्वरूप स्वात्मानं जानन्तोऽपि ते नाभस्यभक्ष मादिकं यथेमाचरन्ति, तथा सति शुनां तत्वदृशां च भेद एवं न स्यादत एतादृशविचारवद्भिस्तैर्व्यवहाराव. लम्बिनी क्रिया सुरक्षितैव भवतीत्यत्र पञ्चदशीवचनमुपोलकं अनाति-बुद्धेति- पद्यमिदं स्पष्टार्थम् । इत्यादिविचारवता ityaadivcnopdrshitvicaarshaalinaa| शुद्धनयज्ञाननिष्ठावताऽपि शुद्धो यो निश्चयनयस्तद्रूपं यज्ज्ञानं तदभिमततत्त्वज्ञानं वा तद्विषयकनिष्टावता, यदेव निश्चयनयात्मकं निश्ववनयाभिमतं वा तत्त्वज्ञानं तदेव तथ्यमिति श्रद्धावताऽपि । यश्च मुक्त्यवाप्तये प्रवर्तते वेदान्ती सोऽपि व्यवहारं न परित्यजतीत्याह-साधकेन चेति- अस्य व्यवहारापरित्यागाद' इत्य्नेनान्व्य्ः। तत्र गीताववनोपष्टम्भमाह- आरुरुक्षोरिति । इत्यादिवचनादित्यत्रादिपदेन "योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ " इत्युत्तरार्द्धस्य " यदा हि नेन्द्रियार्थेषु न क्र्म्स्व्नुस्स्ज्य्ते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ " [गीता. ] इत्युत्तरपद्यस्य योगारूढलक्षकस्योपग्रहः । पद्यद्वयं चेदं शङ्कराचायणावतायत्थं व्याख्यातम् - " ध्यान योगत्य फलनिरपेक्षः कर्मयोगो रहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वाऽधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति-आरुरुक्षोरिति- आरुरुक्षोरारोहुमिच्छतोऽनारूढस्य ध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः, कस्यारुरुक्षोः ? मुनेः-कर्म फलसंन्यासिन इत्यर्थः, किमारुरुक्षोः ? योग, कर्म कारणं साधनमुच्यते योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकामेभ्यो निवृत्तिः कारणं योगारूढस्वस्य साधनमुच्यत इत्यर्थः, यावद्यावत् कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते, तथा सति स झटिति योगारूढो भवति, तथा चोक्तं व्यासेन- "नैतादृशं ब्राह्मणस्यास्ति वित्तं यथकता समता सत्यता c। शीलं स्थितिदण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ " इति ॥ 3 ॥ अथदानी कदा योगारूढो भवतीत्युच्यते- यदेति- यदा समाधीयमानचित्तो योगी हीन्द्रियार्थेषु- इन्द्रियाणामर्थाः शब्दादयस्तेष्विन्द्रियार्थषु, कर्मसु च- नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभावबुद्धया नानुषज्यते- अनुष-- कर्तव्यताबुद्धिं न करोतीत्यर्थः, सर्वसंकल्पसंन्यासी- सर्वान् संकल्पानिहामुत्रार्थकामहेतून् संन्यसितुं शीलमस्येति स सर्वसंकल्पसंन्यासी, योगारूढः- प्राप्तयोग इत्येतत् तदा- तस्मिन् काल उच्यते, सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि च कर्माणि संन्यसेदित्यर्थः, संकल्पमूला हि सर्वे कामाः, "संकल्पमूलः कामो वै यज्ञाः संकल्पसम्भवाः" "काम ! जानामि ते मूलं संकल्पात् त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि" Page #93 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 243 . . .... वतापि व्यवहारापरित्यागात्, साधकेन च "आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते" [गीता-a0 6, zlo0 3] इत्यादिवचनादेव समाधिसाधनत्वेन व्यवहारापरित्यागादित्याशङ्कयाह परिणामे नयाः सूक्ष्मा, हिता नाप्रिन्नामिके। नवाऽतिपरिणामे च, चक्रिणो भोजनं यथा ॥ 77 ॥ नयामृत0-परिणाम इति । सूक्ष्मा:-सूक्ष्मार्था नयाः, परिणामे-ऐदंपर्यार्थश्रद्धायाम् , हिताः, न पुनरपरिणामिके-उत्सर्गकरुचौ पुरुष, नवातिपरिणामके-अपवादेकरुची, स्तोकाश्च परिणामका बवश्व [ ] इत्यादिस्मृतेः, सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति, " स यथाकामो भवति तत्कतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते" [ ] इत्यादिश्रुतिभ्यः " यद्यद्धि कुरुते कर्म तत्तत् कामस्य चेष्टितम् " [ ] इत्यादिस्मृतिभ्यश्च, न्यायाच्च- नहि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः, तस्मात् सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् । " इति । व्याख्यातं चेदं शाङ्करभाष्यं सतपेण भाष्योत्कर्षदीपिकाकृता, तच्चेदं - " किं प्रशस्तत्वाधाव जीवं कर्मयोग एवानुछेय इत्याशङ्कायां ध्यानयोगाधिकारसंपत्तिपर्यन्तमवधिमभिप्रेत्य कर्मयोगस्य ध्यानयोगसाधनत्व प्रदर्शनेनोत्तरमाह- आरुरुक्षोरितियोग ध्यानयोगमारुरुक्षोरारोदुमिच्छोनियोगेऽवस्थातुमसमर्थस्य, यत्तु योग ज्ञानयोगमिति तन्न-ध्यानयोगस्यैव प्रकान्तत्वात् , कस्यारुरुक्षोः मुनेः कमेफलसंन्यासिन इत्यर्थः, यत्त मुनेनिदिध्यासनाख्यज्ञानयोगवतः श्रवण मननक्रमेण योग मारुरुक्षोरिति, तन्न- निदिध्यासनवतः पुनः श्रमण-मनन कमस्थानपेक्षणात्. तयोनिदिध्यासनार्थत्वात्. कर्मफलाभिसन्धि. रहितं कारणं साधनमुच्यते, तस्यैव पूर्व कर्मिणः पश्चाद् योगारूढस्य प्राप्तध्यानयोगस्य उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढताया आत्मसाक्षात्कारनिर्विकल्पसमाधिपर्यन्तायाः साधनमुच्यते, एतेन योगमन्तःकरणशुद्धिरूपं वैराग्यम् , आरु. रुक्षोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म कारणं योगारोहणे साधनमनुष्छेयमुच्यते, योगारूढस्य योग पूर्वोक्तं प्राप्तवतस्तु तस्यैव शमः सर्वकर्मसंन्यास एव कारणमनुष्ठेयतया ज्ञानपरिपाक साधनमुच्यत इति प्रत्युक्तम् , ध्यानयोगस्यैवास्मिन्नध्याये वर्णनीयत्वेन तत्पक्षे श्लोकस्य सम्यगुपपत्या वर्णनीयार्थ श्रौतं विहायाश्रीतार्थवर्गनस्यानुचितत्वात. " योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् । षष्ठ आरभ्यतेऽध्यायस्तव्याख्यानाय विस्तरात् ॥ " तत्र सर्वकर्मत्यागेन योगं विधास्यस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोग द्वाभ्यां स्तुतवानिति स्वपूर्वग्रन्थादप्यस्मिन् तृतीय श्लोके ध्यानयोगवर्णन. स्यावश्यकत्वात् , कदा योगारूढो भवतीत्युच्यत इत्युत्तरलोकमवतार्य "योग समाधिमारूढो योगारूढ इत्युच्यते " / इति योगारूढशब्दार्थप्रदर्शनपरस्वग्रन्थतन्मूलविरोधश्च ॥ 3 ॥ कदा योगारूढो भवतीत्यपेक्षायामाह-यदेति- एतेन कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यते इत्यत्राह-क: पुनर्योगारूढः ? इत्यत उच्यते इत्यापातनिकाद्वयमपि प्रत्युक्तम् , यदातदापदयोः प्रत्यक्षमुपलब्धर्भाष्योक्तपातनिकाया एव युक्तत्वात् , यदा यस्मिन् काले समाधीयमानचित्तो योगी इन्द्रियार्थेषु विषयेषु शब्दादिषु कर्मसु च नित्यादिषु प्रयोजनाभावबुद्धचा नानुषजते अनुषनं कर्तृत्वादिबुद्धिं न करोतीत्यर्थः, यतः सर्वान् संकल्पान् विषयविषयकमनोवृत्तिभेदान् कामान् सर्वाणि कर्माणि चेति सर्वसङ्कल्पान् इहामुत्रार्थकामहेतुन संन्यसितुं शीलमस्येति सर्वसंकल्पसंन्यासी तदा योगारूढः प्राप्तसमाधिरुच्यते ॥ 4 ॥ इति । / विवृणोति-परिणाम इतीति । नयस्य सर्वस्य ज्ञानरूपत्वेन सूक्ष्मत्वं कस्यचित् कस्यचिच्च स्थूलत्वमिति स्वरूपतो न सम्भवतीत्यतः सूक्ष्मा इति मूलस्य विवरण- सूक्ष्मार्था इति । परिणामे इति मूलस्य विवरणम् - ऐदम्पर्यायार्थश्रद्धायामिति- taatpryvissyiibhuutaarthvissykshrddhaayaamityrthH| हिता इष्टफलदायिनः । अपरिणामि श्रुतार्थतया न सतिमाति, सर्वस्य पुंसः प्रतिक्षणं परिणमनस्वभावत्वेन पारिणामिकत्वस्य परिणामवत्त्वलक्षणस्य तत्र सम्भवादतः प्रकृतोपयोगिनं तदर्थमुपदर्शयति-- उत्समैकरुचौ पुरुओ इति- उत्समें सामान्यशास्त्रे एकाऽद्वितीया रुचिः श्रद्धा यस्य स उत्सर्गकरुचिस्तस्मिन् पुरुष, सूक्ष्मार्था नया हितावहा न भ्व्न्तीत्य्र्थ्ः। अतिपरिणाम इति मूलमपि श्रृयमाणार्थपरतया न सङ्गच्छते, क्षणमपि वस्तु परिणामं नातिकामतीति परिणामातिकमलक्षणस्यार्थस्य, यो हि यस्य यदा परिणामः स तदा तस्य व्यापनभावलक्षणात्यन्तत्वसमकलित एवेति सर्वोऽपि पुरुषोऽतिपारिणामिक एवेति तयवच्छेद्यं न अपरिणामिके इति मूलं यथा Page #94 -------------------------------------------------------------------------- ________________ 244 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । तदितरा इति स्वरूपतो बलवानपि निश्चयनयः स्तोकानामुपकारकत्वाद् बहूनां चापकारकस्वाञ्चक्रवर्तिभोजनमिव फलतोऽनर्थनिबन्धनमिति भावः ॥ 77 ॥ आमे घटे यथा न्यस्तं, जलं खघटनाशकृत् । तथाऽपरिणते शिष्ये, रहस्यं नयगोचरम् ॥ 78 ॥ नयामृत-आमे घट इति-स्पष्टम् ॥ 78 ॥ पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते । अधिकारस्त्रिभिः प्रायो, नये व्युत्पत्तिमिच्छताम् ॥ 79 ॥ नयामृत-पृथक्त्व इति । तत्-तस्मात् कारणाद् बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे-अनुयोगचतुष्टयपृथक्करणे सति, नयानां सर्वेषां नयानामधिकारो नास्ति योजनायामिति शेषः, किं सर्वथैव नाधिकारो ? नेत्याह-त्रिभिः-नैगम-सङ्ग्रहव्यवहारैर्नयैः प्रायोऽधिकारो व्युत्पत्तिमिच्छतां-शिष्याणां हितमिति शेषः, तथा च पारमर्षम् " एएहिं दिट्ठीवाए परुवणा सुत्तात्थकहणाय । इह पुण अणभुवगमो अहिगारो तीहि उ भगंति ॥ " [आवश्यके gA0 760 ] / पृथक्त्वे ह्यविभागस्थैनेयः सूचनामात्रसन्निविष्टैः मूढनयिकं श्रुतमिति न तत्र सर्वनयविवेचनाधिकारः, अपृथक्त्वे तु बहूनां शिष्याणां परिणामकत्वात् तद्धितो बहुत्वेन विभागस्थैर्नयैरमूढनये सूत्रे सर्वनय. व्युत्पादनमासीदेवेति भावः । तदुक्तं--- किञ्चिद् विद्यते इति स्वरूपोपरञ्जके तस्मिन् विशेषणे सति यत्रापि पुरुषे हितावहत्वं सूक्ष्मार्थनयानां सोऽपि पुरुषोऽतिपारिणामिक एवेति निषेधार्थस्य चाघटमानत्वात् प्रकृतोपयोगिनं तदर्थमाह- अपवादैकरुचाविति- विधायक शास्त्र सामा न्यशास्त्रं तथार्थसङ्कोचकरणाय यद्विशेषशास्त्रं तदपवादशास्त्रं तदर्थे एकाऽद्वितीया रुचिः श्रद्धा यस्य सोऽपवादैकरुचिस्तस्मिन् पुरुषेऽपि, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः । परिणामकानां स्वल्पत्वात् तदुपकारकत्वेऽपि स्वरूपतो बलवतो निश्चयनयस्य बहूनामपरिणामकानामतिपारिणामिकानां चापकारकत्वाचक्रवर्तिभोजनस्येवानर्थहेतुत्वमिति फलतो न शुद्धत्वं तस्य किन्तु व्यवहारस्यैव फलतः शुद्धत्वमित्याह- स्तोकाश्चेति । तदितराः" इत्यस्य स्थाने "तदितरे " इति पात्थ्ः। परिणामकभिन्ना अपरिणामका अतिपरिणामकाश्च ॥ 7 ॥ ऐदम्पर्यायार्थविषयकश्रद्धाशून्ये शिष्ये निश्चयनयविषयगोचर उपदेशोऽनर्थहेतुरित्येतत्प्रतिपादकमष्टसप्ततितमपद्यं स्पष्टार्थत्वान विवरणाहमित्याह- आमे घट इति-स्पष्टमिति । / 78 ॥ कालिकश्रत व्याख्यायां निश्चयनयस्य नाधिकारी व्यवहारनयस्य त्वधिकार इत्यावेदकमेकोनाशीतितमपयं विवृणोतिपृथकूत्व इतीति । तदिति मुलस्य विवरणं-तस्मात् कारणादिति । तस्मात् कारणादित्यनेन किमुक्तं भवतीत्यपेक्षायां तस्यैव विशिष्य स्वरूपमुपवर्णयति- बहूपकारोद्देशेनैवेति- बहूपकारोद्देशेनैव देशनायाः प्रवृत्तः, सूक्ष्मनयानां च बहनुपकारकत्वादित्येतस्मात् कारणादित्यर्थः । कालिकधते इति प्रसिद्धत्वान्न व्याख्यातम् । प्रथक्त्वे इति मूलस्य विवरणम्-अनुपयोगवतुष्टयपृथक्करणे स्तीति। नयानामित्यस्य विवरणं- सर्वेषां न्य्नामिति। कुत्राधिकारो नास्तीत्यपेक्षायां योजनायामिति शेषः, योजनालक्षणव्याख्याने सर्वेषां नयानामधिकारो नास्तीत्यर्थः । उत्तरार्द्ध व्याख्यातुमवतारयति-किमिति । उक्तार्थे परमर्षिवचनं प्रमाणयति-तथा चेति । एहि इति-"एईइ दृष्टिवादे प्ररूपणासूत्रार्थकथनाय । इह पुनरनभ्युपगमोऽधिकारस्त्रिभिस्तु भण्यते ॥ " इति संस्कृतम् । भावार्थमावेदयति-पृथक्त्वे हीत्यादि । मृढनयिक अविज्ञातनयकम्, अनेन नयेनेदं श्रुतं प्रवृत्तमित्येवं न ज्ञायत इति । तत्र अविज्ञातनयके Page #95 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । 245 " मूढनै सुअं कालियं तु न णया समोअरंति इह । ___ अपुहत्ते समोआरो नस्थि पुहत्ते स्मोआरो॥" [ आवश्यके gA0 762 ] त्ति । यद्यप्याचार्यविने यानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनमैदयुगीनानामप्यविरुद्धमेव । तदुक्तं" णत्थि नएहिं विहूणं सुत्तं अत्थो अ जिणमए किंचि । / आसज्जौ सोआरं णए णयविसारओ बूया ॥ " [विशेषावश्यके gA0 2277 ] इति । तथापि निखिलपर्षदनुपकारित्वेन बहूनामपरिणामातिपरिणामजनकत्वेन चोक्तरीत्या सूत्रे सूक्ष्मनयोपन्यासो न क्रियत इत्यविरोधः ॥ 79 ॥ / तेनादौ निश्चयोद्ग्राहो न्ग्नानाम्फ्स्तित्ः। रसायनीकृतविषप्रायो सो न जगद्धितः ॥ 80 ॥ नयामृत-तेनेति । तेन-सूत्रोक्तरीत्युलङ्घनस्य कृतान्तकोपावहत्वेन, आदौ निश्चयोबाहोनिश्चयनयोपन्यासो, नग्नानां-दिगम्बराणामपहस्तितो-निराकृतः, न-यतोऽसौ निश्चयनयोपन्यासो निखिलनयैकवाक्यतापादकतात्पर्यार्थीषधेन रसायनीकृतविषप्रायस्तदवबोधवतः कस्यचिदेव हितो न तु जगद्धितो, जगद्धितश्च नयो व्यवहार एवेत्यादौ तदुपन्यासेन निश्चयमुपन्यस्तवतां दिगम्बराणामप्राप्तकालत्वादयो बहवो दोषाः । / 80 ॥ ध्रुते। तद्धितः bhushissyhitH। सर्वनयविवेचनाधिकारः, अस्यैव स्पष्टीकरण- बहुत्वेनेत्यादि । अमूढनये विज्ञातनयके, अनेन नयेन इदं सूत्रं प्रवृत्तमनेन च नयेनेदं सूत्रं प्रवृत्तमित्येवं विज्ञातनयके इति यावत् । उक्कार्थेऽपि परमर्षिवचनसंवादमाह- तदुक्तमिति । मूढनइअं0 इति - " मूढनयिकं श्रुतं कालिकं तु न नया: समवतरन्ति इह अपृथक्त्वे समवतारो नास्ति, पृथक्त्वे समवतारः । इति संस्कृतम् । ऐदंयुगीनानामपीत्यपिकारेणान्युगीनानां विनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनं हितमित्यत्र किमु वक्तव्यमित्यर्थस्थानेडनम् । उक्तार्थे परमर्षिवचनसंवादमाह-सदुकमिति । णस्थि0 इति- " नास्ति नयैर्हि विहीनं सूत्रमर्थश्च जिनमते किञ्चित् ? आसाद्य तु श्रोतारं नयान् नयविशारदो यात् ॥ " इति संस्कृतम् । तथापि उक्तदिशा सर्वनयव्युत्पादनस्याविरुद्धत्वेऽपि । अन्यत् स्पष्टम् ॥ 79 ॥ दिगम्बराणां प्रथमतो निश्चयनयोपन्यासस्यायुक्तत्वावेदकमशीतितमपयं विवृणोति-तेनेतीति । तेनेत्यस्य विवरणंसूत्रोक्तरीत्युल्लनस्य कृतान्तकोपावहत्वेनेति- कृतान्तः- सिद्धान्तः, सिद्धान्सविरुद्धत्वेनेति तदर्थः, सिद्धान्तस्य यमवाचककृतान्तशब्देनोपन्यासात् यं प्रति यमः कुपितः स नश्यत्येव एवं सिद्धान्तविरुद्धो निश्चयनयस्यादावुपन्यासोऽपि भग्न एव. नाम रक्षितुं प्रमाण प्रभवतीत्यर्थः । आदी व्यवहारनयोपन्यासात् पूर्वमेव । निश्चयोद्वाह इति मूलस्य विवरण-निश्चयनयोपन्यास इति । नग्नानामित्यस्य विवरण- दिगम्बराणामिति । अपहस्तित इत्यस्य विवरणनिराकृत इति । अत्र हेतुप्ररूपकमुत्तरार्द्धमित्यावेदनाय यत इति। "न- यतो" इत्यस्य स्थाने " यतो" इति पाठः समुचितः । असाविति मूलस्य विवरण-निश्चयनयोपन्यास इति । उक्तटीकानुसारात् "प्रायो सो" इत्यस्य स्थाने पद्ये "प्रायोऽसौ" इति पाठः सम्यग् । विषस्य रसायनीकरणं कस्यचिदौषधस्य संयोजनया भवति, तदत्र किमौषधमित्याकाडानिवृत्तये टीकायां पूरितं- निखिलनयकवाक्यतापादकतात्पर्याओषधेनेति । तदवबोधवतः निखिल्न्य्क्वाक्य्तापाद्क्तात्प्र्यार्थाव्बोध्व्त्ः। यः खलु निश्चयनयावलम्बनेनावेदितस्योपदेशस्याभिप्रेतार्थमेवगच्छति स एव निखिलनयानां परस्परमविरोधमवगन्तुं प्रभुरिति तस्य निश्चयनयोपन्यासो रसायनीकृतविषतुल्यत्वाद्धितो न तु निश्चयनयावलम्न्युपदेशाभिप्रेतार्थमजानतां नयानामेकवाक्यत्वाभावमेवावमच्छतां जनानां निश्चयनयोपन्यासो हित इत्याहन तु जगद्धित इति, एवं च जगद्धितश्च व्यवहार एव व्यवहारनयावलम्ब्युपदेश एव जगतां सर्वेषां तात्पर्यार्था Page #96 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रेक्षावदुपकारितयैवादौ निश्चयनयोपन्यासोऽस्माकं फलवान् भविष्यतीत्याशङ्कायामाह उन्मार्गकारणं पापा परस्थाने हि देशना । बालादेन न्ययोग्यं च वचो भेषजवद्धितम् ॥ 81 ॥ नयामृत0-उन्मार्गेति । परस्थाने-स्वाधिकारिभिन्नाधिकारिणि निमित्ते, हि-निश्चितम् , देशना उन्मार्गकारणमिति हेतोः पापा, न खल्बपरिणतव्यवहारेषु मलिनवस्त्रेषु कुङ्कुमरागाधानवनिश्चयनयदेशना शोभामावहति, न च बालादेमध्ये अन्ययोग्यं वचोऽन्यस्य भेषजवद्धितं किन्त्वनर्थकारि, तस्मादादौ निश्चयोद्राहो नग्नानामनर्थावह एव, तदिदमुक्तं षोडशकप्रकरणे" बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनापि हि कर्तव्या तदनुसारेण ॥ 1 ॥ यद्राषितं मुनीन्द्रैः पापा खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥ 2 ॥ हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ 3 ॥ एतद्विज्ञायैवं यथाहं शुद्धभावसम्पन्नः । विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिम् ॥ 4 ॥ " 81 / / नन्वनादिकालीनव्यवहारवासनाजनितमात्मशरीराभेदभ्रममुन्मूलयितुं प्रवृत्तेः, अस्मच्छाने आदी भिज्ञानाभिज्ञप्राणिनां हितावहः । इति एतस्मात् कारणात् । आदी prthmtH। "तपन्यासेन" इत्यस्य स्थाने " तदनुपन्यासेन" इति पाठो युक्तः, तस्य व्यवहारनयानुपन्यासेनेत्यर्थः । अन्यत् स्पष्टम् ॥ 8 ॥ एकाशीतितमपद्यमवतारयति-प्रेक्षावदुपकारितयैवेति । अस्माकं दिगम्बराणाम् । विवृणोति-- उन्मार्गेतीति । परस्थाने इत्यस्य विवरण- स्वाधिकारिभिन्नाधिकारिणि निमित्ते इति- स्वपदेनात्र देशनाया ग्रहणम् । देशना कथं पापा? मुख्यतयाऽधर्मस्य गौणतयाऽधर्मकारणस्य च पापपदबोध्यत्वादत उन्मार्गकारणत्वेनाधर्महेतुत्वात् पापपदबोध्या सेत्याशयेनाह- उन्मार्गकारणमिति । हेतोरिति- यतोऽनधिकारिणि देशना उन्मार्गकारणमेतस्मात् कारणात् पापत्यर्थः । सदृष्टान्तमनधिकारिणि निश्चयनयदेशनाया: शोभानावहत्वमावेदयति-नेति- अस्य 'आवहति' इत्यनेनान्वयः । स्खल निश्चितम्, अपरिणतव्यवहारेष्विति-अज्ञातनयरहस्येविस्यर्थः, अस्य निश्चयनयदेशनायामन्वयः । मलिनेति-अत्य न्तमलिनेषु वस्त्रेषु कुङ्कुमरागस्य- रागिद्रव्यकुङ्कुमरक्किन्न आधानं यथा शोभा नावहति तथेत्यर्थः । न चेत्यस्य हितमित्यनेन सम्बन्धः । बालादेरित्यत्रादिपदात् कुमार युव-वृद्धादेरुपग्रह भेषजवदिति- यथा कुमारादियोग्यं भेषजं न बालादेहित बालादियोग्यं च मेषजं न कुमारादेहित तथेत्यर्थः । किन्त्वनर्थकारि कुमारादियोग्यं भेषजं बालादिभ्यः प्रदत्तं तेषामनर्थकरम् । उपसंहरति-तस्मादिति । एतत्संवादकं षोडशकप्रकरणस्थपद्य चतुष्टयमुपर्दर्शयति- त्दिद्मुक्त्मिति। बालादीति- गुरुणा देहिनामेवं बालादिभावं सम्यग् विज्ञाय तदनुसारेण सद्धर्मदेशनाऽपि कर्तव्या हीत्यन्वयः । तदनुसारेण बालाद्यनुसारेण, बालादिषु मध्ये यस्य या सद्धर्मदेशना योग्या तस्मिन् सा देशना गुरुणा विधेयेत्यर्थः । अन्यत् स्पष्टम् । / ____ यद्भाषितमिति- ' इति यद् भाषितम् ' इति तृतीयपद्यान्तेतिना सह भाषितमित्यस्यान्वयः, खलु निश्चितम् , परस्थाने देशना पापा, भवगहने दारुणविपाकमेतदुन्मार्गनयनम् , यथा वायोहितमप्यौषधं तच्छ्लेष्मणोऽन्त्यन्तमहितम्, एवं बालाद्यपेक्षं सद्धर्मदेशनौषधमिति भाषितं मुनीन्द्रर्यदित्यन्वयः, भवगहने स्ण्सार्कान्ने। दारुणविपाक पर्यन्तेऽशुभफलकम् , वायोः वातव्याधिपीडितस्थ, तत् औषधम् , श्लेष्मणः कफादिव्याधिपीडितस्य, एवं तथा, अन्यदुत्तानार्थम् ॥ पतदिति- यः शुभभावनापन्न एतदेवं विज्ञाय इह विधिवद् यथार्ह प्रयुङ्क्ते असौ नियमतो बोधिं करोतीत्यन्वयः, बोधि सम्यक्त्वम् , अन्यत् स्पष्टम् ॥ 8 ॥ द्वयशीतितमपद्यमवतारयति-नन्वित्यादिना । अनादीति- अनादिकालिकी या व्यवहारवासना तया जनितमात्मा शरीरयोरमेदभ्रमं - तादात्म्यभ्रममुन्मूलयितुम्- अत्यन्तमुच्छेत्तुम् , "प्रवृत्तेः," इत्यस्य स्थाने प्रवृत्ते" इति पाठो Page #97 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निश्वयोद्राहः फलेग्रहिः 16 सुपरिचिदाणुभूदा मञ्चस्स वि कामभोगबंधकधा । 22 एगत्थस्सुवलंभो णवरि ण सुलभो विभत्तस्स ॥ [ समयप्राभृतम् ] 247 इत्यादिवचनात्, अत एव बुधादिविकलेनेदं कस्यचिदेवादेयं प्रवचनपरमगुह्य मितीतरशास्त्रेभ्यो विशिष्यत इति चेत् ? तर्हि तादृशं समयप्राभृतादिकं हिङ्गुमरिचविक्रयकारिणां मुग्धवणिजामधीनं कुर्वद्भिर्भवद्भिः समीचीनं प्रवचनगुह्यमाघ्रातम्, कथं च पदार्थपरिज्ञानादिव्यवहारव्युत्पत्तौ नैमिके द्रव्यसङ्ग्रहादावप्यादौ निश्चयोपन्यासेन सूचिमुखे मुशलप्रवेशनं व्यवसाय आयुष्मतो नोपहासकर: !, कथं वा लौकिकव्यवहारजनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारमुत्पादनस्यैवावसर प्राप्तत्वेन तमुल्लङ्घय युक्तः, तस्य निर्मिते इत्यर्थः, अस्मच्छास्त्रे दिगम्बरशास्त्रे, आदौ व्यवहारनयोपन्यासात् पूर्वमेव निश्वयोड्राहः निश्वयनयोपन्यासः, फलेग्रहिः परिणामे फलप्रदः । उक्तार्थे समयप्राभृतादिवचनं प्रमाणयति- सुद0 इति - 'सुतपरिचितानुभूता मत्स्यापि कामभोगबन्धकथा । एकार्थस्योपलम्भो नवरं न सुलभो विभक्तस्य ॥ " इति संस्कृतम् । अत एव दिगम्बर शास्त्रस्यात्मशरीराभेद भ्रमोन्मूलनार्थं प्रवृत्तस्यादौ निश्चयोद्वाहस्य फलेग्रहित्वादेव, ' अत एवेदमितरशास्त्रेभ्यो विशिष्यते' 95 इत्यन्वयः । "वुधादिविकलेनेदं " इत्यस्य स्थाने "बुद्धयायविकलस्येदं " इति पाठो भवितुमर्हति यथाश्रुतं तु न सङ्गतिमङ्गति, इदं दिगम्बरशास्त्रम्, बुद्धयाद्यविकलस्य कस्यचिदेव प्रमातुरादेयमुपादेयम्, प्रवचनपरमगुह्यं जैनराद्धान्त गूढरहस्यावेदकम् इति एतस्मात् कारणात्, इतरशास्त्रेभ्यः दिगम्बरशास्त्रभिन्नशास्त्रभ्यो जैनराद्धान्त रहस्यानावेदकेभ्यः, विशिष्यते विशिष्टं भवति । उक्तदिगम्बराशङ्कां समाधत्ते तद्दति । तादृशं प्रवचनपरम गुह्यम्, हिंगुमरीचविक्रयकारिणामित्यनेन मुग्धा वणिजोऽत्यन्तं शास्त्ररहस्यानभिज्ञा: स्वाधीनानां शास्त्रदलानां हिङ्गु-मरीचादिपरिवेष्टनकार्ये एवोपयोगं करिष्यन्ति हिङ्गुमरीचादिक्रयकारिणश्च मुग्धा व्यवहारिणो बालविष्ठाद्यशुचिप्रमार्जनादिकर्मण्येव तेषामुपयोगं करिष्यन्ति न तु तदधीनस्य समयप्राभृतादेः प्रवचनपरमगुह्यावेदकत्वेन प्रवचनपरमगुह्यत्वं ग्रहीष्यन्तीत्यावेदितं भवति । भवद्भिः दिगम्बरैः, दिगम्बरस्य साधोः समय प्राभृतादिशास्त्रदलान्यपि स्वस्य सर्वथा निर्ग्रन्थत्ररक्षणाय परित्याज्यान्येवातस्तेषां मुग्धवणिगधीनत्वमावश्यकमेवेति । आघ्रातमित्यनेनान्याधीनस्य शास्त्रस्य सम्यगवलोकनं साभ्यासं न भवत्यत आपाततो निरीक्षणमेव न ततः प्रवचनगुह्यस्य सम्यगवसितिरित्यवेइदितम् । कथं चेत्यस्य नोपहास करः ' इत्यनेनान्वयः । पदार्थेति - अस्य पदस्यायमर्थ इत्येवं यत् पदार्थपरिज्ञानम्, आदिपदात् तज्जन्यं यद् विहितकियाद्याचरणं निषिद्धकियानाचरणं तत्प्रभृतेः परिग्रहः, तदात्मिका या व्यवहारव्युत्पत्तिः व्यवहारोपयोगिनी व्युत्पत्तिस्तत्र । " नैमिके इति स्थाने नैयमिके' " इति पाठो युक्तः, नियमकारके इति तदर्थः । द्रव्यसङ्ग्रहादौ द्रव्यसङ्ग्रहादिग्रन्थेऽपि । आदौ प्रथमतः । निश्चयोपन्यासेन निश्चयनयोपन्यासेन । " सूविमुखे " इत्यस्य स्थाने ऽसूचीमुखे ' इति पाठो युक्तः, फाटितवस्त्र खण्डादेर्योजनादिकर्मनिपुणाऽयोनिष्पन्ना सूची, तस्या मुखं- सूत्रप्रवेशनार्थं छिद्रम्, तदतिसूक्ष्मं भवति, तत्रातिसूक्ष्ममेव सूत्रं प्रयत्नेन प्रविशति, तत्रातिस्थूलस्य मुशलस्य प्रवेशनं न सम्भवति, यदि कस्यचिदतिमूढमतेः सूचीमुखे मुशलप्रवेशन व्यवसायो भवेत् स निष्फलत्वात् तस्योपहासकर एव भवति, तथा प्रथमतो निश्चयनयोपन्यासेनायुष्मतः- चिरंजीविनो दिगम्बरस्य, परोपकाराध्यवसाय उपहास करः कथं नेत्यर्थः । 'मुशलप्रवेशनं व्यवसाय " इत्यस्य स्थाने " मुशलप्रवेशनव्यवसाय " इति मुशलप्रवेशने व्यवसाय" इति वा पाठो युक्तः । 'आयुष्मतः' इत्युपादानेन मूर्खश्चिरं जीवतीति वचनात् तथा व्यवसायकतुर्दिगम्बरस्य मूर्खत्वं dhvnitm। कथं वेत्यस्य न क्रमविरुद्धतेत्यनेनान्वयः । " व्यवहारमुत्पादनस्यैवा " इत्यस्य स्थाने " व्यवहारव्युत्पादनस्यैवा " इति पाठो युक्तः । तमुल्लङ्घय अवसरप्राप्तं लोकोत्तरव्यवहारव्युत्पादनमतिक्रम्य प्रथमं लौकिक व्यवहारव्युत्पादनं ततस्तज्वनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारव्युत्पादनं तदनन्तरं निश्चयनयव्युत्पादनमित्येवं यः क्रमस्तद्विरुद्धता प्रथमतो निश्चयनयव्युत्पादने दिगम्बरस्य स्यादेवेत्यर्थः । नन्वनेकक्षणस्याप्यभ्युपगन्ता व्यवहारः, तत्रैकक्षणस्थित्यभ्युपगन्तृत्वं समस्त्येव, न ह्येकक्षणस्थितिमन्तरेणानेकक्षणस्थितिः सम्भवति, एकक्षणस्थितिस्त्वनेकक्षणस्थितिमन्तरेणापि सम्भवति, तथा चानेक 61 Es " Page #98 -------------------------------------------------------------------------- ________________ 48 नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । निश्चयव्युत्पादनस्य न क्रमविरुद्धता ?; न च व्यापकनिश्चयाभिधानोत्तरं व्यवहाराभिधानमेवात्र कमः, द्वयोरपि नयत्वेन भूमिक्रमानुरोधेनैवात्र क्रमाश्रयणात्, अन्यथा ह्यव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फल सन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यात्, तदुक्तमन्यैरपि-- " अज्ञस्याद्धं प्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् । महानरकजालेषु स तेन विनिपातितः ॥ 1 ॥ " [ महोपनिषद् 5, 105 ] इति । न च निश्चयाधिकारी प्रबुद्ध एव (न किं त्वद्धप्रबुद्ध इति वाच्यम्, आपातनिश्चयश्रद्धाजनिते क्रियाऽऽलस्यवतोऽर्द्धप्रबुद्धत्वेऽपि संशयादित्यभिप्रायवानाह ये सीदन्ति क्रियाभ्यासे ज्ञ्यान्मात्राभिमानिन्ः॥ निश्चयान्निश्चयं ते न जानन्तीति श्रुते श्रुतम् ॥ 82 ॥ नयामृत0-य इति । ये ज्ञानमात्राभिमानिन:- ज्ञानमेवास्माकं सर्वा सामग्री सम्पादयिष्यतीति स्वेच्छाकल्पितसन्तोषवन्तः, क्रियाभ्यासे सीदन्ति ते निश्चयान्निश्चयं न जानन्ति, किन्तु शब्दाभिला. क्षणस्थित्युपगमोप्येकक्षणस्थित्युपगमः, एकक्षणस्थित्युपगमस्तु स्वत एकक्षणस्थित्युपगम इत्येवं निश्चयनयस्य व्याप. कत्वात् प्रथमतोऽभिधानं ततो व्यवहारनयस्याभिधानमित्यैव क्रमः, तद्विरुद्धता च नास्त्येव दिगम्बरस्य प्रथमतो निश्चयाभिधाने इत्याशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाह-द्वयोरपीति-निश्चयनय-व्यवहारनययोरपीत्यर्थः । भूमिक्रमानुरोधेनैव प्रथमतो ह्यनतिप्रयोजनो व्यवहारनयव्युत्पत्तिपात्रं भवितुमर्हति, ततो निश्चयन यव्युत्पादन योग्यो भवतीति प्रथमतो व्यवहारनयव्युत्पत्याधानयोग्यत्वाद् व्यवहारनयभूमिस्ततो व्युत्पादितव्यवहारोऽसौ निश्चयव्युत्पत्त्याधानयोग्यत्वान्निश्चयनयभूमिरित्येवं भूमिक्रमानुरोधेन । अन्यथा भूमिकमानाश्रयणे । hi ytH। अव्युत्पादितव्यवहारः अविज्ञातव्यवहारनयमार्गः, अस्य 'शिष्यः' इत्यनेन स्म्ब्न्ध्ः। यावन्न व्यवहारनये व्युत्पन्नस्तावन्निश्चयनयव्युत्पत्तिको न भवितुमर्हतीति दुधाप्यव्युत्पत्तिकनिश्चयश्चेति- दुष्प्राप्या प्राप्तुमशक्या व्युत्पत्तिर्यस्य स दुष्प्राप्यव्युत्पत्तिकः, दुष्प्राप्यव्युत्पत्तिको निश्चयो यस्य स दुष्प्राप्यव्युत्पत्तिकनिश्चयः, येन पुंसा निश्चयनयस्य व्युत्पत्तिः प्राप्तुं न शक्यते स इत्यर्थः, तथा च व्यवहारमार्गानभिज्ञो निश्चयनयमार्गानभिज्ञश्च शिष्यो निश्चयनयोपन्यासेन एतदुपन्यस्तफलं मयि भवि. ष्यति नवा निश्चयनयोपदिष्टकर्मण इदं फलं नवेत्येवं फलसन्देहलक्षणा या दोला तस्यामधिरोपणेन संसार एव भ्रामितः स्यात् , पुनर्जननं पुनमरणं पुनर्जन्मेत्येवं पुनः पुनः संसार्येव स्यान्न मुक्तिमासादयेदित्यर्थः । यो यदुपदेशायोग्यः स तदुपदेशतोऽनर्थमेवासादयति न तदुपदिष्ट फलमित्यत्र परवचनसंवादमाह- तदुक्त अज्ञस्येति- विशेषतो विज्ञानरहितस्येत्यर्थः, तेन सर्वथा ज्ञानरहितत्वस्य जीवमात्रेऽसंभवेऽपि न क्षतिः । 'सर्व ब्रह्म' इत्येत् प्रतिपाद्यं यथाश्रुतमपि यो न जानाति तस्योक्तवाक्येन श्रुतमात्रेण नेष्टं नवाऽनिष्टमुपजायते तथाविधरागद्वेषराहित्यादत उक्कमर्द्ध प्रबुद्धस्येति- शत्योक्तवाक्यप्रतिपाद्यं ज्ञातुं समर्थः, तदभिप्रेतार्थ नावधारयितुं प्रभुः, एतादृशोऽर्द्धप्रबुद्धो दर्शितवाक्येन सर्वस्य वस्तुनो ब्रह्मैकरूपत्वमवगत्यागम्यागमनाऽभक्ष्यभक्षणादिकं यथेष्टमनुतिष्ठेद्, अतस्तदुपदेशतः स महानरकेष्वेव पतितः स्यात् । स अज्ञोऽर्द्ध प्रबुद्धः तेन सर्व ब्रह्मत्युपदेशक । न चेत्यस्य वाध्यमित्यनेनान्वयः । "जनिते क्रिया" इत्यस्य स्थाने "जनितकिया" इति पाठो युक्तः ॥ विवृणोति-ये इतीति । ज्ञानमात्राभिमानिन इति मूलस्य विवरणं-शानमेवास्माकं सर्वो सामग्री सम्पाद. यिष्यतीति स्वेच्छाकल्पितसन्तोषवन्त इति । क्रियाभ्यासे सीदन्ति ज्ञानमात्रेणेव सम्भृतसामग्री केणानायासमेव मुकिफल भविष्यत्यस्माकमतः कष्टैकफलिका संयमाराधनादिका क्रिया नाचरितव्येति तदा वरणे क्लिश्यन्तः क्रियां नाचरन्त्येव, ते ज्ञानमात्राभिमानिनः, निश्चयात् वस्तुतः परमार्थत इति यावत्, निश्चयं निश्चयनयरहस्यम् । तत् किं प्रकारान्तरेण निश्चयं ते जानन्ति येन निश्चयादिति विशेषणमुपात्तमिति पृच्छति-किन्विति । उत्तरयति-शब्दा र्पीति। Page #99 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पादिरूपव्यवहारमात्रादेवेति श्रुते - ओघनिर्युक्तत्याख्ये श्रुतम्, तथा च तत्पाठः - "णिच्छयमवलंबता णिच्छयओ पिच्छयं अयागता । णासंति चरणकरणं बाहिरकरणालसा के इ ॥ 762 ॥ " 249 उत्तराध्ययनेऽप्युक्तम् 35 "भणिता अकरिता य बंधमुक्खपइन्निणो । वायाविरियमित्तेणं समासमिति अप्पयं । / 169 ॥ किञ्च, विषय-स्वरूपा 'नुबन्धैर्धर्मस्येव निश्चयस्यापि त्रैविध्यमन्वेषणीयम्, तत्र विषयनिश्चयो निश्चयबुद्ध्या ब्रह्मैकान्तादिश्रवणम्, अनादिस्वरूपनिश्चयो जैनशास्त्रस्थ निश्चयनयग्रन्थपरिशीलनम्, अनुबन्धनिश्चयश्च प्रणिधिप्रवृत्तिविघ्न जयसिद्धिविनियोगपवित्रोत्तरतद्भाव वृद्धिहेतुर्व्यवहारक्रियाप्रवृत्तिरिति, सामर्थ्ये क्रियालसस्य निश्चयाभिमानो विशिष्टफलानावहत्वेन न ज्यायान् । न वा तदनुकूलकुवासनाधाय कं दिगम्बर दर्शनमपीति किमतिविस्तरेण ॥ 82 ॥ दृष्टान्तप्रदर्शन पूर्व नयानां शुद्ध्यशुद्धी । अथ निक्षेपनययोजनां प्रदर्शयन्नाह - इष्टः शब्दनयैर्भावो, निक्षेपा निखिलाः परैः । मतं मङ्गलवादेऽन्यद्, भिदां द्रव्यार्थिके त्रये ॥ 83 ॥ नयामृत0 - इष्ट इत्यादौ । शक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं निक्षेप:, भिलापादीति- मात्रादेवेत्यनन्तरं निश्चयं जानन्तीत्यस्यानुकर्षः । इति एवम् । श्रुते इत्यस्य विवरणम् - ओघनिर्युत्याख्ये इति - ओघनिर्युक्ति नामके श्रुते इत्यर्थः । श्रुतं पठितम् । तत्पाठा ओघनियुक्ति गठः । णिच्छय0 इति - " निश्चयमवलम्बमाना निश्चयतो निश्चयमजानन्तः । नाशयन्ति चरणकरण बाह्य करणालसाः केऽपि ॥ " इति संस्कृतम् । उत्तराध्ययनपाठमुपदर्शयति- भणिता0 इति - " भणन्तोऽकुर्वन्तश्च बन्धमोक्ष प्रतिज्ञावन्तः । वाग्वीर्यमात्रेण समाश्वसन्ति आत्मानम् ॥ इति संस्कृतम् । विषयेति - अयं धर्मस्य विषयः इदं धर्मस्य स्वरूपम्, अयं धर्मस्यानुबन्धः, धर्मे आचरिते इदं फलं निष्पद्यत इति यावत् इत्थं विषयस्वरूपानुबन्धैर्मरूप यथा त्रैविध्यं तथाऽयं निश्चयस्य विषयः, इदं च निश्वयस्य स्वरूपम्, अयं च निश्चयस्यानुबन्ध इत्येवं निश्चयस्यापि वैविध्यं यथा ज्ञायेत तथा प्रयत्नो विधेय इत्यर्थः, तत्र निश्चयस्य विषय-'स्वरूपानुबन्धेषु मध्ये निश्चयबुद्धया निश्चयनयावलम्बिवुद्धया । ब्रह्मैकान्तादिश्रवणमित्यत्र छेदोऽशुद्धः, किन्तु 'ब्रह्मैकान्तादिश्रवणमनादि ' इत्यत्र छेदः शुद्धः यदपौरुषेयत्वादनादि ब्रह्मैकान्तादिश्रवणमद्वैतवाद्यागमः स विषयनिश्चय इत्यर्थ: / जैनेति - जैनशास्त्रे स्थितो यो निश्चयनयग्रन्थस्तस्य परिशीलनमभ्यसनं स्वरूपनिश्चयः, अथवा जैनशास्त्रेऽनेकान्तवादे स्थितास्तत्रैव स्वश्रद्धां प्रगुणीकुर्वन्तो ये सूरवस्तेषां ये निश्चयनयग्रन्था निश्चयनयविषयप्रतिपादकत्वानिश्चयनयात्मक ज्ञानजनकत्वाद् वा निश्चयनयस्वरूपा ग्रन्थास्तेषां परिशीलनं स्वरूपनिश्चय इत्यर्थः । प्रणिधीति - प्रणिधिप्रवृत्तिविघ्न जयसिद्धिविनियोगतः पवित्रस्योत्तरतद्भावस्य वृद्धिहेतुर्या व्यवहारक्रियायां प्रवृत्तिः सा अनुबन्धनिश्चय इत्यर्थः । सामर्थ्य व्यवहार क्रियायां सामर्थ्य सति । क्रिवालसस्य व्यवहार क्रियायामालस्थवतः, यो व्यवहारक्रियां कर्तुं समर्थोऽप्यालस्याद् व्यवहारक्रियां न करोति तस्येति यावत् । निश्चयाभिमानो निश्चयनयाभिमानो न ज्यायान् श्रेष्ठतमः । तत्र हेतु: - विशिष्टफलानावहत्वेनेति मुक्तिफलाजन करवेनेत्यर्थः । नवेति निश्चयाभिमानानुकूलवासनाधाय दिगम्बरदर्शनमपि नैव ज्याय इत्यर्थः ॥ 82 ॥ 64 श्श्रशीतितमपद्यमवतारयति- उक्ते इति । अथ नयशुद्धयशुद्धयुपदर्शनानन्तरम् । विवृणोति - इष्ट इत्यादिनेति । इष्ट इत्यादी" इत्यस्य स्थाने " इष्ट इत्यादिना " इति पाठो युक्तः । किंलक्षणको निक्षेप इत्यपेक्षायामाह - शक्यतेतिघटशब्दस्य नामघटे स्थापनाघंटे द्रव्यघटे भावघटे च शक्तिरित्येवं यद् वचनं तत् नामघटत्वादिलक्षणशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रदर्शक मिति भवति निक्षेप इति लक्षणपङ्गतिः । ननु घटशब्दस्य नामघटे शक्तिरिति 32 z' Page #100 -------------------------------------------------------------------------- ________________ 250 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । न चैवमनेकार्थनामानुशासनस्यापि निक्षेपत्वप्रसङ्गः, तत्त्वत इष्टत्वाद्, व्यवहारतस्तु सिद्धान्त-तदुप. जीव्यन्यतरतादृशवचनमेव निक्षेप उच्यते, न तु " लोकाद्" [सिद्धहेम0 a0 1, pA0 1, sU0 3] इति सूत्रेणोपनीमानमपीत्यदोषः, तत्र शब्दनयैः, भावो-भावनिक्षेप एवेष्टः, परैः-( अर्थनयः, निखिला:. अशेषा नामादयश्चत्वारोऽपि, इष्टाः, तथा चोक्तम्- ) " सव्वणिक्खेवे " [ ]त्ति । योऽयं नामनिक्षेपः स निक्षेपलक्षणाक्रान्तो न स्यात् , तस्य नामघटत्वलक्षकशक्यतावच्छेदकावच्छिन्न एव घटपदस्यैकशक्तिप्रतिपादकत्वात् , एवं घटशब्दस्य स्थापनाघटे शक्तिरित्येवरूपस्य स्थापनानिक्षेपस्याप्ये कधर्मावछिन्न एवं शक्तिप्रतिपादकत्वान्निरुक्तलक्षणाक्रान्तत्वाभावान्निक्षेपत्वं न स्यात् , एवं द्रव्यनिक्षेपभावनिक्षेपयोरपि प्रत्येकं निरुक्तलक्षणाव्याप्तिः, तथा घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे. भावघटे च शक्तिरित्येवस्वरूपं वचनं न नामनिक्षेपाद्यकैकरूपमथापि निरुतलक्षणाक्रान्तमिति पञ्चमोऽयं भेदो निक्षेपस्यापतेदिति चेत् ? मैवम्- घटपदस्य नामघटे शक्तिरिति वचनरूपस्य नामनिक्षेपस्यानेकशक्तिप्रतिपादकत्वस्य सद्भावात् , घटरूपात्मकस्थ यद् घारोत्तराकारोत्तरदकारोत्तरास्वरूपानुपूर्व्यवच्छिन्नं घटेति नाम तदपि नामघटस्तत्र नामघटत्वं निरुक्तानुपूर्वी रूपं, यस्य कस्यचित् पुंसो घट इति नाम क्रियते सोऽपि नामघटस्तत्र नामघटत्वं तत्पुरुषात्मावच्छेदकबालावस्थाद्याकलितानेकशरीरवृत्तिसामान्यमेव, एवं यस्य कस्यापि वस्तुनो घटेति नाम कृतं स्यात् तद्वस्तुनो नामघटत्वं तत्तदवस्थाभेदभिन्न तत्तद्वस्तुगतसामान्यमैत्रेति तपशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रतिपादकत्र घटपदस्य नामघटे शक्तिरिति वचनस्य समस्तीति निक्षेपसामान्यलक्षणं तत्र समन्वयमहत्येव, एवं घटपदस्य स्थापनाघटे शक्तिरिति वचनको स्थापनानि झेपेऽपि निरुक्तनिक्षेत्रमामान्य लक्षण समन्वयश्वेत्थं - स्थापना द्विविधासद्भुतस्थापनाऽसद्भुतस्थापना च, तत्र मात्तिकसौवर्गाद्यात्मकस्य घटस्य यः पृथुयुधायाकारः स्वगतो यश्चान्यागतोऽपि तत्सुसदृश आकारः स सद्भतस्थापना, यश्चान्यादशोऽपि 'अयं घटः' इये स्थाप्यते सोऽसद्भूतस्थापना, तदुभयत्र नैक सामान्य किन्तु भिन्नमेव स्थापनाघटत्वम्, तदवच्छिन्ने स्थापनाघटे घटपदस्य शक्तिप्रतिपादकं स्थापनाघटो घटपदशक्य इति वचनमपि स्थापनानिक्षेपो निक्षेपसामान्य लक्षणाकलिन एव, द्रव्यघटोऽपि यन्मृदादिकमनुभूतघटपर्यायमनुभविष्यद्घटपर्यायं वा तत् सर्वमपि द्रव्यघट इति व्यपदिश्यते, न च तत्सर्वानुगतमेकं द्रव्यघटत्वं किन्तु विभिन्नमेवेति द्रव्यघटो घटपदवाच्य इति वचनखरूपो द्रव्यनिक्षेपोऽपि नानाद्रव्यघटत्वधर्मावच्छिन्ने एकस्य घटशब्दस्याने कशक्तिप्रतिपादकस्वाद् भवति निक्षेपसामान्यलक्षणालिशितः, भावघटोऽध्यागमतो घटोपयोगलक्षगः, नोआगमतश्च पृथुबुनोदराद्याकारवान् घट इति तदुभयसाधारणमपि भावघटत्वं नैकं किन्तु विभिन्न मिति नानाभावघटत्वधर्मावच्छिन्ने घटपदस्यानेकशक्तिप्रतिपादक भावघटो घटपदशक्य इति वचनमतस्तदात्मकस्य भावनिक्षेपस्यापि निरुतनिक्षेपसामान्यलक्षणाकान्तत्वम् , यदपि घटपदस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरिति वचनं तदपि नै कम् , किन्तु घटपदस्य नामघटे शक्तिरित्याद्यनेक. वचनसमुदायरूपमिति न नामनिक्षेपादितो भिद्यते इति न पञ्चमनिक्षेपप्रसङ्ग इति बोध्यम् । अनेकार्थनामानुशासनेएकपदस्याने कशक्तिप्रतिपादके निरुक्तनिक्षेपसामान्यलक्षमस्या तिव्याप्तिमाशयेष्टापत्त्या परिहरति-न चेति । तस्वतः पर. मार्थ्त्ः। इष्टत्वात अनेकार्थनामानुशासनस्यापि निक्षेपत्वस्येष्टत्वात् तदापादनं न दोस्सायेत्य्र्थ्ः। जैनसिद्धान्तातिरिक्तसिद्धान्ते निक्षेपव्यवहारो नास्त्येव. किन्तु जैनसिद्धान्ते तदभिज्ञगुम्फितग्रन्थे च निक्षेपव्यवहारः समुपलभ्यते, सच नाम-स्थापना-द्रव्य-भावेष्वव वचनार्थतया पुरस्कृतेष्विति ने नानार्थनामानुशासनस्य लक्ष्यतेत्याशयनाह-व्यवहारतस्त्विति । सिद्धान्तेति-जैनसिद्धान्त-जैनसिद्धान्तोपजीव्यन्यतरात्मकं यच्छक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं तदेव निक्षेपः सिद्धान्ताभिज्ञैः कथ्यत इत्यर्थः । न विति- "लोकात्" इति सिद्धहेमचन्द्रशब्दानु. शासनसनेणोपनीयमानं-प्राप्यमाणमनेक र्थानुशासनमपि नैव निक्षेपः, तस्य सिद्धान्ततदुपजीव्यन्यतरानात्मकत्वादित्युक्त. लक्षणाभावान्न तस्य निक्षेपत्वप्रसङ्ग इत्य्र्थ्ः। 'उपनीमान" इत्यस्य स्थाने "उपनीयमान" इति पाठो युक्त्ः। तत्र निक्षेपे । शब्दनयैः साम्प्रत- समभिरूलैवम्भूनाख्यैस्त्रिभिः शब्दनयैः । निखिलनिक्षेपाभ्युपगम केऽर्थनयेऽपि भाव. निक्षेपोऽभ्युपगत इति शब्द नयैर्भाव इन्ट इति न विशेष प्रतिपत्तिकरमत उक्तम् -- भावनिक्षेप पवेति तथा चोक्तमिति । "सवनिक्खेवे" अस्य स्थाने "भा चिय सहनया सेसा इच्छति सम्बनिक्खेवे" इति पाठो युक्तः, "भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम् । द्रव्याधिकानां नेगम-सङ्ग्रह-व्यवहारर्जु Page #101 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । "" ननु नैगमादीनां नामादिचतुष्टयाभ्युपगन्तृत्वे तेषां द्रव्यार्थिकत्वव्याहतिः स्यात्, द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपात् द्रव्यं प्रधानतया पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिक्षेपसह इति चेत् ? हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिक्षेपसहाः प्राप्ता इति " भावं चिय सद्दणया [ ] इत्यादिप्रागुक्तभाष्यवचनसंवादव्याघातः, एतेन ' द्रव्यार्थिकपर्यायार्थिक योर्द्वयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनान्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थ मन्यकल्पनानुपपत्तिः, भेदा-'भेदोपरागेणोभयग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्यार्थिकस्यापि पर्याय सहत्वम्' इत्यप्यपास्तम्, एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्त भेदाभेदग्राहिणोर्द्वयोः समुदितयोरपि मिध्यादृष्टित्वात्, अत्यन्ताभेदे पर्यायासहोक्तिप्रसङ्गेन गुणे द्रव्यमिति द्रव्यार्थिकनया मिलापानुपपत्तेः, अत्यन्तभेदेऽपि पर्यायार्थसूत्राणां भावनिक्षेपाभ्युपगन्तृत्वमसहमानस्य शङ्का मुपत्थापयति- नन्विति । नामादीत्यादिपदात् स्थापना द्रव्य भावानामुपग्रहः । तेषां नैगमादीनाम् । नैगमादीनां भावनिक्षेपाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकत्वनियामकं द्रव्याभ्युपगन्तृत्वमस्त्येवेति द्रव्यार्थिकत्वं कुतो व्याहतमित्यत आह- द्रव्यार्थिकेनेति । द्रव्यस्यैवेत्येवकारलभ्यमेव स्पष्टयति- पर्यायस्य प्रतिक्षेपादिति । अत्र प्रतिविधानमाशङ्कते द्रव्यमिति न द्रव्यमात्राभ्युपगन्तृत्वं द्रव्यार्थिकत्वनियामकं किन्तु प्राधान्येन द्रव्याभ्युपगन्तृत्वम्, तच्च गौणतया पर्यायाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकस्य सम्भवत्येवेति भावनिक्षेपसहो भवत्येव द्रव्यार्थिक इत्यर्थः । यथा द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वं तथा पर्यायार्थिकस्यापि गौणतया द्रव्याभ्युपगन्तृत्वं स्यादेव, तथा च नैगमादीनां द्रव्यार्थिकानामुक्तदिशा निक्षेपवतुष्टाभ्युपगन्तृत्वे पर्यायार्थिकानां शब्दनयानामपि निक्षेपचतुष्टयाभ्युपगन्तृत्वं स्यात् एवं भावं चिय सद्दनया" [ भावमेव शब्दनयाः ] इति भाष्यवचनसंवादव्याहतिरित्येवमुक्तविधानप्रतिक्षेपमुपदर्शयति इन्तेति । स्वदुक्तरीत्या भवदुपदर्शितप्रधान गौणभावाश्रयमनीत्या । एतेन' इत्यस्य 'अपास्तम् ' इत्यनेनान्वयः । तुल्यवादेन समानतया । उभयाभ्युपगमः द्रव्य पर्यायोभयाभ्युपगमः । यदि द्वयोरपि द्रव्य-पर्यायोभयाभ्युपगन्तृत्वं तस्य द्रव्यार्थिकत्वमपरस्य पर्यायार्थिकत्वमिति वैलक्षण्यं कथमित्यत आह- परमिति - किन्त्वित्यर्थः, आद्यस्य नैगमादिनस्य । सर्वथाऽभेदेनेति - पर्यायस्य सर्वथा द्रव्याभेद एवेति द्रव्याभ्युपगमे तदभिन्नतया पर्यायस्याप्यभ्युपगम इत्येवं सर्वथाऽभेदेन द्रव्यपर्यायो भयाभ्युपगमो नैगमादिनयस्येत्यर्थः । अन्त्यस्य तु साम्प्रतादिशब्दनयस्य पुनः । सर्वथाभेदेनेति - पर्याय: सर्वथा द्रव्याद भिन्न एवेत्येवं सर्वथा भेदेन द्रव्य पर्यायोभयाभ्युपगमः शब्दनयस्येत्यर्थः तथा चाभिन्नतया द्रव्य-पर्यायोभयावगतये नैगमादिद्रव्यार्थिकस्य भिन्नतया द्रव्यपर्यायोभयात्रगतये साम्प्रतादिपर्यायार्थिकस्य च कल्पनमुभयविषयत्वेऽपि द्वयोः सम्भवत्येवेत्याह- तत इति । नैकस्येति- ' नमः ' ' अनुपपत्तिः ' इत्यनेनान्वयः । एतेने व्यतिदिष्टमेव निरासहेतुमाह एवं सतीति- द्रव्यार्थिकस्य नैगमादेरुकदिशा पर्यायसहत्वाभ्युपगमे सतीत्यर्थः । द्रव्यपर्याययोः सर्वथाऽभेदोऽसन्नेवेत्यसतस्तस्याभ्युपगमे नैगमादेर्मिथ्यादृष्टित्वं स्यात् एवं द्रव्य-पर्याययोः सर्वथा मेदोऽप्यसन्नेवेति तदभ्युपगमे शब्दन यस्यापि पर्यायार्थिकस्य मिथ्यादृष्टित्वं स्यादित्याह - अत्यन्तेति । प्रत्येकस्य मिथ्यादृष्टित्वे समुदितयोरपि मिथ्यादृष्टित्वं नहि प्रत्येकमन्ययोर्द्वयोः समुदितयोर्नान्यत्वमित्याह- समुदितयोरवीति । एवं द्रव्यार्थिकनये द्रव्य-पर्याययोरत्यन्ताभेदे यदेव द्रव्यं तदेव गुण इत्येकार्थकयोर्द्रव्यगुणशब्दयोः पर्यायशब्दत्वाद् द्रव्यशब्दाद् द्रव्यात्मकस्य गुणस्य गुणशब्दाद् गुणात्मकस्य द्रव्यस्य प्रतीतेर्यथा 'घटः कलश: ' इति सहोतिर्न सम्भवति तथा गुणो द्रव्यमिति होर्नि स्यादित्याह - अत्यन्ताभेद इति द्रव्य पर्याययोरत्यन्ताभेदे इत्यर्थः । पर्यायार्थिकनये द्रव्यपर्याययोरत्यन्तभेदेऽपि पर्यायार्थिकेन पर्यायभिन्नं द्रव्यं गृह्यत एवेति द्रव्यग्रहणस्य पर्यायार्थिकेनैव सम्भवाद् द्रव्यप्रहार्थं द्रव्यार्थिकनयाश्रयणम किञ्चित्करं प्रसज्यत इत्याह- अत्यन्त मेदेऽपीति- द्रव्य पर्याययोरत्यन्त मेदे ऽपीत्यर्थः । अन्तर्गत्वप्रसकेः निरर्थकत्वप्रसङ्गात् । " एकस्मिन् द्रव्यपक्षे " इत्यस्य स्थाने " एतत्पक्षे " इति पाठो भवितुमर्हति द्रव्यार्थिकनयो द्रव्यपर्याययोरत्यन्ताभेदमभ्युपैति, पर्यायार्थिकनयश्च तयोरत्यन्त मेदमित्येवमभ्युपगन्तृमते इत्यर्थः । यदा च पर्यायार्थिकनयो द्रव्य पर्याययोरत्यन्त दमप्युपैति तदेकं द्रव्यमात्म स्वरूपमभ्युपगच्छत्येव, अन्यथा द्रव्याभावे तेन सह पर्यायस्य भेदाभ्युपगमस्तस्य वा पर्यायेण - 251 Page #102 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो नयोपदेशः ! केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्गदुत्वप्रसक्तेः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाचैतन्मतस्य भाष्यकृतैव निरस्तत्वाच्चेति चेत् ? . अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपरान्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणस्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायाथिकानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषय विशुद्धिकृतापर्यायविषयताशालित्वस्य स्वविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्य. स्वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सवणिक्खेवे" [ 3 इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, 'अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयीक्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन सह भेदाभ्युपगमः कथं समच्छेतेति पर्यायार्थिकमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिक स्यादेवेति पर्यायार्थिकमते गुणः सामायिकं नात्मद्रव्यमिति न समतं स्यादित्याह . पर्यायाथिकनयमतेऽपीति । एतन्मतस्य अनन्तराभिहितमतस्य । __ अत्र उक्तप्रश्ने इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोवयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीय ग्रन्थान्तरेऽनवाप्तरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति- पर्यायवियुतस्य द्रव्यस्याभावान शुद्धो नैगमस्तद्विषयक:, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनैगमविशेषस्य पर्यायाकलितदव्याभ्युपगन्तुईव्यविशेषतया पर्यायाभ्युपगन्तृत्वान्न विशुद्ध नैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपचतुष्ट याभ्युपगन्तृत्वं musnggtmityaashyH| नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपा. भ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थि कत्वमपि स्यादित्याशय प्रतिक्षिपति-न चेति । एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे । अस्य विशुद्धनैगमविशेषस्य । निषेधे हेतुमाह-इतरेति-प्राधान्येन पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम्, प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनैगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान्न तस्य प्र्यायार्थिक्त्वाप्त्तिरित्य्र्थ्ः। शब्दादीनामितिशब्द-समभिरूडैवम्भूतानां पर्यायार्थिकनयानां ने गमवद् विशुद्धचविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान्न नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेषभ्युपगन्तृत्वमेवेत्यर्थः । गमस्य भावनिक्षेपसहत्वम शहूते-नन्विति । एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि । पालोचनमपि विचारणमपि । पर्यालो बनान्तरमेव दर्शयति- स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य ग्रहणम् । " विशुद्धिकतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय " इति पाठः सम्यग् । निरुक्तभावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरख्यापकत्वमेव व्यवस्थापयति-तजातीय इति- सहजातीये ऋजुसूत्र जातीये चेत्यर्थः । तच्छोधनस्य अविशुद्धिशोधनस्य । ईदृशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धि प्रयुकपर्यायायाविषयत्वविनिर्मो कलात्वस्य वा । "सर्वानुगतत्वेन" इत्यस्य स्थाने " सर्वाननुगतत्वेन " इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम्, सेला. इति-" शेषा इच्छन्ति सर्वनिक्षेपान्" iti sNskRtm। समाधत्ते-नेति । स्वोत्यभिप्रेतार्थ मेवोपदर्शयति- अन्त्यनैगमेनेति । पाश्चात्यनयादिति- नैगमनयान्तरं सङ्गहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो न यः सहनय स्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः । विशेषो. Page #103 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 253 --------- शुद्धपर्यायविशिष्टं द्रव्यं विषयी क्रियते' इति, अयं च न्यायः सङ्ग्रहर्जुसूत्रयोरपि विषयविशेषे सम्भवतीति नाव्यापकत्वम् , स्वसजातीयेन वा शुद्धिप्रयुक्तविषयविशेषपर्यवसान सम्भावनाऽपीति न कश्चिद् दोषः, इत्थं चैतदवश्यमभ्युपगन्तव्यम् , उक्तापेक्षां विना " दवठ्ठिओ त्ति[e]को" [ सम्मति0 काण्ड0 गाथा ] इत्यादिना द्वयोरप्युभयरूपानेकानुप्रवेशपाठसिद्धस्य तत्र भजनाकृतविशेषस्यानुपपत्तेरिति दिक् । पयोगेनेति-सहनयो विशेष न गृह्णाति किन्तु सामान्यमेव, नैगमनयपरम्परायां योऽन्यो नैगमः यत्पश्चात् सङ्गह. प्रवृत्तिः सोऽपि यदि विशेषं न गृहीयान्न तर्हि तस्त्र सामान्यग्राहि सङ्ग्रहनयाद् विशेषः स्यात् , एवं च सङ्ग्रह एव तस्य प्रवेशो भवेदिति न नैगमत्यान्यप्रभेदः स स्यादतः स विशेषं गृह्णातीत्यभ्युपेयमिति विशेषोपयोगस्वरूपेणेत्यर्थः । अत एवं तेन पाश्चात्यनयाद विशेषमनभवता वैशिष्ट्यमाकलयतेत्यर्थः । अन्त्यनैगमेन विशेषग्राहित्वाद् विशुद्धेन नैगमस्यान्त्यप्रभेदेन अस्य विषयीक्रियते' इत्यने नान्वयः । किं विषयीक्रियत इत्यपेक्षायामाह- पर्यायविशिष्टं द्रव्यमिति- इत्थं च पर्यायविशिष्टद्रव्यग्राहित्त्वे द्रव्यविशेषणतया पर्यायग्राहित्वान्नैगमस्थ bhaavnikssepshtvmaayaatmityaashyH| सङ्ग्रहादीनामप्युक्तदिशा भावनिक्षेपसहत्वमित्याह- अयं च न्याय इति- पाश्चात्यनयाद् विशेषोपयोगेन वैशिष्ट्यशालिना पूर्वनयेन किञ्चिद्विशेषविशिष्टद्रव्यविषयीकरणलक्षणो न्याय इत्यर्थः । ": पोरपि" अस्य स्थाने "सग्रव्यवहारयोव्यवहारर्जसत्रयोरपि" इति पाठो युक्तः । उक्तन्यायसङ्गमनं चेस्थम् - परा-'परभेदेन सङ्ग्रहस्य द्वैविध्य प्रस्थकवसतिप्रदेशदृष्टान्ते सङ्ग्रहस्याभ्युपगमवैचित्र्यमित्यादितः सामान्यतोऽवगम्यत एव, यदुत-सङ्ग्रहनयस्याप्यवान्तरलक्षण्यं समस्तीति. तथा च द्रव्यार्थिकस्यापि सङ्ग्रहस्य योऽन्त्यप्रभेदो यदनन्तरं व्यवहारनयस्य प्रवृत्तिः स पाश्चात्यव्यवहारनयेन यथाभूतं द्रव्यं विषयीक्रियते तथाभूतमेव द्रव्यं यदि गृहीयान तर्हि तस्य व्यवहारनयाद् विशेषो भवदिति व्यवहारनयाविशिष्टः स व्यवहारनये प्रविशन्न सङ्ग्रहस्य प्रभेदो भवेदतो यद्विशेषविशिष्टं द्रव्य व्यवहारनयो गृह्णाति तव्यतिरिक्तविशेषविशिष्टमेव द्रव्यं गृह्णाति, द्रव्यविशेषणतया विशेषं गृह्णतोऽपि तस्य इतराविशेषणत्वलक्षणप्राधान्येन पर्यायविषयकवाभावान्न पर्यायार्थिकत्वम्, द्रव्यविशेषणतया पर्यायविषयकत्वाच्च भावनिक्षेपसहत्वमपि युज्यते, तथा व्यवहारस्य पाश्चात्यैन जुसूत्रनयेन यद्विशेष विशिष्ट द्रव्यं विषयीक्रियते तद्विशेषविशिष्टमेव द्रव्यं यदि व्यवहारान्त्यप्रभेदेन विषयीक्रियेत तर्हि तस्य ऋजुसूत्रादविशिष्टत्वेन तत्रैव प्रवेशे न व्यवहारप्रभेदत्वं स्यादतस्तद्विशेषणातिरिक्तविशेषणविशिष्टमेव द्रव्यं तेन विषयी. क्रियते. एवं चोक्तदिशा तस्यापि पर्यायार्थिकत्वाप्रसङ्गो भावनिक्षेपसहत्वं च घटतेतराम् , ऋजुसूत्रस्य तु कश्चिद् द्रव्यार्थिकत्वमभ्युपगच्छति, कश्चित् पुन: पर्यायार्थिकत्वं पूत्कुरुते, द्रव्यार्थिकत्वेऽपि तस्य किञ्चिद्विशेषविशिष्टद्रव्यमाहित्येनोपसर्जनत्या पर्यायग्राहित्वाद् भावनिक्षेपसहत्वमुपपद्यतेतराम् , इत्थं चतुर्वपि द्रव्यार्थिकेषु भावनिक्षेपाभ्युपगन्तृत्वस्य सम्भवेन न तस्याव्यापकमिति युक्तमुक्तम्- 'निक्षेपा निखिलाः परैः, इत्युपसंहरति-इति नान्यापकत्वमिति । ननु नैगमादिप्रभेदानां सर्वेषामेकजातीयानां समानविषयत्वेन विषयभेदाभावात् प्रथमनेगमादितश्वरमनैगमादिप्रभेदेऽपि विषयविशेषसम्भावनैव नास्तीति कुत उक्तदिशा भावनिक्षेपसहत्वं नैगमादोनःमित्यत आह-स्वसजातीयेन वेति-प्रथमनगमादिरविशुद्धोऽन्त्यनगमादिस्ततो विशुद्ध इत्यविशुद्धनैगमादिरेव विषयपरिशोधनव्यापृतविचारग्रेणिमारुह्योत्तरोत्तरशद्धयाधानसमर्थपूर्वपूर्वस्वजातीयेन नेगमादिना शद्धिमासाद्य तन्निबन्धनविषयविशेषावगाहनस्वभावरूपस्य विषयविशेषपर्यवसानस्य सम्भावनाऽस्त्येवान्यनगमादिप्रभेदे इत्येकजातीयत्वे समानविषयत्वे च सत्यपि निरुक्तसम्भावनया भावनिक्षेपमहत्वमपि युक्तिमार्गमञ्चतीति न दोषकणिकाऽपीत्यर्थः । इत्थं च उक्तप्रकाराश्रयणतश्च । एतत भावनिक्षेपसहत्वम्, उक्कापेक्षा विनेति-द्रव्यार्थिकस्यापि द्रव्यविशेषणतया पर्यायविषयत्वेन भावनिक्षेपस हत्यमिति भावनिक्षेपमहत्वे द्रव्यविशेषणतया पर्यायविषयत्वस्य यापेक्षा तां विनेत्यर्थः, अस्य 'भजनाकृतविशेषस्थानुपपत्तेः' इत्यत्रान्वयः । दव्याट्रिओत्ति- इयं च सम्मतिगता गाथा, अनया च गाथया इदं प्रतिपाद्यतेयदुत, केवलस्य द्रव्यस्य केवलस्य पर्यायस्य चाभावात् केवलद्रव्यग्राही द्रव्यार्थिकः केवलपर्यायग्राही पर्यायार्थिक इत्येवं शुद्धजातीयो द्रव्यार्थिकः पीयार्थिकश्च न विद्यते किन्तु द्रव्यार्थिकोऽपि पर्यायमवगाहते पर्यायार्थिकोऽपि द्रव्यमवगाहत इत्येवं समानविषयत्वे सति भजनाकृतो द्रव्यार्थिकपर्यायार्थिकयोर्विशेषः, भजना च तत्रोक्कापेक्षेवेति । द्वयोरपि द्रव्यार्थिकपर्यायाथिकनयद्वयस्यापि ॥ उमयरूपानेकानुप्रवेश" इत्यस्य स्थाने " उभयरूपानेकान्तानुप्रवेश" इति पाठो युक्तः, उभयरूपस्य -द्रव्यार्थिकत्वपर्याथार्थिकत्वोभयरूपस्यानेकान्तस्य, द्रव्यार्थिकपर्यायार्थिकनययोर्योऽनुप्रवेशस्तस्य. "दब्ध Page #104 -------------------------------------------------------------------------- ________________ 254 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्कं भाष्यकृता-"णामाइतियं दबटिअस्स भावो अ पजवण यस्स" विशेषावश्यकभाष्यगाथा75 ] त्ति, तत् कथं सङ्गच्छते ? तत्राह-द्रव्यार्थिके भिदां त्रये-नाम-स्थापना-द्रव्य-लक्षणे मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि -" अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात् , पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति ॥ 3 ॥ एतन्मतावष्टम्भकमाह द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च त्द्गुन्न्ः॥ सामायिकमिति प्रोक्तं, यदिशाऽऽवश्यकादिषु ॥ 84 ॥ नयामृत-द्रव्यार्थ इति । यदिशाऽऽत्रश्यकादिषु ग्रन्थेषु द्रव्याथिकनये गुणवान् जीवः सामायिकम, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय. टिओ ति" इत्यादिना यः पाठः-कथनं ततः सिद्स्य । तत्र द्रव्यार्थिके पर्यायाथिके च भजनाकृतविशेषस्योक्कापेक्षा विनाऽनुपपत्तेरित्यस्मात् kaarnnaadetdvshymbhyupgntvymityrthH|| ___उत्तरार्द्ध व्याख्यातुमवतारयति-नन्धिति । एवम् उक्तप्रकारेण । पर्यायाथिके साम्प्रतसमभिरूडैवम्भूताख्यशब्द न्ये। शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु । णामा0 इति- " नामादित्रिक द्रव्यार्थि कस्य भावः पर्यवनयस्य" इति संस्कृतम् । तत्राह उक्काशङ्कायां प्रतिविधानं कथयति । भिदां त्रये इति मूलस्य विवरणं- नाम स्थापना-द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम् , 'पुरस्कृतमिति विशेषः' इत्यस्य स्थाने " पुरस्कृतमिति शेषः" इति पाठो युक्त्ः। "स्वातन्त्र्येणापि" इत्यस्य स्थाने "स्वातन्त्र्येण" इति पाठो युक्तः । तत्र मङ्गलवादे । तथोक्तिः "णामाइतियं दबहिस्स भावो अपजवणयस्स" इत्युक्तिः । इति एवम् । अर्थः उत्तरार्द्धार्थः मतान्तराश्रयणादेव । तत्त्वावृत्तिपाठमुल्लिखति- अत्र चेति-चतुर्पु निक्षेपेठ मध्ये चेत्यर्थः । आद्या नामादयः " नामस्थापना-द्रव्य-भावतस्तन्न्यासः" [ तत्त्वार्थ0 a0 1, sU05] इति सूत्रोक्तकमाक्षरान्नाम-स्थापना-द्रव्याख्याः । विकल्पाः निक्षेपभेदाः । द्रव्याथिकस्य नेगम-साह-व्यवहारर्जुसूत्राख्यद्रव्यार्थि कनय चतुष्टयस्याभिमताः । "तथा सर्वार्षत्वात्" इत्यस्य स्थाने " तथा तथा सर्वार्थत्वात्" इति पाठो युतः, तथा तथा-तेन तेन रूपेण, नामस्व-स्थापनात्व-द्रव्यत्वभाववैरिति यावत् , सर्वार्थत्वात्- सर्वशब्दाभिधेयत्वात् , घट इत्युचरिते घटनाम घटाकृति-द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः । पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः । पर्यायन यस्य साम्प्रतसमभिरूढवम्भूताख्यत्रिविधशब्दन य्स्याभिम्त्ः। तत्र हेतु:- तथापरिणति-विज्ञानाध्यामिति- क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एक, पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते. नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य शमिकेषु सत्त्यात्, प्रतिक्षणं भिन्नभिन्न स्वरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुद्रपात्मकपूर्वपूर्वघटाद् भावघट एव समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्य तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः, तथा च घट इत्युक्ते आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटस्वरूप एक घट इत्यर्थः ॥ 83 / / चतुरशीतितमपद्यमवतारयति- एतन्मतेति-द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायाधिकस्य भावनिक्षेप इत्यभ्युप. गन्तृमतेत्यर्थः । अवष्टम्भकम् उपोटूलकं समर्थकमिति यावत् । विवृणोति- द्रव्यार्थ इतीति । द्रव्यार्थ इत्यस्य विवरणं-द्रव्यार्थिकनये इति, पर्यायार्थे चेत्यस्य विवरणं- पर्यायार्थिकनये चेति । तहुण इत्यस्य विवरणं Page #105 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । नययोः शुद्धद्रव्यपर्यायावेव विषयौ, तत्र पर्यायव्ययोभिन्नयोः 'कुण्डलतापन्नं स्वर्ण, पत्रस्य नीलता' इत्यादाविव कल्पितयोचिशेषणत्वं शब्दप्रयोगविषयत्वमिति भाष्यकृदभिप्रायः, मतान्तराभिप्रायेण तु पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वम् , द्रव्यार्थिके तु प्रागुपदर्शितदिशा पर्यायस्याकल्पित. स्यापि विशेषणत्वं न्याय्यमेव, उभयविषयमा हिणा नैगमेनोभयविषयस्य सत्यताया एवाभिमानात्, घटस्य रूपादय इति प्रयोगे प्रामाणिकत्वस्यैतन्मतेनैवोपत्तेव्र्यवहारसङ्घहयोरुद्भूतत्वाऽनुद्भूतत्वाभ्यामे. तत्समर्थनस्य नैगमनयानतिरेकदृष्ट्यैव मलयगिर्यादिभिरुक्तत्वात् , अत एवोक्तं देवसूरिभिः- धर्मयो. धर्मिणोधर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः, सञ्चैतन्यमात्मनीति धर्मयोः 1, वस्तु पर्यायवद्र्यमिति धर्मिणोः 2, क्षणमेकं सुखी विषयासक्तजीव इति धर्म-धर्मिणोः 3" जीवस्य गुण इति, इति यत् प्रोक्तं तदेतन्मतमवसेयमिति निरक्तपद्यस्यार्थ इत्य्र्थ्ः। एतन्मतोपोदलकभाष्यकृदभिप्रायमुपदर्शयति- अत्रेति । द्रव्येति-द्रव्याथिकनयस्य द्रव्यमेव विषयः पर्यायाथिकन्यस्य पर्याय एव विषय इत्यर्थः । तत्रेतिद्रव्यार्थिकनये विषयोभूते द्रव्ये भिन्नस्य पर्यायस्य कल्पितस्थ विशेषण शब्दप्रयोगविषयत्वलक्षणम् , यथा- कुण्डलतापन्नं वर्णमित्यत्र सुवर्णद्रव्ये भिन्नस्य कल्पितस्य कुण्डलतापर्यायस्य विशेषणत्रं शब्दप्रयोगविषयत्वम्, पर्यायार्थिकनये विषयीभूने पर्याये भिन्नस्य कल्लितस्य द्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वम् , यथा-पत्रस्य नीलतेत्यादौ नीलतालक्षणपर्याये भिन्नस्य कल्पितस्य पत्ररूपद्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वमिचे भाष्यकृतोऽभिप्राय इत्यर्थः । "भावं चिय सद्दगया सेसा इच्छति सव्वनिक्खेवे" [विशेषावश्यकभाष्यगाथा-- ] इति भाष्याभिप्रायमुपदर्थ द्रव्यार्षिकस्य नामादयस्त्रयो विकल्पाः, भावः पर्यायार्थिकस्येति मतान्तराभिप्रेतार्थमुपदर्शयति-मतान्तराभिप्रायेण त्विति । पर्यायार्थिक पवेति-पर्यायाथिकनय एव विषयीभूते पर्याये कल्पितस्य द्रव्यस्थ विशेषणत्वम् , द्रव्यार्थिकनये पुनः प्रागुपदर्शितदिशा 'पाश्चात्यनयाद् विशेषोपयोगेन विशेषमनुभवतोऽन्त्यनगमेन शुद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियते' इति ग्रन्थोपदर्शितमार्गेण अकल्पितस्यापि-पारमार्थिकस्यापि पर्यायस्य द्रव्यार्थिकनयविषयीभूते द्रव्ये विशेषणत्वं युक्तमेवेत्यर्थः । कथं व्यार्थिक विषयोभूतद्रव्येऽकल्पितस्य पर्यायस्य विशेषणत्वमित्यपेक्षायामाह- उभयविषयग्राहिणति- द्रव्यार्थिक-पर्यायार्थिकनयोभयविषयसामान्यात्मकद्रव्य-विशेषात्मकार्या. योभयग्राहिणा नैगमनयेन द्रव्य-पर्यायनयोभयविषयद्रव्यपर्यायोभयस्य सत्यताया एवाभिमानादित्यर्थः । "स्यैतन्मतेनैवोपत्ते" इत्यस्य स्थाने "स्यैतन्मतेनैवोपपत्त" इति पाठो युक्तः । घटस्य रूपादय इत्यत्र घटोऽपि द्रव्यस्य पर्यायो रूपादयोऽपि गुणाः सहभाविपर्याया द्रव्यार्थिकस्य व्यवहारस्य विशेषविषयकस्योद्भतत्वादेव ते विषयाः, एते च व्यक्तपर्याय. स्वरूपेण न द्रव्य प्राहिण: सङ्घहस्य विषयाः, किन्त्वनुभूतं द्रव्यस्वरूपं तेषां समस्तीति तद्रपेणानुद्धतत्वादेव ते विषया इत्येवं व्यवहारसङ्घहनययोरुद्भुतत्वानुद्भुतत्वाभ्यां घटस्य रूपादय इत्यस्य समर्थनं यन्मलयगिरिप्रभृतिभिरुक्तं तदपि सामान्य-विशेषो. भयविषयकस्य नैगमस्य यत् सामान्याचगाहिस्त्ररूपं तदभेदः सङ्घहस्य, यच विशेषावगाहिस्वरूपं तदभेदो व्यवहारस्येति कृत्वा नैगमनयानतिरेकाश्रयणतो नैगमनयेनैवेत्याह-व्यवहार-सङ्ग योरिति । गौण-प्रधानभावेन नैगमस्य द्रव्यार्थिक. स्यापि सामान्य-विशेषोभयविषयकत्वमित्यत्र देवरिवचनसंवादमाह-अत एवेति- नेगमस्य सामान्य-विशेषोभयविषयकत्वादेवेत्यर्थः । धर्मयोरिति-धर्मशः प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमः, एवं धर्मिणोः प्रधानोपसर्जनभावेन यद् विवक्षणे स नैगमः । कथमेतत्रयाणां नैगमत्वमित्याकालानिवृत्तये-नैकगम इति-नैके अनेके गमा बोधप्रकारा यस्य स नैगम इति नैगमपदनिरुक्त्या अनेकप्रकारबोधजनकवाक्यानां नैगमत्वमिति तत्तद्वाक्यजन्यबोधस्यापि नैगमत्वमुपपद्यते । तत्र धर्मयोः प्रधानोपसर्जनभावन विवक्षणरूपनगमस्य प्रथमस्य निदर्शनमाह- सच्चैतन्यमात्मनीति धर्मयोरिति- सच्चतन्यमात्मनीति वाक्येन आत्मपर्मिणि सत्वविशिष्टचैतन्यरूपधर्मस्य विधानम्, तत्र चैतन्यरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं सत्यरूपधर्मस्य तंत्र विशेष गत्वेनोपसर्जनतया विवक्षणमिति । धर्मिणोः प्रधानोपसर्जनभावन विवक्षणरूपद्वितीयनेगमभेदस्य निदर्शनमाह-वस्तु पर्यायवव्यमिति धर्मिणोरिति- अत्र स्वात्मके धर्मिणि पर्यायवद्रव्यरूपस्य धर्मिणस्तादात्म्येन विधानम्, तत्र द्रव्यरूपस्य धर्मिणो विशेष्यत्वेन प्राधान्येन विवक्षणम्, तत्र पर्यायरूपधर्मिणो विशेषणत्वेनोप Page #106 -------------------------------------------------------------------------- ________________ 256 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । [प्रमाण0 परि0 sU0 8, 9, 10.] इति, अन्न हि प्रधानोपसर्जनभावो विशेष्य-विशेषणभावेन न तु कल्पिततया, न चैवमस्य प्रमाणात्मत्वानुषङ्गः, धर्म-धर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् , तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते, प्राधान्येन द्रव्य-पर्यायद्वयात्मकं चार्थमनुभवद् विज्ञानं प्रमाणं ज्ञेयम् , नान्यत् , इत्यस्यार्थस्य तद्वन्थ एव व्यक्तत्वात् , नवा नये विशेषणं कल्पितमेवेति प्राचीनमतेऽपि नियमः, "सावजजोगविरओ" [ ] इत्यत्र सङ्ग्रहनयस्त्रीकृतात्मसामान्यसामायिकविधिनियम. नाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारा दिनयानां यावदेवम्भूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागेगैव प्रवृत्तिदर्शनात् , न च तत्र पर्यायनयानां सङ्ग्रहस्वीकृतविधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषणः' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , स्वविषये अन्यनयार्थविशेषणस्य ................ सर्जनभावेन विवक्षणम् । धर्म-धर्मिणोः प्रधानोपसर्जनभावन विवक्षनरूपतृतीयनैगमभेदस्य निदर्शनमाह-क्षणमेकं सुखी विषयासक्तजीव इति धर्म-भिगोरितीति-क्षगमेकं सुखी विषयासक्तजोत्र इति वाक्यस्य विषयासक्तजीवस्य क्षणमात्रं सुखमित्यत्र पर्यवसानम् , तत्र सुखरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्ष विषयासक्तजोवरूपधर्मिणो विशेषणत्वेनोपसर्जनतया विवक्षणमिति । अत्राकल्पितखेन प्राधान्यं कल्पित्वेनोपसर्जनत्यमित्येवं प्रधानोपसर्जनभावो न, किन्तु विशेष्यत्वेन प्राधान्यं विशेषणत्वेनोपसर्जनत्वमित्येवं प्रधानोपसर्जनभाव इत्याह - अत्र हीति । "न त कल्पिततया" इत्यस्य स्थाने "न तु कल्पिताकल्पिततया " इस पाठो युक्तः । ननु धर्मिगो द्रव्यस्य सामान्यात्मनो धर्मस्य पर्यायात्मनो विशेषस्य च माहित्यात सामान्य-विशेषोभयग्राहिण एकस्य नंगमनयस्य प्रमाणात्मकत्वं प्रसयत इत्याशङ्कय प्रतिक्षिपतिन चेति । एवं धर्म-धर्म्युभयपाहिले । अस्य नैगमनयस्य । प्राधान्येन सामान्यविशेषोभयग्राहित्ये सत्येव सामान्यविशेषोभयात्मकवस्तुग्राहित्वाज्ञानस्य प्रामाण्य मिष्टम् , नंगमस्य खेकस्य प्राधान्येन न निरुक्तोभयग्राहित्वमिति न प्रमाणात्मकत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति-धर्म-धर्मिणोरिति । अत्र नेगमे । तयोः धर्म-धर्मिणोः । प्राधान्यन तयोग्रहणं नैगमेन मा भूत, प्रधानोपसर्जनभावेन नयोग्रहणादपि किं न नैपमस्य प्रमाणत्वं प्रसज्यत इत्याकालायामाहप्राधान्ये नेति । नान्यदिति- प्राधान्येन द्रव्य पर्यायद्वयानकाआग्राहकं ज्ञानं न प्रमाणमित्यर्थः । न वायमों मयैव परिभावितः, किन्तु श्रीमद्भिर्देवसूरिभिरेव प्रकटितोऽयं विवेक इत्याह- इत्यस्यार्थस्येति- उक्तस्वरूपस्य प्रमाण-तदन्यविवेकरूपार्थस्येत्यर्थः । तद्भन्थ एव देवसूरिनिर्मितरत्नाकराख्यग्रन्थ एव । ननु नये विशेषणं कल्पितमेवेति नियमादकल्पितस्य विशेष्यत्वात् प्राधान्यं कल्पितस्य विशेषणवादुपसर्जनत्वमिति प्रधानोपसर्जनभावस्य विशेष्य-विशेषणभावरूपत्वेऽपि विशेषणस्य कल्पितत्त्रमायातमेवेत्याशङ्का प्रतिक्षिपति-नवेति-प्राचीनमतेऽपि नये विशेषणं कल्पितमेवेति नियमो नेत्यन्वयः । निषेधे हेतुमाहसावजेति- "सावद्ययोगविरतः" इति संस्कृतम् । इत्यत्र इत्यस्यां गाथायाम् , सहेति-- सङ्ग्रहनयेन स्वीकृतो य आत्म सामान्य सामायिकमिति विधिस्तस्य नियमनाय नियमनार्थे प्रवृत्तानां पयायशुद्धमतां- शुद्धशुद्धतरशुद्धतमपयोयावगाहिना व्यवहारादिनयानां- व्यवहारर्जुसूत्रसाम्प्रतादिनयानामेवम्भूतनयपर्यन्तमुत्तरोत्तरपर्यायकदम्बकरू यत् सङ्घहुनयविषयीभूतात्मसामान्यरूपविशेष्ये विशेषणं तदुपरामेणैव प्रवृत्तिदर्शनादित्यर्थः, तथा च सङ्घहनयविषयात्मसामान्यस्य तत्तत्पर्यायविशेषविशिष्टात्मसामान्यरूपतोपपादकानां व्यवहारादिनयानां विषयास्तत्तत्पर्याया विशेषणीभवन्तोऽयकल्पिता एव, अन्यथा तेषां कल्पितत्वे तद्विशिष्टात्म सामान्यस्वरूपपर्यवसितस्य सङ्ग्रहन यविषयस्यापि कल्पितत्वं स्यादित्याशयः । न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । तत्र "सावजजोगविरओ" इत्यादिगाथायाम् । पर्यायनयानामित्यस्य प्र्वृत्ताव्पीत्य्नेनान्व्य्ः। सहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यलक्षणसामायिकस्य विधिस्तस्य विशेष व्यवहारनयादिविषयीभूततत्तत्पर्याय विशिष्टारमसामान्यसामायिकविधिस्वरूपे पर्यवसानार्थम् . पर्यायविशेषणमुद्र या प्रवृत्तावपि - पर्यायस्य विशेषणविधयाअवगाहने प्रवृत्तावपि, *सविशेषणी विधि निषेची विशेष्यवाधे विशेषममुपसकामतः इति न्यायाच्छुद्धपर्यायविधावेव तात्पर्यात्, एवकारेण पर्यायविशिष्टसामान्यविधौ पर्यायस्य व्यवच्छेदः, तथा च स्वविषये सग्रहन यविषये आत्मसामान्ये, अन्यनयार्थविशेषणस्य व्यवहारादिनयविषयीभूततत्तत्पर्यायरूपविशेषणस्य, कल्पितत्वमेव एवकारेणाकल्पितत्वव्यवच्छेदः । प्रतिक्षेप Page #107 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । 257 कल्पितत्वमेवेति वाच्यम् , एवं सति सर्वविशेषणानामेकधर्माकाङ्क्षाविधुरत्वेन वाक्यभेदप्रसङ्गात्, न च नयवाक्यानां प्रत्येकं निराकाङ्कत्वेऽप्यवयवानां न्याय इव स्याद्वादे वाक्यैकवाक्यत्वं सर्वत्रैवोपपादयिध्याम इत्यपि साम्प्रतम्, एकैकस्य शतभेदत्वेन सर्वत्रैकरीतेरभावाद् विशिष्टवैशिष्ट्यबोधस्य दुरपलापस्वात् , एक्मपि नैगमे प्राच्यभेदातिशायकविशेषणस्याकल्पितत्वध्रौव्याचेति किमतिपल्लवितेन ॥ 84 ॥ तदेवं मतान्तरेण द्रव्यार्थिके नामादिनिक्षेपत्रयमेवेति समर्थितम् , अथ भाष्यकारमतेनैव "णामाइतियं दबढिअस्स भावो अ पनवणयस्स" [विशेषावश्यकभाष्यगाथा-75] इति मङ्गलबादीय. भाष्यप्रतीकस्य "भावं चिय सद्दणया सेसा इच्छंति सबणिरकेवे" [विशेषावश्यकभाष्यगाथा ] इत्य. प्रेतनवचनेन सहाविरोधं समर्थयन्नाह घटोपयोगरूपो वा, भावो द्र्व्यार्थिकेऽम्त्ः। तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥ 85 ॥ नयामृत-घटोपयोग इति । वेति पक्षान्तरे, घटोपयोगरूपो भावो द्रव्यार्थिकेऽमत:-अनिष्टः, हेतुमुपदर्शयति- एवं सतीति- पर्यायनयानां शुद्धपर्यायविधावेव तात्पर्याभ्युपगमे सतीत्यर्थः । सर्वविशेषणानामितियदि व्यवहारादिनयप्रभववाक्येयवहारादिनयविषयतत्तत्पर्यायात्मविशेषणविशिष्टात्म सामान्यविषयकशाब्दबोधो भवेद. भवेत सदा विशेष्यस्यात्मसामान्यस्यैकत्वात् तन्निष्ठाविशेष्यताद्वारा सर्वपर्यायस्वरूपविशेषणनिष्ठविषयत्वानां परस्परनिरूप्य निरूपक भावलक्षणाकाडासद्भावात् साक्षात् परम्परया वा परस्परनिरूप्य-निरूपकभावापन्न विषयताकैकबोधजनकत्वलक्षणमेकवाक्यत्वं नयवाक्यानाम् , यदा तु सङ्ग्रहप्रभत्रवाक्यजबोधस्य न व्यवहारादिनयतस्तत्तत्पर्याय कदम्बारुषितसामान्यविषयकबोधस्वरूपे पर्यवसानं किन्तु व्यवहारादिनयप्रभववाक्यैरशुद्धतत्तत्पर्यायविषयकबोधानामेवाविर्भावस्तदा निरुताकालाभावात् साक्षात् परम्परया वा निरूप्य-निरूपकभावानापन्नविभिन्न विषयताकबोधजनकत्वलक्षणवाक्यभेदस्यैव प्रसङ्गादित्यर्थः । न च इत्यस्य * साम्प्रतम् ' इत्य्नेनान्व्य्ः। अवयवानां प्रतिज्ञा हेतूदाहरणोपनय-निगमनखरूपाणां पञ्चानामवयवानाम् , न्याय इवेति- नीयते-प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्याय इति व्युत्पत्त्या निरुक्तपञ्चावयवसमुदाय एवं न्यायस्तत्र यथाऽवय. वानां वाक्य कवाक्यत्वं त्थेत्य्र्थ्ः। स्याद्वादे सप्तनयवाक्यसमूहलक्षणस्याद्वादे, वाक्यैकवाक्यत्वं नयवाक्यानां निरुक्त. वाक्येकवाक्यत्वम् । निषेधे हेतुमाह-एकैकस्येति- प्रत्येक व्यवहारादिनयानां शतविधत्वेन तैः सम्भूयैकविधबोधस्यो. पादयितुमशक्यत्वेन प्रत्येकं, सर्वत्र सर्वनयवाक्ये, एकरीतेः बोधनियमनविधाया एकस्या अभावादित्यर्थः । विशिष्ठवशिश्वबोधस्य दुरपलापत्वादिति- अनुभूयमानस्य समस्त नयवाक्येनकस्य विशिष्टवैशिष्ट्यबोधस्य पर्यायनयानां शद्धपर्यायविधायकत्वाभ्युपगममात्रेणापलपितुमशक्यादित्यर्थः । एवमपि स्वविषये अन्यनयार्थविशेषणस्य कल्पितत्वाभ्युपगमेऽपि । नैगम इति- नैगमनये सर्वनयात् प्रथमप्रवृत्तौ तस्य य: प्राच्यभेदः प्राथमिको भेदस्तस्योत्तरोत्तरनगमभेदादतिशायक वैलक्षण्यप्रयोजक यद् विशेषणं यद्विशिष्टसामान्यादिविषयकत्वेनान्यविशेषणविशिष्टसामान्यादिविषयकादुत्तरोत्तरनगमप्रभेदात् स व्यावृत्तो भवति, अन्यथा सर्वस्य नैगमजातीयस्य सामान्यविषयकस्य विशेषविषयकस्य वा सामान्यविषयकनगमत्वेन विशेषविषयकनगमत्वेन वा समानखरूपत्वेऽवान्तरबैलक्षण्यं न स्यादिति तस्य विशेषणस्य सविषयेऽन्यनयार्थविशेषणत्वाभावेनाकल्पितस्यावश्यकत्वेन तत्र प्रधानोपसर्जनभावस्याकल्पितत्व-कल्पितत्वाभ्यामुपपादयितुमशक्यत्वेन विशेष्यविशेषणभावत एवोपपत्तेरित्यर्थः ॥ 84 ॥ पञ्चाशीतितमपद्यमवतारयन्नाह-तदेवमिति । तत तस्मात् , एवम् अनन्तरोषवर्णितप्रकारेण, अन्यत् स्पष्टम् । विवृणोति- घटोपयोगेतीति । "घटोपयोग इति" अस्य स्थाने " घटोपयोगेति" इति पाठो मूलप्रतीकानुकूलः । मूले वाशब्दः पक्षान्तरार्थक इत्यावेद नायाह-वेति पक्षान्तरे इति । अमत इति मूलस्य विवरणम्- अनिष्ट इति । Page #108 -------------------------------------------------------------------------- ________________ 258 नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । तेन तत्र-मङ्गलवादे द्रव्यार्थिके, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणा दिपरिणतिरूपभावघटस्य द्रव्यार्थि के नाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धधरणरूपभावमङ्गलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूप. भावघटानभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावः, "जानीमहे" इत्यनेन स्वोत्प्रेक्षया सामान्यतो ज्ञातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते ॥ 85 ॥ उक्तं निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह - तत्र नामघट: क्लुप्तो, घटनाम्ना पटादिकः । तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः ॥ 86 ॥ नयामृत-तत्रेति । तत्र-निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लसः पटादिकोऽपि नामघट उच्यते, नाम्ना घट इति व्युत्पत्तेः, तथा चैतल्लक्षणम्-- "यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ " तेन पक्षान्तरे घटोपयोगरूपभावस्य द्र्व्याथिकेऽनिस्स्त्त्त्वेन्। तत्रेति मूलस्य विवरण-मङ्गलवादे द्रव्याथिके इति । त्रयमित्यस्य विवरण-नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम्, तत् किं घटोपयोगात्मकभावातिरिक्तो भावघट: पक्षान्तरेऽभ्युपगत एवेत्यपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गल वादे द्रव्यार्थिके नामादिनिक्षेपत्रयं न पुनः प्रोक्त्मित्य्र्थ्ः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रपस्य भावघटस्य द्रव्यार्थिकन येनाप्यभ्युपगमादित्येवं वयं यसविजयवाचका जानीमहे- अवगच्छाम इत्य्र्थ्ः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्येव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुनोदराद्याकारस्वरूपभावघटस्येति विवेके c। तनिषेचोक्तिः द्रव्याथिके भावनिक्षेपनिषेधोक्तिः । अग्रे तु अग्रेतनभाष्ये पुन: / व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररोकरोतीत्येवं व्य्व्स्थितिप्र्योज्ञ्त्ः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव सीकरोति द्रव्यार्थिकश्च निक्षेप चतुष्टयमप्युररीकरोतीति vishessaavedikoktiH| इति एतस्माद् विवेकात् । न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोध्ः। 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः । किमभिव्यज्यत इसपेक्षायामाह- स्वोत्प्रेक्षयति- एनद्भन्थकर्तृ. yshovijyvaackgtaanyaatishaayiklpnaavishessaatmksmbhaavntyrthH| विशेषविधिके इतोऽपि विशिष्टावगतिफलकविशेष. विभजने । बहुश्रुताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्यसिद्धान्तोह पोहसमर्थास्त एव, विशेषविवेके प्रमाणमित्यर्थः । 85 ॥ ___षडशीतितमपद्यमवतारयति- उक्त निक्षेपवतुष्टयमिति- अस्य - विवेचयन् ' इत्यनेन सम्बन्धः । विवृणोतितत्रेतीति । तत्रेयस्य विवरण-निक्षेपचतुष्टयमध्य इति । घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इलंकमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्याय कलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् । कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो नामघट इत्येवं नामघटस्य व्युत्पतेनिर्व वनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान्न वस्तुगत्या घट इत्य्भिस्न्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयशेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च । एतल्लक्षणं नामनिक्षेपस्य लक्षणम् । नामनिक्षेपलक्षण प्रतिपादकस्य " यद् वस्तुनो. 'भिधानं0" इत्यादिपद्यस्यार्थमुपदर्शयति- अयमिति-अनन्तरमेवाभिधीयमान इत्य्र्थ्ः। अभिधानमित्यस्यार्यकथनं Page #109 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 259 अयमेतदर्थः-यद् वस्तुनः--जीवादेः, नाम-यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थ इतिपरमार्थत त्रिदशाधिपेऽवस्थानात् , तदर्थनिरपेक्षमिति-इन्द्रार्थनिरपेक्षम् , 'इदि परमैश्वर्ये' इति धात्वर्थस्य गोपालकेऽभावात् , तथा पर्यायैः-शक-पुरन्दरादिभिः, नाभिधीयते इति एवम्भूतं नाम, इह नाम-नामवतोरभेदोपचाराद् गोपालकवस्त्येव नामोच्यते, तथान्यार्थेऽवर्तमानमपि किश्चिद् यादृच्छिकं-डित्थडवित्थादिवचनम् , चशब्दादित्वरं यावद्रव्यमावि च तद्बाह्यम् , यत् तु " णाम [ आवकहियं ] ' इति सूत्रे प्रोक्तं तत् प्रतिनियतजनपदसंज्ञामाश्रित्यैवेति ध्येयम् । ननु 'गङ्गायां घोषः' इत्यत्र गङ्गापदेन गङ्गातीरमभिधीयते, तत्र किं नामनिक्षेपस्य प्रवृत्तिरुत निक्षेपान्तरस्य ? नाद्यः-जाह्नव्यादिपर्यायाभिधेयत्वेन तत्र नामनिक्षेपाप्रवृत्तः, नापि द्वितीयः,-प्रसिद्धनिक्षेपान्तराविषये तत्राप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रस. ङ्गादिति चेत् ? न-" जत्थ य जं जाणिजा, णिरकेवं णिरिकवे गिरवसेसं" [अनुयोगद्वारे gA0 1] नामेति। गोपालदारकस्येन्द्रेति यन्नाम तत् कथमन्यार्थे स्थितमित्यपेक्षायामाह-परमार्थत इति। इन्द्रार्थनिरपेश्नमिति - इन्द्रशब्दस्य निरुक्तिलभ्यो योऽर्थस्तदनपेक्षमिति त्द्र्थ्ः। कथमिन्द्रशब्दार्थनिरपेक्षमित्याकालायामाह- इदीतीदिधातुः परमेश्वरूपार्थे वर्तत इति परमैश्वरूपस्य धात्वर्थस्य गोपालदारकेऽभावाद् भवति गोपालदारके इन्द्रेति नाम तदर्थनिरपेक्षमित्यर्थः । "गोपालकेऽभावात्" इत्यस्य स्थाने ' गोपालदार केऽभावात् ' इति पाठो युक्त्ः। पर्यायानभिधेयं चेत्यस्यार्थ कथयति-पर्यायैरिति- इन्द्रशन्दसमानार्थकैरित्यर्थः, येन शब्देन सह यस्य शब्दस्यैकप्रवृत्तिनिमित्तकत्वं स शब्दस्तस्य शब्दस्य पर्याय इति इन्दशब्दस्य यदेव प्रवृत्तिनिमित्तं तदेव शकादिशब्दस्य प्रवृत्तिनिमित्तमिति भवन्ति इन्द्रशब्दस्य शादिशब्दाः पर्यायाः । निगमयति-पवम्भूतं नामेति । एवम्भूतं गोपालदारकवस्तु तत् कथं नाम गोपालदारकस्याथरूपत्वान्नाम्नश्च शब्दात्मकत्वादित्यत आह-इहृति-प्रकृत इत्यर्थः । विरुद्धधर्माकान्तयोनोम-नामवतोः परमार्थतोऽभेदासम्भवादाह- अभेदोपचारादिति । 'गोपालकवस्त्येव" इत्यस्य स्थाने " गोपालदारकवस्त्वेव" इति पाठो युक्तः । तथा एवम् ! अन्यार्थे यत्रार्थे इदानीन्तनपुरुषैः सङ्केतितं तद्भिन्नेऽर्थे । अवर्तमानमपि वाच्यवाचकभावसम्बन्धेन वृत्तिविकलमपि, आधुनिकसङ्केतविषयीभूतार्थभिन्नार्थावाचकमपीति यावत् । किश्चित् परिमितम् , यादृच्छिकं स्वेच्छयैव केनापि पुरुषेणाभिनवव्यवहारप्रवृत्तये काष्ठमयहस्त्यादिवस्तुनि वाचकतया परिभावितम्, एतादृशं किमित्यपेक्षायामाह-डित्थडवित्थादिवचन मिति । चशब्दात् 'याहाच्छक च' इति चकारात् । इत्वरं यत्किश्चिकालस्थायि, यावदृश्यमावि च यावत्कालमभिधेयमवतियते तावत्कालमनुवर्तमानम्, तत् नाम, ग्राह्य ज्ञातव्यम् । ननु नामाऽभिधेयस्य विनाशेऽपि यावलोकानां व्यवहारः प्रवतते तावत्कालावस्थायित्वाद् यावस्कथिक सूत्रे मणितं तत् कथमित्यत आह-यत्त्विति । णाम जावकाहियं नाम यावत्तथिकम् । तत् नाम्नो यावत्कथिकत्वकथनम्, प्रतिनियता या जनपदसंज्ञा-अमुकदेशविशेषस्यामुकनाम तामवलम्ब्य नाम्नो यावत्कथिकत्वकथनं सूत्रे इत्य्र्थ्ः। शङ्का-समाधानाभ्यां नामनिक्षेपत्य विशेषाऽवगति शिष्याणामाधातुं परस्य शङ्कामुत्थापयति-नन्वित्यादिना । 'अभिधीयते' इत्यस्य 'प्रतिपाद्यते' इत्यर्थः, तेन गङ्गापदन गङ्गातीरस्य शक्त्या प्रतिपादनाभावेऽपि न क्षतिः । नाद्य इति-नामनिक्षेपस्य प्रवृत्तिरिति पक्षो न सम्भवतीत्यर्थः । निषेधे हेतुमाह-जाह्वव्यादीति- गङ्गातोरे घोष इत्यर्थावगतये यथा गङ्गायां घोष इति वाक्यं प्रवर्तते तथा जाहव्यां घोष इति भागीरथ्यां घोष इत्यादिवाक्यान्यपि प्रवर्तयितुं शक्यन्त एवेति जाह्नव्यादियों गङ्गापदस्य पर्यायस्तदभिधेयत्वेन - तत्प्रतिपाद्यत्वेन तत्र गमातीरे नामनिक्षेपप्रवृत्त्यसम्भवात्- नामनिक्षेपलक्षणसनिविष्टस्य पर्यायानभिधेयत्वस्य त्त्राभावादित्य्र्थ्ः। तत्र निक्षेपान्तरप्रवृत्तिरिति द्वितीयविकल्पं प्रतिक्षिपति-नापि द्वितीय इति । निषेधे हेतुमाह-प्रसिद्धति- प्रसिद्धस्य निक्षेपान्तरस्य नामनिक्षेपभिन्नस्य स्थापना-द्रव्य भावनिक्षेपत्रयस्याविषये तत्र गङ्गातीरेऽप्रसिद्धस्य- प्रसिद्धनामनिक्षेपादिचतुष्टयभिन्नस्य निक्षेपस्थ कल्पने तदियतायाः-निक्षेपाश्चत्वार एवेत्येवं निक्षेपेयत्तायाः क्षतिप्रसङ्गादित्यर्थः । उक्ताश कायां प्रतिविधानमाह- नेति । जत्यत्ति- " यत्र यं जानीयानिक्षेप निक्षेपेनिरवशेषम्" iti sNskRtm। ityanena इत्यादिगाथार बनेन । यथापरिनानं परिज्ञानमनतिक्रम्य । निक्षेपान्तरकल्पनायाः प्रसिद्धनिक्षेप Page #110 -------------------------------------------------------------------------- ________________ 260 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। इत्यनेन यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात् , अस्तु वा तत्राभिप्रायकी स्थापनैव, भवतु वा वैज्ञानिको भावनिक्षेप एव, गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्ति विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् , एतश्च विपश्चितमलङ्कारचूडामणिवृत्तावस्माभिः, तत् कि शक्तिलक्षणान्यतरवृत्तेरपेक्षित(?)शब्दसङ्केतविषयत्वमेव नामलक्षणम् , ' स्थितमन्यार्थे ' इत्यत्रानेकार्थवाच्यव्यावृत्तये ' अशक्यार्थे ' इति करणाच्छक्यस्य 'पर्यायानभिधेयं च' इत्यनेन लक्ष्यस्य च व्यावृत्तौ तात्पर्यात् , ओमिति चेत् ? तर्हि रूपसत्यादिविषये अतिव्याप्तिः, तस्य द्रव्यनिक्षेपविषयत्वेन च्तुस्स्त्त्यातिरिक्त्निक्स्सेप्क्ल्प्नायाः। दोषाभावात निक्षेपेयत्ताक्षतिप्रसङ्गस्येष्टापत्तिरूपतया दोषत्वाभावात् , निक्षेपानन्त्यस्यैवेष्टत्वादिति भावः । निक्षेपाश्चत्वार एवेत्यभ्युपगमे ऽपि नामनिक्षेपभिन्न प्रसिद्धनिक्षेपविषय एवायमिति न निक्षेपेयत्ताक्षतिरित्याहास्तु वेति। तत्र ग्न्ग्गातीरे। आभिप्रायिकी शैत्य-पावनत्वादिप्रतिपत्तिप्रयोजनाभिप्रायेण गङ्गायां घोष इति प्रयोक्तुगंगातीरे गाया या असद्भुतस्थापना तदभिप्रायविषयः, स्थापनैव स्थापनानिक्षेप एवेत्यर्थः । अथवा गङ्गापदशक्यार्थस्य गङ्गाजलप्रवाहस्याभेदाध्यवसाय एव गडातीर इति गङ्गातीरं गङ्वेति कृत्वा भावनिक्षेप एव तत्रेत्याह-भवतु वेति । वैज्ञानिकः वस्तुतो गङ्गातीरस्य गङ्गात्वाभावेऽभेदाध्यवसायतो गङ्गात्वं तत्रेति विज्ञानकृतः । कथं विज्ञानकृतो भावनिक्षेपस्तत्राश्रीयत इत्यपेक्षायामाह- गङ्गायदेनेति-गङ्गातीरं यदि गङ्गापदेन गाभिन्नतयाऽभिव्यक्तं स्यात् तदैव गङ्गागतस्य शैत्यपावनस्वादिधर्मसम्बन्धस्थाभिव्यञ्जनं तत्र भवेन्नान्यथेत्यतस्तत्र गङ्गापदेन गङ्गामेदाभिव्यञ्जनमावश्यकमित्येतस्मात् कारणाद् गङ्गाया घोष इत्यत्र नामनिक्षेप एवेत्यर्थः । उक्तार्थस्य विशेषतोऽवगतयेऽस्मत्कृताऽलङ्कारचूडामणिवृत्तिरवलोकनीया विचक्षरित्यावेदनाय श्रीयशोविजयोपाध्याया आहुः- एतच्चेति । अस्माभिः श्रीयशोविजयोपाध्यायैः । अत्र परः पृच्छतितत् किमिति ! "रपेक्षित" इत्यस्य स्थाने " रुपेक्षैत्र ? " इति पाठो युक्तः, यदि लक्ष्यैऽपि गङ्गातीरे न नामनिक्षेपप्रवृत्तिः, शक्ये तु नामनिपक्षेप्रवृत्तिरनभ्युपगतैवेत्येतस्मात् कारणात् किं शक्तिलक्षणान्यतरात्मिका या पदस्य वृत्तिस्तस्या उपेक्षैव किमित्यर्थः । एवं सति नामनिक्षेपलक्षणं यत् पर्यवसितं तदाह- शब्दसङ्केतविषयत्वमेव नामलक्षणमिति । ननु शब्दसङ्केतः शक्ये लश्ये चेति शब्दसङ्केतविषयत्वस्य शक्य-लक्ष्ययोः सत्त्वादुक्तलक्षशस्थ तयोरतिव्याप्तिरित्यत आहस्थितमन्यार्थ इत्यत्रेति- नामलक्षणप्रतिपादकपद्ये यत् 'स्थितमन्यार्थे ' इति वचनं तत्रेत्यर्थः । अनेकार्थवाच्यव्यावृत्तये अनेकार्थो यो गवादिशब्दस्तस्यैकार्थभिन्नो यो वाच्यो द्वितीयोऽर्थस्तस्य तस्मिन् वा नामलक्षणस्य व्यावृत्तये व्यव. च्छेदाय; यदि स्थितमन्यार्थ इत्येव स्यात् तदा गोपदं गोभिन्नवाण्यादिलक्षणेऽथें स्थित गोरूपशक्याथें नामनिक्षेपो भवेत् , शब्दसङ्केतविषयत्वस्य तत्र सत्त्वादतस्तव्यावृत्तये 'अन्यार्थे' इत्यस्य स्थाने 'अशक्यार्थे' इति करणाच्छक्यस्य गोरूपार्थस्य, अस्य व्यावृत्ती' इत्यत्रान्वयः । गवायां घोष इत्यत्र गङ्गापदमशक्यार्थे तीररूपार्थ एव स्थितमिति तीरे तस्य नामनिक्षेपत्वव्यावृत्तये वाह-पर्यायेति - पर्याय लक्षणवाक्यघटकेन 'पर्यायानभिधेयं' इत्यनेन वचनेन लक्ष्यस्यगङ्गातीररूपार्थस्य व्यावृत्तौ - नामनिक्षेपत्वव्यावृत्तौ निरुक्तनामलक्षणकर्तुस्तात्पर्यादित्यर्थः । तत्रोत्तरमाशङ्कते- ओमिति चेदिति- अत्र स्वीकारार्थक 'ओ' इति शब्दः, तथा व शक्ति लक्षणान्यतरवृत्तेपेक्षा भवदाशङ्कितं नामलक्षणं शक्यलक्ष्यव्यावृतये लक्षगघटकमशक्यार्थ इति वचनं च स्वीक्रियत एवेति त्द्र्थ्ः। प्रष्टोक्तोत्तरं दूषयति-रूपेति-"रूपसत्यादिविषये' इत्यस्य स्थाने "रूपवत्साद्य सत्यादिविषये" इत्येवं पाठो भवितुमर्हति; अन्यादृशो वा पाठो यद्यत्र स्यात् तदा साङ्गत्यमञ्चतीति विचारणीयं सुधीभिः, 'रूपवत्याद्यसत्यादिविषये' इति पाठं समालम्ब्य व्याख्यायते-यद्य प्याकृतावपि शब्दस्य शक्तिरिति शक्यव्यावतकेविशेषणत एवं स्थापनाया आकृतिरूपाया व्यावृत्तिः, भावे तु शक्तिरस्त्येवेति तत एव भावस्यापि व्यावृत्तिः, जातिस्त्वमुगतत्वाद् द्रव्यमेवेति जातौ शक्तेः स्वीकाराजातिरूपत्वाद् द्रव्यस्यापि शक्यत्व. मिति शक्यव्यावर्तकविशेषणतो द्रव्यस्यापि व्यावृत्तिः, तथापि कल्पितरूपवत्यादिसंज्ञकनायिकावर्णनात्मकनायिकाख्यायिकाया असत्यादिविषये कल्पितादिनामकनायिका. तद्रामाद्यात्मकविषये तद्वचनस्य नामनिझेपत्वं स्याद् यतस्तादृशार्थे व्यवहारपिथानवतीर्णे न शक्ति षि लक्षण! रूपवत्यादिशब्दस्यात: शक्य-लक्ष्यभिन्नः सोऽर्थ इति निरुक्तनामनिक्षेपलक्षणस्य तत्रा. limyaativishy। ना तय सत्यपात तातिम्माप्तिकपता न लक्षणपमम्मयस्येश्मत आह-तस्येति-समादिविषष. Page #111 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ! 261 [तत्रैव सा ] इति चेत् ? न-उक्तलक्षण एव भावनिक्षेपविषयाभेदव्यवहारौपयिकरूपराहित्यविशेषणदाने दोषाभावात्, निरूढलक्षणायाः स्वीकारे तु लक्षणाया निरूढत्वज्ञापकं वचनमेव निक्षेपः, तद्विषयविशेषस्वन्यव्यावृत्त्यादिना यथाव्यवहारं स्वीकार्य इति नातिप्रसङ्ग इति दिक् ॥ तच्चित्रं स्थापनेति-तस्य-घटस्य चित्रं-पत्रादिलिखित आकारः स्थापना, तल्लक्षणं चैवं स्मरति" यत् तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ " एतदर्थोऽयं-यत्-वस्तु, तदर्थवियुक्तं-भावेन्द्राद्यर्थरहितं, तदभिप्रायेण-तद्बुद्ध्या, करणिःआकृतिः, यच्चन्द्राद्याकृति लेप्यादिकर्म क्रियते, चशब्दादाकृतिशून्यं चाक्षनिक्षेपादि तत् स्थापनेति, तञ्चाल्पकालमित्वरमित्यर्थः, चशब्दाद् यावद्व्यभावि c। मृद्व्यमिति-घटकारणीभूता मृदेव द्रव्य घट इत्यर्थः, तल्लक्षणमिदम् त्य्र्थ्ः। द्रव्यनिक्षेपविषयत्वेनेति- अनाद्यनन्तस्वरूप भवे सम्भाव्यते रूपवत्यादिको निरुक्ताख्याविषयः कश्चिदासीत् भविष्यति वेत्यतीतानागतकालिकवस्त्वात्मनाऽध्यवसिते तस्मिन्नतीतानागतपदार्थविषयकस्य द्रव्यनिक्षेपस्य विषयत्वेन नामनिक्षेपत्वस्य तत्रानिष्टवादित्यर्थः । उत्तरयति-नेति । भावेति-यद्यपि द्रव्यनिक्षेपविषयो भावनिक्षेपविषयो न भवति तथापि अयं राजा भावो भूतो वेति प्रतिसन्धाय राजपर्यायकरणे राजपर्यायकार्ये वा द्रव्यराजनि भावनिक्षेपविषयस्य भावराजस्याभेदव्यवहारो भवति, तद्व्यवहारोपयिकं यत्तत्कारणत्व- तत्कार्यत्वादिरूपं तद्राहित्यस्योक्तनामनिक्षेपलक्षणे निवेशाद द्रव्यनिक्षेपविषये रूप्व्त्याद्याख्यायिकाविस्स्येऽतिव्याप्तिदोस्साभावादित्य्र्थ्ः। निक्षेपसामान्यलक्षण एवाभिमतनिक्षेपातिरिकनिक्षेपविषयव्यावर्तकविशेषणदानतोऽभिमतनिक्षेपविशेषलक्षणं कर्तुं सुकरमित्याशयेनाह-निरूढलक्षणाया इति- अनादितात्पर्यमूलिका लक्षणा निरूढलक्षणा, सा प्रयोजननिरपेक्षत्र, सा यस्य पदस्य यत्रार्थे तत्र तत्पदस्य शक्तिरेव स्वीकरणीया किमुक्तलक्षणाभ्युपगमेनेति विवाद प्रदर्शनायोक्तम् - स्वीकारे स्विति - यस्य पदस्य नान्यत्र शक्तिरवधूता तस्य पदस्य शक्यार्थान्तराभावात् तत्सम्बन्धरूपा लक्षणा न सम्भवतीति तस्य पदस्य प्रकृतेऽर्थे शक्तिरेव न निरूढलक्षणाः यस्य पदस्य पुनरन्याथै व्यवहारादिना शक्तिः कॢप्ता सस्य पदस्य क्लुप्त शक्य सम्बन्धत एवान्यार्थोपस्थितिसम्भवान्न तत्र शक्तिः किन्तु प्रयोजनाभावेऽपि अनादितात्पर्यमूलिका लक्षणैव, अनन्यलभ्यो हि शब्दार्थ इति वचनादित्येवं निरूढलक्षणास्वीकारोपष्टम्भिका युक्तिः । एवं सति यन्निक्षेपसामान्यलक्षणमभिमतं तदाह-लक्षणाया इति । निरूढत्वज्ञापकं अनादितात्पर्यमूलकत्वज्ञापकम् । तद्विषयविशेषस्तु निक्षेपविषयविशेषः पुनः, यद्वै लक्षण्यबलादान्तरनामनिक्षेपादिप्रभेदो भवति तादृशो निक्षेपविषयविशेष इति यावत् । अन्यव्यावृत्त्यादिनेति- यस्य निक्षेपस्य यो विषयो व्यवह्रियते तस्य निक्षेपस्य तद्विषयान्यव्यावृत्त्यादिनेत्यर्थः । तल्लक्षणं स्थापनालक्षणम् , च पुनः, एवम् अनन्तराभिधीयमानस्वरूपम् , स्मरन्ति प्राचीनाः कथयन्ति, स्मरन्ती. त्युक्त्या नेदमभिनवमेव लक्षण केनचित् कृतं तत्पूर्वेमपीत्थमेव केनचित् प्रकाशितमेवं तत्पूर्वमपीति ज्ञापितम् । एतदर्थः "यत्तु तदर्थवियुक्त" इति पद्यार्थः । अयम् अनन्तरं 'यत्तु0" इत्यादिनाऽभिधीयमानः । यत् वित्यत्र यत्पदं यत्किञ्चिद्वस्तुपरामर्शकमित्याह- यद् वस्त्विति । तदर्थवियुक्तमित्यस्य भायेन्द्राद्यर्थरहितमिति विवरणम् , भावेन्द्रादिको य इन्द्रादिशब्दार्थस्तद्रहितं- तच्छून्यमित्यर्थः । तदभिप्रायेणेत्यस्य विवरण- तद्वद्धयेति-इन्द्रोऽयमितीन्द्रादिबुद्धधेत्यर्थः । तत्करणीत्यत्र करणीशब्दार्थ आकृतिरित्याह - करणिः आकृतिरिति, तथा च तत्करणीत्यस्ये न्द्राद्याकृति वस्त्वित्यर्थ इत्याह- यच्चन्द्राधाकृतीति- इन्द्रादेराकृतिराकारो यस्मिन् वस्तुनि तद् वस्तु, इन्द्राधाकृतीत्यर्थः । तद् यस्तु किमित्यपेक्षायामाह-लेप्यादिकमैति-तथा च भावेन्द्राद्यर्थरहितं भावेन्द्रादिबुद्धचा इन्द्राधाकृतिस्वरूपं लेप्यादिकर्म क्रियते तल्लेप्यादिकर्म इन्द्रादिस्थापनेत्यर्थः । चशब्दात 'यच्च' इत्यत्र चशब्दात् । आकृतिशयमिन्द्राद्याकृतिसदित बयत मानिनवादियोऽयमिति पुस्पा स्थापितं तपक्षनिषावि, स्थापना स्थापनामिषा - Page #112 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ " एतदर्थों यथा-भूतस्य-अतीतस्य, भाविनो वैध्यतो भावस्य, कारणं-निमित्तं यल्लोके तद् द्रव्यमिति, द्रवति गच्छति तांस्तान् पर्यार्यान् क्षरति वेति द्रव्यम् , तत्त्वज्ञैः-सर्वहस्तीर्थकृद्भिरिति यावत्, सचेतनमनुपयुक्तपुरुषाख्यम् , अचेतनं-ज्ञशरीरादि तथाभूतमन्यद् वा, कथितं-प्रतिपादितम् , इहायं सम्प्रदायःद्रव्यघटस्तावद् द्विधाऽऽगमतो नोआगमतश्च, आगमः-पदार्थपरिज्ञानं, नोआगमस्तद्विपर्ययः, तत्रागमतो द्रव्यघटो घटशब्दाध्येताऽनुपयुक्तः " अनुपयोगो द्रव्यम्" [ ] इति वचनात्, अनुदुद्धपदवृत्तिमहाहितसंस्कारवानागमद्रव्यपदवाच्य इत्येतन्निष्कर्षः, नोआगमतश्च त्रिविधो द्रव्यघटो ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात् , तत्र घटपदार्थज्ञस्य शरीरमात्मरहितं सिद्धशिलातलगतमप्यतीत स्थापनानिक्षेपात्मकं लेप्यादिकर्म च । अल्पकालमित्यस्यत्वरमित्यर्थ इति। चशब्दात 'अल्पकालं च' इत्यत्र चशब्दात् । यावदृव्यमावि आकृतिमव्यं यावदवतिष्ठते तावत्कालं स्थाप्यमाना त्दाकृतिर्प्य्व्तिस्स्त्थ्ते। मृद् द्रव्यमितीति मूलधारणम् , घ्त्त्कार्न्नीभूत्। मृदेव द्रव्यघट इत्यर्थ इति तदर्थप्रपञ्चनम् । तल्लक्षणं द्रव्यनिक्षेपलक्षणम् , इदम् अनन्तरमेवाभिधीयमानम् । एतदर्थो यथेति- द्रव्यनिक्षेपलक्षणप्रतिपादकस्य "भूतस्य" इत्यादिपद्यस्यार्थो यथेत्यर्थः । भूतस्येत्यस्य अतीतस्येत्यर्थकथनम् । भाविन इत्यस्य विवरणम्-एष्यत इति । कारणमित्यस्य निमित्तमिति व्याख्यान्म्। तत् भूतस्य भाविनो वा निमित्तम् । भूतभाविकार्यनिमित्तस्य द्रव्यत्वं कथमित्यपेक्षायां द्रव्यपदनिरुक्तित एव तल्लभ्यत इत्याशयेन तन्निरुक्तिमुपदर्शयति-द्रवतीति । तत्त्वरित्यस्य विवरण- सर्वज्ञैरिति । बौद्धादिभिः सर्वज्ञतया सुगतादिरप्यनुमतो, न च सुगतादिभिर्भूतभाविकार्यनिमित्तं द्रव्यमिति कथितमित्यत आह-तीर्थकृद्भिरिति यावदिति- तीर्थङ्करा एव वस्तुतः सर्वज्ञा नान्ये सुगतादयस्तदुच्चरितवाक्यस्याबाधितार्थत्वायभावेन तदागमस्य तीर्थस्वाभावात् , " सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागत" इति कोशस्तु नामनिक्षेपालम्बनेनव प्रवृत्तः, न व सुगतादिर्भावसज्ञो नामसर्वज्ञत्वस्यैव तत्र भावादिति । सचेतनमित्यस्य विवरणमनपयक्तपरुषाख्यमिति-अनुपयुक्तः पुरुष उपयुक्तपुरुषपर्यायमभिगच्छतीति उत्तरपर्यायनिभित्तत्वाद द्रव्यम् अचेतन मित्यस्य विवरण-शरीरादीति-ज्ञस्यात्मनो यच्छरोरादिकं तदपि तन्निमित्तत्वाद् द्रव्यमिति, ज्ञशरीरादीत्यत्रादिपदाद् भव्यशरीरादेरुपग्रहः । तथाभूतं भूतस्य भाविनो वा पर्याययस्य निमित्तम् । अन्यद्वा ज्ञशरीरादिभिन्नं मृदाद्यपि । कथितमित्यस्य विवरण-प्रतिपादितमिति । अनुपयुक्तपुरुषो यथा स्वपर्याय निमित्तत्वाद् द्रव्यं तथोपयुक्तपुरुषोऽपि स्वपर्यायनिमित्तत्वाद् द्रव्यं भवेत्येवेति किमित्यनुपयुक्तपुरुषाख्यमित्युक्तम् ?, ज्ञशरीरादीति किमित्युक्तम् ? सामान्यतः शरीरादेरपि तथात्वसम्भवादिति नाशङ्कुनीयम् , घटस्यैव निमितत्वाद् यथा मृद् द्रव्य घटः, तथा घटेऽनुपयुक्तः पुरुषोऽप्यागमतो द्रव्यघटः, एवं नोआगमतो ज्ञशरोरादिरपि द्रव्यघट इत्याशयेनेत्थमभिधानात् , अमुमेवार्थ स्पष्टीकर्तुमाह- इहार्य सम्प्रदाय इति । इह द्रव्यनिक्षेपविचारे । अयं द्रव्यघटस्तावद् द्विवेत्यादिनाऽन्न्त्र्मेवाभिधीय्मान्ः। सम्प्रदायः सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायः-प्राचां वचनसन्दर्भ: प्रवाहत आगतो न त्वेकेनैव केनचित् स्वयमुत्प्रेक्षितः । तद्विपर्ययः-पदार्थपरिज्ञानाभावः । अनुदबुद्धेति- अनुदुद्ध उद्बोधकासमवहितः, यत्सहकृतेन संस्कारेण स्मरणमुपजायते स संस्कारस्योद्बोधको भवति, पदस्य- घटादिशब्दस्य घटादिरूपार्थे वृत्तेः- शक्ति-लक्षणान्यतरसम्बन्धस्य ग्रहेणाहितो- जनितः संस्कारः पदवृत्तिमहाहितसंस्कारः, अनुदुद्धश्चासौ पदवृत्तिमहाहितसंस्कारश्चानुबुद्धपदवृत्तिग्रहाहितसंस्कारः, सोऽस्यास्तीत्यनुद्बुद्धपदवृत्तिग्रहाहितसंस्कारवान्, आगमद्रव्यपदवाच्य इत्येवमनुपयोगो द्रव्यमिति वचनस्य पर्यवसितोऽर्थ इत्यर्थः. अत्र ' न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः' इति वचनात् , अनुदुद्धपदवृत्तिग्रहाहितसंस्कार इत्येतावन्मात्रेणैवानुबुद्धः पदवृत्तिग्राहितः संस्कारो यस्य सोऽनुवुद्धपदवृत्तिग्रहाहितसंस्कार इति बहुव्रीहिसमासतोजद्धपदत्तिमहाहितसंस्कारवतः प्रतीतिसम्भवादनुहद्धपदवृत्तिमहाहितसंस्कारवानिति कथमुपपद्यत इति नाशङ्कनीयम् , Page #113 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 263 कालीनतद्भावानुवृत्त्या घृतघटन्यायेन ज्ञशरीरद्रव्यघटः, येन शरीरेण न ताव दिदानी घटपदार्थं जानाति किन्त्वनेनैव कालान्तरेण ज्ञास्यति स भव्यशरीरद्रव्यघटः, तद्व्यतिरिक्तद्रव्यघटो मृद्रूपः कण्ठत एवोक्तः, अयं च द्रव्यपदार्थो द्विधा प्रयुज्यते, अप्राधान्येन योग्यतया च, अप्राधान्येन यथाऽङ्गारमर्दको द्रव्याचार्य इति, योग्यतया यथा मृत्पिण्डो द्रव्यघटः सुश्रावको द्रव्यसाधुः साधुश्च द्रव्यदेव इत्यादि, योग्यता च यद्यप्यैकभविक बद्धायुष्काऽभिमुखनामगोत्रभेदेन त्रिविधैव अनुयोगद्वारसूत्रे नयभेदेन व्याख्याता, कायोत्सर्गनियुक्तौ dravyakAyanirUpaNanastAve"jaM तु पुररकडभावं दवियं पच्छाकडं च भावाओ । तं होइ दबदवियं जह भविउंदव्वदेवाई । / 1 ॥ " [ आवश्यकभाष्ये gA0 233 ] इत्यत्रापि चातीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेशप्रसङ्गात् स्वयमुट्टङ्कय पुरष्कृतपश्चात्कृतभवद्वय एवायुःकर्मसद्रव्यस्पर्शनोद्भावनेन निरस्तः, tathAhi"duhao'NantararahiyA जै एवं तो भवा अन्न्न्त्गुन्ना। एगस्स एगकाले भवा ण jujnti'nnegaa(u)||" [आवश्यके gA0 1536 ] व्याख्या-" duhao"tti-वर्तमानभवे स्थितस्योभयत एष्यकाले अतीतकाले, अणन्तररहिअ त्तिअनन्तरौ एष्यातीती, अनन्तरौ च तो रहितौ च वर्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि, जै त्ति- यदि तस्योच्यते, तो त्ति- एवं सति, भवा:- तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेतर" असुब्बत" इति भाष्यप्रयोगदर्शनादुक्तानुशासनस्य प्रायिकत्वादिति बोध्यम् । तत्र नोआगमतस्त्रिविधेषु द्रव्यघटेषु मध्ये । भव्यशरीरद्रव्यघटमुपदर्शयति-येन शरीरेणेति । अनेनैव तेन शरीरेणैव । तद्वयतिरिक्तति- ज्ञशरीर-भव्यशरीरख्यतिरिकेत्यर्थः । अप्रधाने योग्येऽपि च द्रव्यपदं प्रयुज्यत इत्यप्राधान्य-योग्यत्वाभ्यां द्रव्यपदार्थस्य द्वैविध्यमुपदर्शयति- अयं चेति । अग्रधानस्वरूपद्रव्यपदार्थमुदाहरति--अप्राधान्येन यथेति । अङ्गारमर्दको द्रव्याचार्य इत्यत्र द्रव्यपदमप्रधानार्थकम् , तथा चोक्तवाक्यात् अङ्गारमर्दकोऽप्रधानाचार्य इति प्रतीयते । योग्यतया द्रव्यपदार्थमुदाहरति- योग्यतया यथेति । मृत्पिण्डो द्रव्यघट इत्यत्र द्रव्यपदं योग्याथें प्रयुक्तम् , तथा चोक्तवाक्यान्मृत्पिण्डो घटयोग्यः-घटात्मकपर्यायरूपेण कदाचित् परिणस्यते मृत्पिण्ड इत्येवं प्रतीयते । सुश्रावक इति सूत्रविहितश्रावकाचारपरिपालनपरायणः सुश्रावकः, स च साधुपर्यायं कालान्तरे आसादयिष्यतीति द्रव्यसाधु:- साध्वात्मकपर्यायरूपेण भनितुं योग्य इत्यर्थः । साधुश्च द्रव्यदेवः य इदानीं सूत्रविहितसाधुसमाचारी सम्यगातिष्ठति साधुः, स कालं कृत्वा देवो भविष्यतीति कृत्वा द्रव्यदेव इत्युच्यते, यः साधुरन्तरभव एव न देवरूपेणोत्पत्स्यते किन्तु भवद्वयादिव्यवधानेन देवो भविष्यति सोऽपि द्रव्यदेव इत्युच्यते, तत्रानुयोगद्वारसूत्रोपवर्णित त्रिविधयोग्यताऽसम्भवतः कथं द्रव्यदेवतेति शङ्कया भवद्वयादिव्यवधानेनापि तद्भवनस्वभावे तद्योग्यता सम्भवतीति तथाविधस्यापि द्रव्यसाधुतोपपद्यते इत्यभिप्रायकसमाधानेन च बुधजनानन्दकरं विचारं प्रस्तौति-योग्यता चेति- योग्यता च त्रिविधैव व्याख्यातेति सम्बन्धः । यद्यपीति-तथापी. यमित्याद्युत्तरग्रन्थस्थिततथापीत्युक्तिसापेक्षेयं यद्यपीत्युक्तिः । जं tu0 त्ति-" यत् तु पुरस्कृतभावं द्रव्यं पश्चात्कृतं च भावतः । तद् भवति द्रव्यद्रव्यं यथा भवितुं द्रव्यदेवादि ॥ इति संस्कृतम् । "प्रसङ्गात" इत्यस्य स्थाने "प्रसङ्गः" इति पाठो युक्तः, अस्य 'निरस्तः' इत्यनेनान्वयः । निरसनप्रकारमेव भावयति-तथाहीत्यादिना । दुहओ0tti"ubhayato'nantararahitau यद्येवं ततो भवा अनन्तगुणाः । एकस्यैककाले भवा न युज्यन्तेऽनेके तु ॥ " इति संस्कृतम् । उक्तगाथाविवरणमुपदर्शयति- दुहओ त्तीति। उभयत इत्यस्य फलितकथनम्- एष्यकाले अतीतकाल इति-भविध्यरकाले भूतकाले च । केन रहिताविति न ज्ञायत इत्यत आह-वर्तमानेति-प्रकरणाद् वर्तमानभवभावेन रहिताविति गम्यसे. "वर्तमानभवभावेतररहिता" इत्यस्य स्थाने "वर्तमानभवभावेन रहिता" इति पाठः स्म्य्म्। इंधा Page #114 -------------------------------------------------------------------------- ________________ 264 . . . नयामृसतङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । रहिता एच्या अतीताश्चान्तगुणास्तस्य सिद्धाः, ततस्तदपेक्षयापि द्रव्यकल्पना स्यात् , इष्टापत्तिश्च कर्तृम. शक्ये मेत्याह-एकस्य एककाले-पुरुषादिकाले भवा न युज्यन्ते अनेके, ततो भावेन सह साक्षात्सम्बन्धाभावात् तेषु सर्वेषु द्रव्यत्वस्वीकारोऽनिष्ट इत्यर्थः ॥ 1 ॥ इत्थं चोदकेनोक्के gururAha"duhao'NantarabhaviyaM जह चिट्ठइ आउअं तु जं बद्धं । हुन्जियरेसु वि जै तं दन्वभवा हुज ता ते वि ॥ 2 ॥ " [आवश्यके gA0 1535 ] व्याख्या-दुहओ ति-वर्तमानभवे वर्तमानस्योभयत एध्येऽतीते च, अनन्तरभविकं-पुरस्कृतषश्चात्कृतभवसम्धधीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव-तुशब्दस्यावधारणार्थत्वान्न शेषं कर्म, यहीतरेष्वपिप्रभूतेष्वनागतेषु च भवेषु, तदायुष्कर्म बन्धोदयद्वारकप्रत्यासत्तिकारि भवेत् , तदा तेऽपि-तस्मिन् भवे वर्तमानस्य द्रव्यभवा भवेयुः, तदायुष्कर्मसम्बन्धात् , न चैतदस्ति तस्मादसच्चोदकमतमिति गाथार्थः ॥ 2 ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमाह" संज्झासु दोसु सूरो अदिस्समाणो वि पप्पसमईअं । जह ओभासइ खित्तं तहेव एवं पि न्नाय्व्व्ण्॥3॥" [ आवश्यके gA0 1538 ] पत्तिश्च अनन्तातीतानागतभवापेक्षया द्रव्यत्वकल्पनाप्रसङ्ग इष्टापत्तिरेव । भावार्थमाह-तत इति । "ततो" इत्यस्य स्थाने "तद्गतेन" इति पाठो युज्यते, व्यवहितातीतानागतभवगतेन भावेन सह द्रव्यत्वेनाभिमततद्भवीयस्य साक्षात्सम्बन्धस्याभावाद व्यवधायकस्य भवस्य साक्षासम्बन्धविघटकस्य सद्धावादित्यर्थः । इत्यर्थः एवं "दुहओ" इत्यादिगाथार्थ इत्यर्थः । दुहओत्ति-उभयत आनन्तरभक्किं यथा तिष्ठति आयुष्कं तु यद् ब्द्ध्म्। भवेदितरेष्वपि यदि तद् भव्यभवा भवेयुस्तदा तेऽपि ॥ " इति संस्कृतम् । विवृणोति-दुहओ त्तीति । उभयत इत्यस्य विवरणम्- एष्येऽतीते चेति । आनन्तरभविकमित्यस्य फलितार्थकथनम्- पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं भ्व्तीति। "आउअंतु" इत्यस्य " आयुष्कं तु" इति स्यातू आयुष्कमेवेति कथमित्यत आह-तुशब्दस्येति । अवधारणार्थकेन तुशब्देन कस्य व्यवच्छेद इत्यपेक्षायामाह-न शेषं कर्मेति-निरुक्तायुष्कर्मभिन्नं कर्म न तिष्टतीत्यर्थः । यदीत्यस्य भवेदित्यनेन स्म्ब्न्ध्ः। इतरेष्वपीत्यस्य विवरणं- भूतेष्वनागतेषु च भवेप्विति । "प्रभूतेष्व" इत्यस्य स्थाने "भूतेष्व" इति पाठो युक्तः, अथवा " प्रभूतेष्वतीतेष्व" इति पाठः शोभनः । तत् अनेकभवकालसम्बन्धि । आयुष्कर्म बन्धेतिअतीतभवे तस्य कर्मणो बन्धो वर्तमानभवे तस्योदयः, तद्वारिका या अतीतभवेन सह वर्तमानभवस्य प्रत्यासत्तिःसम्बन्धस्तत्कारि आयुष्कर्म यदि भवेदित्यर्थः, तदा तेऽपि व्यवहित भवा अपि । तस्मिन् भवे वर्तमानस्य वर्तमानभवे वर्तमानस्य पदार्थस्य भावरूपस्य ! वर्तमानभवगतेन भावेन सह व्यवहितभवगतानामपि बन्धोदयद्वाराऽऽयुष्कर्मलक्षणप्रत्यासत्तिकारिबलात् सम्बन्धस्य सद्भावादित्याह- तदायुष्कर्मसम्बन्धादिति । न चैतदस्ति आयुष्कर्म व्यवहितातीतभवे बध्यते वर्तमानभवे उदयमासादयतीत्येव नास्ति, किन्त्वव्यवहितातीतभवे आयुष्कर्म बध्यते तदन्तरमेव वर्तमानभवे उदयमाप्नोतीत्यतो वर्तमानभवगतभावस्य व्यवहितभवगतपदार्थेन सह सम्बन्धस्य बन्धोदयद्वारकायुष्कर्मसम्बन्धकृतस्याभावान्न हितानन्तभवगताः पदार्थाः वर्तमानमवगतभावापेक्षया द्रव्यतापत्तिभाजनानीत्युपसंहरांत-तस्मादिति । अस्यैव द्वितीय गाथाप्रतिपादितस्यैव । संज्झासुति - "सन्ध्य योद्धयोः सूर्योऽश्यमानोऽपि प्राप्यसमतीतम् । यथाऽवभासयति क्षेत्रं तथैवैतदपि ज्ञातव्यम् ॥ " इति संस्कृतम् । विवृणोति- सन्ध्या चेति । "प्रत्यूष-प्रदोषा प्रतिबद्धयोः" इत्यस्य स्थाने "प्रत्यूष प्रदोषप्रतिबद्धयोः" इति पाठो युक्तः, तथा च द्वयोः सन्ध्ययोरित्यनेन प्रत्यूष-प्रदोषसन्ध्ययोरित्युक्तं भवति । प्राप्यं खक्रियाजन्यसंयोगशालि, अस्य क्षेत्रमित्यनेनान्वयः, समतीतं स्वक्रियाजन्यविभागशालि, येन क्षेत्रेण संयुक्तो भवति, यस्मात् क्षेत्रादनन्तरमेवापान्तो भवति, तदुभयक्षेत्रमित्यर्थः । "यथाऽपभाषयति" इत्यस्य स्थाने " यथाऽवभासयति" इति पाठो युक्तः । उक्तमेवार्थ स्पष्टयति- यथेति । प्रत्यूषसन्ध्यायां प्रातः Page #115 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो' सन्ध्या च सन्ध्या च सन्ध्ये, तयोः सन्ध्ययोः प्रत्यूष-प्रदोषा प्रतिबद्धयोः, सूर्य आदित्योऽदृश्यमानोऽपि प्राप्यं समतीतं च क्षेत्रं यथाऽवभासयति - यथा प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवैतदपि प्रक्रान्तं ज्ञातव्यम्, इदमुक्तं भवति - वर्तमानभवस्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्मसद्द्रव्यतया स्पृशति प्रकाशेनादित्यवदिति गाथार्थः ॥ 3 ॥ तथापीयं भवद्वयनियतायुष्कर्मघटिता ( तथा ) योग्यता (तया) तथानियमोक्तिर्न तु सर्वत्रानेन नियमेनैव व्यामोहो विषेयः, तीर्थङ्करनामकर्मघटितया योग्यतया नानाभवव्यवधानेनापि मरीचेद्रव्यतीर्थंकरस्वप्रतिपादनात्, " जे अ अईआ सिद्धा" [ शक्रस्तवे ] इत्यादिना सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्द्यस्त्रप्रतिपादनस्य नानाभवसम्बन्धघटित योग्यतयैवोपपत्तेश्च इत्थमेव पुष्पादिना भगवत्पूजादावुत्क र्षतोऽपार्द्धपुद्गलपरावर्त्तव्यवधानेन भावस्तवरूपफलोपधायकतया द्रव्यस्तवत्वम् अपुनर्बन्धकासुचिताचारे चोत्कर्षतः पुद्गलपरावर्तव्यवधानेन भावाज्ञारूपफलोपधायकतया द्रव्याज्ञात्वमुपदेश पदादावुकं सङ्गच्छते, तत्र समुचितशक्तिरूपाया योग्यतायास्तावत्कालनियताया एव सिद्धेः न च फले पुद्गलपरावर्तव्यवधानमपुनर्बन्धकक्रियाया असिद्धम्, आशातनाब हुलस्योत्कृष्टान्तरस्या पार्द्धपुगलपरावर्तमानस्यैव प्रसिद्धत्वादिति वाच्यम्, बीजादीनां सान्तरेतरत्वभेदश्य तेषामुत्कृष्टान्तरस्यैकपुद्गलपरावर्तमानतायाश्च विशिकायामाचार्यैः प्रतिपादनात् । तदुकं -- 16 'बीजाइआ य एए तहा तहा सन्तरेतरा णेया । तहभवत्तखित्ता एगन्तसहावबाधाए ॥ 1 ॥ सन्ध्यायाम् । भरतं चेत्यनन्तरमवभासयतीत्यस्यानुकर्षेण सम्बन्धः । प्रदोषसन्ध्यायां सायं सन्ध्यायाम्, तु पुनः, अपरविदेहूं चेत्यनन्तरमपि अवभासयतीत्यस्यानुकर्षेण सम्बन्धः । एतदित्यस्य विवरणं-- प्रक्रान्तमिति । संक्षेपेण निरुक्तगाथार्थमनुगमय्य दर्शयति- इदमुकं भवतीति । इदं वर्तमानभवस्थित इत्यादिनानन्तरमेवाभिधीयमानम्, उक्तम् एतद्द्वाथयोच्चरितम् अन्यत् स्पष्टम् । यद्यपीत्युक्तिव्यपेक्षेयं तथापीत्युक्तिः । इयमित्यस्य नियमोक्तिरित्यनेन सम्बन्धः । न त्वित्यस्य विधेय इत्यनेन सम्बन्धः । कथं भवद्वयनियतायुष्कर्मघटितया योग्यतयैव सर्वत्र वर्तमानभवगतभावस्याव्यवहितभवगतमेव द्रव्यमिति नियमो नेत्याकाङ्क्षायां तत्र हेतुमुपदर्शयति तीर्थङ्करेति । नानाभवसम्बन्धघटितयोग्यतयाऽपि द्रव्यत्वे हेत्वन्तरमप्युपदर्शयति- जे a0 इति जे अ अईआ सिद्धा, जे अ भविस्संति अणागयकाले । संपइ वट्टमाणा सन् तिविहेण वंदामि ॥ इति संपूर्णः पाठः, " ये चातीताः सिद्धा ये च भविष्यन्ध्यनागतकाले सम्प्रति वर्तमानाः सर्वान् त्रिविधेन वन्दे " इति संस्कृतम् । वन्द्यत्वप्रतिपादनस्येत्यस्योपपत्तेरित्यनेन सम्बन्धः । इत्थमेवेत्यस्य सङ्गच्छते इत्यनेनान्वयः । इत्थमेव नानामवसम्बन्धघटितयाऽपि द्रव्यत्वमित्यभ्युपगमप्रकारेणैव । अपार्द्धपुद्गलपरावर्तादिसमयविज्ञानं समयसमुद्रात् कर्तव्यम् । द्रव्यस्तवत्वमित्यस्योपदेशपदादावुक्तमित्यनेन सम्बन्धः । अपुन " केति न पुनरपि कर्मबन्धी मोहनीय कर्मोत्कृष्टबन्धनं यस्य सोऽपुनर्वन्धकः तलक्षणं यथा- "पावं न तिव्वभावा कुणै ण बहु मन्नै भवं घोरं । उचिअठि च सेवै, सव्वत्थ वि अपुणबंधोति ॥ यद्वा- " भवाभिनन्दिदोषाणां प्रतिपक्ष गुन्नैर्युत्ः। वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः ॥ " इति तत्र अपुनर्बन्धकक्रियायाम्, तावत्कालनियतायाः पुद्गलपरावर्तव्यवधानकालनियतायाः । न चेत्यस्य वाच्यमित्यनेनान्वयः । अपुनर्बन्धक क्रियायाः फले पुद्गलपरावर्त व्यवधानस्यासिद्धत्वे हेतुमुपदर्शयति- आशातना बहुलस्येति । निषेधे हेतुमाह - बीजादीनामिति । सान्तरेतरत्वभेदस्य बीजादीनि सान्तराणि निरन्तराणि चेत्येवं भेदस्य, अस्य विशिकायामाचार्यैः प्रतिपादनादित्यनेन सम्बन्धः । तेषां बीजादीनाम् । उक्तार्थप्रतिपादकं विंशिकागतं गाथात्रितयमुल्लिखति- बीजा इआ ya0 इति - बीजादिका चैते तथा तथा सान्तरेतरा केयाः । तथा Br pina--3820 265 - Page #116 -------------------------------------------------------------------------- ________________ 266 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । बीजस्स वि संपत्ती जायै चरमम्मि चेव परिअट्टे । अञ्चन्तसुन्दरा जंएसा वि तओ ण सेसेसु ॥ 2 ॥ 5-8 ण य एअम्मि अणन्तो जुज्जइणेयस्स णाम कालु ति । ओसप्पिणी अणन्ता हुन्ति जओ एग्प्रिअ?"॥3॥ [बीजादिविशिकायाम्-8, 6, 7 ] तस्माद् योग्यता प्रतिकार्य यथासम्प्रदाय द्रव्यव्यवहारहेतुर्विशिष्याश्रयणीया, न तु द्रव्यमेव, (एवमत्रापि ) द्रव्यकार्यादिव्यपदेशहेतुरायुःसम्बन्धघटितैव, तत्तत्पदसमभिव्याहारेण द्रव्यपदस्य नानार्थताद्योतनात् , अन्यथा द्रव्यस्तवादावगतेः, तदिदमुक्तं-" इयरो पुण जोगात्ते चित्ते जयभेयओ मुणेअबो" [ ] ' इतरो द्वितीयो द्रव्यपदार्थः, नयभेदश्व प्रस्थकादिन्यायसिद्धः' इत्यादिविपश्चितमस्माभिर्धर्मपरीक्षायामिति विस्तरार्थिनैतत्तत्त्वं तत एवावगन्तव्यम् । रक्तादिको-रक्तादिपर्यायपरिणामः, भावो-भावघटः, तल्लक्षणं चेदम् " भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वहरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् " ॥ 1 ॥ [ भवनं भावः, स हि वक्तुरिष्ठक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्केन्द्रादिवदिति, अत्रागमतो भावघटो घटपरिज्ञानोपयुक्तः, नोआगमतो भावघटश्च रक्ततादिपरिणामसमूह इति विवेकः । अथ घटोपयोगमात्रात् कथं भावघट इति चेत् ? न-घट-झानयोरतिरिक्तसम्बन्धाभव्यत्वक्षिप्ता एकान्तस्वभावबाधया ॥ 1 ॥ बीजस्यापि सम्पत्तिर्जायते चरम एवं परावर्ते । अत्यन्तसुन्दरा यदेषाऽपि ततो न शेषेषु ॥ 2 ॥n चेतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति। उत्सर्पिण्योऽनन्ता bhavanti yata ekaparivarte // 3 // " iti sNskRtm| उपसंहरति--तस्मादिति- योग्यता विशिष्याऽऽश्रयणीयेति सम्बन्धः, एकस्य कारणस्यैकस्मिन् कार्ये द्रव्यन्यवहारहेतुर्या योग्यता सैव नान्यस्य कारणस्य नान्यस्मिन् कार्ये तथा, नवा तस्यैवान्यकायें तथा; किन्तु प्रतिकार्य विभिन्नैव सा तथा, साऽपि यथा सम्प्रदायं सम्प्रदायमनतिक्रम्यैवाश्रयणीयेत्यर्थः । न तु द्रव्यमेवेतिद्रव्यमेवाविशेषितस्वरूप drvyvyvhaarheturnaashrynniiymityrthH| आयःसम्बन्धघटितवत्यनन्तरं योग्यताऽऽश्रयणीयेत्यनुकर्षः । एवं सति नानार्थता द्रव्यपदस्पेष्टेव, किन्तु तद्योतनं तत्तत्पदसमभिव्यावहारेण भवतीत्याह- तत्तत्पदेति । अन्यथा द्रव्यव्यवहारहेतुतया प्रतिकार्य विशिष्य योग्यताया अनाश्रयणे । तत्र संवादं दर्शयति-तदिदमुक्तमिति । इयरो0 इति- " इतरः पुनर्योगात्ते चित्तै नयभेदतो ज्ञातव्यः" इति संस्कृतम् । तदिदमुक्तमर्थ दृढी कर्तुमस्मन्निर्मितधर्मपरीक्षाग्रन्थोऽवलोकनीयो विस्तरार्थिनेत्युपदिशति- इत्यादि विपश्चितमिति ॥ भावो रक्ततादिक इति भावनिक्षेपप्रतिपादक वचनं विवृणोति-रकादिक इति- अस्य स्थाने मूलपद्यपाठानुसारात् 'रकतादिक' इति पाठो युक्तः, अस्यार्थकथनम्-रकादिपर्यायपरिणाम इति । भाव इत्यस्य विवरण-भावघट इति । तल्लक्षणं च भावनिक्षेपलक्षणं तु । इदम् अनन्तरमेवाभिधीयमानम् । " भावो विवक्षित." इति पद्यार्थ संक्षेपेण दर्शयति-भवनमिति । स भावः । hi ytH। atretyasya ' iti विवेकः' इत्यनेन सम्बन्धः । अत्र भावनिक्षेपविचारे पटपरिज्ञानोपयुक्तः पुरुषश्चेतनः, घटवाचेतन इति कथं चेतनस्याचेतनभावरूपत्वमित्याशङ्कते- अथेति । समाधत्ते-नेति । घट-ज्ञानयोर्विषयविषयिभावलक्षणसम्बन्धो यद्यतिरिक उपेयते तदा तस्यापि प्रतियोग्यनुयोगिभ्यां घट-ज्ञानाभ्यामसम्बद्धस्य सम्बन्धत्वं न सम्भवतीति तस्याप्यतिरिक्तः सम्बन्धोऽभ्युपेयः, एवं तस्याप्यतिरिक्त इत्यनवस्थानान्न तयोरतिरिकः सम्बन्धः, एवं सति घटज्ञानं पटज्ञानमिति व्यवहारो निनिमितो मा प्रसासोदित्येकाकारतैव विषय-विषयिणोस्तन्नियामिका इति वाच्यम् , तथा चाचेतनस्य घटस्य घटोपयोगस्य च चेतनस्य घटाकारत्वलक्षणभावघटत्वमविशिष्टमिति घटाकारत्वलक्षणभावघटत्वाश्रयणेन घटपरिज्ञानोपयुक्त भावघटत्वाभिधाने बाधकाभावादित्याह- घट-ज्ञानयोरिति । तज्ज्ञाने घटझाने । Page #117 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो मयोपदेशः । 267 भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोक्तो बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नह्यनलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात् , ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या ॥ 86 / / तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयन्नाह एक्द्र्व्येऽप्यात्म्नामा-कृति-कार्न्न्-कार्य्ता। पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते ॥ 87 ॥ नयामृत-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिधायकं पदम् , आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तपेमाभिव्यक्तिः, एताः पुरस्कृत्य मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेग, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाध्ये wom दिष्टा:-प्रतिपादिताः, तथा च tagAthA"ahavA बत्थुभिहाणं नामं ठवणा य जो त्यागारो। कारणया से दव्वं कज्जावन्नं तयं भावो ॥ " [विशेषावश्यकभाष्ये gA0 60] इति, ओम्म्म्म्म्म्म्म्......... तादृशभावं घटाकारत्वलक्षणभावम् । "घटो यश्च" इत्यस्य स्थाने "घटोपयुक्त" इति पाठो युक्तः । यथाऽग्न्युफ्युक्तस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽग्न्युययुक्तपुरुषेणापि दहन कार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसझलक्षणबाधकान्न भाव. घटत्वमित्याशङ्कत- अग्न्युपयुक्तस्येति । तत् तस्कार्यकारित्वलक्षणबाधकम् । अन्यत्रापि घटपरिज्ञानोपयुक्तस्य भाव. घटत्वेऽपि । प्रमाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्तमेवेत्यर्थः । परं किन्तु । अयुतत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहमाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः । तत्र हेतुमाह-भस्मेति-भस्माच्छादितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्य्भिचारादित्य्र्थ्ः। बाधघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्थ वस्तुनो ज्ञानाकारत्वाज्ज्ञानरूपत्वमेवे. त्यभ्युपगन्तयोगाचारमत एवं घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेशः स्यादित्याशङ्कते-ज्ञाना. द्वैतेति । समाधत्ते-किं तत इति-भवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाधितानां छिन्नमित्यर्थः । "यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् ॥ 86 ॥ सप्ताशीतितमपद्यमवतारयति-तदेवमिति । भवतारितं योजितम् । एकस्मिन्नेवेत्यनन्तरं वस्तुनीति दृश्यम् । तत निक्षेपचतुष्टयम् । विवृणोति-एकद्रव्येऽपीतीति । विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टयविवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायकं घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपर्यवच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नायाकारलक्षणं संस्थानं तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः । पताः आत्मनामाऽऽकृति-कारण-कार्यताः । पुरस्कृत्येत्यस्य विवरण-मेलयित्वेति । पक्षान्तरेणेत्यस्य विवरण-भिन्न पक्षाभिप्रायेणेति । ते इत्यस्य विवरण मामादयश्चत्वारोऽपि निक्षेपा इति । दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति । तदाथा महाभाष्यगाथा । अहवा. इत्ति-" अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः । कारणता तस्य द्रव्यं कार्यापनं तकतू भावः ॥ " Page #118 -------------------------------------------------------------------------- ________________ 268 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । अस्मिश्च पक्षे " व्यक्त्या.'ऽकृति-जातयः पदार्थः" [न्यायदर्शन0 a-1, सू.] इति गौतमीयसूत्रं यथा त्रिषु पदार्थपर्याप्त्यभिप्रायेण व्याख्यायते तथा " नाम-स्थापना-द्रव्य भावतस्तन्यासः " [ तत्त्वार्थ0 a0 1, sU0 5] इत्यस्मदीयं तत्त्वार्थसूत्रमपि चतुर्यु पर्याप्स्यभिप्रायेण व्याख्येयम् , अधिकविषयपक्षपाती च व्यवहारः, नह्याकृतिरिव नामापि स्वरसतः पदान्न प्रतीयते, नवाऽऽकृतिवत्ताया इव नामवत्ताया अपि संशयः शाब्दबोधानन्तरमबतिष्ठत इत्यादिरन्यत्र विसरः ॥ 87 ॥ __ तदेवं भिन्नद्रव्ये एकद्रव्ये वा चत्वारोऽपि निक्षेपा द्रव्यार्थि के सिद्धाः, एतेषां च सर्वव्यापकत्वं श्रूयते, तद्व्यभिचारशङ्कामुन्नीय प्रायिकव्यात्यभिप्रायेण व्यवस्थापयति अप्रज्ञाप्याभिधा द्र्व्य्जीव्-द्र्व्याद्य्योग्त्ः। न चाव्यापित्वमेतेषां, तत्तद्भेदनिवेशतः ॥ 88 ॥ इति संस्कृतम् । अस्मिंश्च अनन्तरोपदिष्टे च । त्रिषु- व्यक्त्याकृतिजातिषु । पदार्थपर्याप्त्यभिप्रायेण पदार्थत्वं व्यक्त्याकृतिजातिषु पर्याप्तमित्यभिप्रायेण । अस्मदीयं स्याद्वादराद्धान्तकान्तोपासकास्मदाचायश्रीमदुमाखातिभगवद्गुम्फितम् । धु नाम-स्थापना-द्रव्य-भावेषु । पर्यापत्यभिप्रायेण नाम-स्थापना-द्रव्य-भावेषु पदार्थत्वं पर्याप्तमित्यभिप्रायेग । ननु स्थापना आकृतिः, द्रव्यमनुगतत्वाजातिः, भावो व्यक्तिः, एतन्त्रितयस्य पदार्थत्वाभ्युपगमो जैन-नैयायिकयोः समानः, नाम्नस्तु पदार्थत्वं न नैयायिकेनाभ्युपगतं जैनेन तु तस्याप्यधिकस्य पदार्थत्वमभ्युपगम्यते, तत्र । "शक्तिमहं व्याकरणोपमान-कोशाऽऽप्तवाक्याद् व्यवहारतश्च । / वाक्यस्य शेषाद् विवृतेवदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः॥1॥" [ ] इति वचनप्रसिद्धशक्तिप्राहकव्याकरणादिषु मध्ये कस्य बलान्नामिन शक्तिप्रहः, येनाधिकस्य तस्य पदार्थले परीक्षकै. रनुमोदनीयं स्यादित्यत आह-अधिकविषयपक्षपाती च व्यवहार इति-लौकिकव्यवहारे यत्पदाद् यमर्थमवगत्य व्यवहरति पुरुषस्तत्पदस्य तत्र शक्तिरवगम्यते, यथा घटमानयेत्यत्र घटपदाद् घटरूपार्थमनगत्य तदानयनादिव्यवहारमाचरति, एवं घटमुचारयेत्यत्र घटपदादू घकारोत्तराकारोत्तरट कारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नामावगत्य तदुचारणव्यवहारमाचरतीत्येवं नैयायिकानुमतपदार्थत्रयादधिको नामात्मको यो विषयः, तस्य पदार्थत्वाभ्युपगमके जनपक्षे पतितहान्य विधातुं शीलं यस्य सोऽधिकविषयपक्षपाती, च पुनः, व्यवहारः, तथा च शक्तिग्राहकतया प्रसिदस्य व्यवहारस्य नाम्न्यपि पदस्य shktipraahktvmityrthH| यथा चाकृतिः स्वरसतः पदात् प्रतीयते तथा नामापि स्वरसत एवं पदात् प्रतीयत इत्यतो यथाऽऽकृतौ पदार्थत्वं तथा नाम्न्यपि पदार्थत्वं स्त्रीकरणीयमित्याह-नहीति-द्वौ नौ प्रकृतमर्थ गमयतः' इति वचनाद् 'नहि न प्रतीयते' इति निषेधद्वयात प्रतीयत एवेत्स्व्म्तिः। नवेति-शाब्दबोधानन्तरमाकृति. वत्तायाः संशय इव नामवत्तायाः संशयोऽपि नवाऽवतिष्ठत इत्यन्वयः, घटपदाच्छाब्दबोधे सति घट आकृतिमान् न वेति संशयो यन भवति तत्रेदमेव कारणं-यदुत घरपदादाकृतिमत्तयैव घटस्य निर्णयात्मकः शाब्दबोधः, निर्णयश्च संशयविरोधी, अर्थादाकृतिमत्त्वप्रकारकघटविशेष्यनिर्णय आकृतिमत्त्वप्रकारकघटविशेष्यकसंशयस्य प्रतिबन्धक इति तदभावरूपकारणस्याभावात् तथासंशयो न भवतीति, एवं घटपदाच्छाब्दबोधे जाते घटो नामवान् नवेति संशयोऽपि न भवति, तत्राप्येतदेव कारणं वाच्यं-यद्धटपदात् घटनामवान् घट इति घटनामवत्त्वप्रकारकपटविशेष्यनिर्णयात्मकः शाब्दबोधो घटविशेष्यकघटनामवत्त्वप्रकारकसंशयप्रतिबन्धक इति तदभावरूपकारणाभावाद् घटो घटनामवान् नवेति संशयो न भवतीत्यतो घट पदजन्यशाब्दबोधविषयत्वानाम्नोऽपि पदार्थत्वमित्यर्थः । / 87 ॥ अष्टाशीतितमपीकोननवतितमपद्ये अवतारयति-तदेवमिति । एतेषां नाम-स्थापना-द्रव्य भावनिक्षेपाणाम्, सर्व व्यापकत्वं सर्वस्मिन् वस्तुनि नामादयश्चत्वारो निक्षेपाः प्रवर्तन्त इति यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयतत्त्वमित्येवं सर्वव्यापकत्वम् , श्रयते यत्रापि यं जानी याद् , यत्रापि यं न जानीयात् तत्रापि निक्षिपेदित्याद्यागमवचनेन प्र्तिपाद्य्ते। Page #119 -------------------------------------------------------------------------- ________________ 269 नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः । इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते । यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ॥ 89 / / नयामृत-अप्रज्ञाप्येति, इतीयमिति । एतेषां-नामादीनां चतुर्णा निक्षेपाणाम् , अप्रज्ञाप्ये वस्तुनि, अभिधाया-नाम्नोऽप्रयोगात् , जीव द्रव्ययोश्च जीवत्वेन द्रव्यत्वेन च भूत-भविष्यत्पर्यायभावेन तत्कारणस्वाभावाद् द्रव्यनिक्षेपस्यायोगात् , न चाव्यापित्वमाशङ्कनीयम् , कुतः ? तब्यभिचारस्थानभेदस्य निवेशात् , इति-हेतोः, इयं-यद् यद् वस्तु तत् तन्निक्षेपचतुष्टयवद् इत्याकारा व्याप्तिः प्रायिकी, अभियुक्तैः-पण्डितैर्निरूप्यते, व्याप्यतावच्छेद केऽप्रज्ञाप्यजीवद्रव्यादिभेदनिवेशात् , ननु यदि सामान्यतो व्याप्तेहिकं प्रमाणं स्यात् तदा तत्रायं सङ्कोचः कर्तुं शोभते तदेव तु किमित्याशङ्कायामाह-व्याप्तिश्च, यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता । " जत्थ य ज जाणिज्जा निरकेवे हिरवसेसं । जस्थ वि य न जाणिज्जा चौकयं गिरिकवं तत्थ । / " [ अनुयोगद्वारे sU0 1 ] इति । तत् सर्वनिक्षेपाणां सर्वव्यापकत्वम् , अस्य व्य्व्स्थाप्य्तीत्य्नेनान्व्य्ः। व्यभिचारशङ्काम् अप्रज्ञाप्यादिवस्तुनि नामादिनिक्षेपाभावतो यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवत्त्वमिति नियमाभावशङ्कायाम् । उन्नीय उद्भाव्य्। विवृणोति-अप्रज्ञाप्येतीतिप्रथमपद्यप्रतीकधारणम्, इतीयमितीति-द्वितीयपद्यप्रतीकधारणम् । एतेषामित्यस्य विवरणम्-नामादीनां चतुर्णी निक्षेपाणामिति । अप्रज्ञाप्ये विशिष्य प्रतिपादकवचनाभावाद् वचनेन ज्ञापयितुमशक्ये । वस्तुनीत्युक्त्या यदक्तुमशक्यं तच्छशशृङ्गवदनुपाख्यत्वाद् वस्त्वेव न भवतीत्यभिमानस्य व्यवच्छेदः, दधि-दुग्ध-गुड-सिता-शर्करादीनामन्योऽन्यविल. क्षणमाधुर्यस्य प्रमात्रानुभूयमानस्य वस्तुनोऽपि विशिष्य वचनेन प्रतिपादयितुमशक्यत्वात् , अभिधाया अयोगोऽप्रयोग एव, यन्नाम तत् प्रयुज्यत एव इत्याशयेन नाम्नोऽयोगादिति वक्तव्ये नाम्नोऽप्रयोगादित्युक्तम् । जीव-द्रव्ययोश्चेत्यादि भ्याख्यानप्रन्थस्वारस्यान्मूले "अप्रज्ञाप्यामिधाद्रव्यजीवद्रव्याद्ययोगतः" इत्यस्य स्थाने " अप्रज्ञाप्याभिधाजीवद्रव्यद्रव्याययोगतः" इति पाठो भवितुमर्हति । " भूतभविष्यत्पर्यायभावेन" इत्यस्य स्थाने "भूत-भविष्यत्पर्याया. भावन" इति पाठो युक्तः, जीवस्य जीवत्वेन भूतस्य भाविनो वा पर्यायस्याभावेन द्रव्यस्य द्रव्यत्वेन भूतस्य भाविनो या पर्यायस्याभावेन चेत्यर्थः, नहि जीवस्य जीवलक्षणः पर्यायो भूतो भावी वा, नवा द्रव्यस्य द्रव्यलक्षणः पर्यायो भूतो भावी वेति । तत्कारणत्वाभावात् जीवात्मक-द्रव्यात्मकपर्यायकारणत्वाभावात् । द्रव्यनिक्षेपस्यायोगादिति-जीवो जीवस्य कारणं यदि भवेत् तदा जीवकारणीभूतो जीवो द्रव्यजीवो भवेत् , जीवश्चानादिनिधनत्वात् कार्यमेव न भवतीति न तं प्रति जीवस्य कारणत्वमिति जीवात्मकवस्तुनि द्रव्य जीव इत्येवंरूपस्य द्रव्यनिक्षेपस्याभावात् , एवं द्रव्यं प्रति द्रव्यं यदि कारणं स्यात् तदा द्रव्यकारणीभूतं द्रव्यं द्रव्यद्रव्यं भवेत् , द्रव्यं च ध्रौव्यस्वभावत्वात् कार्यमेव न भवतीति न तत् प्रति द्रव्यस्य कारणत्वमिति द्रव्यात्मकवस्तुनि द्रव्यद्रव्यमित्येवरूपस्व द्रव्यनिक्षेपस्याभावादित्यर्थः, एतच्चाव्यापित्वमित्यत्रान्वेति । अव्यापित्वं निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वम् , न caashniiymitynvyH| पृच्छति-कुत इति-कुतोऽव्यापित्वं नाशकू. नीय्मित्य्र्थ्ः। उत्तरयति-तद्वयभिचारस्थानभेदस्य निवेशादिति-यत्र यत्र वस्तुत्वं तत्र निक्षेपचतुष्टयवस्वमिति नियमे व्यभिचारस्थानमप्रज्ञापनीयादि सद्भेदस्य निवेशात् , अप्रज्ञापनीयादिभिन्नत्वे सति वस्तुत्वे यत्र तत्र निक्षेपचतुष्टयवश्वमित्येव हि नियमः, तत्र न व्यभिचार इत्यर्थः ॥ इसीयमित्यत्रेतिशब्दो हेतुपर इत्याशयेनाह-इति हेतोरिति । इयमित्यस्य विवरणं-यद् यद् वस्तु तत् तद् निक्षेपचतुष्टयवदित्याकारेति । व्याप्तिर्नियमः । प्रायिकी सम्भावितार्थस्वभावा । अभियुक्तरित्यस्य विवरणंपण्डितैरिति । कथं निरूप्यते ? इत्याकालानिवर्तकं यत्तद्भेदनिवेशत इति, तस्यैव हेतोः स्पष्टीकरणं-व्याप्यता. बच्छेदकेऽप्रयाप्य जीवद्रव्यादिभेदनिवेशादिति-तथा च किश्चिद्विशेषप्रदानेन सोचमानीता व्याप्तिः प्रकृते प्रायिकी Page #120 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तत्पाठात् यो धूमवान् सोऽग्निमानितीव व्याप्त्युपस्थितेरावश्यकत्वादिति भावः ॥ 88-89 / / एतच्च प्रायिकव्यात्यभिधानं तत्त्वार्थटीकाकृन्मतेन, तथा च ते आहुः--" यद्येकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता " [ तत्त्वार्थ0 a0 sU0 ] इति, एतदेव च सम्प्रदायशुद्धमिति । अत्र मतद्वयमुपन्यस्य दूषयति आदिष्टजीव-द्रव्याभ्यां, द्रव्यन्यासस्य सम्भवम् । अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च ब्रुवते परे ॥ 90 ॥ तञ्चिन्त्यमुपयोगो यन्नाम द्रव्यार्थिकस्य न । नरादेव्यजीवत्वे, सिद्धे स्याद् भावजीवता ॥ 91 ॥ आदिष्टद्रव्यहेतुत्वाद्, द्रव्यद्रव्यप्रतिश्रुतौ । भावद्रव्यं न किञ्चिद् स्याद्, गुणेऽपि द्रव्यताऽर्पणात् ॥ 92 ॥ नयामृत-आदिष्टेत्यादिनयेण-परे-आचार्याः, अप्रज्ञाप्ये-वस्तुनि, जिनप्रज्ञारूपनामनिक्षेपस्य सम्भवं ब्रुवते, यत्र न शृङ्गग्राहिकया सङ्केतः कतुं शक्यस्तत्र केवलिप्रज्ञैव नाम तयैव तत्कार्यकरणात्, न च नाम शब्दरूपमेवेति, मौनिकृतलिप्यादौ व्यभिचारात्, मनुष्यादिनीव एव भाषिदेवादिजीवव्याप्तिर्यत्र न व्यभिचारावकाश इत्याशयः । उत्तराई व्याख्यातुमवतारयति-नन्विति । तत्र सामान्यतो व्याप्तौ। अर्य तत्तयभिचारस्थानभेदनिवेशलक्षणः, तदेव सामान्यतो व्याप्तेहिकं प्रमाणमेव । उक्तव्याप्तौ प्रमाणभूतमजुयोगद्वारसूत्रमुल्लिखति-यत्थ ya0 इति-" यत्र च यं जानीयानिक्षेप निक्षिपेचिरवशेषम् । यत्रापि च न जानीयाश्चतुष्टयं निक्षिपेत् तत्र ॥ " इति संस्कृतम् । तत्पाठात् उक्तानुयोगद्वारसूत्रपाठात् ॥ 88189 ॥ ___ नवतितमपद्यमवतारयति-पतञ्चेति । ते तत्त्वार्थटोकाकाराः । तत्पाठमुल्लिखति-योकस्मिन्निति । एतदेव तस्वार्थटीकाकृन्मतमेव । अत्र एतद्विचारे । मतद्वयमुपन्यस्यति-आदिष्टेत्यादिपयत्रयेणेकं मतम्, अन्ये स्वित्यायेकपद्येन द्वितीयं मतं चोपन्यासपुरस्सर दूषणास्पदं विद्धातीत्य्र्थ्ः। विवृणोति-आदिष्ठेत्यादिनयेणेति-प्रथममतं न्यस्य निरा. करोतीति दृश्यम् । तत्र नवतितमपद्यव्याख्यानं प्रथममधिकरोति-परे आचार्या इति। अत्र परे के ? इत्याकाहानिवृत्तये आवार्या इति, अस्य 'ब्रवते' इत्यनेन सम्बन्धः । अप्रज्ञाप्यं किमित्याकाङ्क्षोपशान्तये वस्तुनीति । जिनप्रज्ञानाम्न इत्यस्य विवरण-जिनप्रज्ञारूपनामनिक्षेपस्येति । जिनप्रज्ञायाः कथं नामत्वमित्यपेक्षायां नामकार्यकारित्वात् तस्या नामत्व. मित्याह-योति-यस्मिन् प्रज्ञाप्ये वस्तुनीत्यर्थः । शृङग्राहिकयेति-यथा कश्चिद् गोपो निजस्य गोविशेषस्य गवां समूहे स्थितस्य स्वसम्बन्धित्वावगतये शओं हस्तेन गृहीत्वेयं गौर्मदीयेत्येवं सङ्केतं ग्राहयति तथा यत्र वस्तुनि यस्य पदस्य सङ्केतः करणीयस्तद्वस्त्वसाधारणरूपेणोपादाय तत्र पदविशेषस्य सङ्केतकरणं shRnggmaahikaanyaaystenesyrthH| तत्र प्राहिकान्यायन सङ्केतकरणायोग्य वस्तुनि । केवलिप्रव केवलिनः सर्वज्ञस्य यत् तद् वस्तुविज्ञानं तदेव, एवकारेण तदन्यस्य तत्र नामत्वव्यवच्छेदः । नाम नामनिक्षेपः । तयैव केवलिप्रज्ञयव । तत्कार्यकरणात नामनिक्षेपकार्यस्य करणादुत्पादनात् । ननु नाम शब्दस्वरूप प्रज्ञा तु शब्दानात्मिकेति कथं तस्या नामत्वमित्याशङ्कां प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-मौनिकृते. ति-मौनव्रतधारिपुरुषकृतं यदक्षरविशेषसङ्केतितरेखाविशेषात्मकं लिप्यादि शब्दानात्मकेऽपि तत्र शाब्दबोधविशेषजनकत्वेन नामत्वस्य भावन शब्दात्मकत्वस्य तत्राभावेन व्यभिचारान्नाम शब्दरूपमेवेति नियमासम्भवादित्यर्थः । निक्षेपेषु नाम्नः प्राथमिकत्वात् व्यापकत्वशङ्कापनोदकमेव प्रथमं व्याख्येयमित्याशयेनोत्तरार्द्धगतस्यापि तस्य पूर्व व्याख्यानमिति बोध्यम् । दन्यनिक्षेपाम्यापकत्वाशङ्कापनोदकमादिष्टेत्यादिकं पर्यवसितभावार्थकथनेन विवृणोति-मनुष्यादिजीव एवेति-स्पष्टम् ॥ Page #121 -------------------------------------------------------------------------- ________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । पर्यायहेतुत्वाद् द्रव्यजीवो, मृदादिद्रव्यमेव आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वाद् द्रव्यमिति वक्तुं शक्यत्वादिति भाव्ः॥ तद्-एतन्मतं, चिन्त्यम्, यद्-यस्माद्, द्रव्यार्थिकस्य नयस्य मते, उपयोगो नाम न भवति, शाब्दबोधनजनकाक्षरलिप्यादेरेव तेन नाम्नः स्वीकारादिति द्रव्यार्थिकविषयनिरूपणे केवलिज्ञानरूपं नामातिरिकं वाचादिष्टम् , ( अप्रज्ञाप्यवस्तुनि नाम न भवति ), जीवहेतुतया नरादेव्यजीवत्वे चाभ्युपगम्यमाने सिद्ध भावजीवत्वं स्यात् तत्रादिष्टे द्रव्यहेतुत्वाभावादिति संसारिजीवमात्रे भावजीवत्वाभिधायकसिद्धान्तब्याकोप: स्यात् ॥ आदिष्टद्रव्यहेतुत्वाद्धेतोः द्रव्यद्रव्यस्य प्रतिश्रुतौ-स्वीकारे च भावद्रव्यं किमपि न स्यात् , यदेव भावद्रव्यं स्वीक्रियतेऽन्यावयव्यादि, तत्रापि तद्गतगुणे द्रव्यतामर्पयि. स्वादिष्टद्रव्यहेतुतया द्रव्यद्रव्यव्यपदेशस्य कर्तुं शक्यत्वात् । किञ्च, स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नकर्मतानिरूपितकारणताबोधन एव द्रव्यस्य साकाङ्कृत्वान्मनुष्यो द्रव्यजीव इत्यादि दुर्वचम् , अन्यथा प्रथमपद्योपदिष्टमतदूषणपरं द्वितीयपद्य विवृणोति-तदिति-अस्य विवरणम्-एतन्मतमिति । एतन्मतस्य चिन्त्यत्वे हेतुमाह-यदिति-तदर्थो यस्मादिति । नयस्य मते इति शेषः कृत्ः। द्रव्यार्थिकमते कुत उपयोगो नाम न भवतीत्याकालायामाह-शाब्दबोधेति-शाब्दबोधजनकं यदक्षरलिप्यादि तस्यैव नाम्नो नामरूपस्य तेन द्रव्यार्थिकनयेन स्वी. कारादभ्युपगमादित्येतस्मात् कारणाद् द्रव्यार्थिकनयविषयस्य नाम्नो निरूपणे प्रकान्ते केवलिज्ञान-कवलिसम्बन्धि ज्ञानरूपं नामातिरिक्तमपि वाचादिष्ट-वचनमात्रेणादिष्टं न तु युक्तियुपपन्नम् , कुत्र वाचादिष्टमित्याकाडानिवृत्तये-अप्राप्यवस्तुनीति, तनाम नामनिक्षेपो न भवतीत्यर्थः । जीवहेतुतया देवादिजीवकारणत्वेन नरादेरादिपर्यायापन्नजीवस्य द्रव्यजीवत्वे स्वीक्रियमाणे पुनः सिद्ध सिद्धावस्थे जीवे, भावजीवत्वं स्यात् । कथं सिद्धजीवस्यापि भावजीवत्वमित्यपेक्षायामाह-तत्रेतिसिद्धे इत्यर्थः । " आदिष्टे द्रव्यहेतुत्वाभावादिति" अस्य स्थाने " आदिष्टद्रव्यहेतुस्वाभावादिति" इति पाठ: समुचितः, आदिष्टव्यस्य जीवत्वेनादिष्टस्य द्रव्यस्य जीवस्य हेतुत्वाभावात् . नहि सिद्धपर्यायस्योत्तरं कोऽपि जीवपर्यायो यत्कारणत्वं सिद्धस्य स्यादित्यर्थः । भवतु सिद्धमात्रस्यैव भावजीवत्वम् , संसारिजोवस्य तु द्रव्यजीवत्वमेव का नो हानिरित्यत आह-संसारिजीवमात्र इति "संसार्यसंसारिजीवमात्रे" इति पाठः सम्यग् उपयोगलक्षणो जीवः स संसारी सिद्धश्चेत्यादिकस्य संसार्यसंसारिजीवमात्रे भावजीवत्वाभिधायकस्य सिद्धान्तस्य व्याकोपो व्याघातः स्यात् सिद्धमात्रस्य भादजीवत्वाभ्युपगम इत्यर्थः ॥ तृतीयपद्यं विवृणोति-आदिष्टद्रव्यहेतुत्वादिति । प्रतिश्रुतावित्यस्य विवरणं स्वीकारे चेति । नन्ववयवानात्मकावयविखरूपस्य घटादेर्न द्रव्यं प्रति कारणत्वमिति तस्य भावद्रव्यत्वं भविष्यत्यत आह-यदेवेति । अन्त्यावयवित्वमक्यवानात्म. कावयविस्वम् । तत्रापि अन्त्यावयव्यादिद्रव्येऽपि । तद्गतगुणे अन्त्यावयव्यादिगतगुणे । द्रव्यतामर्पयित्वा गुण-गुणिनोरभेद इत्यभ्युपगन्सृनये गुणिनो द्रव्यत्वे तदभिन्नस्य गुणस्यापि द्रव्यत्वमित्येवं द्रव्यतामर्पयित्वास आदि द्रव्यहेततया भादिष्टद्रव्यं यदवयवादिगतगुणस्तस्य कारणत्वेन । मनुष्यजीवस्य देवात्मकजीवकारणत्वाद् द्रव्यजीवत्वं प्रकारान्तरेण दूषयतिकिति । स्वसमभिव्याहतेति-"कर्मता" इत्यस्य स्थाने " कार्यता" इति पाठः सम्यग् , मनुष्यो द्रव्यजीव इत्यत्र स्वं द्रव्यपदं तत्समभिव्याहृतं जीवपदं तदर्थावच्छेदकं जीवत्वं न तु देवत्वमिति जीवत्वावच्छिन्न कार्यताया अप्र. सिद्धत्वादु देवत्वावच्छिन्नकार्यताया ग्रहीतुमशक्यत्वान्मनुष्यो द्रव्यजीव इति वक्तुमशक्यम् , मृत्पिण्डो द्रव्यघट इति च वक्तं शक्यते. तत्र स्वं द्रव्यपदं तत्समभिव्याहृतं घटपदं तदर्थतावच्छेदकं घटत्वं तदवच्छिन्नकार्यतानिरूपितकारणत्वस्य मृत्पिण्डे सत्त्वादित्यर्थः । अन्यथा स्त्रसममिव्याहृत पदार्थतावच्छेदकावच्छिन्न कार्यतानिरूपितकारणताबोधन एव द्रव्यपदस्य साकारत्वमिति नियमस्यानभ्युपगमे । मृरिपड इति-यथा मृत्पिण्डो द्रव्यघट इति प्रयोगो भवति तथा मृस्पिण्डो द्रव्यपट इति प्रयोगस्यापि प्रसङ्गादित्यर्थः । ननु मृस्पिण्डो द्रव्यघट इत्यस्य घटकारणं मृत्पिण्ड इत्यर्थः, सच घटं प्रति मृत्पिण्डस्य कारणत्वात् सम्भवति. मृस्पिण्डो द्रव्यपट इत्यस्य तु पटकारणं मृत्पिण्ड इत्यर्थः स्यात् , न च स सम्भवति, पटं प्रति Page #122 -------------------------------------------------------------------------- ________________ 270 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । मपिण्डो द्रव्यघट इतिवत् द्रव्यपट इत्यस्याप्यापत्तेः, कार्यमात्रे कालोपाधिविधयापि तस्य पटहेतुत्वादिति विभावनीयं सुधीभिः ॥ 90 / / 91 ॥ 92 // अन्ये तु द्रव्यजीवो धीसन्यस्तगुण-पर्ययः । तदसन्न धिया तेषां, सन्यासः स्यात् सतां यतः ॥ 93 ॥ नयामृत-अन्य इति । अन्ये त्वाचार्याः, धिया-बुद्ध्या सन्न्यस्ता गुण पर्याया यस्य स तथा, गुण-पर्यायवियुक्तः प्रज्ञास्थापित इति यावत्, तादृशो जीवो द्रव्यजीव इति व्याचक्षते, तदसत्- यतः सतां तेषां-गुण-पर्यायाणां धिया सन्न्यासो न स्यात् , नहि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । जीवशब्दार्थज्ञस्तत्रानुपयुक्तः, जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति मृपिण्डस्य कश्चिदपि कारणत्वाभावादित्यत आह -कार्यमात्र इति । "कार्यमात्रे कालोपाधिविधयाऽपि तस्य पटहेतुत्वादिति" इत्यस्य स्थाने "कार्यमाञ जन्यमात्रस्य कालोपाधिविधया हेतुत्वेन पटं प्रत्यपि तस्य हेतुत्वादिति" इति पाठो युक्तः, कार्यमा प्रति कालस्य कारणत्वमुररीक्रियते. तत्र कार्यकारणभावश्च कार्यत्वावच्छिन्नकार्यतानिरूपितकालत्वावच्छिन्न कारणत्वमित्येवंरूपः, नित्यस्य कालस्य विशिष्टस्यैकरूपत्वाद्वैमन्तिकवासन्तिककार्य मेदनिमित्तत्वं न भवेदिति हेमन्तादिकालभेद एव कारणम् , तस्य कालो गधिरूपत्वादेव कालत्वम् , तदेव कालत्वं तत्र कारणतावच्छेदकम् , तच जन्यमात्र एवेति कार्यतावच्छेदकं कार्यत्वं कार्यमाने. कारणतावच्छेदकं च कालोपाधित्वलक्षणं कालत्वं जन्यमात्र इति पटस्यापि कार्यतावच्छेदककार्यत्वधर्माऽऽक्रान्तत्वात् कार्यता, मृपिण्डस्यापि जन्यमात्रमतकालोपाधित्वलक्षणकालत्वधर्मा 'ऽकान्तत्वात् कारणतेति भवति पटं प्रति कालोपाधिविधया मृत्पिण्डस्य कारणत्वमिति निरुक्त कार्यकारणभावं समाश्रित्य मृत्पिण्डो द्रव्यपट इत्यपि प्रसज्येत, तत्परिहाराय निरुक्तनियमोऽवश्यमभ्युपेय इति जीवत्वस्य कार्यतानवच्छेदकत्वेन तदवच्छिन्नकार्यवासिद्ध्या तनिरूपितकारणत्वस्याप्यसिद्धितो मनुष्यो द्रव्यजीव इत्येवं जीवे द्रव्यनिक्षेपो न सम्भवतीत्यर्थः ॥ 90 ॥ 11 ॥ 92 // उपन्यासपूर्वकं मतान्तरस्य दुष्टत्वावेदकं त्रिनवतितमपद्यं विवृणोति-अन्य इतीति । धीसभ्यस्तगुण-पर्यय इति समस्तस्य व्यासचनमन्तरेण नार्थाभिव्यक्तिः समासस्यानेकविधस्यापि सम्भवादतो बहुव्रीहिरत्र समास इत्यावेदयितुं विग्रहवाक्यमुपदर्शयति-धियेति-अस्य विवरण-बुद्धयेति न तु तस्य विग्रहघटकतेति बोध्यम् । तथा धीसग्न्यस्तगुणपर्ययः, एतावताऽपि समासार्थो न स्पष्टं प्रतीयते इत्यत आह-गुणपर्यायविमुक्तः प्रज्ञास्थापित इति यावदितिपर्यायस्य पर्यायान्तरकथने यावच्छब्दः प्रयुज्यते, प्रकृते समासवाक्यस्य समानार्थकत्वाद् विग्रहवाक्यं पर्यायस्तत्पर्यायकथन चेदमिति युक्तो यावच्छब्दप्रयोगः, द्रव्यस्य गुण-पर्यायाभ्यां सह कथञ्चित्तादात्म्यलक्षणाविध्वम्भावसम्बन्धो न कदाचिद. पगच्छतीति यद् द्रव्यं याभ्यां गुणपर्यायाभ्यामविष्वम्भावसम्बन्धेन समन्वितं ताभ्यां तत् सर्वदैव युक्तं न तु कदाचिदपि क्युइक्तमिति जीवः स्वगुण-पर्यायाभ्यां वियुक्तो न सम्भवत्यत उक्तम्-प्रज्ञास्थापित इति-स्वगुणपर्याययुक्त एव जीव: केवलं बुद्धया गुण-पर्यायवियुक्त इति कल्पित इत्यर्थः । तादृशः निरुतस्वरूपधीसन्न्यस्तगुणपर्ययः । जीव इति पूरणम् । इति व्याचक्षते इत्यपि पूरितमेव, अत्र ' अन्य त्वाचार्या' इत्यस्यान्वयः । तदसत् उक्तमतं न समीची. नम् । तत्र हेतुमुपदर्शयति-यत इति । असतां बुद्धया निषेधः सम्भवति न तु सतां वस्तुभूतानामित्याह-सतामिति, तेषामित्यस्य विवरण-गुण-पर्यायाणामिति । सन्न्यासः निषेधः । कथं सतां बुद्धया न सन्न्यास इत्यपेक्षायामाहनहीति-हि-यतः, अर्थपरिणतिर्यादृच्छिकशानायत्ता नास्तीत्यन्वयः, यथाभूतं वस्तु तथाभूतं तद् व्यवस्थापयितुं प्रगल्भते ज्ञानम्, न तु सन्तमर्थमसन्तं विधातु ज्ञानस्य सामर्थ्य मस्ति, तथा च गुणपर्यायवन्तं जीवं गुणपर्यायवियुक्तं कर्तु कथं बुद्धिः प्रगल्भतामिति धीसन्न्यस्त गुणपर्ययस्य जीवस्याभावान्न तस्य द्रव्यजीवता वक्तुं shkyetyaashyH। मतान्तरमुपदश्ये तत्राप्यरुचिमुपदर्शयति-जीवशन्नार्थ इति । तत्र जीवशब्दार्थे । जीवशब्दार्थाभिज्ञः पुरुषो यदा जीवपदार्थोपयोगत्यस्तदा स द्रव्यजीव इत्यर्थः । जीवशम्दार्थस्येति, वा अथवा, जीवशब्दार्थाभिज्ञस्य पुंसो यजीवरहितं शरीरं Page #123 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलइतो nyopdeshH॥ नाव्यापिता नामादीनामिति तु परिभाषाव्याख्याने शोभते, न त्वेकरूपे व्याप्तिमहमूलके व्यवहार इति भावनीयं सुधीभिः ॥ 93 ॥ तदेवं प्रायिकव्याया नामादिचतुष्टयं सर्वत्रेच्छन्ति सर्वेऽपि द्रव्यार्थिकनया इति व्यवस्थापितम् , अत्र यः स्थापनानिक्षेपः सङ्ग्रहनये नेष्यते तन्मतमुपन्यस्य तत्र भाष्योक्तदूषणमेवानूद्य तत्रैव युक्त्यन्त. परिस्कारं कर्तुकाम आह सङ्ग्रहे स्थापना नेष्टा, तस्या नाम्नैव सङ्ग्रहात् । किं नेन्द्रचित्रं नामेन्द्र इन्द्रनामकपिण्डवत् ॥ 94 ॥ नयामृत-सह इति । सङ्ग्रहे-सङ्ग्रहनये, स्थापना नेटा-स्थापना निक्षेपो नाभिमतः, तस्या:स्थापनायाः, नाम्नैव-नामनिक्षेपेणैव संग्रहात्, सङ्ग्रहप्रवणो ह्ययं व्यापके व्यापकं(व्याप्यं) संगृह्णात्येव, पद-प्रतिकृतिभ्यामनयोर्भेदः स्यात्, अत इन्द्रचित्रं किं इन्द्रनामकपिण्डवन्नामेन्द्रो न भवति ? काका भवत्येवेत्यर्थः, तथा च नामेन्द्रत्वं द्विविधम्, इन्द्र इति पदत्वमेकम् 1, अपरं चेन्द्रपदसङ्केत विषयत्वम् 2, आद्यं नाम्नि, द्वितीयं च पदार्थे, तच्च नाम स्थापनासाधारणमेवेति न दोष इति भावः । / 94 / / तद् द्रव्यजीव इत्यर्थः । इति एवमभ्युपगमे सति । नव्यापितेति-नामादीनामव्यापिता नेत्यन्वयः । नामादीनां नाम-स्थापन -द्रव्य-भावानाम् । इति तु एवंस्वरूपं कस्यचिदाचार्यस्य व्याख्यानं पुन:1 परिभाषाव्याख्याने जैन सिद्धान्ते केनचिदाचार्येण जीवशब्दार्थानुपयुक्त जीवशब्दार्थज्ञपुरुषे जीवशब्दार्थज्ञस्य जीवरहिते शरीरे द्रव्य जीवशब्दः परिभाषितःसङ्केतित इत्येवं परिभाषाया व्याख्याने अधिकृते सति उक्तव्याख्यानं शोभते इत्यर्थः । तर्हि कुत्र न शोभते ? इत्यपेक्षायामाह- न स्विति। एकरूपे जैनसिद्धान्ते तन्त्रान्तरे च समानस्वरूपे, व्याप्तिग्रहमूलके यत्र यत्र वस्तुत्वं तत्र नामादिनिक्षेपचतुष्टयमित्येवं व्यातिज्ञानप्रभवे, व्यवहारे सर्व पदार्था नामादिनिक्षेपचतुष्टयवन्त इत्याकारकव्यवहारे, "न तु शोभते' इत्यस्यात्रान्वयः । उक्तार्थस्य गम्भीरत्वमावेदयितुमुक्तम् - इति भावनीयं सुधीभिरिति ॥ 13 ॥ चतुर्नवतितमपद्यमवतारयितुमाह- तदेवमिति । प्रायिकव्यापत्येति - या बहुस्थलेष्वात्मानं लभते क्वचिदेव तु न प्रवर्तते सा प्रायिकव्याप्तिस्तयेत्यर्थः । अत्र नयनिक्षेपयोजन विचारे। यैरित्यत्र यत्पदं तन्मतमिति तत्पदापेक्षम् । सङ्गहनये स्थापनानिक्षेपो नेष्ट इति यैर निर्धारितनामकैराचा रिष्यते अभ्युपगम्यते तन्मतं तेषामाचार्याणां मतम् , उपन्यस्य उद्भाव्य, तत्र तस्मिन्नाचार्यमते, भाष्योकदूषणमेवानूद्य यदेव भाष्ये दूषणमुपदर्शितं तदेव दूषणमुपदर्थ । तत्रैव भाध्योक्तदूषण एव, युक्त्यन्तरपरिष्कारं युक्त्यन्तरविवेचनाम् । विवृणोति- सङ्ग्रह इतीति । कथं सङ्ग्रहनये नामनिक्षेपेणैव स्थापनानिक्षेपस्य सङ्ग्रह इत्यपेक्षायामाह- सङ्ग्रहप्रवणो हीति । हि यतः, अयं सङ्ग्रहनयः, सङ्ग्रहप्रवणः अनेकस्यैकरूपेण सङ्ग्रहणस्वभावः, अत एव व्यापके सामान्यादिस्वभावे, व्याप्यं विशेषादिस्वरूपम् , सगृहात्येव अन्तर्भावयत्येव । पद-प्रतिकृतिभ्यां तत्तद्वर्णाव्यवहितोत्तरतत्तर्णात्मकं पदं प्रतिकृतिराकृतिस्ताभ्याम् । अनयोः नाम. स्थाप्न्योः। अतः एतस्मात् कारणात, यतो नाम-स्थापनयोर्विशेषरूपेणैव भेदो न सामान्यरूपेणापीत्येतस्मात् कारणा. दिति यावत् । काकेति- यथा " मनामि कौरवशतं समरे न कोपात्, दुश्शासनस्य रुधिरं न पिबाम्युरस्तः । सञ्चूर्णयामि गदया न सुयोधनोरू? सन्धि करोतु भवतां नृपतिः पणेन ॥ 1 ॥ " वेणीसंहारे । इति भीमसेनोक्तो न मनामीत्यादौ काका- स्वरविशेषेण नमा निषेधो न प्रतिपाद्यते किन्तु विधेयमेव तथा प्रकृतेऽपीत्याशयः । तथा च आकृतेरपि नाम्ना सङ्ग्रहेण स्वाभिमतत्वे c। आद्यम् इन्द्र इति पदत्वलक्षणं नामेन्द्रत्वम् , नाम्नि इकारोत्तरनकारोत्तरदकारोत्तररेफोत्तराऽकाररूपे इन्द्र इति नानि वर्तते, न तस्याकृतौ सम्भव इत्याशयः । द्वितीयं च इन्द्रपदसङ्केतविषयस्वरूपं नामेन्द्रत्वं च, पदार्थ यस्मिन् गोपालदारकादौ 'अयमिन्द्रशन्दादु बोद्धव्यः' इत्येवं सङ्केतः क्रियते तत्र, वर्तते इत्यर्थः । Page #124 -------------------------------------------------------------------------- ________________ 274 भयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। अथ नाम-भावनिक्षेपसाङ्कर्यपरिहारायेन्द्रपदसङ्केत विशेषविषयत्वमेव नामेन्द्रत्वं निर्वक्तव्यम् , तच्च सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सङ्ग्रहा इत्याशङ्कायामह--- नामातिरिक्तो नामेन्द्रो, लक्ष्य इन्द्रपदस्य हि । तस्य मुखार्थसादृश्ये, वैसादृश्ये च नाग्रहः ॥ 95 ॥ नयामृत-नामेति । इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये वैसाहश्ये वा निमित्त नाग्रहः कर्तव्यो, गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, तथा च लाघवात् तच्च इन्द्रपदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं च । नाम-स्थापनासाधारणमेव नाम-स्थापनोभयवृत्त्येव, गोपालदारके इन्द्रपदसङ्केतकरणाद् यथा गोपालदारको नामेन्द्र स्तथेन्द्रप्रतिकृतौ इन्द्रपदसतकरणात् साऽपि नामेन्द्र इत्यर्थः ॥ 14 ॥ पोत्तरनवतितमपद्यमवतारयति-अथेति । यदीन्द्रपदसङ्केतविषयत्वमेव नामेन्द्रत्वं तर्हि इन्द्रपदसङ्केतविषयत्वं यथा गोपालदारके इन्द्रप्रतिकृतौ च वर्तते तथा भावेन्द्रेऽपि वर्तत इति भावेन्द्रोऽपि गीर्वाणपति मन्द्र एवं स्यादिति सङ्ग्रहनये भावनिक्षेपस्याप्यतिरिक्तस्योच्छेदः स्यादतो नाम-भावनिक्षेपसार्यपरिहाराय भावनिक्षेपस्य नामनिक्षेपेऽन्तभावी सा भवत्वित्येतदर्थम् । इन्द्रपदसडेतविशेषविषयत्वमेवेत्येवकारेण सामान्यत इन्द्रपदसङ्केतविषयत्वस्य नामेन्द्रवरूपताव्यवच्छेदः । किमिन्द्रपदसङ्केतविशेषविषयत्वं यद् भावेन्द्रे न वर्तत इत्यपेक्षायामाह-तच्चेति- इन्द्रपदसङ्केतविशेषविषयत्वं पुन्रित्य्र्थ्ः। सादृश्येतरेति- सारश्यभिन्नो यः सम्बन्धस्तन्निमितिका येन्द्रपदस्य लक्षणा तद्विषयत्वम्, लक्षणा यदि सङ्केतविशेषरूपा तदेव तस्याः सविषयकत्वात् तद्विषयकत्वं लश्याथै सम्भवति, तस्याश्च सादृश्येतरसम्बन्धनिमित्तिकत्वमप्युप. पद्यतेतराम्, इन्द्रपदसङ्केतविशेषविषयत्वरूपताऽपि तद्विषयत्वस्य सजच्छते, इन्द्रपदशक्यसम्बन्धरूपा तु परदर्शनसम्मतन्द्रपदलक्षणा नात्र सम्मता, तस्याः सादृश्येतरसम्बन्धरूपाया: स्वस्य स्वनिमित्तकस्वाभावेन सादृश्येतरसम्बन्धनिमित्तकत्वाभावात् सविषयकवाभावेन तद्विषयत्वस्य लक्ष्यार्थेऽसम्भवात् , अत एव तद्विषयत्वस्येन्द्रपदसतविषयत्वरूपताऽपि न सम्भवतीति बोध्यम्, / "स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सकहा" इत्यस्य स्थाने ' स्थापनाच्यावृत्तमेवेति नाना तदसङ्ग्रहः" इति पाठो युक्तः, यद्यपीन्द्रपदस्य सङ्केतविशेष आधुनिको भावेन्द्रेऽभावेऽपीन्द्रप्रतिकृतौ सम्भवति, तथापि स भावेन्द्रलक्षणेन्द्रपदमुख्यार्थेन समं य इन्द्रप्रतिकृती सादृश्यलक्षणसम्बन्धस्तन्निमित्तक एव न तु सादृश्येतरसम्बन्धनिमित्तक इति सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वमिन्द्रस्थापनायां न वर्तत इतीन्द्रस्थापनाव्यावृत्तमेवेत्यतस्याद्धेतो. मिनिक्षेपेण तदसङ्ग्रहः- स्थापनाया असङ्कह इत्याशङ्कायां प्र्तिविधान्माहेत्य्र्थ्ः। विवृणोति-नामेति । "इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये" इत्यस्य स्थाने "इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्रः," हिः- एवार्थे, तस्य- नामेन्द्रपदार्थस्य, घटकलक्षणायां मुख्वार्थसादृश्ये- शक्यार्थसादृश्ये" इति पाठो युक्तः, इन्द्रपदस्य लक्ष्यो नामातिरिक्त एवं नामेन्द्र इति मूलस्यान्वयमात्रोपदर्शनम् , अर्थस्य स्पष्ट. त्वान्न कथनम् , मूले एक्शब्दस्याभावात् तस्यान्वये कथं सन्निवेश इत्यपेक्षायामाह-हिः-एवाथें इति- दि मूलस्थ एवशब्दस्यार्थे वर्तते, तस्य नामातिरिक्त इत्यनेनान्वयमभिसन्धायोकान्वयो दर्शित इत्याशयः. नामेन्द्रपदार्थस्येति, घटकलक्षणायामिति पूरणं, तथा च नामेन्द्रपदार्थ इन्द्रपदलक्षणाविषयस्तस्य घटकीभूता या लक्षणा तस्यामित्यर्थः, मुख्यार्थसादृश्ये इत्यस्य विवरण- शक्यार्थसादृश्ये इति, एवं च नामेन्द्रपदार्थघटकलक्षणायां निमित्ते मुख्यार्थसादृश्ये मुख्यार्थवैदृश्ये वा आग्रहो न कर्तव्य इत्यर्थः, कर्तव्य इति पूरणालभ्यते, तथा च इन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं न तु सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वा नामेन्द्रत्वमित्यर्थः । कुतो मुख्यार्थसादृश्ये वैसादृश्ये वा निमित्त आप्रहो न विधेय इत्याकालायामाह-gauNyatiriketi"gauNyatiriktalakSaNAyA असहापत्तेः" इत्यस्य स्थाने " गौण्यतिरिक्तलक्षणाया गौणीलक्षमाया वा असङ्ग्रहापत्तेः" इति पाठः समीचीनः, यदि नामेन्द्रपदार्थघट कलक्षणायां मुख्यार्थसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं च सति मुख्यार्थसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं स्यात् तदानीं गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, Page #125 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 275 सादृश्येतरसम्बन्धनिमित्तकत्वमपहायेन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं वाच्यम् , तच्च न स्थापना. व्यावृत्तमिति नाम्ना स्थापनासङ्घहो युक्त एवेति भावः ॥ 95 / / इदं कैश्चिन्मतं तच्च, भाष्ये दूषितमुच्चकैः । नाम्नैव द्रव्यनिक्षेपेऽप्येवं सङ्ग्रहसम्भवात् ॥ 96 ॥ नयामृत-इदमिति । इदं कैश्चिदाचार्यैर्मतम्-अङ्गीकृतम् , तच्चोच्चकर्महता प्रबन्धेन भाष्य एवं दूषितम् , एवम्- उपचारविषयत्वस्यैव नामार्थत्वे, द्रव्यनिक्षेपेऽपि- द्रव्यनिक्षेपविषयेऽपि, नाम्नैवनामपदार्थतयैव सहसम्भवात् ॥ 96 ॥ भावप्रवृत्तिताप्रयोजकसम्बन्धभेदान्नाम-द्रव्ययो)दो भविष्यतीत्याशङ्कायामाह परिणामितया द्रव्यं, वाचकत्वेन नाम च । भावस्थमिति भेदश्चेन्नामेन्द्रे दुर्वचं ह्यदः ॥ 97 ॥ नयामृत-परिणामितयेति । परिणामितया द्रव्यं भावे सम्बद्धम् , नाम च वाचकत्वेन वाच्य-वाचकभावेन सम्बद्धमित्येवं नाम-द्रव्ययोर्भेदश्चेत् , अदो नियामकं नाम्नेन्द्रे गोपालदारके दुर्वचं तस्य भावावाचकत्वात् ॥ 97 ॥ यदि च नामेन्द्र पदार्थ घटकलक्षणायां मुख्यार्थवसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं सति मुख्यार्थवैसादृश्यसम्बन्ध. निमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं भवेत् , तदा गौणीलक्षणाया असङ्ग्रहापत्तेरित्यर्थः । तथा च उक्तदोषभयान्मुख्यार्थसादृश्ये मुख्यार्थवैसादृश्ये वा निमित्ते आग्रहामावे च । तच्च इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं c। न स्थापनाव्यावृत्तं स्थापनायां न वर्तते इति न, किन्तु स्थापनासाधारणम् , इति एत्स्माद्धेतोः। नाम्ना नामनिक्षेपेण, स्थापनासङ्गहः स्थापनानिक्षेपस्य सङ्ग्रहणम् ॥ 15 ॥ षष्णवतितमपर्य विवृणोति- इदमितीति-इदमनन्तरमभिहितं 'समनये स्थापनानिक्षेपस्य नामनिक्षेप एवान्तरविः' इत्येवं स्वरूपम् । कश्चित् अनिर्दिष्टनामकः, कैरित्यपेक्षायामाचारिति । मतमित्यस्य विवरणम्- अङ्गीकृतमिति । तच्च निरुकाचार्यमतं च । उच्चकरित्यस्य विवरण- महता प्र्ब्न्धेनेति। भाष्य एवेति- मूले भाष्ये इत्येनावन्मात्रस्योपादानेऽपि यदवकारस्याप्युपादानं तेनेदं ज्ञापितं भवति- अतिशयितप्रज्ञभाष्यकारेण महता प्रबन्धन खण्डितोऽर्थों ने केनापि व्यवस्थापयितुं शक्य इति तत्र नास्माकं दूषणान्तरोपदर्शनेन किमपि कृत्यमिति न तत्खण्डनेऽस्माभिलेखनी व्यापार्यत इति । भाष्योक्तदूषणमेवोद्भावयति-एवमिति-अस्य विवरणम् - उपचारविषयत्वस्यैव नामार्थत्वे इति । ' द्रव्यनिक्षेपेऽपीत्यस्य विवरणं- द्रव्यनिक्षेपविषयेऽपीति । नाम्नैवेत्यस्य विवरण- नामपदार्थतयैवेति, तथा च साहनये नामनिक्षेप-भावनिक्षेपाभ्यां द्वैविध्यमेव निक्षेपस्याभिमतं न तु नामद्रव्यभावभेदेन निक्षेपस्य त्रैविध्यमित्येवमनी. करणीयं स्यात् , न च तथाऽजीकृतमिति युक्तिरिकं तदाचार्यमतमित्याशयः ॥ 16 ॥ सप्तनवतितमपथमवतारयति-भावेति- "भावप्रवृत्तिता" इत्यस्य स्थाने "भाववृत्तिता" इति पाठो युक्तः, भावे वाचकतासम्बन्धेन नाम वर्तत इति नाम्रो भावनिरूपितवृत्तिताप्रयोजक: सम्बन्धो वाचकतालक्षणः, द्रव्यं भावरूपेण परिणमते इति परिणामितालक्षणसम्बन्धेन द्रव्यं भावे वर्तते इति द्रव्यस्य भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धः परिणामितालक्षणः, यद्यपि परिणामिता परिणामिनि वर्तते न तु परिणामे, तथापि परिणामितायाः संसर्यतानियामकः सम्बन्धो निरूपकतालक्षणोऽत्र. विवक्षितः, निरूपकतासम्बन्धेन च परिणामित्वं परिणामे वर्तत इत्येवं भाववृत्तिताप्रयोजकयोः सम्बन्धयोभैदानाम-द्रव्ययोनामनिक्षेपद्रव्यनिक्षेपविषययोर्मेदो bhvissytiityevsvruupaashngkaayaamuttrmaahetyrthH| विवृणोति-परिणामितयेतीति । भावे सम्बद्धमिति भावस्थमिति मूलस्य विवरणम् । वाचकत्वेने त्यस्य विवरणं-वाच्यवाचकभावेनेति । सम्बद्धमिसत्र 'भाव' इत्यस्यानुकर्षण स्म्ब्न्ध्ः। अदः एतत् । किमित्यपेक्षायां नियाम्क्मिति। "नाम्नेन्द्र" इत्यस्य स्थाने Page #126 -------------------------------------------------------------------------- ________________ 276 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । परिणामित्वभिन्नश्चेन्नामानिक्षेपलक्षकः । सम्बन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते ॥ 98 ॥ नयामृत-परिणामित्वेति । अथ द्रव्ये नाम्नो भिन्नत्वस्य सार्वजनीनत्वान्नामनिक्षेपलक्षकःनामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूतः सम्बन्धः परिणामित्वभिन्न एवैष्टव्यः, तदा स्थापनाया अपि नामभिन्नत्वस्य सार्वजनीनत्वात् साम्यादिभिन्न सम्बन्धोऽपि तथा- नामनिक्षेपलक्षकत्वेन किं नेष्यते तुल्ययोग-क्षेमत्वात् , तथा च गौरवस्य प्रामाणिकत्वात् परिणामित्व सादृश्यादीतरसम्बन्धनिमित्तक लक्षणाविषयत्वमेव नामत्वमिति नाम्ना स्थापनासङ्ग्रहः सङ्ग्रहनये दुष्कर इति सिद्धम् , नो चेत् ? भावातिरिक्तमप्राधान्ययोग्यतातात्पर्य मुद्रया सर्वे द्रव्यमेवेति यदृच्छया नामापि द्रव्यतयैव सङ्ग्राह्यमित्यपि वक्तुं शक्यतेति पर्यालोचनीयम् । स्यादेतत्- षण्णां प्रदेशस्वीकर्तुर्भेगमात् पञ्चानां तस्वीकारेणेशत्रापि चतुर्निक्षेपस्वीकर्तुस्ततस्तत्रयस्वीकारेणैव सङ्ग्रहस्य विशेषो युक्त इति, मैवम्- देश( प्रदेश )वत् स्थापनाया " नामेन्द्र " इति पाठी युक्तःः, पये तथैवाभिधानात् , तस्य विवरणं- गोपालदारके इति । कुतो दुर्वचमित्यपेक्षायामाह-तस्येति-नामेन्द्रस्येत्यर्थः । यदि वाचकतासम्बन्धेन यदेव भावसम्बद्धं तदेव नामनिक्षेपविषयो भवेत् तर्हि नामेन्द्र. लक्षणस्य नामनिक्षेपविषयत्वेनाभिमतस्यापि भावे वाचकत्वसम्बन्धेनावृत्तेमिनिक्षेपविषयत्वं न स्यादत उक्तनियामक न सम्भवदुक्तिकमित्यर्थः ॥ 97 ॥ ___ अष्टनवतितमपद्यं विवृणोति-परिणामित्वेतीति । यद्यर्थे वर्तमानस्य चेदित्यस्याथेत्यनेनोल्लेखः । द्रव्ये द्र्व्य्निक्स्सेप्विस्स्ये। नाम्नः नामनिक्षेपविषयात् । भिन्नत्वस्य भेदस्य । सार्वजनीनत्वात् लौकिकपरीक्षकाशेषजनसिद्धत्वात् । नामनिक्षेपलक्षक इत्यस्य विवरण- नामनिक्षेपपदार्थताघटकलक्षणाविशेषणीभूत इति- नामनिक्षेपपदार्थता किञ्चिच्छक्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वरूपा, तद्धटकीभूता या लक्षणा तस्यां विशेषणीभूत इत्य्र्थ्ः। परिणामित्व भिन्न एवेति- मूले परिणामित्वभिन्न इत्येतावन्मात्रस्योपादानात् परिणामित्वभिन्नसम्बन्धोऽपि निरुक्तलक्षणाया विशेषणमस्तु परिणामित्वसम्बन्धोऽपि तथाऽस्तु ततो नाम्नि द्रव्यस्यान्तर्भावः स्वादेवेन्यतः परिणामित्वसम्बन्धव्यवच्छेदायैवकारस्य त्तीकायामुपादान्म्। परस्य तथा वस्तुत इष्ट इति कथङ्कारं तथाविधपरवचनाभावे निर्णोतुं शक्यः, द्रव्यस्य नाम्न्यनन्तभर्भावतस्तथेच्छाविषयत्वेन सम्भावयितुं शक्य इत्याशयेन इष्ट इत्यस्य एष्टव्य इति विवरणम् । यद्यर्थकचेत्पदोपादानस्वारस्यादल्लिब्धस्य तदेव्यस्य टीकायामुपादानम् । तथेत्यय विवरण- नामनिक्षेपलक्षकत्वेनेति । तथा च नाम निक्षेप. पदार्थताघटकलक्षणाविशेषणीभूतसम्बन्धे द्रव्यस्य नामान्तरर्भावारणाय परिणामित्वभिन्नत्वस्येव स्थापनाया नामान्तर पवार. णाय सादृश्यभिन्नत्वस्यापि विशेषणत्वमावश्यकमिति व्यवस्थितौ च । गौरवस्य प्रामाणिकत्वादिति- सादृश्यभिन्नत्वस्यापि सम्बन्धविशेषणतया प्रवेशे यत् तदनिवेशापेक्षया गौरवं तस्य प्रामाणिकत्वादित्यर्थः । नामत्वं नामनिक्षेपविषयत्वम् । स्थापनाया नामभिन्नत्वस्य सर्वजनसिद्धत्वेऽपि कदाग्रहमात्रेण सङ्ग्रहनये नानि स्थापनाऽन्तर्भाव इष्ट इत्युपेयते तदा भावातिरिक्तयोर्नाम-स्थापनयोर्द्रव्यमताप्राधान्ययोग्यताशालित्वेन तात्पर्यविषयत्व तो द्रव्यत्वमेवेति केनचिदाचार्येण स्वेच्छया नानोऽपि द्रव्यतयैव सङ्ग्रहीतुं शक्यत्वेन सङ्ग्रहनये नाम-स्थापनयोर्द्रव्येऽन्तर्भाव इति सङ्ग्रहनये द्रव्यभावाभ्यां द्वायेव निक्षेपा विष्टावित्यपि मतं रमणीय स्यादित्याह-नो चेदिति । इति यहच्छया एवंस्वरूपस्वेच्छामात्रेण । नामाऽपि नामनिक्षेपोऽपि, अपिना स्थापनानिक्षेपस्य prigrhH। dravyatayaiva drvyniksseptryd| पर्यालोचनीयमित्युक्त्या एवं पर्या लोचने समहनये किं द्रव्यभावभेदेन द्विविधो निक्षेप इष्टः किं वा नाम-द्रव्य-भावभेदेन त्रिविध इति विनिगन्तुमशक्यवेनाव्यवस्थैव प्रसज्येत, एतद्भयाच्चत्वारोऽपि निक्षेपाः सङ्ग्रहेऽपि द्रव्यार्थि केऽभिमता इति स्वीकार एव ज्यायानित्यावेदितम् । शहते-स्यादेतदिति । षण्णां धर्मा-'धर्माऽऽकाश-जीव पुल-तद्देशानाम् । पश्चानां धर्माऽधर्मा-'ऽकाशजीव-पुदलानाम्, सङ्ग्रहनये देशिव्यतिरिक्तदेशस्या भावान्न तत्प्रदेशस्वीकारः, तत्स्वीकारणेव प्रदेशस्वीकारेण यथा Page #127 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । उपचरितविभागाभावेन तत्स्थलीयसङ्ग्रहादेतस्थलीयसङ्ग्रहस्य विशेषात् पाश्चात्योपरितनयोर्विकासकसङ्कोचक विशेषणवव एव मध्यवर्तिनयस्य पाश्चात्यार्थसङ्कोच रूप सङ्ग्रह परत्वनियमाश्चेति दिकू ॥ 98 ॥ ननु सादृश्यसम्बन्धस्य स्थापनानिक्षेप नियामकत्वे असन्द्रावस्थापनोच्छेदप्रसङ्गः, अभिप्रायसम्बन्धस्यापि तन्नियामकत्वे च नाम्न्यपि तस्य सुवचत्वादतिप्रसङ्गस्तदवस्थ एवेत्याशङ्कायामाह - अतिप्रसङ्गो नैवं चाभिप्रायाऽऽकारयोगतः । " 277 यत् श्रुतोक्तमनुलङ्घय, स्थापना नाम चान्यतः ॥ 99 ॥ नयामृत0 - अतिप्रसङ्ग इति । एवम् उक्तासङ्करप्रकारेण चातिप्रसङ्गो न भवति, यत् श्रुतो - 1 नैगमात् सप्रहस्य विशेषस्तथा, अत्रापि निक्षेपविषयेऽपि चतुर्निक्षेपस्वीकर्तुः नाम-स्थापना- द्रव्य-भावभेदेन निक्षेपचतुष्टयाभ्युपगन्तुः, ततः नैगमनयात्, तत्रयस्वीकारेणैव नाम द्रव्य भावात्मकनिक्षेप त्रयस्वीकारेणैव विशेषः भेदः । समाधत्ते - मैवमिति । देशवदिति- देश - देशिनोरभेदाद् देशिनः सकाशाद् देशस्य पृथक्तयाऽऽश्रयणमुपचारादेव, उपचारच सम्प्रहनये नेष्ट इति न सङ्ग्रहनये देशस्य प्रदेश इति यथा तथेत्यर्थः । स्थापनाया उपचरितविभागाभावेनेतिदेशिनः सकाशाद् देशस्योपचरितविभाग इति उपचारानभ्युपगन्त्रा सङ्ग्रहेण स नेष्यते, नाम्नः सकाशात् स्थापनाया यो विभागः सोऽनुपचारित इति सङ्ग्रहेण स उपेयत इत्युपचरितविभागाभावेनेत्यर्थः । तत्स्थलीयसङ्ग्रहात् प्रदेशाभ्युपगम स्थलीय सङ्ग्रहात् । एतत्स्थलीयसग्रहस्य निक्षेपाभ्युपगमस्थलीयसङ्ग्रहस्य । " पाश्चात्योपरितनयोः " इत्यस्य स्थाने " पाश्चात्योपरितननययोः " इति पाठो युक्तः, पाश्चात्यो नयो व्यवहारनयः, उपरितननयो नैगमनयः, तयोः, विकासक सङ्कोचक विशेषणवत्त्वे एव पाश्चात्यनयस्य विकासक विशेषणवत्त्वम्, उपचरितनयस्य सङ्कोचक विशेषणवत्त्वमित्येवं विकासकसङ्कोचक विशेषणवत्त्वे सत्येव, अर्थाद् येन विशेषणेन पाश्चात्यो नयोऽन्योऽन्यविभक्तरूपेणार्थग्राहकः, येन च विशेषणेनोपरितननयोऽविभक्तरूपेणार्थ ग्राहकः, एको नयोऽर्थविकासं विदधाति, अपरो नयोऽर्थसङ्कोचमाधत्ते इति । मध्यवर्तिनयस्य नैगम-व्यवहारमध्यवर्तिनो नयस्य । पाश्चात्येति - पाश्चात्यो यो व्यवहारनयस्तस्य यो विकसितोऽर्थ. स्तस्य सङ्कोचरूपसङ्ग्रहृपरत्वस्य नियमाच्चेत्यर्थः प्रकृते तु नैगमोऽपि निक्षेपचतुष्टयमभ्युपैति व्यवहारोऽपि निक्षेपचतुष्टयं स्वीकरोति, न च तयोर्विकास सङ्कोचकविशेषमवत्त्वमिति न तन्मध्यवर्तिन एतत्स्थलीयसग्रहस्य पाश्चात्यार्थ - सङ्कोचरूपसङ्ग्रहपरत्वमिति नैगम-व्यवहारयोरिव सङ्ग्रहस्यापि प्रकृते निक्षेपचतुष्टयाभ्युपगन्तृत्वमेवेत्यर्थः ॥ 98 ॥ नवनवतितमपद्यमवतारयति नन्विति । सादृश्यसम्बन्धस्य भावेन सह सादृश्यलक्षणसम्बन्धस्य । असद्भावेतिभावाकारसदृशाकारो न यस्याः स्थापनायाः सा असद्भावस्थापना तस्याम् भावेन सह सादृश्यलक्षणसम्बन्धाभावात् स्थापना निक्षेपत्वं न स्यादित्यर्थः । अभिप्रायसम्बन्धस्यापीत्यपिना सादृश्यसम्बन्धस्य सब्ग्रहः । तन्नियामकत्वे च स्थापना निक्षेप नियामकत्वे । भावोऽयमित्यभिप्रायो यत्र सोऽभिप्रायलक्षणसम्बन्धेन भावसम्बद्ध इति कृत्वा तस्य स्थापनानिक्षेपत्वं यद्यनुमतं तदा नाम्न्यपि कस्यचिद् भावोऽयमित्यभिप्रायः सम्भवत्येवेत्यभिप्रायसम्बन्धेन नाम्नोऽपि भावसम्बद्धत्वात् तस्यापि स्थापनानिक्षेपत्वं प्रसज्यत इत्याह- नाम्न्यपीति । तस्य अभिप्रायसम्बन्धस्य । यो दोषः पूर्वमभिहितस्तस्यैवोत्तरत्र सद्भावे तादवस्थ्योक्तिर्घटते, अत्र तु पूर्वमतिप्रसङ्गदोषो नाभिहित एवेति कथमतिप्रसङ्गस्तदवस्थ इत्युक्तिः सङ्गतेति चेत् ? व्यवहारमुल्लङ्घय यदि यथाकथचित् सामान्यधर्मपुरस्कारेणैकस्यान्यनिक्षेपेऽन्तर्भावः सम्प्रहाभिमतो भवेत् तर्हि अप्राधान्यादिना नामनिक्षेपस्यापि द्रव्यनिक्षेपत्वं स्यादित्यतिप्रसङ्गदोषः पूर्वं प्रसङ्गादभिहितोऽत्राप्यतिप्रसङ्ग एवावेद्यते इत्यतिप्रसङ्गत्वेन समानतामालम्ब्य तादवस्थ्योक्तिरिति बोध्यम् । विवृणोति - अतिप्रसङ्ग इतीति । एवमित्यस्य विवरणम् - उक्तासङ्करप्रकारेणेति - वाचकत्वेन भावसम्बन्धस्य नामत्वं परिणामित्व - सादृश्यादीतरसम्बन्धनिमित्तकलक्षणाविषयत्वं वा नामत्वम्, परिणामित्वसम्बन्धेन भावसम्बद्धस्य द्रव्यत्वम् अभिप्रायविशेषसम्बन्धेन सादृश्यसम्बन्धेन बा भावसम्बद्धस्य स्थापनात्वमित्यसङ्करप्रकारेणेत्यर्थः । कथमतिप्रसङ्गो न भवति ? नाम्नोऽप्यभिप्रायसम्बन्धेन भावसम्बद्धत्वेन Page #128 -------------------------------------------------------------------------- ________________ 278 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। - तम्-सिद्धान्तवचनमनुल्लङ्घयाक्षादावेवाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्य स्थापनाऽऽद्रियते, अन्यतः- अन्यस्थले च नामनिक्षेप इति कातिप्रसङ्गः ? तथा च सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाऽऽकारान्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमिति फलितं भवति ॥ 99 ॥ उक्तविशेषप्रयोजनमेवोपदर्शयितुमाह अत एव न धीर्रीत्प्र्तिमायामिवाह्त्ः। भावसाधोः स्थापनया, द्रव्यलिगिनि कीर्तिता ॥ 10 ॥ नयामृत-अत एवेत्यादि । अत एवोक्तविशेषणनिवेशध्रौव्यादेव, अप्रतिमायामहंत इव, द्रव्यलिङ्गिनि- प्रकटप्रतिषेविणि पार्श्वस्थादौ, स्थापनया भावसाधोर्धी सिद्धान्ते न कीर्तिता ॥ 10 ॥ कुत इत्याह सा हि स्थाप्यस्मृतिद्वारा, भावादरविधायिनी । न चोत्कटतरे दोषे, स्थाप्य-स्थापकभावना ॥ 101 ॥ नयामृत-सा हि- स्थापनाधीहि, स्थाप्यस्मृतिद्वारा- एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मृतिरिति नियमविधया स्थाप्यस्मृतिव्यापारेण, भावादरस्य- स्थाप्यगतगुणप्रणिधानोद्रेकस्य तज्जनितनिर्जरातिस्थापनात्वापत्तरित्याशङ्कायामाह- यदिति- यस्मात् कार्न्नादित्य्र्थ्ः। श्रुतोक्तमित्यस्य विवरण-सिद्धान्तवचनमिति । अनुल्लयति अभिप्रायाकारयोमतः इत्यस्याप्यन्वयं समालम्ब्य विवरणम्- अक्षादाववाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्येति । अनुल्लघेत्यस्य समानकर्तृकक्रियान्तरसा कासवादाद्रियत इति पूरणम् , अन्यत इत्यस्य विवरणम् -- अन्यस्थले चेति । नामेत्यस्य विवरण-नामनिक्षेप इति । इति एवमुपगमे । कातिप्रसङ्गः? अतिप्रसङ्गो न भवतीत्यर्थः । एतावता स्थापनायाः किं लक्षणं निष्टङ्कितं भवता येनातिप्रसङ्गस्तस्य न स्यादित्यपेक्षायामाहतथा चेति-सिद्धान्तवचनं पुरस्कृत्य स्थापनाया आदरणे चेत्य्र्थ्ः। सूत्रबोधितेति-सूत्रबोधितो यो बलवदनिष्टाननुबन्धीष्टसाधनताकस्तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकोऽभिप्राय आकारश्च तदन्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमित्येवं स्थापनालक्षणं निष्कृष्टं भवतीत्यर्थः, यस्य स्थापनावं यस्मिन् सङ्गमनीयं तत् तद्गतगुणत्यत्र सादेन ग्राह्यम् , तन्नामादावभिप्रायश्च न बलवदनिष्टाननुबन्धीष्टसाधनताकत्वेन तद्गतगुणस्मृतिजनकसंस्कारोबोधकतया सूत्रबोधित इति नोक्तलक्षणस्य नामादावतिव्याप्तिरित्याशयः ॥ 99 ॥ शततमपद्यमवतारयति- उक्तविशेषप्रयोजनमिति- बलवदनिष्टाननुबन्धीष्टसाधनताकतद्तगुणस्मृतिजनकसंस्कारोबोधनलक्षणप्रयोजनमित्यर्थः । विवृणोति-अत एवेत्यादीति । अत एवेत्यस्य विवरणम्-उक्तविशेषणध्रौव्यादेवेतिअभिप्रायाऽऽकारान्यतरसम्बन्धे सूत्रबोधितबलवदनिष्टाननुवन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्धोधकत्वविशेषणनिवेशस्थावश्यकत्वादेवेत्यर्थः । अर्हत्प्रतिमाया अर्हत इवेति - अर्हत्प्रतिमायामहतो धीर्यथा सिद्धान्ते कीर्तिता तथेत्यर्थः । व्यलिविनीत्यस्य विवरणं-प्रकटप्रतिषेविणि पार्श्वस्थादाविति । स्पष्टत्वादन्यन्न व्याख्यातम् ॥ 10 ॥ एकोत्तरशततमपद्यमवतारयति-कुत इति- अर्हतः प्रतिमायामहतो धीः स्थापनया सिद्धान्ते कीर्तिता, द्रव्यलिजिनि स्थापनया भावसाधोध/सिद्धान्ते न भणितेत्येतद्वैलक्षण्यं कुत इत्यर्थः । विवृणोति-सा हीति, अस्य विवरण- स्थापना धीहीति । स्थाप्यस्मृतिद्वारेत्यस्य विवरण-स्थाप्यस्मृतिव्यापारणेति, एतस्योपोदलकं व-एकसम्बन्धिनाने परसम्बन्धिस्मृतिरिति नियमविधयेति- स्थाप्य स्थापनयोः स्थाप्यस्थापनभावसम्बन्ध इति स्थापनाज्ञानमेक सम्बन्धि Page #129 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । शयस्य वा विधायिनी । न च स्थापनाविषये उत्कटतरे दोषे प्रतिसन्धीयमाना [ इति शेषः, ] स्थाप्य - स्थापकभावना फलवतीति शेषः, तथा च द्रव्यलिङ्गिदर्शनादपि न भावसाधुगुणाननुस्मृतिरेव, तन्नियामकप्रायिकसादृश्यरजोहरण - गोच्छक पतग्रहादिरूपस्य तस्यावाधित्वात् किन्तूत्कट दोषवस्वेन प्रतिसन्धीयमानस्य सादृश्याद् गुणवदनुस्मृतिः सूत्रबोधितबलवदनिष्टानुबन्धिकैव इति न यथोक्तविशेषणविशिष्टं स्थापनालक्षणं तत्रेत्युक्तं भवति, अत एव वन्दनक निर्युक्तौ - 39 " तित्थयरगुणा पडिमासु णत्थि णिस्ससंयं वियाणंतो । तित्थयर ति णमन्तो सो पावै णिज्जरं विउलं ॥ 1 ॥ लिंगं जिणपण्णत्तं एवं णमंतस्स णिज्जरा विउला । जैवि गुणविष्पहीणं वंदै अज्झप्पसोहीए ॥2॥ [ आवश्यके gA0 1142-43 ] 279 ज्ञानम्, तस्मिन् सति अपरसम्बन्धिनः स्थाप्यस्य स्मृतितिरिति नियमबलेन स्थापनाज्ञानात् स्थाप्यस्मृतिः, ततश्च स्थाप्ये भावे आदरो भवतीत्येवं स्थापनाधीः स्थाप्यस्मृतिद्वारा भावादरस्य विधायिनीत्यर्थः । भावादरः को यस्य विधायिनी स्थापना धीरित्यपेक्षायामाह - भावादरस्येति- अस्य विवरण- स्थाप्यगतगुणप्रणिधानोद्रेकस्य तज्जनितनिर्जरातिशयस्य वेति-स्थाप्यो भावस्तद्गतो यो गुणस्तत्र यत् प्रणिधानं चित्तस्यैकाग्रीकरणं तस्य य उदेकोऽतिशयितता तस्य, अस्य विधायिनीत्यनेन सम्बन्धः, वा अथवा तजनितः - स्थाप्यगतगुणप्रणिधानोद्रे कजनितो यो निर्जरातिशयः - कर्मपुलपरिशाटा तिशयस्तस्य विधायिनी स्थापनाधीर्थतोऽतोर्हस्प्रतिमायामतो धीरेवोक्तस्वरूपस्थापनया निरुक्तफलवतीत्यर्थः । द्रव्यलिङ्गिनि स्थापनया भावसाधोधर्न फलवतीत्युपदर्शयति- न चेति- अस्य फलवतीत्यनेन शेषविषयेणान्वयः । मूले उत्कटतरे दोषे इत्यस्ति विषयस्तु नोपात्त इत्यतो विषयोलेखेन योजयति स्थापनाविषये उत्कटतरे दोषे इति- सति सप्तमीयम् । गुणवत्यपि स्थापये स्थाप्य स्थापकभावनाऽप्रबुद्धा न तत्स्मृतिजनिकेत्यतो न तस्या अपि फलवत्त्वमिति स्थाप्ये उत्कटतरदोषे भवतु अप्रबुद्धायाः स्थाप्यस्थापकभावनायाः फलवत्त्वाभावो न स दोषावह इत्यतः स्थाध्यस्थापकभावनां विशिनष्टि - प्रतिसन्धीयमानेति । स्थापनाविषये स्फुटतरदोषे सत्यपि प्रतिसन्धीयमाना स्थाप्यस्थापकभावना भवत्येवेति न तन्निषेधः कर्तुं शक्य इत्यत आह- फलवतीति शेष इति, तथा च यादृशं फलमन्त्राभिप्रेतं तादृशफलं निरुक्तस्थाप्यस्थापकभावनाया न सम्भवतीति तादृशफलवत्त्वेन तस्या निषेधो युक्त इत्याशयः । सूत्रबोधितेत्यादि स्थापनालक्षणं यत् प्रागुपदर्शितं तदेवोक्तपद्येन मूलकर्तुरभिमतम्, तदभावाच्च द्रव्यलिङ्गिनि भावसाधोः स्थापनाया न स्थापनात्वमित्युपदर्शयति तथा चेति- स्थापनाविषये उत्कटतरदोषे सति प्रतिसन्धीयमानायाः स्थाप्यस्थापक भावनायाः फलवत्त्वाभावे व्यवस्थिते चेत्यर्थः । न भावसाधुगुणाननुस्मृतिरेवेत्यत्र निषेधद्वयतो भावसाधु गुणानुस्मृतिर्भवत्येवेत्यर्थः प्रतीयते । कुतो द्रव्यलिङ्गिदर्शनादपि भावसाधुगुणानुस्मृतिभवत्येवेत्याकाङ्गायामाह तन्नियामकेति - " तन्नियामक प्रायिकसादृश्य र जो " इत्यस्य स्थाने " तन्नियामक प्रायिकसादृश्यस्य रजो " इति पाठो युक्तः, तन्नियामक प्रायिकसादृश्यस्य- भावसाधुगुणानुस्मृतिनियामकस्य भावसाधुना समं कतिपयधर्मप्रयुक्तसादृश्यस्य, किंरूपस्य तस्येत्यपेक्षायामाह - रजोहरणेत्यादि । " तस्याबाधित्वात् " इत्यस्य स्थाने " तत्रावाधित्वात् ' इति पाठः सम्यकू, द्रव्यलिङ्गिनि निरुक्तसादृश्यस्य बाधितत्वाभावादित्यर्थः । पृच्छति - किन्त्विति । उत्तरयति- उत्कद्वेतिपार्श्वस्थादिव्यलिङ्गयप्युत्कट दोषवत्वेन प्रतिसन्धीयमानोऽतस्तस्य यन्निरुक्तसादृश्यं तस्माद् या गुणवद्भावसाधुस्मृतिः सा सूत्रबोधितफलवदनिष्टानुबन्धिकैव न तु सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनता का इति एतस्मात् कारणात् यथोक्तविशेषणविशिष्टं स्थापनालक्षणं सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताऋतगत गुणस्मृतिजनकसंस्कारोद्बोधकाभिप्राया-'ऽकारान्यतरसम्बन्धवत्त्वस्वरूपं स्थापनालक्षणम्, न तत्र द्रव्यलिङ्गिनि भावसाधुस्थापनायां न भवति, इति एवं स्वरूपम्, उक्तं भवति " सा हि स्थाप्यस्मृतिद्वारा " इत्यादिपद्येन प्रतिपादितं भवति । उक्तार्थोपोलकं प्रश्न- प्रतिविधानाय प्रवृत्तं वन्दनकनिर्युक्तिमतं गाथाकदम्बकं संवादकतयोपदर्शयति- अत एवेति - अर्हत्प्रतिमायामर्हती धीः स्थापनया भावादर विधायिनी भवति, उत्कटतरदोषवति द्रव्यलिङ्गे स्थापनया भावसाधुधीर्भावादरविधायिनी न भवतीति विशेषादेवेत्यर्थः । तित्थयर0 इति - " तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन्तः । तीर्थकर इति नमन्तः प्राप्नुवन्ति "" Page #130 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरहिणीतरणिभ्यां समलङ्कतो nyopdeshH। इति गाथाभ्यां सादृश्यसम्बन्धमात्रेणाहत्प्रतिमाया अर्हतः( इव ) द्रव्यलिङ्गिनो भावसाधो. स्तटस्थेन स्मृते रुत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन वन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यरेकत्रोत्कटदोषवत्त्वेनोपस्थिते समानसंविसंवेद्यतालभ्य गुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथास्वमिति वैषम्यमुद्भावयित्वा समाधानं kRtam"santA तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । ण य सावजा किरिया इयरेसु धुवा समणुना ॥ 1 ॥ " [ आवश्यके gA0 1144 ] इति गाथया, अस्यार्थ:-सन्तो- विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरा विपुलाम् ॥ 1 ॥ लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला । यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धथै ॥ 2 ॥ " इति संस्कृतम् । गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः । सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण । अर्हत्प्रतिमाया अर्हत इव अर्हत्प्रतिमातो यथाऽर्हतः स्मृतेरुद्य्स्त्था। द्रव्यलिङ्गिन इति-भावसाधुना समं द्रव्यलिशिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिजिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिङ्गिलक्ष गस्थापनाया अध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता य्दाक्स्सिप्त्मित्य्र्थ्ः। तत्र उक्ताक्षेपे । आचारि। त्यस्य इति वैषम्यमुद्भाव्य समाधानं कृतमित्यनेनान्वयः । वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्य. स्थापनभावस्थले इत्यर्थः । उत्कटदोषवश्वेनोपस्थिते इति - द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्गतदोषोऽपि दर्शन. पथमुपैतीति उत्कट दोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषा. नुमितिरूपतयेति- अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पावस्थगतभावसाधुस साधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समान संविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुणवत्सादृश्यधीर्गुणवतो भावसाधोर्द्रव्य लिङ्गिआनि सादृश्यधीः, सादृश्यं च तद्भिन्नत्वे सति तद्गतभूयोधर्मरत्वम् , तत्र भिन्नत्वं वैधर्म्यरूपम् , प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैध्र्म्य्मुत्क्त्त्दोस्स्व्त्त्व्मेवेत्य्नुमितिरूप्। गुगवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तद्वतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ दोषवचं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तन्तदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववाहिनीत्येवं भाव. साधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया, गुणवदपकर्ष. व्यक्षकत्वेन गुणवतोभावसाचोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यञ्जकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबध्नातीति बलवदनिष्ठानु. बन्धावहा, मुगवति भावसाधौ उत्कटदोषवतो द्रव्यलिसिनः सादृश्यधीरतस्तत्स्थापनायाः सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्वोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न स्म्भ्व्तीत्य्र्थ्ः। अन्यत्र वेतिभावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात् उक्तदिशा गुणवदपकर्षव्यञ्जकत्वेन तन्निदानरूपत्वलक्षणकारणाभावात्, न तथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलबदनिष्टानुबन्धावहत्वम्, इति एवं स्वरूप, वैषम्यं भावसाधुद्रव्यलिङ्गिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयो_लक्षण्यम् , उद्भाव समाधानम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्थयरगणा' इत्यादिगाथयेति सम्बन्धः । सन्ता0 इति-"सन्तस्तीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् । न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा ॥ 1 ॥ " हति संस्कृतम् । अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदश्यते । सन्त इत्यस्य विद्यमाना इति वा अथवा शोभना इति विवरणम् । Page #131 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । 281 Prvvvhapter -~-~ तीर्थकरे-अर्हतीति, इयं च प्रतिमा, तेषां- नमस्कुर्वताम् , इदमध्यात्म- समापत्त्यादिफलकानुभूयमान. तीर्थकरगुणस्मृत्यालम्बनम् , यद्वा तेषां- गुणानाम्, इदम् , अध्यात्मम् , अध्यारोपविषयः, तटस्थेन स्मृतौ योग(ग्य )जीवानुसमापत्त्यसिद्धेः । न च तासु प्रतिमासु सावद्या-सपापा क्रिया, इतरेषु- पार्श्वस्थादिषु ध्रुवा, सेति योज्यते, ततः समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् ध्रुवेति योगः, 'एवं सति प्रतिमा. यामुभयक्रियाभावप्रसञ्जितोभयफलाभावस्तदालम्बनकस्थाप्यगुणसङ्कल्परूपमनःशुद्धेर्बलवत्यैव निराक्रिय. माणः पार्श्वस्थादिवन्दनेऽपि मनःशुद्धेर्बलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ?' इत्याशङ्का शेषः । उभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वा उत्कृष्टगुणाध्यारोपशुभसङ्कल्प. तीर्थकरगुणा इत्यस्य तीर्थकरत्वेन प्रतीयमानस्य गुणा इति विवरणम् । तीर्थकरे इत्यस्य विवरणम्- अहंतीति । इयं च प्रतिमेति प्रक्रान्तत्वालभ्यते, तेषामित्यस्य विवरण- नमस्कुर्वतामिति । इदमध्यात्ममित्यस्य विवरण- समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनमिति- स्वात्मन्येव परात्मनः स्थापना-अहमेव परात्मैवं स्वरूपो बोधः, तदादिफलिका याऽनुभूयमानतीर्थकरगुणस्य स्मृतिस्तस्या आलम्बनमियं प्रतिमेत्यर्थः, तीर्थकरप्रतिमां नमस्कुर्वतां तटस्थानां समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनं नमस्कृतिक्रियाकर्माभूताऽहत्प्रतिमा भवति, यतोऽईत्प्रतिमादर्शनेन सिद्धान्तोक्तिजन्यशाब्दानुभवविषयस्य तीर्थकरगुणस्य स्मृतिरुपजायते, तया च भूयो भूयोऽभ्यस्यमानया समापत्यादि. फलं नमस्कुर्वतामवश्यमेव भवतीति । तेषामिदं वध्यात्ममित्यस्य व्याख्यानान्तरमुपदर्शयति-यद्वेति । तेषामित्यस्य विवरण-गुणानामिति । अध्यात्ममित्यस्य विवरणम् - अध्यारोपविषय इति-भावजिनगतगुणा जिनप्रतिमायामारोप्यन्ते, इयं प्रतिमा तीर्थकरगुणवतीत्यारोपाकारः । पूर्वोपदर्शितोऽर्थः कथं नेत्यपेक्षायामाह- तटस्थेनेति-- स्थाप्यस्थापकभिन्नेन जिनप्रतिमां नमस्कुर्वता पुरुषेणेत्यर्थः, स्मृतौ अनुभूयमानतीर्थकरगुणस्मृतौ, " योग(ग्य )जीवानुसमापत्यसिद्धः" इत्यस्य स्थाने "योगजजीवात्मसमापत्यसिद्धेः" इति पाठो युक्तः, योगजा योगाभ्यासजनिता या योगिनो जीवस्य परात्मना सहकतालक्षणा समापत्तिस्तस्या असिद्धः, अतः प्रथमं व्याख्यानमुपेक्ष्येदं व्याख्यानमाइतमित्याशयः । उत्तरार्द्ध विवृणोति-न चेति- अस्य क्रिययाऽन्वयः । सावधेत्यस्य विवरणं-- सपापेति । इतरेधित्यस्य फलितार्थकथनं-पार्श्वस्थादिग्विति । ध्रुवा केत्यपेक्षायामाह-धुवा सेति योज्यते इति । ततः योजनातः । समनुना सपापक्रियानुमतिः, अस्य ध्रुवेत्यनेन योगमुल्लिखति-सावधति- सावंद्यक्रियायुक्तपार्श्वस्थादीनां प्रणाम कृते सति तद्वता सावधक्रियाप्यभिनन्दिता भवतीति सावधक्रियानुमतिस्तत्प्रणामकतुः, सा च सावधक्रियाफलिका ध्रुवेति द्रव्यलिखिरूपा भावसाधुस्थापना बलवदनिष्टानुबन्धावहेत्याशयः । एवं च सतीति- "एवं च सति' 'इत्याशङ्काशेषः, आचार्यस्तत्रैव निराकृतः' इत्येवमन्वयोऽत्र बोध्य्ः। एवं सति तीर्थकरप्रतिमासु सावद्या क्रिया नास्ति पार्श्वस्थादिषु सावद्या क्रिया विद्यते इति व्यवस्थितौ सत्याम् । प्रतिमायामितिप्रतिमायां सावद्या क्रिया नास्ति निरवद्याऽपि क्रिया नास्तीत्येवमुभयविधक्रियाऽभावतः प्रसजितो यः शुभफलस्याशुभफलस्य चाभाव इत्येवमुभयफलाभावः, अस्य 'निराक्रियमाणः' इत्यनेनान्वयः, तथा च स तदालम्बनकः- तीर्थकरप्रतिमालम्बनको यः स्थायगुणसंकल्प:- स्थाप्यस्य तीर्थकरस्य ये गुणास्तेषामारोपलक्षणः संकल्पस्तद्रपा तदात्मिका या मनःशुद्धिस्तस्या बलवत्तयैवातिप्राबल्येनैव निराक्रियमाण:- प्रतिमालम्बनकस्थाप्यगुणसङ्कल्परूपमनश्शुद्धितः शुभफलस्यावश्यम्भावादशुभफलस्याभावेऽपि शुभफलस्य सद्भावेन फलद्वयाभावो न सम्भवतीत्येवं निराक्रियमाणः, अस्य 'प्रगल्भते' इत्यनेनान्वयः । पार्श्वस्थादिबन्दनेऽपीत्यपि नातीर्थकरप्रतिमावन्दनस्यामेडनम् । दोषाभावमिति- पार्श्वस्थादेः सपापक्रियत्वेऽपि तदन्दनकर्तुमनश्शुद्धिबलवत्तरेत्यतो दोषो न भवतीति दोषाभावमित्यर्थः, अस्य -- साधयितुम् ' इत्यत्रान्वयः, 'गुणोदयं च' इत्यत्रापि ' मनःशुद्धबलवत्तयैव ' इत्यस्यान्वयः । इत्याशङ्काशेषः एवंस्वरूपोऽवशिष्ट आशङ्काभागः, अस्य 'निराकृतः' इत्यनेनान्वयः । उभयविकले एव सावधक्रियानिरवयक्रियोभयरहिते एव जिनप्रतिबिम्बे, आकारमात्रतुल्ये भावजिनेन सममाकारमात्रेप वा अथवा, कतिपयगुणान्विते भावजिनगता ये कतिपये गुणास्तैरन्विते युक्ते, "उस्कृष्टगुणाध्यारोपशुभ" इत्यस्य Page #132 -------------------------------------------------------------------------- ________________ 282 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । रूपतामास्कन्दन् निर्जराहेतुः, अन्यत्र स्वसाक्शुभसङ्कल्परूपत्वेन निरवद्यकाभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रत्वात् , सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वा अनन्तक्लेशावह ' इत्यभिप्रायेणाचार्यैस्तत्रैव निराकृतः, तथाहि - "जह सावजा किरिया गथि य पडिमासु एवमियरावि । तयभावे णथि फलं अह होइ अहेग होइ" ॥ कामं उभयाभावो तहवि फलं अस्थि म्न्न्विसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होन्ति पडिमा u॥ जैवि य पडिमा उ जहा मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अस्थि लिंगे ण य पडिमासूभयं अस्थि । / णियमा जिणेसु उ गुणा पडिमाओदिस्स जे मणे कुणै । अगुणे उ वियाणतो कं नमै मणे गुणं काउण्॥ जह वेडंबगलिंग जाणंतस्स णमओ हवै दोसो। गिद्धंसमिय णाऊण वंदमाणे धुवं दोसो" ॥ आवश्यके gA0 1145-46, 47, 48, 49. ) इति ॥ 101 ॥ नन्वेवं स्थापनास्थले सावध कर्माभाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वमित्यागतम् , स्थाने " उत्कृष्टगुणाध्यारोपः शुभ" इति पाठो युक्तः, भावजिनगतो य उत्कृष्टगुणस्तस्य जिनप्रतिबिम्बे य आरोपः स शुभसङ्कल्परूपता- शुभसङ्कल्पात्मकताम् , आस्कन्दन् प्राप्नुवन् , निर्जराहेतुः कर्मक्षपणकारणं भवतीति शेषः । अन्यत्र तु व्यलिने पार्थस्थादौ पुन्ः। असौ उत्कृष्टगुणाध्यारोपः । अशुभसङ्कल्परूपत्वेन अशुभसङ्कल्पात्मकत्वेन, इदमनन्तक्लेशावहत्वे हेतुः, तथा च द्रव्यलिङ्गिनि पार्श्वस्थादौ उत्कृष्टगणाध्यारोपोऽशुभसङ्कल्पात्मकत्वेनानन्तक्लेशावह इत्यर्थः, वा अथवा, पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहः । ननु पार्श्वस्थादावुत्कृष्ट गुणाध्यारोपो यदि विपर्यासलक्षणसमन्वयेनानन्त क्लेशावहस्तहि जिनप्रतिमायां द्वयोरपि निरवधक्रिया-सावधक्रिययोरभावे सति तत्रोत्कृष्टगणाध्यारोपोऽपि निरवद्यकर्माभाववजिनप्रतिमाविशेष्यकत्वाद् विपर्यासलक्षणसमनुगत इति सोऽप्यनन्तक्लेशावहः स्यादित्यत आह-निरवद्यकर्माभाववद्विशेष्यकत्वस्येति, गौरवेण सावद्यकर्मवद्विशेष्यकत्वापेक्षया गुरुभूतत्वेन, अतन्त्रत्वात् विपर्यासत्वेऽप्रयोजकत्वात् , तथा च पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य निरवद्यकर्माभाववद्विशेष्यकत्वेन यदि विपर्यासत्वं स्वीक्रियेत तदा निरवद्यकर्माभाववद्विशेष्यकत्वेन जिनप्रतिमायामप्युत्कृष्टगणाध्यारोपो विपर्यासः स्यात्, यदा तु निरवद्यकर्माभाववद्विशेष्यकत्वप्रयुकं विपर्यासत्वं पावस्थादावुत्कृष्टगुणाध्यारोपस्य नेष्यते कुतस्तद्बलाजिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य विपर्यासत्वं प्रसज्यत इति, तर्हि किं प्रयुक्त पावस्थादायुत्कृष्टगुणाध्यारोपो विपर्यास इत्यपेक्षायामाह- सावधकर्मः वद्विशेष्यकतयैवेति- सावद्यकर्मवान् पार्श्वस्थादिस्तद्विशेष्यकतयैवेत्यर्थः, जिनप्रतिमा च न सावद्यकर्मवती, अतस्तत्रोस्कृष्टगुणाध्यारोपस्य सावद्यकर्मवद्विशेष्यकत्वाभावान्न विपर्यासलक्षणसमन्वय इति न तेनानन्तक्लेशावहत्वं जिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य किन्तु सावद्यकर्मवद्विशेष्यकत्वेन पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहत्त्वमित्याशयः । इत्यभिप्रायेण उपदर्शितस्वरूपाभिप्रायेण । आचार्यः सूरिभिः । तत्रैव वन्दनकनियुक्तावेव ! निराकृतः अपहस्तितः पूर्वोपदर्शिताशङ्काशेषः । निरुक्ताशङ्काशेषनिराकृत्युपदर्शकं वन्दनकनियुक्तिगतगाथाकदम्बकमुपदर्शयति-तथाही. ति । जहा इति- "यथा सावद्या क्रिया नास्ति च प्रतिमासु एवमितराऽपि । तदभाचे नास्ति फलम् अध भवति अहे. तुकं भवति । / काममुभयामावस्तथापि फलमस्ति मनोविशुद्धया । तस्याः पुनर्मनोविशुद्धेः कारणं भवन्ति प्रतिमास्तु ॥ यद्यपि च प्रतिमास्तु यथा मुनिगुणसङ्कल्पकारण लिङ्गम् । उभयमप्यस्ति लिने न च प्रतिमासूभयमस्ति । नियमाजिनेषु तु गुणा: प्रतिमा उद्दिश्य यो मनसि करोति । अगुणे तु विजानन् कं नमति मनसि गुणं कृत्वा ॥ यथा विडम्बकलिई जानतो नमतो भवति दोषः । निध्वंसमिति ज्ञात्वा वन्दमाने ध्रुवं दोषः ॥ 5 ॥ इति संस्कृतम् ॥ 10 ॥ यधिकशततमपद्यमवतारयति-नन्वेवमिति । एवम् उक्सप्रकारेण । 'द्विशेष्य' इत्यस्य स्थाने ऽद्विशेष्यक ' इति पाठो युक्त्ः। भावस्य सङ्कल्पविशेषरूपस्य । तच्च उक्तप्रकारेण निर्जरा हेतुत्वं च । अयुक्तत्वे हेतुमाह-लाघवेनेति-सावद्यकर्माभाववद्विशेष्यकत्वापेक्षया लाघवेनेत्यर्थः । तद्धेतुत्वौचित्यात् गुणसंकल्पस्य निर्जराहेतुत्वौचित्यात् । ननु विपर्यासलक्षणं सावद्यकर्म Page #133 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिम्यां समलङ्कतो nyopdeshH। 283 तच्चायुक्तम्- लाघवेन निरवद्यकर्मवद्विशेष्यकत्वेनैव तद्धेतुत्यौचित्यालझणगौरवापेक्षया कार्यकारणभावगौरवस्य च महादोषत्वात् , किश्च स्थापनास्थलीयभावे जात्युपाध्यन्यतरकृतातिरिक्तविशेषाभावे यथोक्तरूपेणैव हेतुत्वे मायाच्छादितदोषे आलयविहारादिना शुद्धताप्रतिसन्धानदशायां वन्द्यमाने साधौ कथं निर्जरोत्पत्तिः सङ्गच्छते ?, न च तत्र निरवद्यकर्मयुक्ततया अगृहीतासंसर्गकगुणसङ्कल्पेन पृथगेव निर्जराहेतुत्वाददोषः, तथा सति तुल्यन्यायतया सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धहेतुताया एव युक्तत्वात् प्रतिमावन्दनादुभयाभावापत्तेः, न च सत्वशुद्धिविधया कारणतायामयमेव प्रकारः, अव. पद्विशेष्यकत्वमेव निरवद्यक भावयद्विशेष्यकत्वापेक्षया लघुभूतं प्रागुपदर्शितमिति तदनुसारेण सावद्यकर्मामाववद्विशेष्यकत्वेन गुणसङ्कल्पस्य निर्जराहेतुत्वमेव yu'kam , अन्यथा निरवद्यकर्माभाववद्विशेष्यकत्वं गुरुभूतं विपर्यासलक्षणमापद्यतेत्यत आह- लक्षणगौरवापेक्षयेति- तथा च लक्षणगौरवमेव सह्यं न तु कार्यकारणभावगौरवमिति कार्यकारणभावलाघवानुरोधेन गुरुभूतं vipryaaslkssnnmevaadrnniiymityaashyH| सावद्यकर्माभाववद्विशेष्यकगुणसङ्करूपत्वेन हेतुत्वं प्रकारान्तरेण दूषयतिकिञ्चेति । स्थापनास्थलीयभावे स्थापनास्थलीयमनःसंकल्पविशेषलक्षणभावे । जातीति- जात्युपाध्यन्यतरकृतो यो विशेषस्तद्भिनविशेषस्याभावे सतीत्यर्थः । यथोक्तरूपेणैव हेतुत्वे सावद्यक भाववद्विशेष्यकगुणसङ्कल्पत्वेन रूपेणैव भावस्य कर्मनिर्जराहेतुत्वेऽभ्युपगम्यमाने । मायाच्छादितदोषे मायया कपटेनाच्छादितोऽदर्शनतां नीतः स्वगतो दोषो येन स मायाच्छादितदोषस्तस्मिन् , इदं च साधावित्यस्य विशेषणम् । आलयविहारादिना सूत्रबोधितालयावस्थान समयोचितविहाराद्याचरणेन । शुद्धताप्रतिसन्धानदशायां शुद्धोऽयं साधुरिति वन्दनकर्तृप्रतिसन्धानकाले । वन्द्यमाने साधी बन्दनकर्तुर्या निर्जरोत्पत्तिः सा कथं सङ्गच्छते ? काका न कथञ्चित् सङ्गता स्यात् , यतस्तत्र गुणसङ्कल्पलक्षणभावस्य सावद्यकर्माभाववद्विशेष्यकगणसङ्कल्पस्वलक्षणनिर्जराकारणतावच्छेदकधर्माक्रान्तत्वं नास्तीति । ननु मायाच्छादितदोषे साधौ गुणसङ्कल्पविशेषलक्षणभावस्य न सावद्यकर्माभाववद्विशेष्यकगुणसङ्कल्पत्वेन निर्जराहेतुत्वं, किन्तु निरवद्यकर्मयुक्ततयाऽग्रहोतासंसर्गगुणसङ्कल्पत्वेन, एवं च मायाच्छदितदोषे साधौ निरवद्यकर्मयुक्ततयाऽसंसर्गस्तथापि स न गृहीत इति निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पस्वस्य तत्र भावात् तेन रूपेण निर्जरां प्रति कारणत्वसम्भवेन ततो निर्जरोत्पत्तिः सङ्गच्छत एवेत्याशय प्रतिक्षिपति-न चेति । तत्र मायाच्छादितदोषे साधौ, भावस्येति शेषः 'सङ्कल्पेने ति स्थाने ऽसङ्कल्पत्वेने ति पाठो युक्तः । निषेधे हेतुमाह-तथा सतीति तत्र निरवद्यकर्मयुक्तनयाऽगृहीताऽसंसर्गकगुणसङ्कल्पत्वेन निर्जरां प्रति हेतुत्वे सतीत्यर्थः । तुल्यन्यायतयेति- निरवद्यकर्मयुक्त एव साधौ केनचित् स्वोत्प्रेक्षितकारणादिनाऽशुद्धताभ्रमे सत्यपि लोकानुवृत्तिमात्रेण वन्द्यमाने खीयश्रद्धाप्राबल्याद् बन्धोत्पत्तिरेव भवति ने निर्जरोत्पत्तिः, तत्र भावस्य सावधकर्मवद्विशेष्यकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वे बन्धोत्पत्तिर्न स्यात् , तस्य साधोः सावद्यकर्मवत्त्वाभावात् , अतः सावधकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेनैव बन्धं प्रति हेतुत्वं वाच्यम्, तथा हेतुतायां च निरुक्तसाधौ गुणसङ्कल्पस्य सावद्यकर्मयुक्तत्वे नाऽगृहीतासंसर्गकगुणसङ्कल्पस्वलक्षणबन्धकारणतावच्छेदकधर्माकान्तत्वाद् भवति ततो बन्धोत्पत्तिः, एवं च जिनप्रतिमायां न साक्यं कर्म नवा निरवयं कर्मति कर्मयाभावे तत्र भावस्य गुणसङ्कल्पविशेषरूपस्य न निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वम् , यतस्तत्र निरवद्यकर्मयुक्तताया अभावेन निरवद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति निर्जराकारणतावच्छेदकनिरुक्तधर्मानाकान्तात् तस्मान्न निर्जरोत्पत्तिः, एवं तत्र भावस्योक्तस्वरूपस्य न सावद्यकर्मयुक्तयाऽगृहीतासंसर्गकगुणसङ्कल्यत्वम् , यतस्तत्र सावद्यकर्मयुक्तताया अभावेन सावद्यकर्मयुक्ततया समं गृहीतासंसर्गकगुणसङ्कल्पत्वमेव तस्येति बन्धकारणतावच्छेदकनिरुक्कधर्मानाकान्तात् तस्मान्न बन्धोत्पत्तिरित्येवं प्र्तिमाव्न्द्नादुभ्याभावाप्त्तेरित्य्र्थ्ः। न चेत्यस्य वाच्य्मित्य्नेनान्व्य्ः। अयमेव प्रकार: निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसङ्कल्पत्वेन निर्जरी प्रति कारणत्वम्, सावद्यकर्मयुक्तत्वेनागृहीतासंसर्गकगुणसङ्कल्पत्वेन बन्धं प्रति कारणत्वमित्येव कार्यकारणभावकल्पनप्रकारः । मवञ्चकयोगविघया अवञ्चक:- वञ्चकत्वविकलो यो योगस्तद्विधया- तत्प्रकारेण, अवञ्चकयोगश्च त्रिविधः, तद्यथासद्योगवश्चकः क्रियावश्चकः, फलावञ्चकश्च, तत्स्वरूपं चेदम्-" सद्भिः कल्याण सम्पन्नदर्शनादपि पावनः । तथा दर्शनतो योग Page #134 -------------------------------------------------------------------------- ________________ 284 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः । श्वयोगविधया कारणतायां तु वास्तवविषयताया एव निवेशान्न दोष इति वाच्यम् , सत्त्वशुद्धिविधयैव प्रतिमावन्दनाद् निर्जरोत्पत्तेः "तह वि फलं अस्थि मणविसुद्धीए" इत्यनेन प्रतिपादनात् , किश्च, गुणदोषो. भयवैकल्यमात्रेण प्रतिमायामहदध्यवसायस्य निर्जराजस्वे (प्रतिष्ठिता)प्रतिष्ठितयोरविशेषापत्तेः, न ca"sayaM कारियाइ एसा जायै ठवणाइ बहुफला केई । गुरुकारियाइ अन्ने विसिट्ठविहिकारियाए य ॥ 13 ॥ ठंडिल्ले वि य एसा मणठवणाए पसस्थिगा चेव । आयासगोमयाइहिं एत्थमुवल्लेवणाइ हि ॥ 14 ॥ उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सव्वे ते विभइअव्व ति" ॥ 15 ॥ इति पूजा विधिविशिकावचनपर्यायलोच नयेयमभिष्टप्रदेति वाच्यम् , तत्र प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिविकल्पानां विधिप्रतिष्ठितपूजाजन्यतावच्छेदक. जातिव्याप्यजात्यवच्छेदेन मानसाऽभिप्रायशोधिताविधिप्रतिष्ठितपूजाजन्यतावच्छेदकजात्यवच्छेदेन च फलभेदाद्धेतुभेदोपयुक्त इत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामान्यस्याकिञ्चित्करत्वे तात्पर्याभावात् , अन्यथा आद्योऽवञ्चक उच्यते ॥ तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥ फलावञ्चकयोगस्तु सद्भय एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां म्ता॥" So08, विव0 / वास्तवविषयताया पवेति-निर्जरां प्रति सावधकर्माभाववनिष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वम् , बन्धं प्रति तु सावद्यकर्मवन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वमित्येवं वास्तवविषयताया एव कारणतावच्छेदककोटौ निवेशान प्रतिमावन्दनादावुभयाभावापत्तिलक्षणो दोषः, यतः प्रतिमायां सावद्यकर्मणोऽभावेन सावद्यकर्मवनिष्ठविशेष्यताकगणसङ्कल्पस्याभावेन न प्रतिमावन्दनतो बन्धोत्पत्तिः, सावाकमणोऽभावादेव सावद्यकर्माभाववती भवति प्रतिमेति सावध कर्माभाववत्प्रतिमानिष्ठविशेष्यताकगुणसङ्कल्पलक्षणकारणबलात् प्रतिमावन्दनतो निर्जरोत्पत्तिरिति । निषेधे हेतुमाह-सत्वशुद्धिविधयैवेति ! निर्जरोत्पत्तरित्यस्य प्रतिपादनादित्यनेनान्वयः । तह चीति- " कामं उभयाभावो तह वि फलं अत्थि म्न्विसुद्धौए। तीइ पुण मणविसुद्धीइ कारणं होत्ति पडिमा उ ॥ " इति सम्पूर्ण प्रागुपदर्शितम् । प्रतिमायां गुणदोषयोर सत्त्वेऽप्युक्तदिशा निर्जराजत्वाभ्युपगमे दोषान्तरमुपदर्शयति--किञ्चेति । प्रतिष्ठिताप्रतिष्ठितयोरिति- यस्यां जिनप्रतिमायां प्रतिष्ठाविधिना सूत्रोकेन जिनप्रतिष्ठा कृता सा प्रतिष्ठिता, यस्यामुक्तदिशा जिन प्रतिष्ठा न कृता साऽप्रतिष्ठिता तयोरित्यर्थः । अविशेषापत्तेरिति- प्रतिष्टितायामप्रतिष्ठितायां च प्रतिमायां गुण-दोषो न स्त एव, एवं यस्यामहदध्यवसायो भवति सा निर्जरात भवति, यस्यां चाहंदध्यवसायो न भवति सा न निर्जराङ्गमिति विशेषः सन्नप्यन्यथैवोपपन्न इति प्रतिष्ठाविधिना तत्र जिनस्थापनस्य बह्वायाससाध्यस्यानर्थक्यापत्तरित्याशयः । न चेत्यस्य वाच्य्मित्य्नेनान्व्य्ः। सयं त्ति- "स्वयं कारितयषषा जायते स्थापनया बहुफला केचित् । गुरुकारितया अन्ये विशिष्टविधिकारितया च ॥ 1 ॥ स्थण्डिलेऽपि चैषा मनःस्थापनया प्रशस्तिका चैव । आकाशगोमयादिमिरत्र उपलेपनादि हितम् ॥ 2 ॥ उपचाराजा इह सोपयोगसाधारणानामिष्टफला । किञ्चिद् विशेषेण ततः सर्वे ते विभजयितव्या इति ॥ 3 ॥ इति संस्कृतम् ॥ इति एवंस्वरूपेत्यर्थः, अस्य पूजाविधिविशिकावचनेऽन्वयः । इयं प्रतिमा । निषेधे हेतुमाह- तत्रेति- पूजाविधिः विशिकावचने इत्यर्थः, अस्य प्रवृत्तानामित्यनेनान्वयः । प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेष प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेण प्रवृत्तानामिव, पूजाविधिविकल्पानामित्यस्य प्रवृत्तावपात्यनेनान्वयः । विधिप्रतिष्ठितेति- विधिना सूत्रोक्त. विधिना प्रतिष्ठितस्य जिनप्रतिबिम्बस्य या पूजा तनिष्टजनकतानिरूपितजन्यतावच्छेदिका या पूजाफलगता जातिस्तस्याप्या याऽवान्तरफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्य फलभेदादित्यनेनान्वयः । मानसेति-मानसाभिप्रायशोधितस्याविधिप्रतिष्ठितस्य जिनबिम्बस्य या पूजा तज्जन्यतावच्छेदिका याऽविधिप्रतिष्ठितजिनपूजाफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्यापि फलभेदादित्यनेन स्म्ब्न्ध्ः। "हेतुभेदोपयुक्तः" इत्यस्य स्थाने " हेतुभेदोऽपि युक्तः" इति पाठ: सम्यक्, हेतुभेदमन्तरेण फलभेदो न सम्भवति, तत्तजात्यवच्छेदेन फलभेदस्तु दृश्यत इति तदन्यथाऽनुपपत्त्या कल्पनीयस्तत्तज्बात्यवच्छिन्न प्रति विधिप्रतिष्ठितजिनबिम्बपूजाऽविधिप्रतिष्ठितजिनबिम्बपूजात्मकहेतुभेदोऽपि युक्त इत्यर्थः । इत्यभिप्रायेण Page #135 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः 285 प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात्, ततः प्रतिष्ठादिविधिजनितः प्रतिभागतोऽतिशयविशेषः कश्चित् स्थापनानिक्षेपो निरुच्यतामित्याकाङ्क्षायां " सन्ता तित्थयरगुणा" इत्यादिगाथायामेव व्याख्यानान्तरं सूचितं, पक्षानन्तरं परिष्कुर्वन्नाह यद्वा प्रतिष्ठाविधिना, स्वात्मन्येव प्रात्म्न्ः। स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः ॥ 102 ॥ नयामृत0-यद्वेति । यद्वा- पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मन:परमगुणवतत्रिभुवनभर्तुः, ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सर्वक्रियाणां तत्फलानां चोद्देश्यसम्बन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसम्बन्धित्वस्यैव भाष्यादी व्यवस्थापनात्, परात्मन इत्युपलक्षणं स्वभावस्य, आहत्य हि प्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते, परम्परया तु तन्मूलपरमात्मानुध्यानविषयवचनाद्यप्रवर्तकत्वसम्बन्धस्मारितः, तञ्चप्रवृत्तावपि एवंस्वरूपाशयेन पूजाविधिविशिकावचने पूजाविधिविकल्पानां प्रवृत्तावपि, किन्तु प्रतिष्ठति-प्रतिष्ठासामान्य न किञ्चित् करोतीत्यत्र पूजाविधिविकल्पानां तात्पर्याभावादित्यर्थः । अन्यथा पूजाविधिविकल्पानां प्रतिष्ठासामान्यस्याकिच्चिकरत्वे तात्पर्याभ्युपगमे । प्रतिष्ठेति- सूत्रे यः प्रतिष्ठाविधिः- अनेन विधिना जिनप्रतिबिम्ब स्थापयेदित्याकारकस्तस्य वैयर्थ्य स्यादित्यर्थः । उपसंहरति-तत इति- तस्मात् कारणादित्यर्थः । "प्रतिभागतो" इत्यस्य स्थाने "प्रति. मागतो" इति पाठो युक्तः, तथा च प्रतिष्ठादिविधिना प्रतिमायां कश्चिदतिशयविशेष उपजायते, स एव च सफलत्वात् स्थापनानिक्षेप इत्येवं निरुच्यताम्- कल्प्यतामित्याकालायां स्त्यामित्य्र्थ्ः। "व्याख्यानान्तरं सुचितं, पक्षानन्तरं" इत्यस्य स्थाने "व्याख्यान्तरसूचित, पक्षान्तरं" इति पाठो युक्तः, व्याख्यानान्तरं च " यद्वा तेषां गुणानामिदमध्यात्मम्" इत्यादिग्रन्येनोपदर्शितं प्राकू, पक्षान्तरं प्रतिष्ठाविधिना प्रतिमायां किमपि न भवतीति पक्षाद् विभिन्नः पक्षः-प्रतिष्ठाविधिना प्रतिमा स्थाप्यगणाध्यारोपो भवतीत्येवंस्वरूपस्तम् । विवृणोति- यद्धेतीति । यद्वेत्यस्य पक्षान्तरे इत्यर्थकथनम् । प्रतिष्ठाविधिना सूत्रोक्तप्रतिष्ठाविधिना, प्रतिष्ठाकारयितुरिति पूरणम् । स्वात्मन्येव प्रतिष्ठाकारयितृपुरुषात्मन्येव । परात्मन इत्यस्य विवरण- परमगुणवतस्त्रि तिरिति- एतच्च जिनबिम्बप्रतिष्ठामधिकृत्य । "समापत्तिः स्थापना' इति मूले उकम्, तत्र समापत्तिः किंस्वरूपेत्यपेक्षायामाह- ध्यानतारतम्ये चेति- स्वात्मनि परमात्मनो ध्यानं समापत्तिः, ध्यानस्य च तरतमभावो. भवतीति ध्यान. तारतम्ये च सतीत्यर्थः, यदि ध्यानमेकरूपमेव स्यात् तदा तदात्मकसमापत्तेरनेकरूपतयोपवर्णनं न सातमतो ध्यानस्याप्यनेकरूपत्वमित्यावेदनाय 'ध्यानतारतम्ये च' इत्युक्तम्, तात्स्थ्ये ति- प्रतिष्ठाकारयित्रात्मस्थितत्वं परमगुणवतत्रिभुवनभर्तः समापत्तिः स्थापना स्थादित्यर्थः । तदानत्वेति-प्रतिष्ठाकारयित्रात्मत्वेन परमात्मनो व्यापनत्वेत्यर्थः । ननु प्रतिष्ठाविधान प्रतिबिम्ब क्रियते कथं तत्रत्या स्थापना स्वात्मनीत्यत आह-निश्चयत इति--निश्चयनयत इत्यर्थः । तत्फलानां सर्वकियाफलानाम्, उद्देश्यसम्बन्धित्वेनेति- या किया यदुद्देश्येन क्रियते सा किया तत्फलं च तत्सम्बन्धिस्वेनैव व्यव तिष्ठाविधिना स्थापना प्रतिमामुद्दिश्यैव कियत इति स्थापनातत्फलयोरुद्देश्यप्रतिमासम्बन्धित्वेन व्यवहियमाणयोरपि निश्चयनयतः स्थापनादिक्रियाकर्तृसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनादिति स्वात्मनि परमात्मनस्वास्थ्यतदजनत्वरूपा समापत्तिरेव स्थापनेत्यर्थः । परमात्मन इति यदुक्तं तत् स्वभावस्याप्युपलक्षणम् , तेन प्रतिष्ठा विधिना प्रतिष्ठाकारयितरि स्वभावः स्थाप्यते इत्याह- परमात्मन इत्युपलक्षणं स्वभावस्येति । अत्र हेतुमाह-आहत्य हीति। हि यतः, आहत्य साक्षादेव, प्रतिष्ठया प्रतिष्ठाविधिना, कारयितरि प्रतिष्ठाकारयितरि, स्वभाव एव परमात्मनः स्वभाव एव । ननु परमात्मनः स्वभावो यदि स्मृतिपथमुपगच्छेत् तदा तत्स्थापनं न्याय्यं स्यादित्यत आह-परम्परया वितिप्रतिष्ठामुलं यत् परमात्मानुध्यानविषयवचनं तस्य यत् तीर्थकरे आद्यप्रवर्तकत्वं तद्पो यः प्रतिमया समं तीर्थकरस्वभावस्य सुवनभ Page #136 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । "भवति च खलु प्रतिष्ठा निजभावस्यैव devtoddeshaat। स्वात्मन्येव परं यत् स्थापनमिह वचननीयोः ॥ 1 ॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" ॥ 2 ॥ ____] इति । नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्ती प्रतिमायां तद्व्यवहारः कथम् ? अत आहबिम्बे च सा- स्थापना, उपचारत:- स्वात्मनि स्थापितस्य भावस्थालम्बनतया समापत्तिविषयी. क्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः ॥ 102 ॥ नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिरुपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः warranawaranrarmaarwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwner Annuhunnnnnnnnnnnnnnana परम्परया सम्बन्धस्तेन सम्बन्धेन "एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः । उक्तार्थसामनोपोदलकं प्राचीनपद्यद्वयमुपदर्शयति- तच्चेति- उतार्थसङ्गमनं चेत्यर्थः । देवतोद्देशात् स्वात्मन्येव निजमावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात् स्थापनम् , इह प्रतिमायाम् , उअउः परम्परया, वचननीत्या तीर्थकरवचनोपदर्शितनीत्या, भवतीति शेषः ॥ 1 ॥ यत् स्थाप्येन परमाया एवं समरसापत्तेः परमं बीजमपीदं हन्त तत् एषैव मुख्यति विज्ञेयेति सम्बन्धः यत यस्मात् कारणात् . स्थाप्येन जिनेन उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्ट निमित्तमपि, इदं जिनवचनम्, तत् तस्मात् कारणात् , परेव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः ॥ 2 ॥ 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति- नन्वेवमिति । एवम् उक्तप्रकारेण । निश्चयतः nishcynytH। तद्वयवहारः स्थाप्नाव्य्व्हार्ः। बिम्बे चेति-प्रतिमायां चेत्य्र्थ्ः। सेत्यस्य विवरणं-स्थापनेति । उपचारतः इत्यस्य विवरण- लक्षणयवेति । तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति-स्वात्मनि स्थापितस्य भावस्यालम्बनतथेति-अस्य लक्षणयैवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनमावस्य, आलम्बनतयेति-जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बद्धस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः । समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदजनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रानुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया ॥ 10 ॥ vyuttrshttmpdymvtaaryti-न्न्वेच्मिति। तावता यजमानगतादृष्टलक्षण प्रतिष्ठाफलोपपादनेन । वन्दकपूजकादीनां प्रतिमावन्दनकर्त-प्रतिमापूजनकर्तप्रभृतीनाम् । का सिद्धिः? न काचित् सिद्धिः । sA vndnk-पूज्कादीनाम्पीस्स्त्त्सिद्धिः। हि यतः । प्रतिष्ठाहितः- प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पूजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शत्यादिशब्दवाच्यो वा, अतिशय: अप्रतिष्ठित प्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् खीकृतो भवेत् । "प्रतिष्ठितप्रतिमावन्दन पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादीनां" इति पाठो युक्तः । इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव । ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशय प्रतिक्षिपति-न चेति । तदाहितं प्रतिष्ठाक्रियाजनितम् । तथा प्रतिष्ठित प्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् । निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्श जाते ऽपि तहन्दनादिकर्तृणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः । किश्च यजमानगतं यदष्टं Page #137 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेधः । स्यात्, प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिना फलविशेषहेतुत्वस्येत्थमेव वक्तुं शक्यत्वात्, न च यजमानगतादृष्टं तदाहितं तथा, चाण्डालादिस्पर्शेन व्यधिकरणेन तन्नाशायोगात्, यजमानस्य तददृष्टक्षये पूज्यत्वानापत्तेः । एतेन सम्बन्धविशेषेण यजमानगतादृष्टस्य प्रतिमागतस्वसमर्थनमपि प्रत्याख्यातम् । यत्तु 'प्रतिष्ठाविधेर्देवतासविधानस्य स्वाभेद-स्वीयत्वादिज्ञान-तदाहितसंस्काररूपस्योत्पादात् फलोत्पत्तिः, चाण्डालादिस्पर्शे च तदभावात् फलाभावः' इति कस्यचिन्मतम् , तत् तु मुक्तिप्रतिष्ठितदेवताया अभिमानाभावात् प्रतिष्ठया तदुपकारस्याशक्यक्रियात्वाचाचायैरेव दूषितम् , तदुक्तम्" मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं, तदधिष्ठानाद्यभावेन ॥ 1 ॥ इज्यादे च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडा समा भवति " ॥ 2 ॥ [ ] इति । यदपि प्रतिष्ठितं पूजयेदिति विधिः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शाभावविशिष्टप्रतिष्ठाध्वंसस्तद्विशिष्टप्रतिमापूजनं वा फलप्रदम् , क्तप्रत्ययादतीतत्वलाभाद्' इति गङ्गेशोपाध्यायैरुक्तं तदपि तुच्छम् , प्रतिष्ठया जनितं तत् खफलं यजमाने जनयित्वा नश्यत्येवेति तन्नाशानन्तरमपि चिरं कालं प्रतिष्ठितप्रतिमा पूजनीयैव भवति लोकानाम्, ततः फलविशेषोत्पत्तिरपि भवति, यदि च यजमानगतादृष्टमेव प्रतिष्ठित प्रतिमापूजनादिक विशेषजनकं तदा तददृष्टनाशे तददृष्टरूपफलविशेषजनकस्याभावात् तदानीं फलविशेषो न स्यादेवेति निष्फलं पूजादिकं न प्रेक्षावद्धिराचरणीयमिति पूज्यत्वमेव प्रतिमाया न भवेदित्याह-यजमानस्यति । तदष्टक्षये प्रतिष्ठाजनितादृष्टस्य नाशे सति । पूज्यत्वानापत्तेः प्रतिष्ठितप्रतिमाया: पूजनीयत्वं न स्यादित्य्र्थ्ः। एतेनेत्यस्य प्रत्याख्यात. मित्यनेनान्वयः, एतेन प्रतिष्ठाहितयजमानगतादृष्टनाशे प्रतिमायाः पूज्यत्वानापत्तिदोषेण । सम्बन्धविशेषेण स्वाश्रयकर्षक प्रतिष्ठाकर्मत्वलक्षणपरम्परासम्बन्धेन । कस्यचिन्मतान्तरमुद्भाव्य दूषयति- यत्त्विति- अस्य 'इति कस्यचिन्मतम्' इत्य्नेनान्व्य्ः। प्रतिष्ठाविधेः, इत्यस्य 'उत्पादाद्' इत्यनेनान्वयः । "देवतासविधानस्य" इत्यस्य स्थाने बतासन्निधानस्य" इति पाठो युक्तः । देवतायाः स्वर्गादिस्थानगताया अत्रागमनासम्भवात् तत्संयोगलक्षणं सन्निधान न सम्भवतीत्यत आह-स्वाभेदेति- देवतायाः प्रतिमायां यत् स्वाभेदज्ञानं मदभिन्नेयमित्याकारकम्, स्वीयत्वादिज्ञान मदीयेयं प्रतिमेत्याकारकं शानं स्वीयत्वज्ञानम्, आदिपदादेतस्याः प्रतिमायाः स्वाम्यहमित्यादिज्ञानस्योपप्रहः, स्वाभेदज्ञानस्वीयत्वादिज्ञानरूपत्वे देवतासन्निधानस्य कालान्तरेऽभावात् तज्जन्यफलं कालान्तरे न स्यादत आह-तदाहितेतिस्वामेदज्ञान-स्वीयत्वादिज्ञानजन्येत्यर्थः, तदभावात् स्वाभेद-स्वीयत्वादिज्ञान-तदाहितसंस्काररूपस्य देवतासन्निधानस्याभावात् । तत्तु तन्मतं पुनः, अस्य दूषितमित्यनेनान्वयः । कस्माद्धेतोः कैर्दूषितमित्यपेक्षायामाह-मुक्तीति- मुक्तो प्रतिष्ठितायाःस्थितायाः, देवतायाः- सिद्धात्मस्वरूपायाः, ममेयं प्रतिमा, अस्याः प्रतिमाया अहं स्वामीत्याकारकाभिमानाभावात्, कृत. कृत्यस्य भगवतः सिद्धस्य प्रतिष्ठया कस्यचिदुपकारस्याशक्यक्रियात्वात् कर्तुमशक्यत्वाच, आचार्यरेव जैनाचायैरेव, दूषितं खण्डितमित्यर्थः । आचार्योकमतखण्डनहेतुमुपदर्शयति- तदुक्तमिति- मुक्त्यादौ प्रतिष्ठिताया देवतायास्तु तत्त्वेन- प्रतिमास्वामित्वादिना, अभिमानो न, स्थाप्ये- मुक्तिप्रतिष्ठितदेवे, इयं-प्रतिमा मुख्या ने च, मुक्तिप्रतिष्ठितदेवस्य प्रतिमाद्यधिष्ठानाद्यभावेनेत्यन्वयः, अर्थस्तु व्यक्त एव ॥ 1 ॥ इज्यादेः- प्रतिष्ठादिकर्मणः, तस्याः-मुक्तिप्रतिष्ठितदेवतायाः, कश्चिदुपकारोऽत्र न च मुख्यः, इति- एतस्मात् कारणात्, एषा-देवतासान्निध्यादिरूपा तदतत्त्वकल्पना बालकोडासमा भवतीत्यन्वयः, अर्थस्तु सुगमः ॥ 2 ॥ चिन्तामणिकृन्मतमुपदर्शनपूर्वकं प्रतिक्षिपति- यदपीति- अस्य गनेशोपाध्यायैरुकमित्यनेनान्वयः । "विधिः" अस्य स्थाने " विधेः" इति पाठः सम्यक्, प्रतिष्ठितं पूजयेदिति विधिवाक्यादित्यर्थः । प्रतिष्ठेतिप्रतिष्ठाकालीनो यो यावदस्पृश्यस्पर्शाभावस्तद्विशिष्टः प्रतिष्ठाध्वंसः फलप्रदः, वा अथवा, निरुक्तप्रतिष्ठाध्वंसविशिष्टप्रतिमापूजनं फलप्रदम् । क्तप्रत्ययात् प्रतिष्ठितमित्यत्र तप्रत्ययात् , मतीतत्वलाभात् प्रतिष्ठाया अतीतत्वलाभादित्यर्थः । Page #138 -------------------------------------------------------------------------- ________________ 288 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। प्रतिष्ठारूपायां पूजायामेवागतेस्तत्र ध्वंसस्यैव फलजनकव्यापारस्याश्रयणे वादृष्टमात्रस्यैव दत्तजलाञ्जलीस्वप्रसङ्गात् , कथं चैवं प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्वेन प्रमीयमाणत्वस्य पूजाफलजनकतावच्छेदककोटौ निवेशेन प्रतिष्ठावत्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यमिति न किञ्चि. देतत् , तस्माद् वन्दनपूजाफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः । आहार्यारोपतः सा च, द्रष्टुणामपि धर्मभूः ॥ 103 ॥ नयामृत-प्रतिष्ठितेति । सा-स्थापना, प्रतिष्ठितप्रत्यभिज्ञया समापन्नो यः परात्मा भगवान् तस्याहार्यारोपतः, द्रष्ट्रणामुपलक्षणाद् वन्दकानां पूजकानां च, धर्मभूः-धर्मकारणं भवति, अयं भाव:प्रतिमायां भगवदभेदारोपं विना न तावद् वन्दन-पूजनादिफलं हेतुसहस्रेणापि सम्पद्यते, स च काष्ठतदपि गद्देशोपाध्यायोक्तमपि । तुच्छत्वे हेतुमाह- प्रतिष्ठारूपायामिति - प्रतिष्ठारूपा या पूजा सा फलप्रदाऽमिमता, अन्यथा अफलायां तस्यां कस्यचित् प्रवृत्तिरेव न स्यात् , एवं च प्रतिष्ठारूपायां पूजायां निरुक्तप्रतिष्ठाध्वंसस्य तादृशध्वंस. विशिष्टप्रतिमापूजनस्य वाऽभावात् फलोत्पत्तिर्न स्यादित्य्र्थ्ः। ननु प्रतिष्ठारूपपूजातस्तदानीमेव फलं न भवति किन्तु कालान्तर इति फलोत्पत्त्यव्यवहितपूर्वक्षणे प्रतिष्ठा स्वरूपतो नास्त्येव किन्तु स्वजन्यध्यापारवत्त्वसम्बन्धेनैव, स्वजन्यव्यापारश्च प्रतिष्ठाध्वंस एवेति व्यापारविधया प्रतिष्ठाध्वंसस्य फलप्रदत्वं समस्त्येवत्यत आह-तत्रेति-प्रतिष्ठारूपपूजायामित्यर्थः । ध्वंसस्यैव प्रतिष्ठावंसस्यैव । अष्टमात्रस्यैवेति-चिरध्वस्तकर्मणोऽदृष्टलक्षणव्यापारमन्तरेण फलजनकत्वं न सम्भवतीत्येतावन्मात्रयुक्त्यैवान्यत्राप्यरष्ट करप्यते, यदि च स्वध्वंसद्वारा प्रतिष्ठाकर्म फलजनकं तदा कर्मान्तरमपि स्वध्वंसद्वारैव स्वफलं जनयिष्यतीति किमित्यदृष्टं तव्यापारत्वेन कल्पनीयमित्येवमदृष्टमात्रस्यैवोच्छेदः स्यादित्यर्थः, वस्तुतो ध्वंसव्यापारत्वं कल्पयितुमशक्यम् , तथा सति कारणीभूताभाषप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिष्ठाजन्यफलं प्रति प्रतिष्ठाध्वंसस्य कारणत्वे कारणी. भूतध्वंसरूपाभावप्रतियोगित्वेन प्रतिष्ठायाः प्रतिबन्धकत्वं प्रसज्यत इति । किश्च यत्र प्रतिष्ठितेऽपि प्रतिबिम्बे अप्रतिष्ठितत्वज्ञानं पूजकस्य तत्र तत्पूजकस्य तत्पूजाफलं न भवति, यदि तु प्रतिष्टाध्वंसस्य फलजनकत्वं तदा प्रतिष्ठावंसस्याप्रतिष्ठितत्वशानेऽपि सत्त्वात् तत्पूजाफलं स्यादित्याह-कथं चेति- अस्य न पूजाफ्ल्मित्य्त्रान्व्य्ः। एवं प्रतिष्ठाध्वंसस्य फलप्रदत्वे । ननु प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणप्रतिबिम्बपूजनं फलप्रदम् , यत्र प्रतिष्ठितेऽप्रतिष्ठितत्वज्ञानं तत्र प्रतिबिम्बे प्रतिष्ठाध्वंसवत्वेन प्रमीयमाणत्वं नास्यतस्तत्पूजनतः फलं न भविष्यतीत्यत आः-प्र्तिस्स्त्थाध्व्ण्स्व्त्वेनेति। यत्राप्रतिष्ठितेऽपि प्रतिबिम्बे प्रतिष्ठाध्वंसवत्वस्य भ्रमस्तत्र तादृशभ्रमतस्तत्पूजकस्य तत्पूजाफलं न भवतीत्यतो-ज्ञायमानत्वस्येत्यनुक्त्वा प्रमीयमाणत्वस्येत्युक्तम् । निवेशेनेति स्थाने निवेशापेक्षयेति पाठः सम्यक, प्रतिष्ठाध्वंसवस्वापेक्षया प्रतिष्ठावत्त्वस्य लघुभूतत्वेन प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वापेक्षया प्रतिष्ठावत्त्वेन प्रमीयमाणत्वं लघ्वतः पूजाफलजनकतावच्छेदककोटौ तनिवेशस्यौचित्यम् । इति एतस्मात् कारणात् । एतत् गोशोपाध्यायोक्तम् । न किश्चित् तुच्छमित्यर्थः । उपसंहरति-तस्मादिति । विवृणोति-प्रतिष्ठितेतीति । सेत्यस्य विवरण- स्थापनेति । प्रतिष्ठितेत्यादिसमस्तवाक्यं विवृणोति-प्रतिष्ठितेति । निरुक्काहार्यारोपतो द्रष्टुणामिव वन्दकानां पूजकानां च प्रतिमा धर्मकारणं भवति, मूले तदप्रदर्शनेन न्यूनत्वं स्यादत आह- उपलक्षणाद् वन्दकानां पूजकानां वेति- मूले द्रष्टुपदं वन्दक-पूजकयोरप्युलक्षणन्यायात् प्रतिपादकमतो न न्यूनत्वम् । धर्मभूः इत्यस्य विवरणम्-धर्मकारणमिति । सर्व हि वाक्यं क्रियया परिसमाप्यते, यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्ति भवतीतिक्रियाऽध्याहियत इति शाब्दिकसम्प्रदायमवलम्ब्य भवतीति क्रियापदं योजितम् । शब्दशक्यार्थमुपदर्य भावार्थमुपदर्शयति- अयं भाव इति। स च प्रतिमायां भगवदभेदारोपः पुनः, अस्य सम्पादनीय इत्य्नेनान्व्य्ः। विरुद्धधर्मशानस्य भेदव्यजकत्वमिति भगवतः प्रतिमा काष्ठमयी पाषाणमयी मृन्मयो वा भवतीति Page #139 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो nyopdeshH। 289 पाषाणत्वादिना भेदप्रत्यक्षे सति स्वरसतो नोदयतीत्याहार्य एव सम्पादनीयः, आहार्यत्वं चेच्छाजन्यत्वम् , इच्छा चेष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपये दिति विधिः कल्पनीयः । तथा चाहार्यभगवदभ्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्व. प्रयोजकेच्छाजनकज्ञानजनकविशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व. मित्युक्तं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्क्या लक्षणादिना वा प्रतिष्ठाप्रयुक्कातत्र काष्ठत्व-पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते, सति च तस्मिन् प्रतिमायां भगबदभेदज्ञानमनाहार्यरूपं न सम्भवति, अनाहार्य-तद्भेदज्ञानस्यानाहार्यतदभेदज्ञानं समानधर्मिकं प्रति प्रतिबन्धकत्वादतो बाधकाले आहार्यज्ञानमेव सम्पादयितुं शक्यमित्याह-काष्ठ-पाषाणत्वादिनेति । स्वरसतः इच्छादिकमनपेक्ष्य स्व्भाव्त्ः। नोदयति नोत्पद्यते, अत्रापि स चेत्यस्यान्वयः । आहार्यत्वं किमित्यपेक्षायामाह-आहार्यत्वं चेच्छाजन्यत्वमितिसमानविषयकप्रत्यक्षा-'नुमितिसामग्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न स्वनुमितिरिति समानविषयकानुमिति प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका, एवं भिन्न विषयकानुमितिप्रत्यक्षसामग्योः सत्योर्मिन्नविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्ष प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकानामति सामग्रीतः समानविषय कानुमितिरुपजायत इति तां प्रतीच्छा कारणम् , एवं विभिन्न विषयकानुमिति सामग्रीसत्त्वेऽपि विभिन्न विषयकप्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्षसामग्रीतो विभिन्नविषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम् , तथा च तादृशानुमिति. प्रत्यक्षयोरिच्छाजन्यत्वेऽपि नाऽऽहार्यत्वमतो नेच्छाजन्यत्वमानमाहार्यत्वम् , किन्तु बाधकालीनेच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि स्वविरोधिर्मितावच्छेदककस्वप्रकारकज्ञानमाहार्यमितीच्छाजन्यत्वाघटितमप्याहार्यलक्षणं सम्भवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् । इच्छा चेष्टसाधनताशानसाध्येति-इच्छा द्विविधा- फलेच्छा उपायेच्छा चेति, तत्र फलेच्छां प्रति फलज्ञानं कारणम् , उपायेच्छां प्रति चेष्टसाधनताज्ञानं कारणम् , प्रतिमायां भगवदभेदाध्यारोपात्मकज्ञानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखाभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् , किन्तु सुख-दुःखाभावान्यतरात्मकफलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताज्ञानसाध्येत्यर्थः । इति एतस्माद्धेतोः । इष्टसाधनताहानसम्पादनाय प्रतिमायां भगवदभेदारोपे इष्टसाधनताज्ञानसम्पादनाय, प्रतिमायां भगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तये इति यावत् । इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादयविधिवाक्यं प्रतिमायां भगवदभेदाध्यारोपस्थेष्टसाधनत्वं बोधयितुं समर्थ तादृशं विधिवाक्य कल्पनीयमित्याशयेन कल्पनीयविधिस्वरूपमुल्लिखति-प्रतिष्ठितां प्रतिमामिति । तथाच निरुतविधिकल्पन या प्रतिष्ठितप्रतिमागतभगवदभेदाध्यारोपस्येष्टसाधनत्वबोधने तत्प्रभवेच्छाजन्यत्वेन निरुताभेदारोपस्याहार्यत्वव्यवस्थितौ च । आहायतिआहार्यो यो भगवतोऽभेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनस्वादिनेत्यर्थः, आदिपदात् तदर्शनत्व-तद्वन्दनत्वादीनामुपग्रहः । फलविशेष हेतुत्वे फलविशेष प्रति निरुक्तप्रतिमापूजनादीनां कारणत्वे सति । आहार्यत्वेति- प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्य यदाहार्यत्वं तत्प्रयोजिका बेच्छा प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपो जायतामित्याकारिका, तज्जनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकम् ,तजनकं प्रतिष्ठित प्रतिमाविशेष्यकभगवद. भेदप्रकारकज्ञानम् , तन्निरूपितविशेध्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तदवच्छेदककुक्षौ-तदवच्छेदकशरीरे प्रविष्टत्वेनेत्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफलं प्रति प्रयोजकत्वम् । यदपि प्रतिष्ठितं पूजयेदिति विधिः कल्पितश्चिन्तामणिकृद्भिस्तत्राप्युक्तदिशैव फलहेतुतेत्याह- प्रतिष्ठितं पूजयेदित्यत्रापीति । कप्रत्ययस्य प्रतिष्ठितमित्येतद्घटकक्तप्रत्ययस्य, खण्डशः शक्त्या प्रयुक्त आहार्य भारोपविषये च क्तप्रत्ययस्य पृथगेव शक्तिस्तथा, वा अथवा, लक्षणादिना प्रयुक्त हार्यारोपविषये प्रत्ययस्य लक्षणादिना । प्रतिष्ठेति-सूत्रबोधितसविधिप्रतिष्टया प्रयुक्तो जनितो यः प्रतिमायां भगवतो. उभेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजनत्लादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्वादिनैवेत्येवकारेण प्रतिष्ठाकालीनयावदस्पृश्य Page #140 -------------------------------------------------------------------------- ________________ 290 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चउत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेति चिन्तामणिकारादप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे ॥ 103 ॥ उक्तमेव वक्ष्यमाणफलान्वयेनाह तत्कारणेच्छाजनकज्ञानगोचरबोधकाः । विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ॥ 104 ॥ नयामृत-तत्कारणेति । तस्य-आहार्यारोपस्य, कारणं या इच्छा, तज्जनक-यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम् , तद्गोचरीभूतप्रतिष्ठाया बोधका:- इष्टसाधनस्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत् , विधयोऽपि-विधिवाक्यान्यपि, उपयुज्यन्ते-फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठितप्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तो पूजाफलप्रयोजक. रूपसिद्धेः, तेनेदं वक्ष्यमाणं दुर्मतम् , आध्यात्मिकाभासानां, हतं-निराकृतम् ॥ 104 ॥ किं तद् ? इत्याह-- प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने । अशाश्वता_पूजायां, को विधिः किं निषेधनम् ? ॥ 105 ॥ नयामृत-प्रतिष्ठेति । शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां, तत्रैव स्पर्शाभावविशिष्टप्रतिष्टाध्वंसत्वेन तादृशध्वंसविशिष्टप्रतिमापूजनत्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्य्व्च्छेद्ः। ननु प्रत्ययस्य प्रयुक्ताहार्यारोपविषये लक्षणापक्षे तस्य शक्यार्थवत्ता न स्यादत आह-तप्रत्ययस्येति । औत्सर्गिकेन कृत्प्रत्ययविधायकसामान्यशास्रोपस्थापितेन । "कृत्प्रत्ययेनैवा" इत्यस्य स्थाने " कृत्प्रत्ययार्थेनेवा" इति पाठो युक्तः, धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि तप्रत्ययस्य भविष्यति, कृत्प्रत्ययार्थेनवेत्येवकारेण धंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्रस्मारितार्थनार्थवत्त्वस्य व्यव. च्छेदः, एतेन वर्तमान प्रतिष्ठात्मकपूजाया अपि फलवत्त्वमुपपद्यतेतरामित्यावेदितं भवतीति । इति एवंस्वरूपम् चिन्ताभणिकारादपि गङ्गे शोपाध्यायादपि, अतिसूक्ष्म विशिष्टशेमुषोशालिबुधैकगम्यम् , अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम् , घयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः ॥ 103 ॥ ___ चतुरुत्तरशततमपद्यमवतारयति- उक्तमेवेति- अन्न्त्र्प्द्याभिहित्मेवेत्य्र्थ्ः। वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं तत्सम्बन्धेन । विवृणोति- तत्कारणेतीति । अनेकसमाससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति-तस्येत्यादिना । तस्येत्यस्य विवरणम्- आहार्यारोपस्येति । तज्जनकम् इच्छाजनकम् । यदित्यस्य ज्ञ्यान्मित्य्नेनान्व्य्ः। तज्ज्ञानं किंजनितमित्यपक्षायामाह- प्रतिष्ठितामिति । तद्गोचरीभूतेति- तादृशज्ञानविषयीभूतेत्यर्थः । बोधका इति विषय इत्यनेनान्वितम् । कथं बोधका इत्य्पेक्स्सायामाहिस्स्त्त्साध्न्त्व्बोध्वादिद्वारेति। तदुत्पत्तिहेतवः प्रतिष्ठित प्रतिमाविशेष्यकभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञ्यान्ज्ञ्काः। विधयोऽपीयस्य विवरण-विधिवाक्यानीति- प्रतिष्टिता प्रतिमां भगवदभेदेनाध्यारोपयेदित्यादीनीत्यर्थः । उपयुज्यन्ते इत्यस्य विवरणं-फलवन्तो भ्व्न्तीति। कथं फलवन्तो भवन्तीत्यपेक्षायामाह- तेरिति-विधिवाक्य्रित्य्र्थ्ः। प्रतिष्टोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् । इदमित्यस्य विवरण- वक्ष्यमाणमिति । केषां दुर्मतमित्यपेक्षायामाह- आध्यात्मिकामासानामिति । हतमित्यस्य विवरण-निराकृतमिति ॥ 104 ॥ पञ्चोलरशततमपद्यमवतारयति-किं तदिति- आध्यात्मिकाभासानां मतं किंस्वरूपमित्यर्थः । विकृणोति-प्रतिष्ठेतीति । Page #141 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। 291 तस्याः फले व्यभिचारात् , अशाश्वता नां - कृत्रिमप्रतिमानां पूजायाम् , प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः कः ? अप्रतिष्ठितं न पूजयेदिति निषेधनं च किम् ? प्रतिष्ठा-तदभावयोरिष्टानिष्ट साधनतया व्यभिचारात् , अभावेन तत्र विधि-निषेधार्थान्वयस्यायोग्यत्वादिति भावः ॥ 105 / / कथमेतन्निरस्तम् ? इत्याह पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः । शाश्वताऽशाश्वतार्चासु, विभेदेन व्यवस्थिताः ॥ 106 ॥ नयामृत-पूजादीति । पूजादिविधयः-प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणाः, ज्ञानविधेः-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदित्यागमवाक्यात्मकस्य, अङ्गित्वं-प्रधानत्वम् , आश्रिताः, शाश्वता-'शाश्वताचर्चासु, विभेदेन-भिन्नरूपेण व्यवस्थिताः । तथा च प्रतिष्ठाया न पूजासह. कारित्वम्, किन्तु स्वकर्तव्यताबोधकविध्यता । यत्र विधिविषयनिर्वाहकत्वेन प्रयोजकत्वम्, तचा. "इदं प्रथमतो" इत्यस्य स्थाने " इदं प्राथम्ये तेन प्रथमतो" इति पाठो भवितुमर्हति, इदमादिपदं प्राथम्यरूपार्थे वर्तते, तेन आदी-इत्यस्य प्रथमत इत्यर्थः । शाश्वतप्रतिमा सर्वदैव व्यवस्थितव. तत्र प्रतिष्ठा प्रथमतो नास्त्येव, अतस्तत्र प्रतिष्ठामन्तरेण शाश्वतप्रतिमार्चनतः फलं भवतीति तत्रैव शाश्वतप्रतिमार्चन एव, तस्यार प्रतिष्ठायाः, फले प्रतिमाऽर्चनजन्यफले, व्यभिचारात् व्यतिरेकव्यभिचारात् , प्रतिष्ठाया अभावेऽपि प्रतिमापूजनजन्यफलस्य भावात् । अशाश्वता पूजायामित्यस्य विवरणम् - अशाश्वता नां-कृत्रिमप्रतिमानां पूजायामिति । को विधिरित्यस्य विवरण- प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः क इति । किं निषेधनमित्यस्य विवरणम्- अप्रतिष्ठितं न पूजयेदिति निषेधनं च किमिति । विधि-निषेधयोरभावे हेतुमुपदर्शयति-प्रतिष्ठेति- शाश्वतप्रतिमायां प्रतिष्ठाया अभावेऽपि तत्पूजनत इष्टफलस्य भावेन व्यतिरेकव्यभिचारात् प्रतिष्ठाया इष्टं प्रति न कारणत्वम् , एवं शाश्वत तिमायां प्रतिष्ठाभावस्य सत्त्वेऽपि न भवत्यनिष्टफलमित्यन्वयव्यभिचारात् प्रतिष्ठाभावस्य नानिष्टफलं प्रति कारणत्वमित्येवं प्रतिष्ठाप्रतिष्ठाऽमावयोर्व्यभिचारादिष्टानिष्टसाधनत्वयोरमावेन प्रतिष्ठितां प्रतिमा पूजयेदित्यत्र प्रतिष्ठित प्रतिमापूजने विध्यर्थेष्टसाधनत्वान्वयस्यायोग्यत्वात् , अप्रतिष्टितं न पूजयेदित्यत्र अप्रतिष्टितप्रतिमापूजने निषेधविध्यर्थानिष्टसाधनत्वान्वयस्यायोग्यत्वादि. त्येवमत्र भावार्थ इत्यर्थः । "प्रतिष्ठा-तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन" इत्यस्य स्थाने "प्रतिष्ठातदभावयोरिटानिष्टसाधनत्वयोयभिचारादभावन" इति पाठः समीचीन:, एतत्पाठानुसारेणैवानन्तरमुपवर्णितोऽर्थ इति ॥ 105 ॥ षडुत्तरशततमपद्यमवतारयति- कथमिति- केन प्रकारेणेत्यर्थः, एतत् आध्यात्मिकाभासानां मतम् , निरस्तं खण्डितम् , इत्याह एवं प्रश्ने सत्युत्तरं कथयति । विवृणोति-पूजादीतीति । पूजादिविधयः किंस्वरूपा प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा इति । ज्ञानविध्याङ्गित्वमिति समस्तं व्यासार्थोपदर्शनेन विवृणोतिज्ञानविधेरिति । किस्वरूपस्य ज्ञान विधेरित्यपेक्षायामाह- प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदि. स्यागमवाक्यात्मकस्यति । अङ्गित्वमित्यस्य विवरण- प्रधानत्वमिति । आश्रिताः आश्रित्य प्रवृत्ताः । अतो शानविधिः प्रधान पूजाविधिस्तु तदसमिति प्रधाने न भवति विकल्पः किन्तु तदङ्ग एवेति यथा प्रधानविध्युपपत्तिस्तथा तदनविधिर्विकल्पनीय इत्याशयेनाह-शाश्वताऽशाश्वता स्विति- शाश्वत prtimaa'shaashvtprtimaasvityrthH| विभेदेने त्यस्य विवरण-भिन्नरूपणेति । तथा च ज्ञानविध्यानां पूजादिविधीनां भिन्नरूपेण व्यवस्थितौ सत्यां च । प्रतिष्ठाया न पूजासहकारित्वं प्रतिमापूजाफले प्रतिष्ठाया न कारणत्वम् । एवं सति प्रतिष्ठा निरर्थिकैव स्यादिति पृच्छतिकिनिस्वति । उत्तरयति-स्वकर्तव्यतेति- " स्वकर्तव्यताबोधकविध्यङ्गता । यत्र विधि" इत्यस्य स्थाने " स्वकर्तव्यताबोधकविध्यङ्गतापनविधि" इति पाठः समीचीनः, तस्यायमर्थ:- स्वस्या:- प्रतिष्ठायाः, कर्तव्यताबोधको यो विधिः-प्रतिष्ठितां प्रतिमो भगवदभिन्नत्वेनाध्यारोपयेदिति, तस्याङ्गतापनो विधि:- प्रतिष्ठितां प्रतिमा पूजयदिति, तद्विषयः Page #142 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। शाश्वतप्रतिमास्थले, अन्यत्र स्खनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथास्वम् , तादृशशिष्टाचारेण तथैव विधिबोधनादिति विकल्पेनानयोः पूजाफलप्रयोजक(का)व्याहतेने कोऽपि दोष इति, अत एव निश्रिताऽनिश्रितादिभेदेन स्वल्प-बहुभक्तिविधानादेनिविशेषाक्षेपकत्वेन व्यवस्थितिविकल्पोत्पादकं सङ्गच्छते । अत एव चाविधिप्रतिष्ठितेऽप्यविच्छेदादिकारणालम्बनोपबृंहितवैज्ञानिक विधिना विधिप्रतिष्ठिततुल्यतामामनन्ति सम्प्रदायवृद्धाः, भावशोधितशुद्धनिमित्तनिमित्तकैकान्तशुद्ध्यभावेऽपीदानीतनयतिधर्मपौषधादिक्रियावत् , तत्र भावशोधनमात्रेण मध्यमशुद्ध्यप्रच्यवात् , तस्या अपि च शुभानुबन्धनसारत्वादिकमुपपादितं प्रतिमाशतकादौ । तस्मात् स्थापना ताटस्थ्येन भगवद्गुणस्मारकतया तदाहार्यारोप. प्रयोजकतया सङ्ग्रहनयेनाप्यवश्यं स्वीकर्तव्येति व्यवस्थापितम् ॥ 106 ॥ एतेन तदनभ्युपगन्ता व्यवहारोऽपि निरस्त इत्याह प्रतिष्ठितपूजनगतेष्टसाधनत्वम्, तनिर्वाहकत्वेन- परम्परया तत्सम्पादकत्वेन, पूजाफलप्रयोजकत्वं प्रतिष्ठाया इत्य्र्थ्ः। तच उक्तदिशा पूजाफलप्रयोजकत्वं च । अन्यत्र तु शाश्वतप्रतिमास्थले तु । अनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव इयं प्रतिमाऽनादिप्रतिष्ठितेत्याकारकप्रत्यभिज्ञाया एव, एवकारेण तत्र प्रतिष्ठाया उक्कदिशा प्रयोजकत्वस्य व्यवच्छेदः । तथात्वं प्रयोजकत्वम् , एवं च तत्र प्रतिछिता प्रतिमां पूजयेदिस्यत्र प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थः, तथा च प्रधानविधावपि प्रतिष्ठितामित्यस्यानादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानामित्यर्थोऽर्थादायात्येवेति बोध्यम् । एकरूपस्यापि विधिवाक्यस्यैवमर्थभेदबोधकत्वं कथमित्यपेक्षायामाह-ताशशिष्टाचारेणेति- कृत्रिमप्रतिमास्थले प्रतिष्ठित. प्रतिमापूजने शिष्टस्य प्रवृत्तिः, शाश्वतप्रतिमास्थले अनादिप्रतिष्ठितत्वेन प्रत्यभिज्ञायमानप्रतिमापूजने प्रवृत्तिरित्येवं विभिन्नशिष्टाचारेणेत्यर्थः । तथैव पूर्वोपदर्शितप्रकारेणैव । विकल्पेन क्वचिदेकस्य प्रयोजकत्वं कचिदन्यस्येत्येवं विकल्पेन । अनयोः प्रतिष्ठा-प्रतिष्ठितत्वप्रत्यभिज्ञयोः । "पूजाफलप्रयोजक(का)ध्याहते" इत्यस्य स्थाने " पूजाफल प्रयोजकस्वाव्याहते" इति पाठो युक्तः, अर्थस्तु व्यक्त एव । अत एष विकल्पेनानयोः पूजाफलप्रयोजकत्वादेव, अस्य 'सङ्गच्छते' इत्यनेनान्वयः । निश्रितेत्यादि-निधित:-- प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितः, तद्भिन्नोऽनिश्रितः, प्रतिनियतपुरुषस्वामिकत्वेन व्यवस्थितप्रतिमायां तदन्यजनानां स्वल्पभक्तिः, तद्भिन्नायां च बहुभक्तिः, तादृशस्वल्पबहुभक्तिविधानादेनिविशेषापेक्षकत्वेनेत्यर्थः । अत एव च उक्तकारणादेव च । अस्य आम्न्न्तीत्य्नेनान्व्य्ः। अविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिमतिक्रम्य प्रतिष्ठितेऽपि प्रतिबिम्बे । अविच्छेदादीति- प्रतिष्ठासमयादारभ्य बहुकालपर्यन्तं यथावज्जनसमूहकृतवन्दनपूजनाद्यनुवर्तननरन्तर्यलक्षणाविच्छेदादिस्वरूपकारणालम्बनेनोपहितोऽतिपुष्टिं नौतो यो वैज्ञानिको विधिः प्रतिष्ठितप्रतिमोद्देश्यकभगवदभेदाध्यारोपात्मकज्ञानविधिस्तेन तदलेनाविधिप्रतिष्ठितेऽपि सूत्रोक्तविधिप्रतिष्ठितस्य तुल्यतां सदृशतां सम्प्रदायवृद्धा आमनन्तीत्यर्थः । उक्तार्थोपोद्वलनाय दृष्टान्तमाह-भावेति- "भावशोधितशुद्ध" इत्यस्य स्थाने भावशोधिते शुद्ध" इति पाठोऽन्वयानुगुणः; भावशोधिते निर्मलभक्तिप्रभृतिभावेन शुद्धतामुपगते, शुद्धं स्वरसतः शुद्धं यन्निमित्तं तन्निमित्तका यकान्तशुद्धिस्तस्या अभावेऽपीदानीन्तनयतिधर्मपौषधादिक्रिया यथा भावशोधनमात्रेण शुद्धनिमित्तनिमित्तकक्रियातुल्या तथेत्यर्थः । तत्र इदानीन्तनयतिधर्म-पौषधादिक्रियायाम् । तस्या अपि च इदानीन्तनयतिधर्म-पौषधादिक्रियाया अपि पुनः । शुभानुबन्धसारत्वात् शुभानुबन्धफलत्वात् । एतद्विस्तृतप्ररूपणं निजनिर्मितप्रतिमाशतकादिप्रन्थे अस्माभिः कृतमिति तद्विशेषजिज्ञासुभिस्तत्र परिशीलनं विधेयमित्युपदेशाभिप्रायेणाहइत्यादिकमुपपादितं प्रतिमाशतकादाविति । सङ्ग्रहनयोऽपि स्थापनानिक्षेपमभ्युपगच्छतोति प्रकृतमर्थमुपसंहरतितस्मादिति । ताटस्थ्येन भावभिन्नत्वे सत्यपि भावसादृश्येन, तदाहार्यारोपप्रयोजकतया तस्य- मावजिनस्य, प्रतिमायां य आहार्य आरोप:- अभेदाध्यवसायस्तस्य प्रयोजकतया ॥ 106 ॥ सप्तोत्तरशततमपद्यमवतारयति-पतेनेति- अस्य निरस्त इत्य्नेनान्व्य्ः। तदनभ्युपगन्ता स्थापनानिक्षेपानभ्युपगन्ता । व्यवहारोऽपि व्यवहार इति केषाश्चिदाचार्याणां कदाग्रहोऽपि, अथवा व्यवहारोऽपीत्यस्य स्थाने व्यवहार Page #143 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 293 एतेन व्यवहारेऽपि, स्थापनाऽनाग्रहो हतः । तत्रार्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ॥ 107 ॥ नयामृत-एतेनेति । एतेन-अनुपदोक्तयुक्तिकदम्बकेन सङ्घहे स्थापनाव्यवस्थापनेन, व्यवहारेऽपि, स्थापनाया अनाग्रह:-अस्वीकारो, हतः-निरस्तः, केषाञ्चिदाचार्याणाम्, यतस्तत्र-व्यवहारे, नाम्नापि-नामनिक्षेपेणापि, व्यवहर्तरि-व्यवहारमुपगच्छति, किमिदमर्धजरतीयम्- यदुत स्थापनाया न व्यवहार इति, नहीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसाङ्कर्यमित्येकमाद्रियमाणस्यापरं च परित्यजतः केवलं आहोपुरुषिकामात्रमेवेति ॥ 107 / / ऋजुसूत्रेऽपि द्रव्यनिक्षेपं ये न स्वीकुर्वते तन्मतं निरूपयन्नाह ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति n। व्याख्येया तैः कथं तत्र, drvyaavshyksuutrgiiH|| 108 // नयामृत --ऋजुसूत्रेऽपीति । स्पष्टम् , व्याख्याप्रकारश्च यद्यप्यत्र नव्यनये प्रागभिहित एव, तथापि कथमित्यनेन सम्प्रदायविरोधाद् बिभ्यतां साम्प्रदायिकानां तथा नास्थेति व्यज्यते ॥ 108 ॥ इति कदाग्रहोऽपीति पाठ एव । विवृणोति- एतेनेतीति । एतेनेत्यस्य विवरण- अनुपदोक्तयुक्तिकदम्बकेन साहे स्थापनाव्यवस्थापनेनेति । अनाग्रह इत्यस्य विवरणम्- अस्वीकार इति। हत इत्यस्य विवरण-निरस्त इति । निरासहेतुपरतयोत्तरार्द्ध योजयति-यत इति । तत्रेत्यस्य विवरण-व्यवहार इति । नानाऽपीत्यस्य विवरण-नाम। निक्षेपेणापीति, व्यवहतरीत्यस्य व्यवहारमुपगच्छतीति-सति सप्तमीयम् । अर्द्धजरतीयं कस्मादित्यपेक्षायामाहयदुतेति- यथा नाम्रो व्यवहारस्तथा स्थापनाया अपि व्यवहारः, तत्र नाम्रो व्यवहार इति पूत्करोति, स्थापनाया न व्यवहार इति स्वीकरोति, एत्द्र्द्ध्ज्र्तीय्मित्य्र्थ्ः। स्थापनायां व्यवहारस्य दाय व्यवस्थापयति-नहीति- अस्य भ्व्तीत्य्नेनान्व्य्ः। न भवतीति नहीति निषेधद्वयन इन्द्रप्रतिमायामिन्द्र व्यवहारो भवत्येवेत्यवधारितम् । तादृशव्यवहारस्य भ्रान्तत्वान वस्तुसाधकत्वमित्यपि नास्तीत्याह-नवेति- इन्द्रप्रतिमायामिन्द्रव्यवहारो भवन्नपि भ्रान्त एवेत्यपि नैवेत्यर्थः स्थापना नामादिष्वन्तर्भूतेति स्थापनाव्यवहारो नामादिव्यवहार एवेत्यपि नास्तीत्याह-नवेति-स्थापनाव्यवहारस्य नामादिरूपो यः स्थापनायाः प्रतिरक्षः, तद्व्यवहारेण समं साङ्कर्यमपि न, किन्तु नामादिव्यवहारासङ्कीर्ण एवं स्थापनाव्यवहार इत्यर्थः । इति एतस्मात् कारणात् । एकं नामादिव्यवहारम् । आद्रियमाणस्य स्वीकुर्वाणस्य । अपरं च स्थापनान्यवहारं c। परित्यजतः अस्वीकुर्वतः परस्य । केवलं युक्तिरिक्तम्, आहोपुरुषिकामात्रमिति- आश्चर्यकारिस्वपौरुषमात्रप्रकटनम् ॥ 1.7 ॥ ___ अष्टोत्तरशततमपद्यमवतारयति-ऋजुसूत्रेऽपीति- ऋजुसूत्रनयेऽपीत्यर्थः । ये नव्यतार्किकाः श्रीमन्तः सिद्ध्सेन्दिवाक्राः। तन्मतं नव्यानां मतम् । व्याख्यानस्य स्पष्टत्वादनादरणेऽपि प्रतीकं गृह्न्नाति-Rj'suutre'piiti| पदार्थस्य स्पष्टत्वादु व्याख्यान नापेक्षितमित्याह-स्पमिति । ननु " तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थतो म्ताः। सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥ 18 ॥ " इति पद्यव्याख्याने तार्किकानुसारिणस्वित्यादिना सिद्धसेनदिवाकरमतोपवर्णने ऽऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तथा उक्तम् "उजुसूयस्स एगे अणुवउत्ते एग दवावस्सयं पुहुत्ते णेच्छई" ] इति सूत्रं विरुध्येत' इति सैद्धान्तिकाक्षेपस्य प्रतिविधानमित्यम्-' उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् ' इति ग्रन्थेन द्रव्यावश्यकसूत्रगी व्यतार्किकमतानुसारिभिव्यख्यिआतैवेति व्याख्येया तेरित्युत्तरार्द्धसङ्गमनं कथमित्यपेक्षायामाह-व्याख्याप्रकारश्चेति-द्रव्यावश्यकसूत्रवचनप्रकारश्चेत्यर्थः । अत्र नयोपदेशवृत्तौ । कथमित्यनेन कथमिति वचनेन, अस्य 'व्यज्यते' इत्यनेन सम्बन्धः 1 तथा नास्था यथा नव्यानुसारिभिव्याख्यातं तथा व्याख्याने नादरः ॥ 108 ॥ Page #144 -------------------------------------------------------------------------- ________________ 294 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। अत एवोक्तां निक्षेप-नययोजनां सम्प्रदायशुद्धिमनुरुध्य निगमयन्नाह तस्माद् यथोक्तनिक्षेपविभागो bhaassysmmtH। इतीयं मुहुरालोच्या, निक्षेप-नययोजना ॥ ॥ 109 ॥ नयामृत-तस्मादिति । स्पष्टम् ॥ 109 ॥ उक्ता निक्षेप-नययोजना । अथ दर्शन-नययोजनामभिधित्सुराह जातमित्यादिना-- जातं द्रव्यार्थिकाच्छुद्धाद्, दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मात्रं, चित्सन्मानं परे जगुः ॥ 110 ॥ नयामृत-शुद्धाद् द्रव्यास्तिकाद् ब्रह्मवादिनां दर्शनं जातम् , तदाह वादी-" दवट्ठियणयपयडी सुद्धा संगहपरूवणाविसौ" [ सम्मतिकाण्डगाथा- ]त्ति, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये च चित्सन्मात्रम् । तत्राद्यमतावलम्बी शब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति, तदाह तदभियुक्तो भर्तृहरिः" अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ 1 ॥ " ] इति । अस्यार्थ:-' आदिः-उत्पादः, निधनं-विनाशः, तदभावादनादिनिधनं ब्रह्म, शब्दतत्त्वं-शब्दात्म. नवोत्तरशततमपद्यमवतारयति- अत एवेति- साम्प्रदायिकानां सम्प्रदायविरोधाद् भयभीतत्वादेवेत्यर्थः । उकाम् अनन्तरमेव व्यावर्णिताम् । स्पष्टत्वाद् व्याख्यानस्याकरणीयत्वेऽपि पूर्वापरपद्यव्याख्यानसन्दर्भेकीकरणार्थ प्रतीकं गृहाति-तस्मा दितीति । पदार्थस्य सुगमावबोधान्न व्याख्यानापेक्षेत्याशयेनाह- स्पष्टमिति ॥ 109 ॥ / दशोत्तरशततमपद्यमवतारयति-- उक्तति- येन नयेन यस्य निक्षेपस्याभ्युपगमस्तेन नयेन तस्य निक्षेपस्याभ्युपगमोपदर्शनलक्षणा निक्षेपनययोजनाऽभिहितेत्यर्थः । अथ निक्षेपनययोजनाभिधानानन्तरम् । दर्शन-नययोजनाम् अनेन नयेनास्य दर्शनस्य प्रवृत्तिरित्येवंस्वरूपां दर्शन-नययोजनाम् । अभिघित्सः व्क्तुमिच्छुर्मुल्कार्ः। आह कथयति । विवृणोतिशुद्धादिति । द्रव्यार्थिकादित्यस्य विवरण- द्रव्यास्तिकादिति । शुद्धद्रव्यास्तिकसङ्ग्रहनयप्रसूतं ब्रह्मवादिदर्शनमित्यत्र सम्मतिकृतो वचनं प्रमाणयति--तदादेति । वादी shriisiddhsendivaakrH| दवट्रियं इति-" द्रव्याधिकनयप्रकृतिः शुद्धा सङ्ग्रहप्ररूपणाविषयः" इति संस्कृतम् । तत्र सङ्ग्रहनयावलम्बनप्ररूपथप्रवृत्तानां ब्रह्मवादिनां मध्ये । अन्ये च शब्द. सन्मात्राभ्युपगन्तृब्रह्मवादिभिन्ना ब्रह्मवादिनः पुनः । तत्र शब्दसन्मात्राभ्युपगन्तृ-चित्सन्मात्राभ्युपगन्तृब्रह्मवादिनोर्मध्ये । आद्यमतावलम्बी शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बी, अस्य 'अभ्युपैति' इत्यनेनान्वयः । शब्दस्वभावमितिसर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः-मूलकारणं शब्दस्वभाव- शब्दात्मकं ब्रह्मेत्येवमभ्युपैति- स्वीकरोति, शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बीत्यर्थः । उतार्थे भर्तृहरिवचनं प्रमाणयति- तदाहेति । तदमियुक्तः shbdsnmaatraabhyupgntbrhmvaadimtaavlmbinaamaaptH| अस्यार्थः अनन्तरमभिहितस्य "अनादिनिधनम्" इत्यादिपद्यस्यार्थः, उपदश्यंत इति shessH। आदिश्च निधनं चादिनिधने, न विद्यते आदिनिधने यस्य तदनादि निधन मिति समासः, तदर्थ प्रत्येकसमासघटकपदार्थकथनद्वारा स्पष्टयति- आदिरिति । तदभावात् उत्पादविनाशयोरभावात् । शब्दतत्त्वमित्यस्य विवरणंशब्दात्मकमिति । वैखरी-मध्यमा-पश्यन्तीभेदेन शब्दस्य त्रैविध्यम्, तत्र वैखरी स्पष्टा, यतो व्यवहारप्रवृत्तिः, मध्यमा'. न्तर्गता, याऽन्तर्मुखजल्पाकारा नोच्चारणपथमुपगच्छति, अथापि किञ्चिद् विचारयति पुरुषस्तत्र सर्वत्र ज्ञानस्वरूपसन्निविष्टा, पश्यन्ती त्वत्यन्तसूक्ष्मा निर्विकल्पकज्ञानस्वरूपसन्निविष्टा, इत्थं त्रिविधेन शब्देन प्रत्येक सर्वार्थव्यापनाद् व्यापकस्य ब्रह्मणस्तत्स्वरूपत्वमुपपद्यतेतरामित्याशयेनाह- वैखर्यात्मकशब्देनैवेति-सर्वेऽप्यर्धाः शन्देनोल्लिख्यामानाः सन्त एव व्यव म्म्म्म्म्म्म्म्म्म्मुन्मनिअ Page #145 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 295 कम् , वैखर्यात्मककब्देनैव सर्वोल्लेखान्मध्यमाख्यशब्दसंस्कृष्टसविकल्पकज्ञानेनैव सर्वार्थग्रहणात् पश्यन्त्या. ख्यशुद्धशब्दात्मकज्ञानेनैव चाखण्डेकस्वरूपनिश्चयात् सर्वत्रानुस्यूतत्वात् सर्वोपादानस्वाच शब्दतत्त्वमखण्डं ब्रह्मेत्यर्थः । एतदेवाह-यदक्षरम्-अकारादि, एतेनाभिधानरूपो विव" दर्शितः । तथा यत् 'अर्थभावेन' तद् विवर्तते, एतेनाभिधेयरूपो विवत्तों दर्शितः । तथा यतो जगतः प्रक्रिया-प्रतिनियता व्यवस्था, भेदानां सङ्कीर्तनमेतदिति । अयं च वर्णक्रमरूपो वेदस्तदधिगमोपायः, प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् , तञ्च परब्रह्माऽभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैरवगम्यते, अन्यैस्तु प्रयोगादव. गम्यते, 'शब्द एव जगतस्तत्त्वम्, तद्वाघेऽप्यबाध्य मानत्वात् , अहिरज्जुवत् , प्रामारामादयः शब्दा. इतिधुरां दधतीति सर्वार्थोल्लेखशेखरत्वेन वैखर्याः सर्वार्थव्यापकत्वम् । मध्यमाख्येति- मध्यमासंज्ञको यः शब्दस्तेन संस्पृष्टंतादात्म्येन संबद्धं यत् सविल्पकज्ञानं तेनैव सर्वार्थग्रहणादित्यर्थः, न खल्वर्थमज्ञात्वैव परार्थ शब्दमुच्चारयति सोऽपि पुरुष इति शब्दोच्चारणार्थ तदर्थज्ञानमपेक्षितम्, निर्विकल्पक चार्थज्ञानं न शब्दोचारणायालमिति सविकल्पज्ञानमेव तदर्थमावश्यकम् , तच मध्यमाख्यशब्दसंस्पृष्टमेवेत्येवं सर्वार्थग्रहणपटिष्ठसविकल्पकज्ञानस्वरूपसन्निविष्टत्वान्मध्यमाख्यशब्दस्य सर्वार्थव्यापकत्वम् । पश्यन्याख्यति-पश्यन्तीसंज्ञको यः शुद्ध शब्द:- आनुपूआदिलक्षणाशुद्धिरहितत्वाच्छुद्धत्वम् , तदात्मकज्ञानेनैव पुनः अखण्डैकस्वरूपस्य ब्रह्मणो निश्चयादखण्डकब्रह्मस्वरूपमेव सर्व वस्तु परमार्थत इति सर्वस्यापि तदात्मनः पश्यन्त्याख्यशुद्धशब्दात्मकज्ञानेनैव निश्चयादिति तद्वारा पश्यन्त्याख्यशब्दस्यापि सर्वव्यापकत्वम् । एवं च शब्दतत्त्वस्य, सर्वत्र सर्वस्मिन्नर्थे, अनु स्यतत्वात् अनुगतत्वात् , सर्वोपादानस्वाञ्च सर्वस्य वस्तुनस्तत एबोद्भूतत्वेन सर्ववस्तुन उपादानत्वाच्च, अखण्डं ब्रह्म सर्वत्रानुस्यूतं सर्वोपादानं च, शब्दतत्त्वमपि तथेति नेकस्योपादानद्वयमतो यदेव ब्रह्म सर्वानुस्यूतं सर्वोपादानं च तदेव शब्दतत्त्वमिति शब्दतत्त्वमखण्डं ब्रह्म, इति एवंस्वरूपः, अर्थः अनादिनिधनं ब्रह्म shbdtttvmitysyaarthH| एतदेव ब्रह्म शब्द. तत्त्वमेव, आह कथयति । यदक्षरं यत् शब्दतत्त्वं ब्रह्म, अक्षरमित्यस्य विवरणम्- अकारादीति । एतेन यदक्षरमिल्यनेन शब्दतत्त्वं ब्रहउवाकाराद्यक्षररूपेण निवर्तत इति अकाराद्यक्षरात्मकाभिधानलक्षणो विवर्तः शब्दतत्त्वात्मकब्रह्मणो दर्शित आवेदितः । यत् शब्दतत्त्वं ब्रह्मा, तत् तदेव, अर्धभावेन अर्थात्मना, विवर्तते परिमणते । एतेन विवर्ततेऽर्थभावेनेत्यनेन । यतः शब्दतत्त्वात्मब्रह्मणः सकाशात् । प्रक्रियत्यस्य विवरणम् - प्रतिनियता व्यवस्थेति । एतत्कथनप्रयोजनं दर्शयति-भेदा. नामिति-विशेषाणामित्यर्थः । सङ्कीर्तनं कथनम् । एतत् प्रक्रिया जगतो यत इति वचनम् । शब्दतत्त्वात्मकब्रह्मणोऽवगमे के उपाय इत्यपेक्षायामाह- अयं चेति- इदानीन्तनैरस्माभिरपि प्रत्यक्षेण gocriikriymaannshcetyrthH| वर्णक्रमरूपः आनुपूर्वीविशेषविशिष्टवर्गसमुदायात्मकः । तदधिगमोपायः शब्दतत्त्वात्मकब्रह्माधिगमनिबन्धनम् । कथं वेदस्तदधिगमोपाय इत्याकाङ्कायामाह-प्रतिच्छन्दकन्यायेनति--बिम्ब-प्रतिबिम्बन्यायेनेत्यर्थः । तस्य वेदस्थ. प्रतिबिम्ब न बिम्बातिरिफ वस्तुभूतं तथापि बिम्बस्य वस्तुनो ज्ञापकं भवति, प्रतिबिम्बस्य बिम्बमन्तरेणानुपपत्तेः, एवं वेदोऽपि शब्दतत्त्वात्मकब्रह्मणो बिम्बस्थानीयस्य प्रतिबिम्बस्थानीय एवेति भवति तदधिगमसाधनमित्याशयः । किं तदधिगमोपायेन वेदेन सर्वैरेव वेदार्थाभिः शब्दतत्त्वात्मकं ब्रह्माधिगम्यते ? किं वा तत्रापि विशिष्टैरेव कैश्चिदित्यपेक्षायामाह- तच्च परमब्रह्मेति- शब्दतत्वात्मकपरमब्रह्म पुनरित्यर्थः, अस्य 'अवगम्यते' इत्य्नेनान्व्य्ः। अभ्युदयति- अभ्युदयः-स्वर्गादिः, निःश्रेयसं- मोक्षः, अभ्युदय-निःश्रेयसान्यतरत् फलं यस्य सोऽभ्युदय निःश्रेयसफलः, एवम्भूतो यो धर्म:- शमदमादिलक्षणः, योगाभ्यासजनितपुण्यविशेषो वा, तेनानुगृहीतं- तत्सम्बन्धात् पूतम्, अन्तःकरणं-हृदयं येषां तैरभ्युदय-निःश्रेयसफलधर्मानुगृहीतान्तःकरणैः कैश्चिदेव महात्मभिः शब्दतत्त्वात्मकपरमब्रह्मावगम्यत इत्य्र्थ्ः। अन्यैस्तु अभ्युदयनिःश्रेयसफलधर्मानुग्रहीतान्तःकरणमिन्नैः पुरुषः पुन्ः। प्रयोगात् प्रकृष्टयोगात्, अथवा परार्थानुमानस्वरूपत्र्यवयवोपपनवाक्यप्रयोगात् , अवगम्यते शब्दतत्त्वात्मकपरमब्रह्म ज्ञायते । परार्थानुमानात्मकवाक्यप्रयोगस्वरूपो द्वितीयपक्ष एवात्राभिप्रेत इति स एवोपदश्यते-शब्द एवेति- शब्द एव जगतस्तत्त्वमिति प्रतिज्ञा, तद्बाधेऽप्यबाध्यमानत्वादिति हेतुः, जगतो बाधेऽपि शब्दतत्त्वस्याबाध्यमानस्वादिति तदर्थः, अहि. रज्ज्वदिति दृष्टान्तवचनम् , अत्र यद् यदाधेऽप्यबाध्यमानं तदेव तत्त्वं यथा ahebadhi'pi रज्जुरबाध्यमाना तत्त्वमित्युदाहरणस्वरूपम् । प्रयोगान्तरमाह-ग्रामा-रामादय इति-प्रामा-'ऽरामादयः शब्दात्मका इति प्रतिज्ञा, तदाकारानुस्यूतत्वादिति हेतुः, Page #146 -------------------------------------------------------------------------- ________________ 296 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । स्मकाः, तदाकारानुस्यूतत्वात् , सुवर्णात्मककुण्डलादिवद्' इत्यादितः shbdbrhmsaamraajysiddheH| न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात् , साकारस्य च तस्य वागरूपतां विना असम्भवात् , तदुक्तम्" वागरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ 1 ॥ " ] इति । अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् , कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रासम्भावनीयत्वात् प्रामा-स्स्रामादीनां शब्दाकारणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम्, अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्य्नुमान्प्र्योग्त्ः। शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दतत्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदनप्रत्यक्षेणानुभूयमानस्य प्रत्यक्षबाधान शब्दतत्त्वात्मकरवसिद्धिरित्याशङ्का प्रतिक्षिपति- न चेति- इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाड्यात्रेण सिद्धयद् व्यवस्थामेवोत्सादयेदिति प्रमाण चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चैत्यर्थः । निषेधे हेतुमाह- निराकारस्येतीदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैत्र प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैच, एवं च सर्वोऽपि व्यवहारः साकारज्ञानादेवार्थग्राहकात् प्रवर्तते न स्वर्थाप्राहकानिराकारज्ञानात् , तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात् , साकारस्य च ज्ञानस्य वापतां विनाऽसम्भवादित्यन्यथानुपपत्या ज्ञानस्यापि चिदात्मकस्य शब्दे. च्छिन्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति-तदक्त मिति । वायूपतेति-चेत् यदि, अवबोधस्य ज्ञानस्य, वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामत् न भवेत् , तहति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वापता, प्रत्यवर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारी इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, "वैयाकर्णैः" इत्यस्य स्थाने "वैयाकरणः" इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव, शब्दार्थयोर्वाच्यवाचकभावसम्बन्धस्तयोस्तादात्म्यादेव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति- युक्तं चैत. दिति-वैयाकरणैः शब्दार्थयोस्तादात्म्यसम्बन्धप्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्यसम्बन्धाभावे । अष्टदशरथादीनामिति-न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादय. स्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगमावगतिनिमित्तमुक्तम्- इदानीन्तनानामिति- ऐदंयुगीनानां प्र्मातॄन्नामित्य्र्थ्ः। दशरथादिपदात् कथमिदानोन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्यसम्बन्धाभावे इत्यपेक्षायामाहशुद्धति-अन्यधर्मानवच्छिन्नेत्यर्थः, तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिलोपस्थितिसम्भवेऽपि न क्स्स्तिः। तत्र अदृष्टदशस्थादिष्विदानीन्तनेषु । शुद्धदशरथस्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकालायामाह-तथेति- शुद्धदशरथस्वादिनत्यर्थः । "पूर्वक" इत्यस्य स्थाने "पूर्व" इति पाठो युक्तः, येषां निरवच्छिन्नदशरथत्वादिप्रकारकदर्शनात्मकानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शकमिति शक्तिमहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् , तथाविधशक्तिमहाभावे दशरथादिपदानिरवच्छिन्नदशरथादिप्रका. रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकारकानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामटदशरथादीनां दशरथादिपदानिरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्यसम्बन्धाभावे इत्य्र्थ्ः। यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्टे Page #147 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तथा पूर्वकमनुभवाभावात्, प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितौ च ततः प्रमेयवानित्याकारकबोधस्यैव सम्भवात् न च प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधक रहिता ( तत्वा) च्छुद्ध दशरथस्वादिप्रकार कस्मरणोपपत्तिः, तत्प्रकारकस्मृतौ तत्प्रकार कानु भवत्वेनैव हेतुत्वादिति वाच्यम्, अन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकार कस्मृति प्रति शुद्धतत्प्रकार कानुभवस्वेनैव हेतुत्वसिद्धेः न च प्रमेयाभाववदित्यादिज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्व लक्षण सम्बन्धविषयकात् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभ, सर्वज्ञापत्तिभिया सांसर्गिक ज्ञानस्यानुपनायकत्वस्वीकारात् । तस्मादत्र दशरथपदवाच्यत्ववति दशरथपदवृत्तिप्रकारकज्ञानाद् यथा दशरथपदवाच्यत्वेन 297 शतमिति शक्तिमहः प्रमेयत्वेन रूपेण दशरथत्वादिप्रकार कानुभवतः सम्भवति, तेन च शक्तिप्रहेण प्रमेयत्वादिना दशरथत्वादिप्रकार कोपस्थितिरपि दशरथादिपदाद् भवितुमर्हति तथापि तयोपस्थितितः प्रमेयवानित्याकारक एव शाब्दबोधः प्रमेयत्वेन दशरथत्वादिप्रकारको भवेन्न तु दशरथादिरित्याकारकः शुद्धदशरथत्वादिप्रकारकः शाब्दबोध इत्याह- प्रमेयत्वादिनेति । ततः प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिद्वारा दशरथादिपदात् । ननु प्रमेयत्वादिना दशरथत्वादेर्विशिष्टे - 'नुभूते दशरथादिपदानां शक्तिप्रहेऽपि तदनुभवाहितात् प्रमेयवानित्याकारक संस्कारात् प्रमेयत्वांशे उद्बोधक रहितात् प्रमेयत्वं परित्यज्य शुद्धदशरथत्वादिप्रकार कस्मरणं सम्भवति तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्ध दशरथत्वादिप्रकार कशाब्दबोधोऽपि सम्भवत्येव, अनुभव-स्मरणयोः समानप्रकारकत्वेनैव कार्यकारणभाव उपयत इति दशरथत्वादिप्रकारकस्मरणं प्रति दशरथत्वादिप्रकारको ऽनुभवः कारणम्, न तु शुद्ध दशरथत्वादिप्रकारकस्मरणं प्रति शुद्धदशरथत्वादिप्रकारकोऽनुभव: कारणमित्येवं प्रकारांशे शुद्धत्वादिकमपिं निवेश्यते, एवं च प्रमेयत्वेन दशरथादिविशिष्टानुभवोऽपि दशरथत्वादिप्रकार का नुभवो भवत्यैवेति ततः शुद्धदशरथत्वादिप्रकार कम्मरणस्य दशरथत्वादिप्रकारक स्मरणलक्षणो कानुभवकार्यतावच्छेदकधर्माकान्तस्योदयः सम्भवतीत्युक्तस्मरणलक्षणोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकः शाब्दबोधः स्यादेवेत्याशङ्क्य प्रतिक्षिपतिन चेति- अस्य वाच्यमित्यनेनान्वयः । निषेधे हेतुमाह- अन्वयव्यतिरेकाभ्यामिति - शुद्धतत्प्रकार का नुभवसरखे शुद्धतत्प्रकारकस्मरणं शुद्धतत्प्रकारकानुभवाभावे शुद्धतत्प्रकारकस्मरणाभाव इत्यन्वयव्यतिरेकाभ्यामित्यर्थः एवं च शुद्धदशरथत्वादिप्रकार कानुभवाभावाच्छुद्धदशरथत्वादिप्रकार कस्मरणलक्षोपस्थित्यनुत्पत्या न दशरथादिपदाच्छुद्धदशरथत्वादिप्रकार कशाब्दबोधो भवेदित्यर्थः । ननु प्रमेयाभाववदित्यादिज्ञानं शुद्धदशरथत्वाद्यवच्छिन्न प्रतियोगितासम्बन्धेन प्रमेयप्रकारकाभावावेशेष्यकज्ञानरूपमपि सम्भवति, तस्मादेव च ज्ञानलक्षणप्रत्यासत्तिलक्षणालौकिकसन्निकर्षान्मनोरूपेन्द्रियेणेदानीन्तनानामपि शुद्धदशरथत्वादिप्रकारकालौकिकप्रत्यक्षात्मकानुभवो भविष्यति, तदनुभवतश्च शुद्धदशरथत्वादिप्रकार कस्मरणमपि भवितुमर्हति तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्ध दशरथत्वादिप्रकार कशाब्दबोधोऽपि भविष्यतीत्याशङ्कां प्रतिक्षिपति - न चेति । यदि चान्वयितावच्छेदकावच्छिन्न प्रतियोगितैव संसर्गविधया भासत इति दशरथत्वादिकं नान्वयितावच्छेदकमिति न तदवच्छिन्नप्रतियोगितायाः संसर्गविधया मानमिति विभाव्यते तदापि प्रमेयत्वेन दशरथादेरप्यभावेऽन्वय इति प्रतियोगिनो दशरथादेदशरथत्वादिस्वरूपमेव प्रतियोगित्वं संसर्ग इत्येतावताऽपि संसर्गविधया दशरथत्वादिखरूपप्रतियोगितालक्षणसंसर्गज्ञानरूपं तज्ज्ञानलक्षणविधया दशरथत्वाद्यलौकिकमानसप्रत्यक्षकारणं भविष्यतीति बोध्यम्, एवं सति प्रमेयाभाववदित्यादिज्ञाने धर्ममात्रस्वरूपप्रतियोगित्वस्य संसर्गविधया भानसम्भवेन तज्ज्ञानस्य ज्ञानलक्षणप्रत्यासत्तिविषया निरवच्छिन्नधर्ममात्र प्रकारकालौकिकमानसप्रत्यक्षकारणत्वसम्भवेन ततः सर्वज्ञानसम्भवतः सर्वज्ञत्वापत्तिरेव प्रसज्यत इति तद्भिया संसर्गविषया ज्ञानस्य न ज्ञानलक्षणप्रत्यासत्तिविधया कारणत्वमित्येव स्वीकरणीयमिति निषेधहेतुमुपदर्शयति- सर्वज्ञापत्तिभियेति - अत्र सार्वश्यापत्तिभियेति पाठो युक्तः । अनुपनायकत्वं ज्ञानलक्षणप्रत्यासत्तिविधया भानाप्रयोजकत्वम् । शब्दाऽर्थयोस्तादात्म्ये सत्येव सम्बन्ध इति प्रतिज्ञातमुपसंहरति तस्मादिति । अत्र दशरथादिपदस्थले । दशरथपदवाच्यत्त्वयतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्, तस्य निरूपकतासम्बन्धेन ज्ञानेऽन्वयः तथा च दशरथपदवाच्यत्ववन्निष्ठविशेष्यतानिरूपकदशस्थपद 38 Page #148 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वाच्यतासम्बन्धेन दशरथपदत्वेन वा शाब्दबोधः स्वीकर्तव्यः तथा तुल्यन्यायात् सर्वत्रापीति शब्दानुभवोऽप्यर्थस्य शब्दात्मकत्व एव साक्षीति । न चानवगतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव विषयीकरोतीति नीलादेरशब्दात्मकत्वसिद्धि: शब्दासंसृष्टार्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना शब्दाभावकाले बाह्यार्थस्यैवानुभ्युपगमेन शब्दातिरिक्तवाह्यासिद्धेः, बाह्यत्वनियतदेशवृत्तित्वादि च घटादावविद्यावशादेव भासत इति न तत्तदाकारैः शब्दब्रह्मभेदसिद्धिः, तदुक्तम्" यथा विशुद्धाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ 1 ॥ तथैदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं विवर्तते ॥ 2 ॥ " [ ] इति । यदि वा ग्रामाऽऽरामादिप्रपञ्चो व्यवहारसत्यः स्वीक्रियते, ताहग्वैलक्षण्यानुभावात्, तदाऽविद्या 298 44 " प्रतियोगिकशक्तिलक्षणान्यतर सम्बन्धनिष्ठ प्रकारता निरूपकशानाद् दशरथपदाद् दशरथपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन दशरथपदवत्त्वेन रूपेण वा दशरथस्य बोधो यथा स्वीकर्तव्यो भवति तथा तुल्यन्यायात् सर्वत्र घटपटादिस्थलेऽपि घटादिपदवाच्यत्ववति घटादिपदवृत्तिप्रकारकज्ञानाद् घटादिपदवाच्यत्वेन रूपेण वाच्यतासम्बन्धेन घटादिपदवत्वेन घटादेः शाब्दबोधो घटादिपदादभ्युपगन्तव्य इत्येवं शाब्दबोधः शब्दानुभवरूपः सन्नर्थस्य शब्दात्मकत्वे साक्षी भवत्येवेत्यर्थः, दशरथपदत्वेनेत्यस्य स्थाने दशरथपदवत्वेनेति पाठो युक्तः । अत्र पराशङ्कामुत्थाप्यापहस्तयति - न चेति । अनवगतचितोऽपीति- चक्षुषा नीलादिरूपसाक्षात्कारे ज्ञानस्य भानं ज्ञानलक्षणा लौकिकप्रत्यासत्त्यैवेति ज्ञानस्य ज्ञाने सत्येव चक्षुषा नीलादिज्ञाने तद्भानं भवितुमर्हति यश्च प्रमाताऽनवगत चित्तोऽज्ञातज्ञान:- नीलादिवीक्षणाव्यवहितपूर्व समये ज्ञानज्ञानशून्यः सोऽपि रूपं चक्षुषा वीक्षमाणः पश्यन् सन् । अभिलापासंसृष्टमेव नीलं विषयीकरोति अभिलापासंसृष्टनीलादिविषयकदर्शनवानेव सः इति एतस्मात् कारणानीलादेरशब्दात्मकस्वसिद्धिरिति न चेत्यर्थः । अत्र हेतुमुपदर्शयति- शब्दासंसृष्टार्थानुभवस्येति - अस्य 'अनम्युपगमेन ' इत्यनेन सम्बन्धः, ज्ञानवादिना ज्ञानाभावकाले इव बाह्यार्थस्यैव शब्दवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवस्यानभ्युपगमेन शब्दातिरिक्तप्राह्यार्थासिद्धेरित्यन्वयः, बाह्यार्थस्यैवानभ्युपगमेन " इत्यस्य स्थाने " बाह्यार्थस्यैवाभ्युपगमेन " इति पाठः सम्यक् ज्ञानाद्वैतवादिना यथा ज्ञानाभावकाले बाह्यार्थो नाभ्युपगम्यते बाह्यार्थस्य ज्ञानाकारव्यतिरिक्तस्याभावेन ज्ञानाभावकाले तदभावस्य न्यायप्राप्तत्वात् तथा शब्दाद्वैतवादिना शब्दाभावकाले शब्दासंसृष्टार्थानुभवो नाभ्युपगम्यते, सर्वस्यार्थस्य शब्दात्मकतया शब्दत स्वव्यतिरिकस्यार्थ - स्याभावेन शब्दाभावकाले तदनुभवाभावस्यापि न्यायप्राप्तत्वात् एवं च नीलादिशब्दा संसृष्टस्य नीलाद्यर्थस्याभावेन ज्ञानेन तद्विषयीकरणस्याप्यसम्भवेन ततो नीलादेरशब्दात्मकत्वसिद्धयसम्भवादित्यर्थः । ननु यदि ज्ञान शब्दव्यतिरिक्तो वाह्यार्थो नास्ति तर्हि बाह्यत्वप्रतिनियतदेशत्तित्वादिकं धर्म्यभावात् कथं भासेतेत्याकाङ्क्षायामाह - बाह्यत्वेति । तत्तदाकारैः घटपटादिप्रतिनियत बाह्याकारैः । उकार्ये ब्रह्मवादिवचनसंवादमाह - तदुक्तमिति । यथेत्यादिपद्यद्वयं स्पष्टार्थम् । वा अथवा, सत्वं द्विविधं व्यावहारिकसत्त्वं पारमार्थिकसत्त्वं च तत्र पारमार्थिकखत्वं शब्दब्रह्मणः, तस्य त्रिकालाबाध्यत्वात्, व्यावहारिकसत्त्वं शब्दब्रह्मातिरिक्तस्याशेषस्यैव जगतः तस्य व्यवहारकाले बाधाभावेऽप्युत्तरकाले शब्दब्रह्मसाक्षात्कारेण बाध्यमानत्वात् प्रातीतिकसत्त्वस्याप्यतिरिक्तस्य शुक्तिरजतादौ कस्यचिदभ्युपगमस्तन्मते - ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वं व्यावहारिकसत्त्वम् ब्रह्मज्ञानातिरिकज्ञानबाध्यत्वे सति प्रतीयमानत्वं प्रातीतिक सस्वमिति व्यावहारिक प्रातीतिकसत्त्वयोविवेकः, तयोर्न भेद इति पक्षे तु बाध्यत्वे सति प्रतीयमानत्वमेव व्यावहारिक सत्त्वमित्याशयेनाह - ग्रामाऽऽरामादिप्रपञ्च इति । कथं ग्रामारामादिप्रपञ्चो व्यवहारसत्य उपेयत इत्यपेक्षायामाह - ताग्वैलक्षण्यानुभवादिति - सर्वथाऽसत्यत्वे यद् प्रामारामादीनां वैलक्षण्यमनुभूयते तन्न स्यात्, निरुपाख्यस्य - सकलधर्मविनिर्मुक्तस्य किश्चिद्धर्मविशिष्टतया प्रतीयमानत्वस्यैवासम्भवेन परस्परवैलक्षण्यानुभवस्य सम्भावयितुमप्यशक्यत्वादित्याशयः । तदा तदानीम् । अविद्या Page #149 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। सहायशब्दब्रह्मैव तदुपादानं वाच्यम् , अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्धं शब्दब्रह्मैवावशिष्यते, स एव मोक्ष इति निरवद्यम् । केवलं तस्य शब्दात्मकत्वे शुद्धशब्दत्वादिधर्मवत्त्वम् , निर्धर्मकत्वेऽप्यसदादिव्यावृत्तिवदशब्दादिव्यावृत्त्यैवोपपत्तिरिति sNkssepH। द्वितीयमतावलम्बिनो वेदान्तिनः, तन्मतेऽखण्डमद्वितीयमानन्दैकरसं स्वप्रकाशं चैतन्यमेव जगतस्तत्वम् , अनिर्वचनीयस्यैव सर्पस्य रज्जुः । कथं तर्हि जीवेश्वरविभाग इति चेत् ? अज्ञानरूपादुपाधेः, सहायम् अविद्यासहकृतम् । ब्रह्मैवेत्येवकारेण तदतिरिक्तस्य सर्वस्यैव कल्पितस्योपादानत्वव्यवच्छेदः । तदुपादानं प्रामा-'ऽरामादिप्रपञ्चस्योपादानम् । अद्वैतशास्त्रेण शब्दब्रह्माद्वैतबोधकवेदान्तवाक्येन, नहि तद्वाक्यमात्रतोऽविद्यानिवृत्तिः सम्भवति तथा सति पूर्वमेवाविद्यानिवृत्तिप्रसङ्गः स्यात् किन्तु शब्दात्मकब्रह्मांद्वतसाक्षात्कारादित्यत्र दृश्यम् । तन्मूलप्रपञ्चविगमे अविद्यामूलकस्य प्रपञ्चस्य - प्रामारामादिरूपस्य विलये सति । शुद्ध कल्पितप्रपञ्चरहितम् । शब्द. ब्रह्मैव शब्दतत्त्वात्मकब्रह्ममात्रम् । अवशिष्यते अवशिष्टं भवति । स एव शुद्धं शब्दतत्त्वात्मकब्रह्ममात्रम्, एवकारेण शब्दब्रह्मातिरिक्तस्य मोक्षखरूपत्वस्य व्यवच्छेदः । केवलं किन्तु। तस्य ब्रह्मणः । अखण्डस्य ब्रह्मणो भिन्नस्य कस्यचिधर्मस्याभावाच्छुद्धशन्दत्वादिधर्मोऽपि नास्ति द्वैतापत्तिभयात् तदुपगमोऽपि न शक्यः कर्तुमत आह-निर्धर्मकत्वे'. पीति । विधिरूपधर्मस्यातिरिक्तस्याभाचादेव निधर्मकत्वं ब्रह्मणः, अभावो हि अधिकरणात्मक इत्यसदादिव्यावृत्तिलक्षणस्य सत्स्वादिधर्मस्य ब्रह्मात्मकाधिकरणखरूपस्य ब्रह्मणि स्वीकारतो यथा सद् ब्रह्म आनन्दो ब्रह्म ज्ञान ब्रह्मेति व्यवहारोप. पतिस्तथाऽशब्दादिव्यावृत्तिलक्षणस्य शुद्धशब्दत्वादिधर्मस्य ब्रह्मात्मकस्यैव ब्रह्मण्यभ्युपगमेन शब्दतत्त्वं ब्रह्मत्यप्युपपद्यते. तरामित्याह- असदादिव्यावृत्तिवदिति ॥ . चित्सन्मात्रं ब्रह्मेति द्वितीयब्रह्मवादिमतमुपवर्णयितुमाह-द्वितीयेति । शब्दतत्त्वं ब्रह्मेति प्रथमब्रह्मवादिमतावलम्बिनो भर्तृहरिप्रभृतेवैयाकरणत्वस्यावधारितत्वाद् द्वितीयमतावलम्बिनः के इत्याकालानिवृतये वाह-वेदान्तिन इति । तस्मते वेदान्तिम्ते। अखण्डम् अवयवावयविभाव-देशप्रदेशादिभाव-गुणगुणिमावादिविकलम् । अद्वितीयं स्वभिन्नत्वव्यापकीभताभावप्रतियोगिपारमार्थिकसत्त्ववत्, एतावता ब्रह्मैव परमार्थसत् , ब्रह्मभिन्नं परमार्थसन्न भवतीति ज्ञापितम् । दु.खैकरूपमप्यद्वितीयं स्यादत आह- मानन्देकर समिति- आनन्दैकस्वभावमित्यर्थः । एवम्भूतं ब्रह्म यदि न प्रमाणविषयस्तर्हि न श्रद्धेयम् , यदि च प्रमाणविषयस्तहिं तत्प्रमाणं यदि परमार्थसत् तहिं तदादाय द्वैतापत्तिः, अथ कल्पितं तदा कल्पितेन तेन न परमार्थसब्रह्मसिद्धिरित्यत आह-स्वप्रकाशमिति-तथा च स्वप्रकाशरूपत्वात् स्वसिद्धस्य न प्रमाणान्तराधीना सिद्धिरिति न तत्सिद्धये प्रमाणान्तरमन्वेषणीयमिति । अभेदे विषयविषयिभावाभावात् स्वप्रकाशमित्यस्य स्वविषयकप्रकाशरूपमिति नार्थः, किन्त्वस्वप्रकाशभिन्नमित्येव तदर्थः, कथं ज्ञानानात्मकं तत् स्वप्रकाशं जडस्य स्वप्रकाशत्वासम्भवादत आहचैतन्यमेवेति-तथा च ज्ञानस्वरूपत्वादेव स्वप्रकाशं तदित्यर्थः, एवकारेण तद्भिन्नस्य तत्त्वरूपताव्यवच्छेदः । निरुक्तस्वप्रकाशं ब्रह्म जगतोऽधिष्ठानमतो ब्रह्मव जगतस्तत्त्वं यद् यस्याधिष्ठान तत् तस्य तत्वमिति व्याप्तेर्निष्टङ्कनाय दृष्टान्तमुपदर्शयति-अनिर्वचनीयस्येति-" अनिर्वचनीयस्यैव" इत्यस्य स्थाने "अनिर्वचनीयस्येव" इति पाठो युक्तः, भनिर्वचनीयस्य सर्पस्य रज्जुरिवेत्यन्वयः, रजौ अयं सर्प इति यद् भ्रमात्मकंवानं भवति तद्विषयः सर्पो न देशान्तरीयः, तेन समं च चक्षुषो लौकिकसनिकर्षाभावात् , ज्ञानलक्षणाऽलौकिकसनिकर्षस्येन्द्रियप्रत्यासत्तित्वं नाभ्युपेयत एव, किन्तु रज्ज्वज्ञानात् तदानोमेवोल्पन्नोऽनिर्वचनीयः सर्प एव रजौ कलितस्तद्विषयः, सच प्रातीतिकसन्निति गीयते, तस्यानिर्वचनीयस्य सर्पस्याधिष्ठान रज्जुरेव तत्त्व कल्पितस्याधिष्ठानसत्तातिरिक्तसत्त्वानभ्युपगमादिति यथा तथा निरुकचैतन्यस्वरूपब्रह्मणि कल्पितस्य जगतो ब्रह्मसत्त्वातिरिक्तसत्त्वाभावात् तदेव तश्वमित्यर्थः । पृच्छति-कथमिति तहि यदि निरुक्तचैतन्यव्यतिरिकवस्तुनोऽभावाचैतन्यमेव जगतस्तत्त्वं तदा उत्तरयति-अज्ञानरूपादुपाधेरिति- एकस्यापि चैतन्यस्वरूपस्य ब्रह्मणोऽज्ञानरूपोपाधिसम्बन्धादयं जीवोऽयमीश्वर इति भेदस्वरूपो विभाग इति विभागेनोपाधिकल्पितेन न परमार्थस्य शुद्धचैतन्याइतस्य व्याघात इत्य्र्थ्ः। अज्ञानरूपादुपाधेरेकस्य चैतन्यस्य जीवेश्वरविभाग इति यदुक्तं तदेव भावयति Page #150 -------------------------------------------------------------------------- ________________ 300 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। तथाहि- एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धा. जीवेश्वरभावो न तत्त्वान्तरमस्ति । अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तश्चैकेनैवोपपसावनेककल्पनानवकाशादेकमेवेत्येके । बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलासानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-'विद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिश्च, कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन तथाहीत्यादिना । विम्वप्रतिबिम्बभाव इति- दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमानं मुखं प्रतिबिम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च ग्रीवास्थमेव स्वस्वरूपव्यवस्थित बिम्बत्वधर्माकान्तम्, दर्पणलक्षणोपाधि. सम्बन्धाभावे च विम्बप्रतिबिम्बभावानाक्रान्तमेव केवलं मुखमिति य्थेत्य्र्थ्ः। एवं तथा । उक्कोपाधिसम्बन्धात् अज्ञानलक्षणोपाधिसम्बन्धात् । न तवान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेनि वस्तुतस्तस्याभावान ब्रह्मतत्वातिरिकतरवरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्वादन्यत् तत्त्वमस्ति । अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ज्ञानविरोधिमावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-अज्ञानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । तदज्ञानमे कमनेक वेति जिज्ञासायामके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुग्दर्शयति- तच्चेति-मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुन्रित्य्र्थ्ः। पके. नैवाशानेन उपपत्तौ अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ । अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् । एकमेवेत्यत्र त्दित्य्स्यान्व्य्ः। इति एवम् । एके आचार्या अभ्युपगच्छन्ति । अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यैकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तद्रूपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्ध स्तदानीमेवान्यो मुक इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेयनेकमेवाज्ञानमभ्युपेयमित्येवमन्ये वेदान्तिमतानुयायिन आचार्या उरी कुर्वन्तीति तन्मतं दर्शयतिबद्धमुक्तेति । 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्यन्ये इत्यन्वयः फलितः । कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति- मूलाज्ञान एवेत्यर्थः । मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूप्य्न्तीत्य्र्थ्ः। शक्तिद्वयं नाममा दर्शयति-विक्षेपेति-रावर्णेयस्य स्थाने रावरणेति पाठो युक्तः, एवमग्रेऽपि, तथा च अज्ञाने विक्षेपशत्या मायाशब्दः प्रवर्तते, आवरणशक्त्या अविद्याशब्दः प्रवर्तते इति । क्रमेण तदुभयखरूपं लक्षयति-कार्यति- अज्ञानं यया शक्त्याइभिनवकार्य जनयति सा कार्य जननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपग्रहणं ज्ञानस्य प्रतिबध्नाति मा तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, आवरणशक्तेरपि असत्त्वापादका-भानापादकशक्तिभ्यां वैविध्य ग्रन्थान्तरे उप. वर्णितम् , तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि प्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्वं गृहन्नपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमोहम् वस्त्वित्येवं ग्रहीतु न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्त्वापादकावरणशक्तिरज्ञानस्थ परोक्षज्ञानात् प्रतिद्धा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थंस्वरूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षज्ञाने समुत्पन्ने सतीदं बस्त्वित्थमेवेति विशेषतो ग्रहणं भवति, न तदानीं कोगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षझानतोऽसत्त्वापादकशकेरभिभवानाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्ष ज्ञानतोऽभानापादकशक्तरभिभवानाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः । निरुतशक्तिद्वयमेव दृष्टान्तदान्तिकभावसङ्गमनेन भावयति- यथेति । अवस्थारूपस्य मूलाज्ञानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत् , मूलाज्ञानं शुद्धबैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरू तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमावृणोति रजवादावेव च दाववच Page #151 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। 301 शकीः रज्जुतिरोधानशक्तिश्च, एवं मूलाज्ञानस्याद्वितीयपूर्णानन्दैकरसचिदावर्णशक्तिराकाशादिप्रपञ्चजननशक्तिश्चेति; निवृत्ते चाज्ञाने तन्निमित्ते च जीवेश्वरादिप्रपञ्चे चिन्मात्रमेव(वाव)शिष्यते, जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्यमिति विवरणाचार्याः, " रूपं रूपं प्रति रूपी बभूव " [ ] इति श्रुतेः, " एकधा बहुधा चैव दृश्यते जलचन्द्रवद्" इति [ ] स्मृतेश्च, न चामूर्तस्यप्रतिबिम्बामावः शक्यो वक्तुम् , अमूर्तानामपि रूप-परिमाणादीनां गुणानामादर्शभूर्तद्रव्यस्यापि साभ्रनक्षत्राप्रातिभासिकसत्त्वाक्रान्तं रज्जुसादिकं सृजति चेति, "सर्पजननशक्तीः" इत्यस्य स्थाने "सर्पजननशकी " इति पाठो युक्तः, रज्ज्वज्ञानस्य या सर्पजननशक्तिः सा विक्षेपशक्तिरित्यर्थः, रज्ज्वज्ञानस्य या पुना रज्जुतिरोधानशक्तिर्यदलात् सत्यपि रम्जुस्तिरोहिता सती न ज्ञायते सा आवरणशक्तिरित्यर्थः । एवं तथा । मलाशानस्य शुद्धचैतन्यस्वरूपब्रह्मावरकाज्ञानस्य । चिदावर्णशक्तिरित्यस्य स्थाने चिदातरणशक्तिरिति पाठः सम्यम्, यया शक्त्याऽऽवृतं ब्रह्म अद्वितीयपूर्णानन्देकरस. चिद्रूपतया न ज्ञायते सा आवरणशक्तिर्मूलाझानस्येत्यर्थः, यया शक्त्या मूलाज्ञानं पुनस्तत्र ब्रह्मणि आकाशादिप्रपञ्चं जनयति सा मूलाज्ञानस्य विक्षपशक्तिरित्यर्थः, मूलाज्ञाननिवृत्तौ तन्निमित्तजीवेश्वरादिप्रपञ्चनिवृत्तौ च शुद्धं ब्रह्मवावशिष्यते तदेव मोक्ष इत्युपदर्शयति- निवृत्ते चाझान इति । तन्निमित्ते अज्ञालनिमित्तके, चकारानिवृत्ते इति अनुकृष्यते । यद्यज्ञानरूपोपाधित एव जीवेश्वरविभागो वक्तव्यस्तर्हि किंस्वरूपस्तदा जीव ईश्वरश्च किस्वरूप इत्यपेक्षायामाह-जीवस्त्यिति- जीवस्याज्ञान विम्बितचैतन्यस्वरूपत्वे कथिते अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर इत्युक्तमेवेति न न्यूनत्त्वमिति नात्र मन्तव्यम्, ईश्वरस्याप्यज्ञानप्रतिबिम्बितचतन्यस्वरूपतयैवावाप्रेऽभिधानादिति बोध्यम् । एकं मूलाज्ञानमित्येके, अनेकानि तानीत्यन्ये, मुलाज्ञाना. वस्थाविशेषरूपाण्यज्ञानानि तूलाज्ञानानि, तत्र शक्तिद्वयमावरणविक्षेपशक्तिस्वरूपम् , तदज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वर. स्तत्प्रतिबिम्बस्वाकान्तं चैतन्य जीव इत्येवं बिम्बप्रतिबिम्बभाववादोपवर्णन केषामित्याकावानिवृत्तये त्वाह- इति विव. रणाचार्या इति- एवं विवरणाचार्याः प्रतिपादयन्तीत्यर्थः । अयं च बिम्बप्रतिबिम्बमाववादः श्रुति-स्मृति प्रमाणसिद्धत्वात् सर्वैरप्युपादेय इत्यावेदनाय तत्र क्रमेण श्रुति-स्मृती दर्शयति- रूपमिति, एकघेति च, "रूपं रूपं प्रति रूपीवभूव" इत्यस्य स्थाने "रूपं रूपं प्रतिरूपो बभूव" इति पाठः सम्यग् , रूपं रूपमिति वीप्स या यं यमुपाधि प्राप्नोति चैतन्य तत् तदुपाध्यनुरूपं तद् भवति तदुपाधिविगमे नासौ तथा भवतीति दर्शितम् , एतावताऽनेकोपाधिपक्षः प्रकटितो भवति; अथवा रूपं रूपमित्यनेनैकस्याप्युपाधरनेकावस्थस्यानेडनम्, तथा चैकोपाधिरवस्थाविशेषादनेकरूपतामच्चतीत्येकोपाधिपक्षोऽपि सूचितो भवति, मायाऽप्येका चैतन्यमप्येकमेवमपि तयोः सम्बन्धे कथं जीवेश्वराधनकव्यवस्थितिरित्याकालां निवर्तयति एकत्यादिस्मृतिः, यथा जलाशयलक्षण उपाधिरेकः, आकाशश्चन्द्रोऽप्येकस्तथापि तयोः सम्बन्धे सति नानाविधजलाशयगतोमिभावे अनेकानि चन्द्रप्रतिबिम्बानि जायन्ते, निस्तरङ्गे च तस्मिन्नेव जलाशये एकं चन्द्रप्रतिबिम्बं समुल्लसदू दृश्यते तथा प्रकृतेऽपीति । ननु मूर्तस्यैव चन्द्रादेः प्रतिबिम्ब भवतीत्यमूर्तस्य चैतन्यस्वरूपस्य ब्रह्मणः प्रतिबिम्बमेव न सम्भवतीत्याशङ्का प्रतिक्षिपति-न चेति- अस्य शक्य इत्यनेनान्वयः । निषेधै हेतुमाह- अमूर्तानामपीति "मादर्शमूर्त" इत्यस्य स्थाने "मादशेऽमूर्त" इति पाठो युक्तः, मूतत्वं रूपवत्त्वमेव प्रतिविम्बनिबन्धनमत्र परस्याभिमतम्, न च रूप परिणामादयो गुणा रूपवन्तः, गुणे गुणानहोकारात् , अथापि आदर्श-दर्पणे रूप-परिणामादिगुणविशिष्टस्य मुखादेः प्रतिबिम्बने मुखादिगतानां रूपपरिणामादीना गुणानाममूर्तानामपि प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु दर्शनस्य दुरपहवत्वादमूर्तानां गुणानां प्रतिबिम्बन दृश्यत इति तदुररीक्रियताम् , अमूर्तस्य तु द्रव्यस्य प्रतिबिम्बनं न दृष्टमिति दृष्टान्ताभावात् कथममूर्तस्य ब्रह्मणः प्रतिबिम्बनमास्थ्यमित्यत आह-- अमूर्तद्रव्यस्थापीति । साभ्रनक्षत्राकाशस्येति- अत्र अभ्र-नक्षत्रयोर्मूतत्वेऽपि आकाशस्य न मूर्तत्वमिति साधनक्षत्राकाशस्य न मूर्तत्वमिति बोध्य्म्। जानुमात्र जानुप्रमाणे, एतेन चन्द्रो यद्यपि अलाशयगतोऽधिकारिमाणस्तथाऽपि वितस्तिमात्रतयैव लोकैरनुभूयत इति कृत्वा जलाशयान्न्यूनपरिमाणक एवं कल्पित इति न्यूनपरिमाणकस्य तस्य प्रतिबिम्बनमधिकपरिमाणे जलाशये, न त्वधिकपरिमाणस्य न्यूनपरिमाणे प्रतिबिम्बनं सम्भवतीति कथमतिमहतो ब्रह्मणोऽल्पपरिमाणेऽज्ञाने प्रतिबिम्बन मिति तुच्छशङ्काऽपि व्यपाकृता भवति, अतिमहतो'. प्याकाशस्य स्वल्पपरिमाणे जले प्रतिबिम्बस्य दर्शनेन तद्दष्टान्तनातिमहतोऽपि ब्रह्मणः स्वापेक्षया न्यूनपरिमाणेऽज्ञाने Page #152 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरक्मिणीतरणिभ्यां समलतो नयोपदेशः । काशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्बदर्शनात् ; प्रतिबिम्बस्यापि च चिद्रूपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् । न च घटावच्छिन्नाकाशपदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु, किं प्रतिबिम्बत्वेनेति वाच्यम् , तथा सति जीवभावेनावच्छिन्नस्य पुनरवच्छेदान्तरायोगात्, घटाकाशादी तथादर्शनाद् ब्रह्मणः सर्वनियन्तृत्वानुपपत्तौ " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयति" [ बृहदारण्यकोपनिषद् 3, 7, 22] इति श्रुतिव्याकोपप्रसङ्गात् , प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनाद् द्विगुणीकृत्य वृत्त्युपपत्तेर्जीवावच्छेदेषु ब्रह्मणोऽपि नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति न दोषः । अस्मिन् पक्षे बिम्बचैतन्यं नेश्वरः, बिम्बास्यापि प्रतिबिम्बान्तरद्विगुणीकृत्य वृत्त्ययोगेन प्रतिबिम्बात्मक प्रतिबिम्बनं सम्भवत्येवेति । विशालरूपेणेति- एतेन शानदृष्ट्या भवतु जलापेक्षयाधिकप्रमाणश्चन्द्रस्तथापि लोकदृष्ट्याविशालस्यैव तस्याविशालरूपणव प्रतिबिम्बनं न तु ब्रह्मण इत्याशङ्काशङ्करप्युद्धतः, साम्रनक्षत्राकाशस्य विशालरूपस्यैव विशालरूपेण प्रतिबिम्बस्य दर्शनादित्यर्थः । ननु भवतूपदर्शितदृष्टान्तबलाद् ब्रह्मणोऽपि प्रतिबिम्बनम् , किन्तु जलाशयगतस्य चन्द्रप्रतिबिम्बस्य न चन्द्रवं बिम्बादन्यदेव प्रतिबिम्बमिति बिम्बगतासाधारणधर्मस्य प्रतिबिम्बे न सम्भव इति कथं चिद्रपब्रह्मप्रतिबिम्बरूपस्य चिद्रूपत्वमित्यत आह-प्रतिबिम्बस्यापीति- जीवचैतन्यरूपतया स्वसंवेदनप्रत्यक्षेणानुभूयते, शास्त्रमपि तस्य चैतन्यरूपत्वमनुशास्तीति प्रत्यक्ष-शास्त्राभ्यां सिद्धं जीवस्य चैतन्यरूपत्वं नान्यत्रादर्शनमात्रेणापनेयमित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः, यथा योऽप्यस्ति आकाशोऽप्यस्ति, तयोरवच्छेद्यावच्छेदकभावमात्रतो घटावच्छिन्नाकाश इति व्यवहियते तथाऽविद्या-चैतन्ययोरवच्छेद्यावच्छेदकभावमात्रतोऽविद्यावच्छिन्न चैतन्यस्य जीवत्वमस्तु किमतिरिक्तबिम्बप्रतिविम्बभावकल्पनेनेति शङ्कार्थः । प्रतिक्षेपहेतुमुपदर्शयति-तथा सतीति- अविद्यावच्छिन्नत्वस्यैव जीवत्वस्वरूपस्वे सतीत्यर्थः । जीवभावेन अविद्यावच्छिन्नत्वलक्षणजीवत्वेन । अवच्छिन्नस्य अवच्छेद्यभावं प्राप्तस्य चैतन्यस्य । पुनः अवच्छे. दान्तरायोगात अन्यावच्छिन्नत्वासम्भवात् , अस्य shrutivyaakopprsnggaadisytraanvyH| एकेनावच्छिन्नस्यावर दृष्टान्तमाह-घटाकाशादाविति । तथादर्शनात् अन्यावच्छेदासम्भवस्य दर्शनात्, न हि घटाधवच्छिन्नत्वविशिष्टाकाशस्य पटाधवच्छिन्नत्वं दृश्यते । अन्यानवच्छेदे यदनिष्टं तदुपदर्शयति-ब्रह्मण इति-जीवभावेनावच्छिन्नस्य ब्रह्मणोऽन्यानवच्छिन्नत्वानान्यनियन्तृत्वम्, तत्रस्थस्यैव तन्नियन्तृत्वम् , जीवभावनावच्छिदं तु जीव एव तिष्ठति नान्यत्रेत्यतः सर्वनियन्तृत्वानुपपत्ती सत्याम् , " यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमर्यात" इत्यस्य स्थान " यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति पाठो युक्तः । इति एवंस्वरूपेत्यर्थः । प्रतिबिम्बवादे यथा ब्रह्मणः सर्वनियन्तृत्वोपपत्त्योकश्रुत्यव्याकोपस्तथा भावयति-प्रतिबिम्बपक्षे वितिनिरवच्छिन्नस्य शुद्धाकाशस्य सर्वव्यापकत्वाजले शुद्धाकाशस्य सस्व सत्यैव प्रतिबिम्बाकाशस्य सत्त्वं दृश्यत इति शुद्धभावेन प्रतिबिम्बभावेन च द्विगुणीभूयाकाशस्तत्र वर्तते, यत्र ब्रह्मप्रतिबिम्बं जीवो वर्ततेऽविद्यायां तत्रैव जीवावच्छेदेषु सत्सु ब्रह्मणोऽपि शुद्धस्य सर्वब्यापकस्यावस्थितितो नियन्तृत्वादिरूपेणावस्थानमुपपद्यत इति सर्वनियन्तृत्वोपपत्त्या निरुक्तश्रुतिव्याकोपो न भवतीत्यर्थः । अस्मिन् पक्षे प्र्तिबिम्ब्प्क्स्से। कथं बिम्बचैतन्य नेश्वर इत्यपेक्षायामाह-बिम्बस्यापीति-"प्रतिबिम्बान्तरद्विगुणीकृत्य" इत्यस्य स्थाने "प्रतिबिम्बान्तरे द्विगुणीकृत्य" इति पाठः सम्यग्, 'यो यत्र बिम्बरूपेण तिष्ठति स तत्र प्रतिविम्बरूपेणापि तिष्ठति' इत्येवं द्विगुणीकृत्य-द्विगुणो भूत्वा, बिम्बस्य प्रतिबिम्बान्तरे- भिन्नप्रतिबिम्बे, वृत्त्ययोगेन वृत्त्यसम्भवेन, "प्रतिबिम्बात्मकजीवान्तरयामित्वानुपपत्तेः" इत्यस्य स्थाने "प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः" इति पाठः सम्यग्', प्रतिबिम्बात्मकस्य जीवस्यान्तर्यामित्वं बिम्बस्येश्वरस्य न स्यात् । तर्हि किंस्वरूपतयेश्वरस्याभ्युपगमे तस्य जीवान्तर्यामित्वोपपत्तिरित्याकाङ्कायामाह-कार्योपाधिभूतस्येति- कारणोपाधिलाऽविद्या, कार्योपाधिस्तूलाविद्येति तूला विद्यारूपस्यैत्यर्थः । शक्तिद्धयस्य विक्षेपशक्तिरावरणशक्तिश्चेत्येवं शक्तिद्वयस्य । व्यापकतया सर्वत्रावस्थितत्वेन । तत्प्रतिविम्बयोर्जीवेश्वरयोरपीतिअत्र विक्षेपशक्तिरूपकार्योपाधिप्रतिबिम्बमीश्वरः, आवरणशक्तिरूपकार्योपाधिप्रतिबिम्बं जीव इत्येवं शकिद्वयप्रतिबिम्बितचैतन्यरूपयोर्जीवेश्वरयोरपीत्यर्थः । जीवान्तर्यामित्वश्रुतेः ईश्वरस्य जोवान्तर्यामित्वप्रतिपादिकायाः "यो विज्ञाने तिष्ठन् विज्ञानमन्तर्यमयति" इति श्रुतेः । न च ज्ञानप्रतिबिम्बितं चैतन्यं जीव इतीदानी परित्यक्तः पक्षः शक्तिप्रतिबिम्बित Page #153 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। जीवान्तरयामित्वानुपपत्तेः । कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वान्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् । एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्यं जीवः, अज्ञानोपहितं बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसगृहीतं तात्पर्यतोऽभेदात् । अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम्, तदेवेश्वरोपाधिः, तञ्च व्यापकमिति तदुपहितेश्वरस्यापि व्यापकत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषितचैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-- अज्ञानप्रतिबिम्बितमित्यत्रेति- घटकत्वं तत्प्रत्ययार्थः, तथा चाज्ञानप्रति. बिम्बितमित्यस्थाविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण-विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिबिम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिविम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः । वेदान्ते यचैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति । "ईश्वरश्रवियं तु शुद्धमिति" इत्यस्य स्थाने " ईश्वर इति च, ब्रह्म तु शुद्धमिति' इति पाठः सम्यग, तथा च सच निरुक्तस्वरूपः साक्षी पुन्ः। उत्कशक्तिद्वयप्रतिबिम्बित: आवरण-विक्षेपशक्तियप्रतिबिम्बितः सन् जीव इति जीव साक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरणप्रतिबिम्बितत्वस्यापि दर्शनात्, एतावांस्तत्र विशेष:- जीवे ईश्वरे च शक्तिप्रतिविम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुतोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्धं चैतन्यमित्यर्थः । एतेनेत्य्स्योप्स्गृहीत्मित्य्नेनान्व्य्ः। बुद्धिप्रतिविम्बितम् अन्तःकरणप्रतिबिम्बितम् । कथमुपसहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात् उक्त. मतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः । अज्ञानप्रतिबिम्बितमित्याज्ञानपदं निरुक्तशक्तिपरम् , बुद्धिप्रति. बिम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति । वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अझानावच्छिन्नमिति । तदभिप्रायमुद्घाटयति- तेषामिति- वाचस्पतिमिश्राणामित्यर्थः । वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्धयः, परमार्थतश्चैतन्यमेकमेव, चैतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीय बडं च नास्तीति स्जातीय्-vijaatiiybhedshuunymityrthH| अनादिसिद्धति-अनादिसिदं न केनचित् कदाचित् कुत्र. चिदुत्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाध्यमानत्वात्, नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्वकिञ्चिदधिष्ठानकप्रतीत्यविषयत्वलक्षणासत्त्वाभावो. भयवस्वलक्षणानिवनीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तज्जीव इत्यर्थः, "अज्ञानं चेश्वरः" इत्यस्य स्थाने " अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः । इति एवम् , दैविध्यं द्विविधत्वं, प्रतिपद्यते भजति । अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमित्यपेक्षयामाह-अज्ञातत्वमज्ञानविषयत्वमिति । सदेव अज्ञातत्वमेव विषयतयाऽशानमेवेति यावत् । तच अज्ञानं च । इति उपाधेरज्ञानस्य व्याप्क्त्वाद्धेतोः। तदुपहितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि । ननु विवरणाचायैस्वच्छेदवादे यो दोष उपदर्शितस्तदोषदुष्टत्वेनेदं वाचस्पतिमतं नोपादेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वरयोरुभयोरप्यवच्छिन्न चैतन्यरूपत्वे घटावच्छिन्नाकाशो Page #154 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीत रणिभ्यां समलङ्कृतो नयोपदेशः । मिति नात्र दोषस्पर्शः । नन्वेवमज्ञातस्य चैतन्यस्येश्वरत्वे ' अहं मां न जानामि ' इत्यनुभवादीश्वरस्य प्रत्यक्षत्वापातः, न चाज्ञाततयेश्वरस्य प्रत्यक्षत्वमनापाद्यः सर्वस्यैव वस्तुनो ज्ञावतयाऽज्ञाततया वा साक्षिप्रत्यक्षत्वाङ्गीकारादिति वाच्यम्; न ह्यज्ञाततयेश्वरप्रत्यक्षमापाद्यते - ईश्वरं न जानामीति येनाभ्युपगमव्याघातापत्तिः स्यात्, किन्त्वहं मां न जानामीत्यज्ञानं चैतन्यमनुभूयते स वेश्वर इति तस्य स्वरूपेणापरोक्षत्वं स्यादिति चेत् ? न- अहं मां न जानामीत्यत्राज्ञाततया जीवस्याखण्डजगज्जीवेश्वरादिभ्रमा 304 61 यथा पटावच्छिन्नाकाशो न भवतीति घटावच्छिन्ना काशत्वविशिष्टस्य न पटावच्छिन्ना काशत्वविशिष्टता तथाऽविद्यावच्छिनात्मक चैतन्यस्वरूपजीवत्वविशिष्टस्य नाविद्यावच्छिन्न चैतन्यात्मकेश्वरत्वविशिष्टता, विवेकस्त्वत्रापि अविद्यापदेनाविद्यावरणशक्यविद्याविक्षेपशक्त्योर्विवक्षया सम्भवति किन्तु यत्रैकावच्छिन्न चैतन्यस्वरूपावस्थानं तत्र नान्यावच्छिन्नस्वरूपावस्थानमिति जीवनियन्तृत्वस्यानुपपत्त्या तत्प्रतिपादकश्रुतिव्याकोपदोषो विवरणाचार्यो को न वाचस्पतिमिश्रमतं स्पृशति यतो नानोभयोरप्यवच्छिन्नरूपत्वं जीवस्यावच्छिन्नरूपत्वेऽपीश्वरस्य तदभावादित्याशयः । वाचस्पतिमिश्रमते अज्ञानस्याश्रयो जीवः, अज्ञानस्य विषय ईश्वर इति फलितम्, संक्षेपशारीर कारमते तु शुद्धं चैतन्यमेव । ज्ञानस्याश्रयो विषयश्व, तदुक्तं संक्षेपशारीरके- "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ 1 ॥ बहु निगद्य किमत्र वदाम्यहं शृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसाऽतिगतः चितिः सकलवाङ्मनसोर्व्यवहारभाक् ॥ 2 ॥ इति । वाचस्पतिमिश्रसम्मतमीश्वरेऽज्ञानविषयत्वमसहमान: परः शङ्कते - नन्वेवमिति । एवमित्यस्यैवोपवर्णनम् - अज्ञातस्य चैतन्यस्येश्वरत्वे इति- अज्ञानविषयचैतन्यस्येश्वरत्वाभ्युपगमे इत्यर्थः । अहमिति - अहं मां न जानामीत्यनुभवोस् - स्म च्छन्दार्थस्वात्मविषय का ज्ञानवानहमित्येवस्वरूप एव तत्राज्ञानविषयो यदीश्वर एव तदा द्वितीयाप्रकृत्यस्मच्छन्दार्थोऽपि स एव तस्यैवाज्ञानविषयत्वाभ्युयगमादित्युक्तानुभवस्य प्रत्यक्षरूपत्वेन तद्विषयस्याज्ञानकर्मतापन्नेश्वरस्य प्रत्यक्षत्वं प्रसज्यत इत्यर्थः । नन्वज्ञाततयेश्वरप्रत्यक्षं यदापाद्यते तन्नानिष्टं वस्तुमात्रस्यैव ज्ञाततयाऽज्ञाततया वा साक्षिभास्यत्वेनेश्वरस्यापि तद्रूपेण साक्षिप्रत्यक्षत्वस्य स्वीकारादित्याशङ्कय प्रतिक्षिपति- न चेति- अस्य वाच्यमित्यनेनान्वयः । 17 मनापाद्यः इत्यस्य स्थाने इत्यस्य स्थाने " मनापाद्यम्" इति पाठो युक्तः, तदेवापादनं दोषाधायकं यदनिष्टम् ईश्वरस्य प्रत्यक्षत्वं त्विष्टमेवेति परं प्रति तन्नापाद्यमित्यर्थः । तस्येष्ठत्वमेवात्र हेतुतयोपदर्शयति- सर्वस्यैवेति- सर्व वस्तु ज्ञातमज्ञातं वेति मनसो वृत्तिर्न बहिरिन्द्रियव्यापारमपेक्षते, बहिरिन्द्रियव्यापारमन्तरेण जायमानमनोवृत्त्याऽविद्यावृत्त्या वा यत् प्रत्यक्षं भवति तत् साक्षिप्रत्यक्षमिति गीयते, अत एव शुकाविदं रजतमिति भ्रमस्थले शुक्त्यवच्छिन्न चैतन्याज्ञानमेव शुक्तिरजतरूपेण तदाकारमनोवृत्तिरूपेण परिणमत इत्यनिर्वचनीय शुक्तिरजतस्य तदाकारवृत्त्यवच्छिन्न चैतन्यलक्षणतत्प्रत्यक्षस्य साक्षिभास्यत्वात् साक्षिप्रत्यक्षत्वमिति । निषेधे हेतुमाह- न हीति - हि यतः, ईश्वरं न जानामीत्येवंस्वरूपमज्ञाततयेश्वरप्रत्यक्षं नापाद्यत इत्यर्थः । येन तथापादनेन । अभ्युपगमव्याघातापत्तिः स्यात् अज्ञाततयेश्वरप्रत्यक्षाभ्युपगमस्य व्याघातापत्तिर्भवेत् । यद्येवं नापाद्यते तर्हि कीदृशमापायत इति पृच्छति - किन्विति । उत्तरयति - अहमिति । त्यज्ञानम्" इत्यस्य स्थाने त्यज्ञातम् " इति पाठो युक्तः, अहं न जानामीत्याकारकप्रत्यक्षेण अज्ञातं चैतन्यमनुभूयते, न त्वज्ञातचैतन्यलक्षणस्येश्वरस्याज्ञातत्वेन स्फुरणं तत्र येन तदिष्टं भवेदित्यर्थः । ननु भवतु अज्ञात चैतन्यानुभवः स तावताऽपि प्रकृते किमायातमित्यत आह- स चेति - ईश्वरशब्दस्य तच्छब्दार्थाभिन्नार्थप्रतिपादकस्य पुंलिङ्गत्वात् तच्छब्दस्याज्ञातचैतन्यप्रतिपादकस्यापि पुंलिङ्गस्य निर्देशः, तथा चाज्ञातचैतन्यं चेत्यर्थः । इति अज्ञात चैतन्यरवेनेश्वरासाधारणधर्मेणाह मां न जानामीति प्रत्यक्षे' * वभासमानत्वाद्धेतोः । तस्य ईश्वरस्य । स्वरूपेणेति यथा घटोऽयमिति प्रत्यक्षे घटत्वेन स्वाधारणधर्मेणावभासमानस्य घटस्य स्वरूपेणापरोक्षत्वं तथेश्वरस्य स्वाधारणाज्ञात चैतन्यत्वरूपधर्मेणावभासमानस्य स्वरूपेणापरोक्षत्वं प्रसज्येतेत्यर्थः । समाधत्ते नेति - अज्ञाततया जीवस्य भानेऽपीत्यन्वयः । किंस्वरूपस्य जीवस्य तत्राज्ञाततया भानमित्यपेक्षयामाह- अखण्डं चेति - सकलोपाधिशून्यं च जगज्जीवेश्वरादीनां भ्रमस्याधिष्ठानं च यचेतन्यं तदात्मकस्येत्यर्थः । जीवस्य निरुक्तचैतन्यस्वरूपस्य तत्र भानं न खज्ञानोपहित चैतन्यरूपस्येश्वरस्येत्यत्र किं बीजमित्यपेक्षायामाह - अज्ञानतास्फुरण इति- अत्र 66 " Page #155 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। 305. म धिष्ठानचैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानतास्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् , तस्यायोग्यत्वात् , नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केन. चिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम् , अत्र तु विशेषण-विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न- तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवायोग्यताया धौव्यात् । ___ आभासवादिनो वार्तिकाचार्यास्तु- 'दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूताझाने अज्ञानादिरेवाभासः समस्ति, न स्वसौ जीवो जडत्वात् , अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः' इत्याहुः । किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात् , निरुपाधिकाध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात् , आभासतादात्म्यापत्या च सादृश्यापने चैतन्येऽहङ्काराध्यास. 'अज्ञाततास्फुरणे' इति पाठो युक्तः । तदुपहितस्य अज्ञाततोपहितस्य । नन्वज्ञातताऽपि भासते तपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्यामानमित्यपेक्षायामाह-तस्यायोग्यत्वादिति-अज्ञाततोपहितचैतन्य. स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षायोग्यत्वादित्यर्थः । ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान्न भासते इत्येतद् दृष्टान्तावष्टम्मेन भावयति- नहीति- अस्य 'शक्यते' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्षे भानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान्न प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान्न प्रत्यक्षे भानमित्यर्थः । ननूपाधैर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्याकाशस्यायोग्यत्वमिति न घटावच्छिन्नाकाशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेविशेषणीभूतस्यापि योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञान विषयत्वोपहित प्रत्यक्षविषयत्वमित्याशङ्कते-तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः । विशेष्यस्य आकाशस्य । अयोग्यत्वं प्रत्यक्षायोग्यत्वम् । अत्र तु अज्ञानविषयत्वोपहितचतन्यस्वरूपेश्वर पुन्ः। विशेषण-विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण-चैतन्यलक्षणविशेष्ययोः । योग्यत्वं प्रत्यक्षयोग्यत्वम् । इति एवम् । विशेषः घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः । समाधते-नेति । तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषणचैतन्यलक्षणविशेभ्ययोर्योन्यत्वेऽपि । उपहितत्वसम्बन्धगत्वेनेति- नापहितत्वं सम्बन्धमन्तरेण भवति. तथा सति सर्वस्य सर्वोपहितत्वं स्यात् . अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य सम्बन्धविशेषप्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भे वशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवज्जीवत्वेन यथास्. योग्यत्वं तथाऽयोग्यताया एव ध्रौव्याद्-अवश्यम्भावादित्यर्थः । / आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति- दर्पणादौ मुखान्तरोत्पत्ति खोकुर्वाणा आमासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः । किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति-चैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्तीत्यन्वयः, अज्ञानादिरेवेत्येवकारेणाज्ञानादिव्यतिरिकरूपत्वस्य व्यवच्छेदः, 'न त्वसौ जीवः' इत्यनेनैवकारार्थव्यवच्छेदस्यैवोपदर्शनम् , असौ अनादिभूताज्ञाने चैतन्यस्याभासः, जीवो न तु जीवखरूपो नैव भवति । तत्र हेतु:-जडत्वात जीवावृत्तिजडत्वधर्माकान्तत्वात् । अतः एतस्मात् कारणात् , तत्तादास्म्यापन्नम् अनादिभूताज्ञ्यान्ग्त्चैत्न्याभास्तादात्म्याप्न्न्म्। आभासः किमर्थमुररीक्रियत इति पृच्छति-किमिति-- अस्य बीजमित्यनेनान्वयः । अत्र अनादिभूताजाने । आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे । उत्तरयति--चैतन्य इति । निरुपाधिकेति- यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्याप्त्या निरुपाधिकाध्याससामान्ये निमित्ततया saadRshysyaapekssnnaadityrthH| एवं च यदि अनादिभूताज्ञाने चैतन्यस्यामासो नाङ्गीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन तत्र जडस्याहवारस्य सादृश्याभावात् तद्पनिमित्ताभावेन चैतन्ये निरुपाधिका हतारो न भवेत् . अनादिभूताशाने चैतन्याभासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्याभासस्यापि जडरूपतया तत्तादात्म्यापन्नस्य चैतन्यस्यापि जडवेन 39 Page #156 -------------------------------------------------------------------------- ________________ 306 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । सम्भवात् , न चाभासाध्यासेऽपि तदपेक्षायामनवस्थापत्तिः, तस्यानादित्वात् , जन्याध्यास एव निरुपा. धिके सादृश्यापेक्षणात्, न चाज्ञानाध्यासेनैव सादृश्यापत्तिः सुवचा, जाड्येन हि सादृश्यं वाच्यम् , तच्च जडवादात्म्यापत्त्या; न चाज्ञानं तादात्म्येनाध्यस्तम्, किन्त्वहमज्ञ इति संसर्गेणाध्यस्तमिति, अतो. 'नाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या सादृश्ये सत्यहङ्काराध्यासो युज्यते । न चाभासे प्रमाणामावा, आदर्श मुखमिति स्पष्टं मुखान्तराभासात् , एकत्र क्लुप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायेनाज्ञानेऽपि ............ तद्रूपेणाहवारेण समं सादृश्यस्य सम्भवेन तद्वलाचैतन्य निरुपाधिकाहङ्काराध्यास उपपद्यतेतरामित्याह- आभासतादास्यापत्त्या चेति-अज्ञानगतचैतन्याभासतादात्म्यापत्त्या, जडात्मकाहङ्कारेण समं जडत्वलक्षणसाधारणधर्मवत्वेन सादृश्यापन्ने चैतन्येऽहङ्कारतादात्म्यारोपलक्षणाहवाराध्याससम्भवादित्यर्थः । नन्वनादिभूताज्ञाने चैतन्याभासोऽपि न वास्तविको वस्तुभूतस्य तस्याभावात् किन्त्वध्यस्त एवेति तदध्यासस्यापि निरुपाधिकाध्यासरूपत्वेन चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्य निमित्ततयाऽपेक्षणीयमतस्तत्सादृश्योपपत्तयेऽनादिभूताज्ञाने चैतन्याभासतादात्म्यापत्तिमूलकचैतन्याभासगतकिश्चित्साधारणधर्मवत्त्वं वाच्यमित्यनवस्थापत्तिरपरिहार्यत्याशय प्रतिक्षिपति-न चेति । आभासाध्यासेऽपि अनादिभूताज्ञाने चैतन्याभासाध्यासेऽपि । तदपेक्षायां चैतन्याभासेन सममनादिभूताज्ञानस्य सादृश्यापेक्षायाम् । अनवस्थापत्तिः अवतरणोपदर्शितप्रकारेणानवस्था प्रसज्यत इति । निषेधे हेतुमाह-तस्यानादित्वादिति- अनादिभूताज्ञाने चैतन्याभासाध्यासस्यानादित्वात् , अनादेने किञ्चिजन्यत्वमिति तत्र सादृश्यं निमित्ततया नापेक्षितमित्यर्थः । अनाद्यध्यासे सादृश्यस्य नापेक्षेत्येतत्स्पष्टप्रतिपत्तये स्वाह-जन्याध्यास एवेति- एक्कारेणाजन्येऽनाद्यध्यासे सादृश्यापेक्षणस्य व्यवच्छेदः । नन्वज्ञानमेवात्मन्यध्यस्तम्, अज्ञानाध्यासोऽपि चैतन्ये, सादृश्यमन्तरेण न सम्भवतीति जडस्वरूपेणाज्ञानेन चैतन्यस्य सादृश्यं जडत्वेनैव धर्मेणेत्येतावताऽपि जडत्वेनाहङ्कारेणापि समं चैतन्यस्य सादृश्यात् ततोऽहकाराध्यासो निरुपाधिकश्चैतन्ये सम्भवेदेवेति किमित्यनाद्यज्ञाने चैतन्यस्याभासः कल्पनीय इति अनादिभूताशाने चैतन्याभासस्यैवाभावान्न चैतन्याभासतादात्म्यापनं चैतन्य जीव इत्याशझं प्रतिक्षिपति-न चेति- अस्य सुवचेत्यनेनान्वयः । निषेधे हेतुमाः-जाद्द्येनेति। हि यतः, सादृश्यम् अहङ्कारेण समं चैतन्यस्य सारश्यम् । जाड्येन जाड्यात्मकधर्मेण । वाच्यं वक्तव्यम् । तश्च जाड्यं c। जडतादाम्यापत्त्या जडेन केनचित् सह तादात्म्यं कस्यचिजडस्य वा तादात्म्यं तदापत्त्या भवेदिति, अजडस्य चैतन्यस्य जाज्यं वस्तुतो नास्ति किन्तु जडतादात्म्यापत्त्या स्यादिति यावत् । ननु तदर्थमेवाज्ञानाध्यासः स्वीक्रियते, चैतन्ये अज्ञानाध्यासादेव जडत्वरूपाज्ञानतादात्म्यापत्तिश्चैतन्ये स्यादित्यत माह-न चेति-अस्या 'अध्यस्तम' इत्यनेनान्वयः, अज्ञानं चैतन्ये तादात्म्यैना. ध्यस्तं न चेत्यर्थः, अज्ञानस्य चैतन्ये तादात्म्येनाध्यासे सत्येवाज्ञानस्य जडत्वात् तत्तादात्म्यापनस्य चैतन्यस्यापि जडत्वापत्त्या जडत्वेनाहकारसादृश्यं तस्याहवाराध्यासप्रयोजकं भवेन caivmityaashyH। तत् किमज्ञानं चैतन्ये नाध्यस्तमेव ? तथा सत्यनध्यस्तस्य तस्य चैतन्यवद् वस्तुत्वेऽद्वैतवादो व्याहन्येतत्याशयेन पृच्छति-किन्विति । उत्तरयति- अहमक्ष इतीति-अहमज्ञ इत्याकारकवृत्तिरूपेण संसर्गेण चैतन्येऽज्ञानमध्यस्तमतोऽध्यस्तत्वादज्ञानस्य वस्तुत्वं नापतति नवा तथाध्यासतो जडत्वापत्तिश्चैतन्ये, ततो नाज्ञानाध्यासतोऽहाराध्यासप्रयोजकमहङ्कारसादृश्यं चैतन्ये घटत इत्यर्थः । अतोऽस्माद्धेतोः। अनाद्याभासतादात्म्याध्यासेनेति- अनादिभूताज्ञानेऽनादियश्चैतन्याभासस्तस्य चैतन्ये यस्तादात्म्याध्यासस्तेनेत्यर्थः । जाड्यापत्या चैतन्ये जाज्याप्त्त्या। सादृश्ये सति जडत्वरूपसाधारणधर्मेण चैतन्येऽहकारस्य सादृश्ये सति । अहकाराध्यासो युज्यते चैतन्येऽहङ्काराध्या सो घटत इत्यर्थः । अनादिभूताज्ञाने चैतन्याभास इत्यत्र प्रमाणमेव नास्तीत्यपि नास्तीत्याह-न चेति। आदर्श यन्मुखं दृश्यते तद् प्रीवास्थमुखं न भवति किन्तु मुखान्तरमेवाभासत इति तद्दष्टान्तेनाज्ञानेऽपि यचैतन्यमवभासते तच्छुद्धचैतन्यं न भवति किन्तु चैतन्याभास एवेत्येवं चैतन्याद् भिन्नस्य चैतन्याभासस्य स्वीकारादित्याह- आदर्श मुखमितीति- ग्रीवास्थं यन्मुखं तस्य प्रीवैवाधारो न त्वादर्श इत्यादर्शाधिकरणतया प्रतीयमानं मुख स्पष्टं मुखान्तरमिति तस्य यथा मुखाभासत्वं तथा व्यापकीभूतं चैतन्यं स्वापेक्षयाऽव्यापके ऽज्ञाने नावस्थातुमर्हतीति अज्ञानाश्रिततया प्रतीयमानस्य चैतन्यस्य चैतन्यान्तरत्वमिति तस्य चैतन्याभासत्वमित्यर्थः । नन्वादशैं मुखान्तरं तथादर्शनात् क्लप्तं न स्वज्ञाने चैतन्याभास इत्यत आह- एकोति- एकत्र मुखे मुखान्तरकल्पनानिमित्ततया क्लप्तं युक्ति Page #157 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 307 चैतन्याभासाङ्गीकारात्, एवमन्तःकरणादावपि चैतन्याभासोऽज्ञानगतचैतन्याभासः, अज्ञानगतचैतन्या. भासस्तु जीवशब्दप्रवृत्तिनिमित्तम् , तत्तादात्म्यापन्नचैतन्यस्य जीवत्वादिति । विवरणाचार्यास्तु मुखान्तरोत्पत्ति, नेच्छन्ति, किन्तु मुखे अधिष्ठानगतभेदमात्रस्य द्वित्वपर्यायस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिं तावतैव प्रतीत्युपपत्तेर्मुखान्तरकल्पने गौरवात् । न चैवं शुक्तावपि रजतापत्तिर्न स्यात् तादात्म्यमात्रोत्पत्त्यैवेदं रजतमिति धीनिर्वाहोपपत्तेरिति वाच्यम् , तथा सति रजत जालमन्यत्रापि चैतन्ये उपाधिमाहात्म्यात् प्रतिसन्धीयते- चैतन्यान्तरकल्पकत्वेन प्रतिसन्धीयते इत्येवं न्याययोजनाऽत्र कार्या । यथाऽज्ञाने चैतन्याभासस्तथाऽन्तःकरणादावपि चैतन्याभासः, अन्तःकरणादेरपि कल्पितस्याज्ञानपरिणामत्वाद. ज्ञानत्वमित्यन्तःकरणादिगतचैतन्याभासोऽप्यज्ञानगतचैतन्याभास इत्यनेकजीववादेऽन्तःकरणगतचैतन्याभासतादात्म्यापन्नचैतन्यस्य जीवत्वेऽप्यज्ञानगतचैतन्याभासतादात्म्यापनचैतन्यं जीव इति वादो न व्यादन्यत इत्याशयेनाह-पवमन्तःकरणादावपीति-आदिपदादज्ञानशक्तरुपग्रहः । कथमज्ञानगतचैतन्याभासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमित्यपेक्षायामाह--ततादात्म्या. पन्नेति-अज्ञानगतचैतन्याभासतादात्म्यापन्नेत्यर्थः, यथा पशुशब्दस्य लोमवल्लाङ्गलवति शक्तत्वे शक्यस्वरूपसन्निविष्टत्वाल्लोमवत्त्वस्य पशुपदप्रतिनिमित्तत्वं तथा जीवपदशक्याज्ञानगतचैतन्याभासतादात्म्यापनचैतन्यस्वरूपसन्निविष्टस्वादज्ञानगतचैतन्या. भासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमिति । ___ विवरणाचार्यमतमुपदर्शयति-विवरणाचार्यास्स्विति । यदि विवरणाचार्या आदर्श मुखान्तरोत्पत्तिं नेच्छन्ति तर्हि तत्स्थले किमिच्छन्तीति पृच्छति-किन्त्विति । उत्तरयति-मुख इति-"मुखे अधिष्ठानगतभेदमात्रस्य" इत्यस्य स्थाने "मुखे अधिष्ठाने भेदमात्रस्य" इति पाठः सम्यम् , द्वित्वापरपर्यायस्य भेदमात्रस्य अनिर्वचनीयस्यादर्शस्थत्वस्य च मुखै अधिष्ठाने उत्पत्तिमिच्छन्तीत्यन्वय इच्छन्तीत्यस्यानुकर्षाद् बोध्यः । तावतैव मुखे अधिष्ठाने द्वित्वापरपर्यायभेदमात्रस्यानिर्वचनीयादर्शस्थत्वस्य चोत्पत्त्यैव । प्रतीत्युपपत्तेः आदर्श मुखमिति प्रतीतेरुपपत्तेः । मुखान्तरोत्पत्तिमेव कुतो नेच्छन्तीत्यपेक्षायामाह- मुखान्तरकल्पने गौरवादिति- मुखान्तरकल्पनेऽपि तत्र प्रीवास्थमुखाद् भेद आदर्शस्थत्वं च कल्पनीयमेव, मुखान्तरकल्पनं स्वधिकमिति मुखे द्विस्वस्यादर्शस्थत्वस्य च करनापेक्षया गौरवं व्यकमेव । न चेत्यस्य वाच्य्मित्य्नेनान्व्य्ः। एवं गौरवान्मुखान्तराकल्पने । शुक्तावपीति- शुक्काविदं रजतमिति भ्रमस्थले अन्यथाख्यातिवादिभिर्नैयायिकादिमिरन्यदेशस्थितस्य रजतस्य तादात्म्येन टङ्कशालास्थरजतमतरजतत्वस्य वा समवायेन शुक्तौ भ्रम उपेयते, वेदान्तिना तु शुक्तिरजतस्यैवानिर्वचनीयस्थ शुक्त्यज्ञानतस्तदानीमेव चाकचक्यादिदोषसहकृताज्ञानतः शुक्तावुत्पन्नस्य रजतस्य ख्यातिरुपेयते, यदि चादशें नानिर्वचनीयस्य मुखान्तरस्योत्पादः, आदर्श मुखमिति प्रतीतिरन्यथैवोपपावते, तदा शुक्तावपि रजतोत्पत्ति भ्युपेया स्यात् , तत्रेदं रजतमिति धियः शुक्तौ रजततादात्म्योत्पत्त्या तदवगाहनत एव सम्भवाद् रजतान्तरकल्पने गौरवस्यात्रापि जागरूकत्वादित्यर्थः । निषेधे हेतुमाह- तथा सतीति- शुक्तो रजतस्योत्पादानभ्युपगमे सतीत्यर्थः । " रजतस्यापरोक्षत्वापत्तेः" इत्यस्य स्थाने " रजतस्यापरोक्षत्वानापत्तेः" इति पाठो युक्तः, रजतस्योत्पादाभ्युपगमे रजतं सम्मिकृष्टमिति रजताकारान्तःकरणवृश्यवच्छिन्नचैतन्यरूपप्रमाणचैतन्यस्य शुक्तिरजतावच्छिनचैतन्यरूप प्रमेयचैतन्यस्यान्तःकरणावच्छिन्न चैतन्यरूपप्रमातृचैतन्यस्य चेत्येवं. चैतन्यत्रयाणामेकदेशस्थितोपाधीनामभेदेन प्रमेयचैतन्यस्य प्रमाणचैतन्याभेदलक्षण ज्ञानगतप्रत्यक्षलक्षणं घटते, प्रमातृसत्तातिरिक्कसत्ताकस्वाभावलक्षणं विषयगतापरोक्षत्वमपि घटते. यतो वेदान्तमते स्वावच्छिन्न चैतन्यसत्तैव विषयस्य सत्ता. प्रत्यक्षस्थल च प्रमेयचैतन्य-प्रमातृचैतन्ययोरेकदेशस्थितोपाधिकत्वेनैक. स्वाद् भवति प्रमातृसत्तैव प्रमेयसत्तेति, रजतस्योत्पादानभ्युपगमे तु शुक्तिदेशे टङ्कशालाद्यन्यदेशगतं रजतं नास्तीतीदमवच्छिन्नचैतन्यं न रजतावच्छिन्नं पुरोवर्तिन्याः शुक्तरिदंशब्दप्रतिपाद्यायाः सन्निकृष्टत्वाद् रजतस्यासन्निकृष्टत्वादिति रजताकारान्तःकरणप्रतिरन्तःकरणदेशगतैव न शुक्तिदेशगता नवा रजतदेशगतेति रजतावच्छिन्नचैतन्येदमवच्छिन्नचैतन्ययोमेंदे शुक्तिदेशगतस्य प्रमातृचैतन्यस्य शुक्त्यवच्छिन्नचैतन्येन सहाभेदेऽपि रजतावच्छिन्नचैतन्येन सह नाभेदः, एवमिदमाकारवृत्त्यवच्छिन्न चैतन्यस्येदभवच्छिन्न चैतन्यरूपशुक्त्यवच्छिमचैतन्येन सहाभेदेऽपि रजताकारवृत्यवच्छिन्न चैतन्यस्य रजतावच्छिन्न चैतन्येन सह नाभेद Page #158 -------------------------------------------------------------------------- ________________ नयाभृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः । स्यापरोक्षत्वापत्तेः, मुखं स्वधिष्ठानपरोक्ष मिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः । न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात् , आसत्तेविंशदावभासप्रतिबन्धकस्वेऽपि तत्रादर्श सन्निधानस्योत्तेजकत्वेन दोषाभावात् । आदर्शादिनाऽभिहतचक्षुषो मुखाभिमुखविजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् । ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदमः प्रत्यक्षत्वेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात् , रजताकारवृत्त्यवच्छिन्नचतन्य-रजतावच्छिन्न चैतन्ययोर्मेदात्, रजतस्य च प्र्मातृस्त्तातिरिक्त्स्त्ताक्वादित्य्र्थ्ः। आदर्श मुखान्तरोत्पादानभ्युपगमेऽपि मुखं त्वधिष्ठानमिन्द्रियसन्निकर्षादपरोक्षमिति तद्वतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्ष. मित्यादशैं मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्याह- मुखं त्विति- " मुखं त्वधिष्ठानपरोक्षं" इत्यस्य स्थाने "मुखं त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः । अत एव इन्द्रियसन्निकर्षान्मुखस्यापरोक्षत्वादेव । मुखस्येन्द्रियासनिकृष्टत्वाशां प्रतिक्षिपति-न चेति । तत्र हेतुमुपदर्शयति-कतिपयेति । तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् । नन्दादर्श सन्निधानस्थले स्वमुखस्येन्द्रिय सन्निकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रिय सन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्शे सम्मुखस्थेऽप्यत्यन्तासत्तिवास्थमुखे इन्द्रियस्य समस्त्यैवेति न तस्य विशदप्रत्यक्षं किन्वादर्शस्थमुखान्तरस्यैवे. त्यादरों मुखान्तरस्योत्पत्तिरवश्यमभ्युपेयेत्यत आह- आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः । अविशदप्रत्यक्ष मुखस्ये. न्द्रियात्यन्तसन्निहितस्यादर्शसन्निधानकालेऽपि भवत्येवेत्यत उक्तम्-विशदेति । तत्र विशदावभासिप्रत्यक्षं प्रति अत्यन्तेन्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे । उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम्, प्रकृते विशदावभासिप्रत्यक्षं प्रति आदर्शसन्निधानाभावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वेनादर्शसन्निधानस्योत्तेजकत्वमिति आदर्शसन्निधान काले निरुक्तप्रतिबन्धकस्यासत्त्वेनेन्द्रियात्यन्तसन्निहितस्यापि मुखस्य विशदावमासिप्रत्यक्षसम्भवादित्यर्थः । चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यात्यन्तासत्तिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वनावयवसंयोगनिबन्धनसंयोगेनैव, यथाऽप्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वागावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति । तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्थादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तत्कल्पने गौरवे वा मुखस्य संसर्गोत्पत्तिरेवास्तु, ततोऽध्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तत्संसर्गोत्पत्तिर्वा न भवेन्न चैवमिति मुखाभावाज्ञानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते- नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः । तत्र च आदर्श c। त्त्स्ण्स्र्गेतिमुख्स्ण्स्र्गेत्य्र्थ्ः। एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्ती भावेनापि । मुखोत्पत्तिमुखसंसगत्पत्त्योर्य विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखमेवादर्श मुखमिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्ष प्रति कारणस्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम्- मुखं यद्यपरोक्षमिति । अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादर्शस्थ. मतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी. यदलादादर्शाधिकरणकत्वेन मखस्यादर्श मुखमिति प्रतीतावभासन मित्याशयेनाह- तर्हि तत्संसगस्येति- अस्य स्वीकर्तव्यत्वादिलनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमुखसंसर्ग एवं Adarza'vabhAsata इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षखानुरोधेन स्वी कर्तव्यत्वादित्यर्थः । यदि च नापरोक्षमिति- अग्रावयवावच्छिन्नचक्षुःसंयोगस्यैव विशदप्रत्यक्ष प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्न चक्षुस्संयोगस्वाभावात् तदपरोक्षं न भवति य्दीत्य्र्थ्ः। तहीति- आदर्श Page #159 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 309 तदुत्पत्तेः स्वीकर्तव्यत्वान्मुखाधिष्ठानस्य चानुभवाननुसारित्वादिति चेत् ? एवं ह्यधिष्ठानत्वाभिमतस्योपाधि. कत्वोक्तौ सर्वभ्रमाणां सोपाधिकरवे प्रसक्ते सोपाधिक-निरुपाधिकभ्रमव्यवच्छेदप्रसङ्गात् , ' लोहितः स्फटिकः' इत्यत्रापि शुक्त्यज्ञानाद् रजतभ्रमवज्जपाकुसुमत्वाज्ञानालोहिते तस्मिन् स्फटिकतादात्म्यभ्रम इति सोपाधिकभ्रमत्वासिद्धेः, शक्यं यत्रापि वक्तम्- स्फटिको यद्यपरोक्षस्तर्हि तत्संसर्गमात्रमुत्पद्यते, यदि नापरोक्षस्तर्हि तदुत्पत्तिस्तस्मान्नादर्शोऽधिष्ठानम् , किन्तु मुखमेव, तत्र च भेदोऽध्यस्यते न मुखान्तरम् , प्रत्यभिज्ञानाच्च न मुखान्तरोत्पत्तिः स्वीक्रियते । कथं तर्हि भेदभ्रमोऽपि स्यात्, प्रत्यक्षप्रत्यभिज्ञानेनामुखमिति विशदप्रत्यक्षं तु मुखस्य भवति तदन्यथानुपपत्त्या, तदुत्पत्तेः मुखोत्पत्तेः, आदर्श स्वीकर्तव्यत्वाद् अभ्युपगन्तव्यत्वादित्यर्थः । मुखरूपाधिष्टान एवादर्शस्थत्वं भेदश्चोत्पद्यत इत्येव किं नोपयत इत्यपेक्षायामाह- मुखाधिष्ठानस्य चेति- अनुभवानुसारेण कल्पना प्रामाणिकानां शोभते, मुखस्याधिष्ठानता तु नानुभूयत इति मुखाधिष्ठानस्यानुभवाननुसारित्वान मुस्खे आदर्शस्थत्वोत्पत्त्यादिकल्पना भद्रेत्यर्थः । मुखं यदि नाधिष्ठानं किन्वादर्श एवाधिष्ठानमुपाधिश्चेति भ्रमा. न्तरेष्वपि यदेवाधिष्ठानं तदेवोपाधिरिति निरधिष्ठानको भ्रमो न भवत्येवेत्यधिष्ठानात्मकोपाधेः सर्वत्र सत्त्वात् सर्वभ्रमाणां सोपाधिकत्वमेव स्यादिति निरुपाधिकभ्रमोच्छेदापत्तेरिति समाधत्ते- एवं हीति । "सोपाधिक-निरुपाधिक भ्रमव्यवच्छेदप्रसङ्गात्" इत्यस्य स्थाने " निरूपाधिकभ्रमव्यवच्छेदप्रसङ्गात्" इति " सोपाधिक-निरुपाधिकम्रमव्यवस्थाव्यवच्छेदप्रसङ्गात्" इति वा पाठो युक्तः, अत्राग्रिमग्रन्थस्वारस्याद् द्वितीयपाठो युक्तः, यतो यश्चोपाधिस्तस्यैवा. धिष्ठानत्वमुकदिशा प्राप्तमिति लोहितः स्फटिक इत्ययं भ्रमः सोपाधिकः, आदर्श मुखमिति भ्रमश्च सोपाधिकः, जपाकुसुमादर्शरूपोपाधिसन्निधानतो भावात् , शुक्तौ रजतभ्रमश्च निरुपाधिकस्तत्रोपाधेरभावादित्येवं सोपाधिक-निरूपाधिकभ्रमव्यवस्था, तस्या इदानी लोपः, यो ह्यपाधिः स एवाधिष्ठानं यथैकन तथाऽन्यत्रापि भविष्यतीत्यधिष्ठानव्यतिरिक उपाधिरेव नास्तीति स्पष्टयति-लोहितः स्फटिक इत्यत्रापीति-अस्य सोपाधिकभ्रमत्वासिद्धरित्यनेनान्वयः । सोपाधिकभ्रमत्वासिद्धौ हेतुमुपदर्शयति- शुक्क्यज्ञानादिति- यथा शुक्ताविदं रजतमिति भ्रमः शुक्क्यज्ञानाच्छुक्तिरूपाधिष्ठाने उत्पन्नस्य रजतस्यावगाही निरुषाधिक उपाधेरधिष्टानव्यतिरिकस्याभावात् , तथा लोहितः स्फटिक इति भ्रमोऽपि जपाकुसुमत्वाज्ञानालोहिते जपाकुसुमे स्फटिकस्य स्फटिकतादात्म्यरूपसंसर्गस्य वोत्पत्त्या स्फटिकतादात्म्यावगाही निरुपाधिकभ्रम एवेत्यतः सोपाधिकभ्रमत्वासिद्धरित्यर्थः । यथा चादशैं मुखसम्बन्धस्य मुखस्य वोत्पत्तिव्यवस्थापनत आदर्श मुखमिति प्रतीतिर्मुखसंसर्गावगाहिनी मुखावगाहिनी वोफ्पादिता, तथा प्रकृतेऽप्युपपादनं सम्भवतीत्याह-शक्यं हीति । अत्रापि लोहितः स्फटिक इत्यत्रापि । किं वक्तुं शक्यमित्यपेक्षायामाह-स्फटिक इति-स्फटिकस्य व्यावहारिकस्येन्दियसनिकृष्टस्य लोहितः स्फटिक इति प्रत्यक्षे भान सम्भवतीति न तत्र स्फटिकान्तरस्य जपाकुसुमे उत्पत्तिकल्पना bhdretyaashyH। तर्हि स्फटिकस्यापरोक्षतायाम् । तत्संसर्गमात्रमुत्पद्यते लोहिते जपाकुसुमे स्फटिकतादात्म्य. मात्रमुत्पद्यते, मात्रपदेन स्फटिकान्तरोत्पत्तव्यवच्छेदः, यो ह्यपरोक्षः श्वेतरूपविशिष्टः स्फटिकः स श्वेतरूपवत्तयैवापरोक्षः स्वरूपसहितस्यैव तस्य प्रत्यक्षयोग्यत्वम् , लौहित्यं च न व्यावहारिकस्य स्फटिकस्य रूपमिति न सोऽपरोक्ष इति यदि विभाव्यते तदा स्फटिकान्तरमेव लोहिते जपाकुसुमे उत्पद्यत इत्याह- यदि नापरोक्ष इति । तदुत्पत्तिः स्फटिकोत्पत्तिः । उपसंहरति-तस्मादिति- सोपाधिकनिरुपाधिकभ्रमव्यवस्योच्छेदप्रसङ्गभयादित्यर्थः । नादर्शोऽधिष्ठानं मुखान्तरस्य मुखसंसर्गस्याधिष्ठानमादों न भवति, मुखमेव अधिष्ठानमित्यनुवर्तते । तत्र च मुखे च । मेदोऽध्यस्यते भेदोऽध्यस्तो भवति. एकमेव मुखं भेदाध्यासाद् द्वित्वेन प्रतीयते, न मुखान्तरम् एकं प्रीवास्थं मुखं द्वितीयमादर्शस्थं मुस्खमित्येतन भवति । आदर्शे मुखान्तरोत्पत्तिरेव कुतो नाङ्गीक्रियते इत्यपेक्षायामाह-प्रत्यभिज्ञानाति-प्रीवास्थमुख. मेवेदमित्येवं प्रत्यभिज्ञानाच मुखान्तरोत्पत्तिनभ्युइपेयत इत्यर्थः । नन्वेकत्वावगाहि प्रत्यभिज्ञानेनाभेदाज्ञानस्य भेदभ्रमकारणस्य निवृत्त्या तत्कार्यस्य मुखे भेदभ्रमस्य निवृत्तिः प्रसज्येत, ब्रह्मज्ञानेन ब्रह्माज्ञानरूपजगदुपादानकारणनिवृत्या जगन्निवृत्तिवदित्याशङ्कते-प्रत्यक्षप्रत्यभिज्ञानेनेति- ब्रह्मसाक्षात्कारस्यैव ब्रह्माज्ञान निवर्तकत्वं न तु ब्रह्मपरोक्षज्ञानस्य दिब्योहादौ तथैवावधारणादिति प्रत्यभिज्ञान यदि परोक्ष स्थान तर्हि ततो भेदाज्ञाननिवृत्तिर्मवेदतः प्रत्यक्षत्वं प्रत्यभिज्ञानस्य Page #160 -------------------------------------------------------------------------- ________________ 310 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । winnarnarraimranAmranrna झानादिनिवृत्त्या भेदभ्रमनिवृतिप्रसङ्गादिति चेत् ? उच्यते- सोपाधिकभ्रमनिवृत्ताधुपाधिनिवृत्तेः पुष्कलकारणत्वान्न ततो भेदभ्रमनिवृत्तिः । मुखान्तरोत्पत्तिपक्षे तु सोपाधिकत्वमेव नास्ति, उपाधिर्हि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युच्यते, नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत्, भेदाध्यासे दर्पणस्योपाधित्वं संभवति, अतः सत्यपि प्रत्यभिज्ञाने यावदुपाधि भेदाध्यासानुवृत्तियुक्ता, तस्मान्मुखमधिष्ठानं तत्र भेदोऽध्यस्यते । एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरम् , मानाभावात् । सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वापत्त्याहङ्काराध्यासापेक्षिता भविष्यति, तस्मानाभासवादो ज्यायानिति विवरणाचार्याभिप्रायः । / ___ अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बितं चैतन्य जीव इति वा, अज्ञानानुपहितं शुद्धविशेषणम् । समाधत्ते- उच्यते इति । सोपाधिकेति- आदर्शरूपोपाधिसन्निधाने सत्येव मुखे भेदभ्रम इति सोऽयं मुखे भेदभ्रमः सोपाधिकस्तनिवृत्तौ सान्निध्यसम्बन्धेन द्र्प्न्न्रूपोपाधिनिवृत्त्ः। पुष्कलकारणत्वाद असाधारणकारणस्वादिति सानिध्यसम्बन्धेन दर्पणाभावादेव मुखे भेदभ्रमनिवृत्तिः, ततोऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञानतोऽभेदाज्ञाननिवृत्तितो न नैव, भेद्भ्र्म्निवृत्तिरित्य्र्थ्ः। यश्च दर्पणरूपाधिष्ठान एव मुखान्तरोत्पत्तिमभ्युपैति तन्मते दर्पणे मुखान्तरभ्रमस्य सोपाधिकत्वं नास्ति, यो हि सन्निहिते वस्तुनि स्वधर्ममादधाति स उपाधिर्भवति, दर्पणे मुखाध्यासे तु दर्पणधर्मस्य न मुखे आधानम्, यथा शुक्सौ रजताध्यासे न शुक्तिधर्मस्य रजत आधानमिति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पण मुखान्तरभ्रमोऽपि सोपाधिको न भवेत्, मुखरूपाधिष्ठाने भेदाध्यासे तु दर्पणस्य मुखभिन्नत्वाद् भेदो दर्पणधर्मस्तस्य सन्निहिते मुखेऽध्यास इति मुखे मेदभ्रमः सोपाधिक इति तन्निवृत्तिः सान्निध्यसम्बन्धेन दर्पणनिवृत्तित एवेति यावद् दर्पणरूपोपाधिसान्निध्य तावन्मुखे भेदभ्रमोऽनुवर्ततेऽभेदावगाहिप्रत्यक्षप्रत्यभिज्ञाने सत्यपीत्युपपादयति-मुखान्तरोत्पत्तिपक्षे त्विति । दर्पणे मुखान्तरभ्रमे सोपाधिकत्वनिषेधे हेतुमुपदर्शयति- उपाघिईति । उपाधिरित्यस्य उच्यते इत्यनेन स्म्ब्न्ध्ः। उपाधिपदे उपशब्द आधिशब्दश्च वर्तते, तदर्थयोरावेदनपुरस्सर तद्वयुत्पत्तिमुपदर्शयति- उप समीप इतियो हन्यपदार्थस्य समीपे स्थित्वाऽन्यपदार्थ स्वकीयं धर्ममादधाति स उपाधिरिति गीयते, यथा जपाकुसुमं स्फटिकस्य समीपे स्थित्वा स्वकीयं रक्तस्वधर्म स्फटिके आदधातीति जपाकुसुममुपाधिः, तत्सन्निधानात् स्फटिके रकत्वभ्रमः सोपाधिक इति । शुक्तौ रजताध्यासे यथा कोऽप्युपाधिनास्तीति शुक्तौ रजतभ्रमो न सोपाधिकस्तथा दर्पणे मुखान्तराध्यासे कोऽप्यु. पाधिर्नास्तीति दर्पणे मुखान्तरभ्रमोपगमे तस्य सोपाधिकत्वं न स्यादित्यर्थः । भेदाध्यास इति- मुखेऽधिष्ठाने भेदस्याध्यास इत्यर्थः । दर्पणस्योपाधित्वं सम्भवति दर्पणं मुखस्य समीप स्थित्वा स्वकीयं धर्म भेदरूपं मुखे आदधातीत्येवमुपाधिपदव्युत्पत्तिनिमित्त दर्पणेऽस्तीति । अतः दर्पणे उपाधित्वस्य सम्भवतः । सत्यपि प्रत्यभिक्षाने प्रीवास्थमेवेदं मखमित्यभेदावगादिप्रत्यक्षप्रत्यभिज्ञाने सत्यपि । यावदुपाधि दर्पणरूपोपाधिसन्निधानं यावत् । अध्यासानु मुखे भेदाध्यासस्यानुवर्तन युज्यते, सोपाधिकभ्रमनिवृत्तिकारणस्योपाधिनिवृत्तेरभावेन भ्रमनिवृत्तरभावादित्यर्थः । उपसंहरतितस्मादिति । तत्र मुखे। प्रकृतं विवरणाचार्यमतमधिकरोति- एवं चेति- दर्पणे मुखान्तरोत्पत्तिप्रतिक्षेपे व्यवस्थिते चैत्यर्थः । अज्ञानादौ अनादिभूताज्ञानादौ । प्रतिबिम्बे सत्यपि चैतन्यप्रतिविम्बे सत्यपि । नाभासान्तरम् अदाने चैतन्याभासान्तरं नैव । तत्र हेतुः- मानाभावादिति । चैतन्ये जडत्वेनाहङ्कारसादृश्यापन्नेऽहङ्काराध्यासः सम्भवति मान्यथेत्येतदर्थमनादिभूतासाने चैतन्याभासः, तत्तादात्म्यापत्त्या चैतन्यस्य जडवेन सादृश्यं यदिष्टं तचैतन्य एवाशानाध्यासेनाज्ञानतादात्म्यापत्त्या परिच्छिनत्वेन सम्भवतीत्याह-सादृश्यापत्तिस्त्विति-अस्य भविष्यतीत्यनेनान्वयः । अज्ञानाध्यासेन चैत्न्येऽज्ञ्यानाध्यास्न्। परिच्छिन्नत्वापत्त्या अज्ञानामासस्य परिच्छिन्नत्वेन तत्तादात्म्याच्चैतन्यस्यापि प्रिच्छिन्न्त्वाप्त्तिस्त्या। उपसंहरति-तस्मादिति । विवरणाचार्यसिद्धान्तमुपदनिकेषु वेदान्तिसिद्धान्तेषु प्रधानं दृष्टिसृष्टिवादसिद्धान्तमुपदर्शयितुं तदभिप्रेतं जीवेश्वरविभागमुपदर्शयति- अज्ञानोपहितमिति- उपाधेः प्रतिबिम्बपक्षपातित्वादुपाधिकार्य प्रतिबिम्बे भवति न तु विम्बे इति Page #161 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । चैतन्यमीश्वरः, अज्ञानोपहितं च जीव इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य इममेव दृष्टिसृष्टिवादमाचक्षते । अस्मिश्च पक्षे जीव एवेश्वरज्ञानवशादुपादानं निमित्तं च, दृश्यं च सर्व प्रातीतिकम्, जडात्मक मायालक्षणाज्ञानोपहित चैतन्यस्वरूपत्वेऽपीश्वरस्य शुद्धचैतन्यधर्मः स्वयंप्रकाशत्वाऽपरिच्छिनत्वादिको निर्बाधमुपतिष्ठत इति जीवादयं विशिष्ट इति । अज्ञानप्रतिबिम्बितमिति- अज्ञानलक्षणमायाप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इति स मायाधर्मैर्जडत्वादिभिः संसृज्यत इति । जीवेश्वरविभागे प्रकारान्तरमुपदर्शयति- अज्ञानानुपहितमिति यद्यपि एतन्मते एकमुक्तौ सर्वमुक्तिरिति अज्ञानविगमे अज्ञानानुपहितं शुद्धचैतन्यमवतिष्ठते, तदानीमीश्वरावस्थानं भवितुमर्हति तथापि अज्ञानसद्भावकाल एव जीवेश्वर विभागो विचारमारोहति तदानीमेवाज्ञानानुपहितत्वविशिष्टं भवदेव शुद्धचैतन्यमीश्वरः, अज्ञानविगमे त्वेकस्यैव शुद्धचैतन्यस्य भावात् तस्य विभागाभावात् तदनीं सदपि शुद्धचैतन्यमज्ञानाभावादेव तदुपहितं तदनुपहितं वेति भक्तव्यकोटिं नाटीकत इति नेश्वरोऽपि तदानीमित्यभिसन्धिः । अज्ञानोपहितं चेति चकाराच्छुद्धचैतन्यमनुकॄष्यते, अज्ञानोपहितत्वे न शुद्धचेतन्यत्वमिति न तस्यानुकर्षः, चैतन्यमात्रं तु न पूर्वोपात्तमिति कथं तस्याप्यनुकर्षं इति न प्रेरणीयम् यतः पूर्वप्रकारे बिम्बत्वं प्रतिबिम्बत्वं वा यचैतन्यस्य विशेषणतया विवक्षितं तद्रहितत्वमेवात्र शुद्धपदेन विवक्षितम् पूर्वपक्षे बिम्बप्रतिविम्वभावकल्पना समस्ति न चास्मिन् कल्पे सेति पूर्वकल्पादत्र लाघवम् । इति च मुख्यो वेदान्तसिद्धान्तः, एकजीववादाख्य इत्यस्य स्थाने " इति च मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः " इति पाठो युक्तः उक्तस्वरूप एवैकजीववादनामकः प्रधानो वेदान्त इति तदर्थः । इममेव उत स्वरूपवादमेव । दृष्टिसृष्टिवादं यैव यदैव वस्तूनां दृष्टिर्दर्शनं यस्य जीवस्य तदैव तद् वस्तु सत्त्वमनुभवति दर्शनाभावकाले नास्त्येव किञ्चिदिति प्रतिपादको वादो दृष्टिसृष्टिवादस्तम् । आचक्षते वेदान्तसिद्धान्तरहस्याभिज्ञाः कथयन्ति । एतद्वादोपपादनं मधुसूदन सरस्वतिनाऽद्वैत सिद्धावित्थं कृतम् 64 "" 311 "$ 'शुक्तिरूप्य स्वप्नादिवद् दृष्टिसृष्ट्यन्यथानुपपत्त्याऽपि जगतो मिथ्यात्वसिद्धिः, अथ केयं दृष्टिसृष्टिः ? दृष्टिरेव सृष्टिरिति वा 1, दृष्टिव्यतिरिक्तसूट्यभावो वा 2, दृष्टिव्यतिरेकेण सृज्याभावो वा 3, दृष्टिसामग्रीजन्यत्वं वा 4, दृष्टिसमानकालीन - सृष्टिर्वा 5, दृष्टिसमानसत्ताक सृष्टिर्वा 6, सदसद्विलक्षणत्वं वा 7, त्रिविधसत्त्ववहिर्भूतत्वे सत्यसद्विलक्षणत्वं वा 8, अज्ञातस्वाभावो वा 9, ज्ञातैकसत्त्वं वा 10, आये- वृत्तिरूपा, चैतन्यरूपा वा दृष्टिरभिमता, प्रथमे चरमवृत्तिविषयब्रह्मणोऽपि दृष्टिसुष्ट्यापत्तिः, द्वितीये सर्वदाऽपि सृष्ध्यापत्तिः, न द्वितीय:- चैत्रेण सृष्टो मया दृष्ट इति वैलक्षण्येन व्यवहारानुपपत्तेः, न तृतीयः- ज्ञातो घटो न ज्ञानमित्यनुभवविरोधात् न चतुर्थ:- एकसामग्री प्रसूतत्वेन घटादेर्दृष्ट्यभिन्नत्वेनानन्तरोकदोषात्, न पश्चम:- शाब्दादिज्ञान समानकालोत्पन्नघटादौ सिद्धसाधनात् तद्वदन्यत्रार्थान्तरतापत्तेश्च न षष्ठः- उभयसवे प्युपपत्तेः सिद्धसाधनात, न सप्तमः - अस्यैव मिथ्यात्वरूपत्वेन तत्साधनायैव तदुपन्यासानुपपत्तेः, नाष्टमः- त्रिविधसत्वमध्ये प्रातिभासिकसत्त्वस्याप्यन्तर्भावेन दृष्टिसृष्टिपक्षे तद्वति जगति तद्वद्दिर्भावानुपपत्तेः, न नवमः - तुच्छसाधारण्यात्, दशमः - सुखादौ सिद्धसाधनात् तद्वदन्यत्रार्थान्तरापत्तेश्चेति चेत् ? न दोषप्रयुक्तत्वनिबन्धनस्य ज्ञातैकसत्वस्याज्ञातसत्वाभावस्य वा प्रतिपन्नोपाधिदृष्टिजन्यज्ञातैकसत्त्वस्य वा दृष्ट्यन्तरावेद्यत्वे सति ज्ञातैकसत्त्वस्य वा विवक्षितत्वात्, तथा च न सुखायंशे सिद्धसाधनं तद्वदन्यत्रार्थान्तरं वा । ननु 'जीव ईशो विशुद्धा चित् तथा जीवेशयोर्मिंदा । अविद्या तच्चितोयोगः षडस्माकमनादयः ॥ 1 ॥ [ ] इति प्राचां वचनेन बौद्धं प्रति प्रत्यभिज्ञानादिना विश्वस्य स्थायित्व - प्रतिपादकेन च सूत्रभाष्यविवरणादिग्रन्थेन च विरोध इति चेत् ?- अनाद्यतिरिक्तसृष्टिविषय एव दृष्टिसृष्टिस्वीकारात्, कारणात्मना स्थायित्वस्वीकाराच, तावतैव बौद्धाभिमतक्षणिकत्वनिराकरणोपपत्तेर्नाकरविरोधः प्रत्युताकरेषु दृष्टिसृष्टिरुपपादितैव । नन्वेवं प्रतीतिमात्रशरीरस्वेन नियतकारणाजन्यत्वे श्रुतिषु स्वर्गाद्यर्थं ज्योतिष्टोमादिविधेः, ब्रह्मसाक्षात्कारार्थं श्रवणादिविधेराकाशादेवय्वादिहेतुत्वस्य चोक्तिरयुक्तेति चेत् ? न- स्वामकार्यकारणभावबोधकवाक्यवदुपपत्तेः न चैवं वेदान्तवाक्यस्य तन्मीमांसायाश्च स्वाप्रवाक्य तन्मीमांसातुल्यतापत्तिः, विषयबाधाबाधाभ्यां विरोधोपपत्तेः, अत एव - तृप्त्यर्थं भोजने परप्रत्यायनार्थ शब्दादौ प्रवृत्तेरयोगेन स्वक्रियाव्याघात इति निरस्तम्, स्वाप्तव्यवहारवदुपपत्तेः । अथैवं घटादेः स्वज्ञानात् पूर्वमसत्वेन प्रतिकर्मव्यवस्थानुपपत्तिः, अधिष्ठानस्यापि शुक्तीदमंशस्य रूप्यादिवत् इदं रजतमिति ज्ञानात् प्रागसत्त्वेन संप्र. " " Page #162 -------------------------------------------------------------------------- ________________ 312 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो nyopdeshH। देहभेदाज्जीवभेदभ्रान्तिः । एकस्यैव स्वकल्पितगुरु-शास्त्राथुपबृंहितश्रवण मननादिदाआदात्मसाक्षात्कारे winninraamwwimminarane.ke5.1.10.1.1.. योगादिहेतुत्रयजन्यस्वरूपाध्यासतटस्थलक्षणस्य सत्यस्य वस्तुनो मिथ्यावस्तुसंभेदावभास इत्यस्य स्वरूपलक्षणस्य चायोग इति चेत् । न-प्रतिकर्मव्यवस्थायाः संयोगादिहेतुत्रयजन्यत्वरूपाध्यासतटस्थलक्षणस्य च मन्दाधिकारिविषयत्वात् , सत्यस्य वस्तुनो मिथ्यावस्तुसंमेदावभास इति स्वरूपलक्षणं तु दृष्टिसष्टिपक्षेऽप्यविरुद्धम् , नहोदमंशावच्छिन्नवैतन्यं न वस्तु, नवा मिथ्यारूपस्य तेन सह न संभेदावभासः । न च इदं रूप्यमिति ज्ञानकाले शुक्तित्वादेरमावेनाध्यासस्य तदज्ञानकार्यत्वादिप्रक्रियाविरोध इति वाच्यम्, इदं रूपचमिति ज्ञानकाले शुक्तित्वस्याभावेऽपि तदज्ञानस्थित्यविरोधात्, न हि सत्ताकाले इव सत्ताविरहकालेऽप्यज्ञानं विरुद्ध्य्ते। न च 'इदं रूप्यं, नेदं रूप्यम्' इति ज्ञानयोर्भिन्नविषयत्वेन बाध्यबाधकभावानुपपत्तिरिति वाच्यम् , भिन्नविषयत्वेऽपि विषययोः सारूप्यात् स्वप्नबाध्यबाधकयोरिव बाध्यबाधकभावोपपत्तेः । न च रूप्यादिबाधस्यापि दृष्टि. सृष्टित्वे तेन रूप्यादेमिथ्यात्वासिद्धिरिति वाच्यम् , बाध्यान्यूनसत्ताकत्वमेव बाधकत्वे प्रयोजकम् , न स्वधिकसत्ताकत्वमित्यस्योपपादितत्वेन व्यावहारिकेण व्यावहारिकबाधवत् प्रातिभासिकेन प्रातिभासिकबाधाविरोधात् । न च सुषुप्ति-प्रलयादौ जीव-ब्रह्मविभागस्याप्रतीतत्वेनाविद्यमानतया प्रतिसुषुप्ति प्रतिप्रलयं च मुक्तस्य पुनरावृत्त्यापत्तिरिति वाच्यम् , जीव ब्रह्मविभागादेरनादित्वेन दृष्टिसृष्टित्वानभ्युपगमस्योक्तत्वात् । न च सुषुप्तं प्रति संस्कारादेरप्यभावेन तस्य पुनः प्रबोधायोगः, कारणात्मना संस्कारादेः सत्त्वात् । न च मोक्षस्य गन्यत्वेन स्वाप्रमोक्षवदृष्टिसृष्ट्यापत्तिः, मोक्षस्य ब्रह्मस्वरूपत्वेन हरिभन्नत्वासिद्धेः । न च चैतन्य मात्ररूपा दृष्टिन सृष्टिः, किन्तु वृत्तिविशिष्टचैतन्यरूपा वा वृत्तिरूपा वा दृष्टिः सृष्टिरिति वाच्यम् , तथा च तस्या अपि दृष्यन्तरं सृष्टिरित्यनवस्थेति वाच्यम्, चैतन्यमात्रस्य दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थः, वृत्तावपि वृत्तिरेव स्वस्वरूपा चैतन्योपाधिरिति नान्व्स्था। अत एव दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावेन भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति निरस्तम्, स्वाप्नभ्रमवद्देहेन्द्रियादिनरपेक्ष्येणाप्युपपत्तेः, अन्वयव्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति वाच्यम् , ज्ञानस्य ज्ञेयत्वेऽपि विषयस्याज्ञेयत्वाभाववद् दृष्टिसष्टेष्टिसृष्टित्वेऽपि घटादेदृष्टिसृष्टित्वोपपत्तेः । ननु ऐक्यप्रत्यभिज्ञाविरोधः, पूर्वकालातीतस्येदानीमा भावात्, न चैषा भ्रान्तिः, दीपादौ परिणाम( माण )भेदस्येवेह वाचकत्वाभावात् , तदभावेऽपि भ्रान्तित्वे घटादेरप्येकस्मिन् क्षणे भेदस्यात्मनोऽपि प्रतिक्षणं भेदस्य प्रसङ्ग इति चेत् ! न-"नेह नाना." [ ] इत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यालेऽवधृत रज्जुसादिवत् प्रतिभासमात्रशरीरत्वमेव प्रतिभासकरवातिरिककालसत्त्वे बाधकम् , अतो भिन्नकालीनानामात्मभिन्नानां प्रत्यभिज्ञाभ्रान्तिः, आत्मन्येकप्रतीतिरेककालावच्छेदेन घटादौ चैक्यप्रत्यभिज्ञा न भ्रान्तिः, एककालावच्छिन्नघटादावात्मनि चाभेदे बाधकाभावात् , पुरुषान्तरप्रतीतेन सदैककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव, प्रतिभासस्य भेदात् , यथैकस्थामेव रज्ज्वां मन्दान्धकारवर्तिन्यां दशानां युगपत्सर्पभ्रमेण पलायमानानां परस्परसंवादेनक एव सर्पः सवरनुभूयत इति प्रत्यभिज्ञाभ्रमः, अन्यभ्रमसिद्धस्यान्येन ज्ञातुमशक्यत्वात् । ननु अत्र कथमभेदभ्रमः? तत्कारणस्य सादृश्यादेः कस्याप्यभावादिति चेत् ? न- स्वप्नाभेदभ्रमवद् दृष्टि सृष्टिसिद्धसादृश्यादिसम्भवात् । न चैवमभेद एवोत्प. यतामिति वाच्यम्, इष्टापत्तेः, रज्जुसादिवदुत्पन्नस्यैव ग्रहणनियमात् । न च क्वचिदुत्पद्यते क्वचिन्नेत्यत्र नियामकाभावः, मायाया विचित्रशक्तिकत्वाभ्युपगमात् । न च सोऽयं देवदत्त इति दृशन्तेन तत् त्वमस्यादिवाक्ये जहदजहलक्षणयक्य. परत्वोक्त्ययोग इति वाच्यम्, यद्यपि धर्मवद् धर्म्यभेदोऽपि बाधित एवेति जहदजल्लक्षणाऽपि न युज्यते. तथापि यदा धर्माभेदो वाधान गृहीतः किन्तु धर्म्यभेद एवं तदा सोऽयमित्यादौ जहदाहलक्षणासम्भवेन दृष्टान्तत्वोपपत्तिः । न चामेस्थापि दृष्टिसष्टित्वेन तज्ज्ञानस्य बाधकरवायोगः, आत्माभेदस्यात्मरूपत्वेन दृष्टिसृष्टित्वाभावात् , अन्यूनसत्ताकत्वमानेण बाधकत्वोपपत्तेश्च । न च साक्षात्कारस्यापि दृष्टिसृष्टित्वेन प्रमाणजन्यत्वाभावात् तत्त्वज्ञानत्वाभावेन ततो मुक्तिर्न स्यादिति वाच्यम्, अबाधित विषयत्वेनैव तत्त्वज्ञानत्वोपपत्तेः, तस्य च दृष्टिसृष्टित्वेऽप्यक्षतेः । न च "शुधा द्यौर्बुवा पृथिवी ध्रुवाः इमे ध्रुवं विश्वमिदं जगद्" [R. सं. 8. 8. 31.] इत्यादिश्रुतिविरोधः, अनित्यतावादिभिरपि ध्रुवेस्खस्यान्यथानयने आवश्यके दृष्टिसृष्टिप्रतिपादकश्रुत्यनुरोधेन आकल्पं संतानाविच्छेदपरत्वस्थव युक्तत्वात् , अन्यथा ध्रुवो राजेत्यादावगतेः, दृष्टिसृष्टौ च "एवमेवास्मादात्मनः सर्वे प्राणाः, सर्वे लोकाः, सर्वे वेदाः, सर्वाणि भूतानि, सर्व एत आत्मानो व्युचरन्ति" [बू. 2. 1. 20.] इति श्रुतिः । सुप्तोत्थितजीवात् प्राणादिसृष्टिं प्रतिपादयन्ती प्रमाणम् न च सुषुप्तौ प्राणादिपञ्चकस्य सत्त्वात् किमर्थ पुनः सृष्टिरिति वाच्यम् , " न तु तद् द्वितीयमस्ति ततोऽन्यद् विभकं यत् पश्येत्" [बृहदारण्यकोपनिषद् Page #163 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सति मोक्षः, शुकादीनां मोक्षश्रवणं चार्थवाद इत्याद्यूयम् । ननु वस्तुनि विकल्पासंभवात् कथं परस्परविरुद्धमतप्रामाण्यम्, तस्मात् किमत्र हेयं किमुपादेयमिति चेत् ? क एवमाह वस्तुनि विकल्पो न 4. 3. 23. ] इत्यादिना सुषुप्तौ सकलकार्यप्रपञ्चलयश्रवणात् । न च " सुषुप्तौ हिता नाम नाड्यः I ] इति नाडी सत्त्वप्रतिपादकवाक्यविरोधः, केन क्रमेण सुषुप्तौ भवतीत्यपेक्षायां "हिता नाम नाड्यो हृदयात् पुरीततमभि प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते " [ कौ. त. 4. 19 ] इत्यादिना सुषुप्यव्यवहितकाले क्रमोकये नाडीसत्त्वं प्रतिपाद्यते, न तु सुषुप्तिकालेऽपि वाक्यान्तरविरोधात् प्राक् सत्त्वमात्रेण च क्रमाभिधानपर्याप्तः । ननु " यत्रैष एतत्सुप्तोऽभूत् [ bR0 2 1. 16. ] इति यच्छब्देन सुप्ताधारत्वेनोक्तस्य ब्रह्मण एवास्मादात्मन इत्यनेन परामर्शात् तत्कर्तृकैव प्राणादिसृष्टिर्न तु सुप्तोत्थितजीवकर्तृका, अन्यथाऽग्न्यूर्ण नाभादेस्तन्तुविस्फुलिङ्गादिजननोतिरत्रापि वाक्ये सर्वलोकसृष्टयुक्तिश्चाली कार्या स्यात् नहि दृष्टिसृष्टि पक्षे ऽग्न्यूर्णनाभादेस्तन्त्वा दिजनकत्वं सर्वलोक सृष्टिर्वाऽस्तीति चेत् ? न- यत्रेत्यस्य कालपरत्वेन यच्छब्देन ब्रह्मणो निर्देशाभावात् । न च यत्रेत्यस्य ब्रह्मरूपाधिकरणपरत्वं कालपरत्वं वेत्यत्र विनिगमनाविरहः, अनन्तरवाक्ये क्वेष तदाभूदित्यत्र क्व-तदेति पदद्वयोपादानस्यैव विनिगमकत्वात्, यत्रेत्यनेन निर्देशे केति प्रश्नानुपपत्तेः, कालानिर्देशे ऽच तदेति प्रतिनिर्देशानुपपत्तेः, भाष्यकारादिभिश्च स्थूलाधिकारिणं प्रति तथाव्याख्यानात् ऊर्णनाभादेस्तत्वादिजन्योत्पत्तिस्तु लौकिकश्रमसिद्धकार्यकारणभाव प्रसिद्धिमनुरुध्य, सर्वलोकादिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य यदा यत् पश्यति तत्समकाल तत् सृजतीत्यत्र तात्पर्यात् । न चाविद्या सहकृतजीवकारणकत्वे जगद्वैचित्र्यानुपपत्तिः, जगदुपादानस्याज्ञानस्य विचित्रशक्तिकत्वात्, उपपत्त्यन्तरं चात्र सिद्धान्तबिन्दुकरुपलतिकादावभिहितम्, वासिष्ट वार्तिकामृतादावाकरे स्पष्टमेवोक्तं- यथा " अविद्यायोनयो भावाः सर्वेऽमी बुद्बुदा इव । क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम् ॥ 1 ॥ " इत्यादि, तस्माद् ब्रह्मातिरिक्तं द्वैतजातं ज्ञानज्ञेयरूपमाविद्यकमेवेति प्रातीतिकरवं सर्वस्येति सिद्धम्, 'रज्जुसर्पादिवद् विश्वं नाज्ञातं सदिति स्थितम् । प्रबुद्धदृष्टिसृष्टित्वात् सुषुप्तौ च लयश्रुतेः ॥ 1 ॥ " [ ] इति । 61 दृष्टिसृष्टिवादे वादान्तरतो विशेषमुपदर्शयति- asmi~zca पक्षे इति । " जीव एवेश्वरज्ञान " इत्यस्य स्थाने ' जीव एवेश्वराज्ञान' इति पाठो युक्तः, ईश्वरविषयकं यदज्ञानं जीवस्य तद्वशात् तत्सहकाराज्जीव एव जगत उपादानकारणं निमित्तकारणं चेत्यर्थः । वादान्तरे कस्यचित् प्रातीतिकं सत्त्वं कस्यचिद् व्यावहारिकं सत्त्वं ब्रह्मव्यतिरिक्तस्य, दृष्टिसृष्टिवादे तु ब्रह्मव्यतिरिक्तस्य सर्वस्य प्रातीतिकसत्स्वमेवेत्याह- दृश्यं वेति । दृष्टिसृष्टिवादे ययेक एव जीवस्तदा जीवभेद उपलभ्यमानः कथमुपपद्यतामित्यपेक्षायामाह - देहभेदादिति वस्तुतो जीव एक एव, देहभेदात् तद्भेदोपलम्भस्तु भ्रमरूपस्वान्न जीवभेदसाधने प्रभुरित्यर्थः । अस्मिन् मते एकस्य जीवस्यात्मसाक्षात्कारे सति मोक्षो यदा भविष्यति तदैव स मोक्षः सर्वजीवमोक्षात्मकः, न त्विदानीं पर्यन्तं कस्यापि मुक्तिरुपजाता, शुकादीनां मोक्षप्रतिपादनमर्थवादमात्रमुपदर्शयतिएकस्यैवेति- अस्य मोक्ष इत्यनेन सम्बन्धः, स्वेन कल्पितो यो गुरुः शास्त्रादिश्च तदुपबृंहितस्तदुपष्टम्भेन जनितो यः स्वस्यैव ब्रह्मस्वरूपस्य श्रवण-मननादिः, आदिपदानिदिध्यासनापरिग्रहः, तस्य दाद- भूयो भूयोऽभ्यासादात्मसाक्षा त्कारे - परब्रह्मात्मकत्वसाक्षात्कारे सति एकस्यैव जीवस्य मोक्षो भवति, एवकारेण जीवान्तरस्याभावान्न मोक्ष इत्यावेदितम् । नन्वेवं यद्येक एव जीवोऽतस्तस्यैव मोक्षस्तर्हि शुक्र- वामनादीनां शास्त्रे मोक्षप्रतिपादनं विरुद्धयत इत्यत आह- शुकादीनामिति । अर्थवादः प्रशंसामात्रम् । तदेवं ब्रह्माद्वैतवादे वेदान्ते जीवेश्वर विभागव्यवस्था अवान्तरमतभेद निबन्धना बहुधोपदर्शिता, वस्तुनि विकल्पासम्भवात् तत्र कश्चिदेक एव प्रकारो युज्यते, अन्ये प्रकारास्तु कल्पनामात्रनिबन्धना न प्रमाणवीथीम - तरन्ति, योऽप्येकप्रकारो वस्तुभूतः सोऽपि विरुद्धपक्षसमाहारान्तर्गतोऽनिर्धारितस्वरूप एव न चैतेषां परस्परविरुद्ध प्रकाराणां प्रामाण्यमात्मसात्कर्तुं शक्यमतः कस्यानोपादानं कस्य परित्यागो वा न्याय्य इति सन्दिहानस्तटस्थः शङ्कते - नन्विति । तस्मात् प्रकारभेदकल्पना लक्षणविकल्पासम्भवप्रयुक्तवस्तुविषयक परस्परविरुद्ध मतप्रामाण्याभावात् । अत्र दर्शितमतेषु । किं द्देयं किं मतं नोपादेयम्, किमुपादेयं किं मतं स्वीकरणीयम् । उत्तरयति-क एवमाहेति वस्तुनि विकल्पो न संभवतीत्येवं क आहेति, काक्का न कोऽप्येवं कथयतीति । ततः किं वस्तुनि विकल्पः सम्भवतीत्यपेक्षायामाह - स्थाणुर्वेतिएकस्मिन्नपि वस्तुनि ' अयं स्थाणुर्वा स्यादयं पुरुषो वा भवेदयं किमु राक्षसः' इत्यादिविकल्पानां प्रवृत्तेर्दर्शनादित्यर्थः । Yo THERE ARE 313 " Page #164 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । "" सम्भवतीति, स्थाणुर्वा पुरुषो वा राक्षसो वेत्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् । अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेत् ? नूनमतिमेधावी भवान् येनेत्थं वदसि, अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादज्ञातत्वाच्च प्रमेयम्, शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेणानूद्यन्ते तत्त्वज्ञानोपयोगित्वात् " फलवत्सन्निधावफलं तदङ्गम् " [ ] इति न्यायात् भूमसिद्धस्यापि श्रुत्यानुवादनभावात् । एतेन द्वैतसमानाश्रयविषयत्वनियमाज्जडैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात्, तदवनन्वेकस्वरूपे पुरुषे स्थाणौ वा येयं स्थाणुर्वाऽयं पुरुषो वाऽयं राक्षसो वाऽयमित्यादिकल्पना सा न वस्तुनिबन्धना किन्तु पुरुषबुद्धिमात्र प्रभवेत्यनेकधा सम्भवति, जीवेश्वर विभागव्यवस्था तु शास्त्रीया वस्तुतत्त्वनिबन्धनैवेति वस्तुन एकस्वरूपत्वा देकस्वरूपैव सा भवितुमर्हति, न नानकस्वरूपा यतो वस्तुनि न विकल्पस्पर्श इत्याशङ्कते - अतात्विकी सेति । अतास्विकी अपारमार्थिकी । सा स्थाणुर्वा पुरुषो वेत्याकारा । इयं विलस्य जीवेश्वरविभागव्यवस्थेत्यनेनान्वयः । तत्र शास्त्री. यायां जीवेश्वरविभागादिव्यवस्थायाम् । समाधत्ते - नूनमिति - निश्चितमित्यर्थः । " धीर्धारणावती मेघा " इति वचना दति मेघावीत्यस्यात्यन्तधारणाशालिबुद्धिमानित्यर्थः, उपहासवचनं चेदम्, यतो जीवेश्वरविभागादिकल्पनाः पुरुषबुद्धिप्रभवा एव, तासामनुवादमात्रं शास्त्रेण न च तत्र शास्त्रस्य प्रामाण्यम्, अन्याज्ञात एवार्थे शास्त्रस्य प्रामाण्याभ्युपगमादित्यशास्त्रीया. स्वपि जीवेश्वरविभागादिकल्पनासु शास्त्रीयत्वमवधारयतो भवतोऽतिमेधावित्वं नास्त्येवेति । येन अतिमेधावित्वेन, अर्थाद् अतिमूढत्वेन । इत्थम् अतारिवकी सेत्यादिस्वरूपम् । शास्त्रीयं तत्त्वमद्वितीयात्मतत्त्वम्, जीवेश्वर विभागादिकल्पना न शास्त्रीया: किन्तु पुरुषबुद्धिप्रभवा इत्येतत् स्पष्टयति-अद्वितीयेति । " प्रमेयम्, शास्त्रस्य " इत्यस्य स्थाने " प्रमेयं शास्त्रस्य । इति पाठो युक्तः, हि यतः फलवत्त्वादज्ञातत्वाच प्रधानं सदद्वितीयात्मतत्त्वं शास्त्रस्य प्रमेयमिति तदेव शास्त्रीयमित्यर्थः । पुरुषबुद्धिमात्र प्रभवाणामपि जीवेश्वरविभागादिकल्पनानां तत्त्वज्ञानोपयोगित्वाच्छास्त्रेणानुवादः " असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" [ ] इति वचनादित्याह - जीवेश्वर विभागादिकल्पनास्त्विति । तत्त्वज्ञानोपयोगित्वेन प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं न्याय्यमित्यावेदयति- फलवदिति यथा दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेतेति विधिः स्वर्गफलकदर्शपौर्णमासयागप्रतिपादकत्वात् फलवान्, तत्प्रकरणपठितः समिधो यजतीत्यादिविधिः समिधा यागादिप्रयाजपञ्चकाफलवत्प्रतिपादकत्वादफल: सन् दर्शपौर्णमासादियागविध्यङ्गं भवति-समिद्यागादिभिरुपकृत्य दर्शपौर्णमासाभ्यां स्वर्ग भावयेदिति, तथा प्रकृतेऽपि अद्वितीयात्मतत्त्वज्ञानान्मोक्ष इति मोक्षरूपपरमपुरुषार्थ साधन ज्ञानविषयत्वादद्वितीयात्मतत्त्वं फलवत् तत्प्रतिपादकवचनमपि तथा तत्सन्निधौ श्रूयमाणं प्रमाणान्तरसिद्धमपि जीवेश्वरविभागादिकमफलं सत् तदङ्गमिति प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं युक्तमिति मुकुलितोऽर्थः । भूमसिद्धस्यापीत्यस्यानेकप्रमाणसिद्धस्यापीत्यर्थः । एतेनेत्यस्यायमेव परिहार इत्यनन्तरं ज्ञातव्य इति पूरितेनान्वयः । 'द्वैतसमानाश्रयविषयत्वनियमाज्जडेव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इत्यस्य स्थाने " अद्वैतस्य चैतन्यस्य अज्ञानाश्रयविषयत्वनियमात्; जडे व प्रमाणप्रयोजनाभावेनाज्ञानानङ्गीकारात् " इति पाठो युक्तः, अद्वैतस्य- अद्वैतस्वरूपस्य चैतन्यस्य शुद्धब्रह्मणः, अज्ञानाश्रय विषयत्वनियमात् - अद्वितीय चैतन्यमेवाज्ञानस्याश्रयोऽज्ञानस्य विषयश्चेत्येवं नियमात्, " आश्रयत्व- विषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमी नाश्रयो भवति नापि गोचरः ॥ 1 ॥ [1.319 ] इति संक्षेपशारीरकवचनात्, जडे च- चैतन्यभिन्ने पुनः, प्रमाणप्रयोजनाभावेनेति - चैतन्यस्य स्वयं प्रकाशस्वरूपत्वात् तत्राज्ञानरूपावरणाभावे तत्प्रकाशः सर्वदैव स्यात् यथा दीपस्य प्रकाशस्वरूपस्य शरावाद्यावरणाभावे प्रकाश इति चैतन्ये आवरणरूपाज्ञानकल्पने प्रमाणं विद्यते, जडस्य तु स्वयं प्रकाशरूपत्वाभावात् प्रकाशस्वरूप निराकृतचैतन्यतादात्म्याभ्यासादेव प्रकाशो नान्यथेति तत्रावरणकल्पने प्रमाणं न विद्यते न वा किमपि प्रयोजनम्, चैतन्ये तु सत्यावरणे न प्रकाशः, तदपगमे तु प्रकाश इत्येवं प्रयोजनं विद्यते, तथा यावदज्ञानसम्बन्धस्तावद् वन्धः, सर्वथा तदपगमे मोक्ष इत्येवमपि प्रयोजनं विद्यते, एवं च जडे प्रमाण- प्रयोजनयोरभावे नाज्ञानस्यानभ्युपगमादित्यर्थः । नन्वेवं जडेऽज्ञानाभात्रे शुक्तयज्ञानं रज्ज्वज्ञानमित्येवं शुक्तिरज्ज्वादावज्ञानव्यवहारो न स्यादित्यत आह-तदवच्छिन्नेति शुत्यायवच्छिन्नेत्यर्थः, तत्र शुक्त्यादौ, तथा च शुक्त्य 314 Page #165 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । - - च्छिन्न चैतन्याज्ञानादेव तत्राज्ञानव्यवहारोपपत्तेः, प्रामाण्यस्य चाऽज्ञातज्ञापकत्वरूपस्वात् , अन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः, तदाह वार्तिककार: " यया यया भवेत् पुंसो, व्युत्पत्तिः प्रत्यगात्मनि । / ___sA सैव प्रक्रिया ज्ञेया, साध्वी सा वानवस्थितेः ॥ " [ ___ इति श्रुतितात्पर्यविषयीभूतार्थविरुद्धं तु मतं हेयमेवेति नातिप्रसङ्गः, स च जीवोऽज्ञानबहुत्व. वादिनां हिरण्यगर्भ-विराडादिभेदेन नाना, अज्ञानक्येऽपि तत्तच्छक्तिभेदात् तजान्तःकरणभेदाद् वा नानेत्यपि वदन्ति । तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृत्तिरिति बद्धमुक्तव्यवस्था, जीवभेद एव क्रममुक्तिफलानां हिरण्यगर्भायुपासनावाक्यानां " न तस्य प्राणाः " [ बृहदारण्यकोपनिषद्, 4. 4. 6. ] इत्यादीनां चाञ्जस्येनोपपत्तिः, एकजीववादे तूपासनावाक्यानां क्रममुक्तिफलश्रवणमर्थवादमात्रम् , क्रमेणैव मुक्त्यङ्गीकारे क्रममुक्तिफलानामुपासनानां बहुत्वेनैकस्यैव फलवत्त्वेऽपीतरेषु शानमित्यस्य शुक्त्यवच्छिन्नचेतन्याज्ञानमित्यर्थः, एवं रज्ज्वज्ञानमित्यादरपि रज्ज्ववच्छिन्न चैतन्याज्ञानमित्यादिरेवार्थस्तथैव तस्पवहारोपपत्तिरिति । यच्च शुद्धचैतन्यभिन्नं तत् सर्वमपि प्रमाणान्तरज्ञातमेवेति तत्प्रतिपादकश्रुतिवचनस्याशेषस्यापि अज्ञातज्ञापकत्वलक्षणं प्रामाण्यं न स्यादित्यप्यद्वैतप्रतिपादकवेदान्तेषु द्वैतप्रतिपादकवेदवचनेन विरोध इत्याशयेनाह-प्रामाण्यस्य चेति-प्रामाण्यस्य वेति पाठोऽपि, वाकारः पुनरर्थक एव्ण्। अन्यथा प्रामाण्यस्याज्ञातज्ञापकत्वरूपत्वानभ्युपगमे । त्दाप्त्ते। प्रामाण्यापत्तेः । अयमेव अद्वितीयात्मतत्त्वव्यतिरेके वेदवचनस्यानुवादकत्वमेव, न तु प्रामाण्यमित्येवंरूप एव । उक्तार्थे वार्तिककारसम्मतिमुपदर्शयति- तदाहेति । यया यया यादृश्या यादृश्या जीवेश्वरविभागादिकल्पनालक्षणप्रक्रियया! पंसः प्रमातुः । प्रत्यगात्मनि शुद्धचैतन्यलक्षणात्मनि । व्युत्पत्तिः सम्यगरगतिः । भवेत् स्यात् । "सा वानवस्थितः" इत्यस्य स्थाने "सा चानवस्थिता" इति पाठः सम्यग् सा प्रक्रिया, अमुकप्रमाणवेत्येवं कल्पकानां पुरुषज्ञानानामनन्तस्वानाचधारयितुं शक्यत्यनवस्थितेति तदर्थः । तस्मात् किमत्र हेयं किमुपादेयमिति यत् पृष्टं तत्राह- श्रुतितात्पर्येतिअतितात्पर्यविषयीभूतार्थविरुद्धमतस्य हेयत्वे कथिते श्रतितात्पर्यविषयीभूतार्थाविरुद्धमतस्योपादेयत्वमुक्तप्रायमिति कण्ठतस्तदनुकावपि न न्यूनत्वमिति बोध्यम् । नातिप्रसङ्कन हेयमतस्योपादेयत्वप्रसङ्गः, उपादेयमतस्य च हेयत्वप्रसङ्गः । स च जीवः अज्ञानोपहितचैतन्यलक्षणो जीवश्च, अस्य नानेत्यनेनान्वयः । अज्ञानलक्षणोपाधिबहुत्वात् तदुपहितचेतन्य लक्षणजीवस्य हिरण्यगर्भ-विराडादिभेदेन नानात्वमभिहितम्, इदानीमज्ञानस्यैक्येऽपि प्रकारान्तरेण जीवस्य नानात्वं स्वीकर्वतां मतमुपदर्शयति- अज्ञानक्येऽपीति । तत्तच्छक्तिभेदात तत्तज्जीवं प्रति एकस्यैवाज्ञानस्यावरणशक्तिविक्षेपशक्तिभेदात् । वा अथवा । तजान्तःकरणभेदात् यावन्तो जीवास्तावन्यज्ञानजन्यान्तःकरणानि, तेषां भेदात् । नाना जीवो नाना । वदन्तीत्यनेनास्वरसः, स च- यथाऽज्ञानस्यैक्यं तथा जीवस्याप्यैक्यमेव तथापि विभिन्न शक्तिसम्बन्धादु विभिन्नान्तःकरणसम्बन्धाद् वा प्रतिनियतबन्धादिव्यवस्थोपपत्तेजविस्य नानात्वाभ्युपगमो न ज्यायानित्यादिरूपः । अथवोक्त दिशा जीवभेदस्यैव युक्तत्वं न सत्र वदन्तीत्यनेनास्वरसोऽभिप्रेतोऽपीत्याशयेनाहतत्रेति- उक्तप्रकारेण जीवभेदपक्षे इत्यर्थः । "शक्ति" इत्यस्य स्थाने "शक" इति पाठो युक्तः, यद्यपि तत्त्व. शानेन शक्तेरन्तःकरणस्य वा निवृत्तौ यजीवभेदप्रयोजकशक्त्यन्तःकरणनिवृत्तिस्तस्य जीवस्य मुक्तिरित्येवं मुक्तिनियम एवोपपादितो न तु बन्धनियम उपदार्शत इति तावन्मात्रोक्त्या बन्धमुक्तव्यवस्था नोपदर्शिता भवति तथापि शक्तेरन्तः. करणस्य वा निवृत्त्या मुक्तिव्यवस्थितौ शक्तेरन्तःकरणस्य वा सत्त्वाद् बन्धस्यापि व्यवस्थितिरर्थात् प्राप्तैवेति यजीवभेदप्रयोजकस्य शकेरन्तःकरणस्य वा सत्त्वं तस्य जीवस्य बन्धो यजीवभेदप्रयोजकस्य शक्तेरन्तःकरणस्य वा निवृत्तिस्तस्य जीवस्य मोक्ष इत्येवं भवति बद्धमुक्तव्यवस्थेति । जीवभेदपक्ष एव वेदवचनानां केषाञ्चित् सर्वथोपपत्तिरित्याह-जोवभेद एवेति । आञ्जस्येन अकुटिलप्रकारेण । एवं जीवभेदपक्षे बद्धमुक्तव्यवस्थादिकमुपदये जीवैक्यवादे तदुपदर्शयति-एकजीववादे त्विति-"क्रमेणव" इत्यस्य स्थाने "अक्रमेणव' इति पाठो युक्तः, एकजीववादे जीवसमष्टिरूप एक एव जीवस्तस्य Page #166 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। - - तच्छ्रवणस्यार्थवादताया आवश्यकत्वात् , फलवत्ता तु तासां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् , प्रमातृभेदाङ्गीकारात् तत्तत्फलभोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति, तदेवं व्यवस्थितमेकानेकवा दिनां जीवस्वरूपम् । तत्रान्तःकरणमध्यस्यतेऽहमिति रजवामिव सर्पः केवलस्य तस्य साक्षिभास्यत्वात् , तत्तकार्याकारपरिणतस्यैव साक्षिणा भानमित्यहमाकारेण परिणतस्य तस्याभ्यासोऽयमहङ्काराध्यास इति गीयते । अयं च न सोपाधिक उपाधेरभावात्, अहमज्ञ इति स्वहङ्काराज्ञानयोरेकचैतन्याध्यासाद् दग्धृत्वायसोरेकवतिसम्बन्धादयो दहतीतिवत् । तच्चान्तःकरणं स्मृति-प्रमाण-वृत्तिसङ्कल्पविकल्पा-'हंवृत्याकारेण परिणतं चित्त-बुद्धि-मनो-अहङ्कारशब्दैमुक्तिरेव सर्वजोवमुक्तिरित्येवमक्रयेणैव मुक्त्यङ्गीकारे इत्यर्थः । एकस्यैव फलवत्वेऽपीति- येनोपासनेनैकजीवमुक्तिलक्षणसर्वजीवमुक्तिस्तस्यैवोपासनस्य मुक्तिरूपप्रयोजनवरवेऽपीत्यर्थः । इतरेषु मुक्तिफलकोपासनव्यतिरिक्तोपासनेषु । तच्छवणस्य मुक्तिरूपफलवत्त्वश्रवणस्य । यदि चान्योपासनवचनानामर्थवादमात्ररूपत्वेन न फलवत्त्वं तर्हि निष्प्रयोजनानां तेषामाचरणं प्रेक्षावद्भिरकर्तव्यपद्धतिमापद्यत इत्यत आह- फलवत्ता विति, तालाम् अन्योपासनानाम्, अन्योपासनाभिरन्तःकरण. शुद्या तदनुष्ठाता मुमुक्षुः पुरुषः श्रवणाद्यधिकारी भवति, ततश्च स मुक्तो भवतीत्येवमन्योपासनानां सत्त्वशुद्धिद्वारा श्रवणाधिकारोपयोगात् फलवत्तेत्यर्थः । ननु जीवस्यैकत्वे तत्तदुपासनानन्तरमपि भवे पुनरावर्तनमस्त्येव, एकस्य जीवस्य जीवसमष्टयभिमानिनो मुक्तौ सत्यामशेषजीवानां पुनर्भवानवतारो नान्यथेति तत्तदुपासनानन्तरं भवानावृत्तिश्रवणं कथं सजतमित्यत आह--प्रमातृभेदाङ्गीकारादिति- जोवस्यैकत्वेऽपि तत्तदन्तःकरणस्याज्ञानजस्यानन्तशक्त्याकलिताज्ञानशक्तिभेदात तत्तवृत्त्यवच्छिन्नचैतन्यलक्षणप्रमातुर्भेदस्य स्वीकाराद् विभिन्नस्य तत्तदुपासनकर्तुः प्रमातुस्तत्तत्फलोपभोगोत्तरं पुनरनावृत्त्या भवानावृत्तिश्रवणं सुस्ज्त्मित्य्र्थ्ः। वा अथवा । तत्तदुपासनाफलप्रतिपादिका श्रुतिः "इमं मानवमावर्त नावर्तते" [छान्दोग्योपनिषद्, 4. 15. 6.] इत्येवंरूपा, तत्र मानवमावर्तमित्यस्य इममिति विशेषणात् इममिति विशेषणोपादानात् एतत्कल्पावच्छेदन यस्मिन् कल्पे यस्य हिरण्यगर्भाधुपासनं तत्कल्पावच्छेदेन तस्य मानवभवानावृत्त्या भवानावृत्तिश्रवणमुपपन्नं भविष्यतीत्यर्थः, ब्रह्मणो दिवसस्य यावान् समयः स एककल्पतयोच्यते, ब्रह्मदिनं क्रमिकोत्पन्नचतुदेशमन्ववस्थानसमयो भवति, एकैकस्य मनोर्दिव्यैकसप्ततियुगावस्थानम्, "मन्वन्तरं तु दिव्यानामेकसप्ततिः" ] इति वचनात्, कृतयुगादियतुष्टयं दिव्ययुगमेकमुच्यते, दिव्यं युगसहस्रं तु ब्रह्मणो दिनमिति वचनाच दिव्ययुगसहनप्रमाणं ब्रह्मणो दिनं तत्प्रमाण कश्चैककल्पस्तदवच्छेदेन तत्कल्पाधिकरणकहिरण्यगर्भायुपासनकर्तृणां भवानावृत्तिः, न पुनः सर्वथा भवानावृत्तिरिति भाव्ः। उपसंहरति-तदेवमिति । तत्र निरुक्तस्वरूपे जीवे । अन्तःकरणमितिअहमित्येवरूपेणान्तःकरणमध्यस्यते इत्यर्थः । उताध्यासे निदर्शनमाह-रज्ज्वामिवेति- रज्ज्वां यथा सर्पोऽयमित्येवं साध्यासस्तथेत्यर्थः । अहमाकारणान्तःकरणस्य जीवे किमर्थमध्यास इष्यत इत्यपेक्षायामाह- केवलस्येति- अहमाद्याका. रेणापरिणतस्येत्यर्थः । तस्य अन्तःकरणस्य । "साक्षिमास्यत्वात्" इत्यस्य स्थाने " साक्ष्यभास्यत्वात्" इति पाठो युक्तः 1 'अहं सुखी, अहं दुःखी, अहं यते' इत्येवमन्तःकरणं प्रतीयते न तु केवलमिति केवलस्य तस्य साक्षिणाप्य. भानादहमित्येवंरूपेण जोवे तस्याध्यासस्तद्भानान्यथानुपपत्त्या कल्प्यते इत्यर्थः । अमुमेवार्थ स्पष्टयितुमाह- tattatkAu~titattatkAryAkArapariNatasyavetyanantaraM तस्येति दृश्यम् , एवकारेण तत्तकार्याकारणापरिणतस्य तस्य व्यवच्छेदः, तस्येत्यस्यान्तःकरणस्येत्यर्थः । जीवेऽहमित्या कारेण योऽन्तःकरणस्याध्यासलक्षणोऽहङ्कारः स उपाधेरभावान सोपाधिक: किन्तु निरुपाधिक एवायमित्याह-अयं चेति। अन्तःकरणस्य जीवेऽहमित्याकारणाध्यासतोऽहङ्कारस्वरूपनिष्पत्तिस्तस्याङ्कारस्याज्ञानस्य चैकचैतन्ये. 'ध्यासादहमज्ञ इति प्रतीतिरुपपद्यत इत्याह- अहमज्ञ इति विति। उभयोरेकस्य सम्बन्धात् कार्यान्तरं भवतीत्यत्र दृष्टान्तमाहदग्धृत्वेति । एकस्यैवान्तःकरणस्य चित्तबुद्धिमनोऽहङ्कारशब्देन व्यवाहियमाणत्वं कार्यभेदादुपदर्शयति- तच्चान्तःकरणमिति । स्मृतीति-स्मृत्याख्यवृत्तिरूपेण परिण मन्तःकरणं चित्तमिति व्यवाहियते, प्रत्यक्षानुमानादिप्रमाणवृत्तिरूपेण परिणतमन्तःकरणं बुद्धिरित्यभिधीयते, सङ्कल्पविकल्पादिवृत्तिरूपण परिणतमन्तःकरणं मन इति गीयते, अहमाकारवृत्तिरूपेण परिणतमन्तःकरणमहङ्कार इत्येवं व्यपदिश्यते, अन्तःकरणस्य निरुक्तचतुथ्यरूपत्वं संवदतीदं वचनमू- मनो बुद्धिरद्दङ्कारश्चित्तं करणमिष्यते Page #167 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो nyopdeshH। 317 व्यवहियते, इदमेवात्मतादात्म्येनाध्यस्यमानमात्मनि सुखदुःखादिस्वधर्माध्यासे उपाधिः, स्फटिके जपाकुसुममिव लौहित्यावभासे । एवं प्राणादयस्तद्धर्माश्चाशनीयाः पिपासादयः तथा, श्रोत्रादयो वागा. दयश्च तद्धर्माश्च बधिरत्वा-'न्धत्वादयोऽध्यस्यन्ते, तथा देहस्तद्धर्माश्च स्थूलत्वादय आत्मन्यध्यस्यन्ते । तत्रेन्द्रियादीनां न तादात्म्याध्यासः, अहं श्रोत्रमित्यप्रतीते:, देहस्तु मनुष्योऽहमितिप्रतीतेस्तादात्म्येनाध्य. स्यते, एवं चैतन्यस्याप्यहङ्कारादिषु देहपर्यन्तेष्वध्यासः स्वीकार्य:, अध्यासव्यवधानतारतम्याच प्रमेयतारतम्यम्, तदुक्तं वार्तिकामृते " वित्तात् पुत्रः प्रियः पुत्रात् , पिण्डः पिण्डात् तथेन्द्रियम् । इन्द्रियेभ्यः परः प्राणः, प्राणादात्मा परः प्रियः ॥ " सकुल्पाध्यवसायादिलक्षणा विषयास्त्वमी ॥ 1 ॥ " इति । चैतन्येऽन्तःकरणाहकारादेरध्यासस्य निरुपाधिकस्वमुपदर्य आत्मनि सुख-दुःखादिधर्माध्यासस्य सोपाधिकत्वमुपदर्शयति- इदमेवेति- निरुक्तस्वरूपमन्तःकरणमेवेत्यर्थः । आत्मतादात्म्येनाध्यस्यमानम आत्मनि तादात्म्येनाध्यस्यमानं सत्, अस्योपाधिरित्यनेनान्वयः । स्वधर्मतिअन्तःकरणधर्मेत्यर्थः । स्वधर्माध्यासे खस्योपाधित्वे दृष्टान्तमाह-स्फटिक इति-जपाकुसुमं यथा खगतलौहित्यधर्मस्य स्फटिकेऽवभासे उपाधिस्त्थेत्य्र्थ्ः। यथाऽन्तःकरण-तद्धर्मसुख-दुःखादीनामात्मन्यध्यासस्तथा प्राणादीनां तद्धर्माणामशनीयादीनामात्मन्यध्यासः, एवं श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां कर्मेन्द्रियाणां तद्धर्माणां बधिरतादीनां चात्मन्यध्यास इत्याह . एवमिति । तद्धर्माश्च प्राणादिधर्माश्च । "श्चाशनीयाः पिपासादयः तथा," इत्यस्य स्थाने 'वाशनीयापिपासादयः, तथा' इति पाठः समीचीनः । तद्धर्माश्च श्रोत्रादिधर्माश्च । अन्धत्वादय इत्यत्रादिपदात् कुष्ठादीनां त्वगादिधर्माणां भूकत्वादीनां वागादिधर्माणामुपग्रहः । देह-तद्धर्माणामप्यात्मन्यध्यास इत्याह-तथा देह-इति । तद्धर्माश्च देहधर्माश्च । इन्द्रियादीनां तादाम्यातिरिकसम्बन्धेनैवाध्यासो न तादात्म्यसम्बन्धेनेत्याह-तत्रेति- आत्मनीत्यर्थः । आत्मनीन्द्रियस्य तादात्म्याध्यासाभावे हेतुमुपदर्शयति- अहं श्रोत्रमित्यप्रतीतेरिति- एतच 'अहं चक्षुः, अहं घ्राणम्' इत्याद्यप्रतीतेरिति हेतोरग्युपलक्षणम् । देहस्तु तादात्म्येनात्मन्यध्यस्थत इति सहेतुकमुपदर्शयति-देहस्त्विति । यथा चैतन्येऽहारादीना. मध्यासस्तथा चैतन्यस्याप्यहंकारादिध्वध्यासः, सोऽयमन्योऽन्याध्यास इत्याह- एवमिति । चैतन्यमात्मस्वरूपं परमप्रेमास्पदम्, तत्र यस्थाभेदाद्यध्यासस्तस्य वा यत्राभेदायध्यासस्तत्रापि प्रेम भवति, किन्तु साक्षायव्यवधानेनाध्यासे उत्कृष्टं प्रेम, ततो व्यवधानतरतमभावाभ्यासिताध्यासतस्तदपकृष्टतरतमभावापन्नं प्रेम भवतीत्याह-अध्यासतारतम्यभावाञ्चेति । "प्रेमयतारतम्यम्" इत्यस्य स्थाने "प्रेम्णस्तारतम्यम्" इति पाठो युक्तः । उक्कार्थे वार्तिकामृतसम्मतिमुपदर्शयति- तदुक्तं वार्तिकामृत इति । वित्तादिति- वित्तं-धनं सर्वस्यात्मनः प्रियं भवति. परमप्रेमास्पदस्यात्मनो वित्ते स्वस्वत्वसम्बन्धाध्यासात् , ततोऽप्युत्कृष्टस्वत्वाध्यासादुत्कृष्टप्रियः पुत्रो भवति, पुत्रादपि पिण्डः शरीरं स्वतादात्म्यापन्नाहकारतादात्म्याध्यासादुस्कृष्टतरप्रियं भवति, तथा उक्तप्रकारेण पिण्डादप्युत्कृष्टतमप्रियमिन्द्रियं भवति, इन्द्रियेभ्योऽपि पररा-अत्यन्तोत्कृष्टप्रियाः प्राणा भवन्ति. उक्तेभ्यः सर्वेभ्योऽनन्तरनिर्दिष्टप्राणेभ्यः परो निरतिशयः प्रिय आस्मा भवतीत्यर्थः । आत्मनः परमप्रेमास्पदत्वं च पञ्चदश्या तत्त्वविवेकप्रकरणेऽप्युक्तम् "इयमात्मा परानन्दः परमप्रेमास्पदं यतः । मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ " [ इदं च पद्यमित्थं व्याख्यातम्- भवत्येचे संविदो नित्यत्वं स्वप्रकाशत्वं च ततः किमित्यत आह- इयमिति- अत्रायं प्रयोग:- "इयमात्मा संविद् भवितुमर्हति, नित्यत्वे सति स्वप्रकाशवाद, यजैव न तदेवं यथा घट:' इत्यात्मनो नित्य. संविदूपत्वप्रसाधनेन सत्यत्वमपि साधितं भवति, नित्यत्वातिरिक्तसत्यत्वाभावान्नित्यत्वं सत्यत्वं तद् यस्यास्ति तन्नित्यं सत्यमिति वाचस्पतिमिरुतत्वादिति भाव्ः। आत्मन आनन्दरूपत्वं साधयति- परानन्द इति- आत्मेत्यनुषज्यते, परश्वासावानन्दश्चेति परानन्दो निरतिशयसुखस्वरूप इत्यर्थः, तत्र हेतुमाह- परेति-- यतो यस्मात् कारणात् परस्य- निरुपाधि. कत्वेन निरतिशयस्य, प्रेम्णः- स्नेहस्य, आस्पद- विषयस्तस्मात् , अत्रेदमनुमानम्- आत्मा परमानन्दरूपः परमप्रेमास्पद Page #168 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तेनान्योऽन्याभ्यासाञ्चिदचिद्रन्थिरूपोऽयमध्यासः समूहालम्बन भ्रम वदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् । अयमेव संसारो मायाशबलाश्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापञ्चीकृत स्वात्, यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न तस्मात् परमानन्दरूपो न भवतीति न । नन्वात्मनि धि मामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम्, कुतः परप्रेमास्पदत्वमित्याशङ्क्य तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैच मिति परिहरतिमान भूवमिति । हि यस्मात् कारणादात्मनि विषये मा न भूवम् अहं मा भूवमिति न ममासत्वं कदापि मा भूत्, किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते - सर्वैरनुभूयते, अतो नासिद्धिरित्यर्थः । तत्प्रेम्णः परमलप्रतिपादनपरमिदं पद्यम् - 45 ' तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि । अतस्तत्परमं तेन परमानन्दताऽऽत्मनः । " [ ] तद्वयाख्यानं यथा - ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः परत्वे भानाद् विशेषणासिद्धिर्हेतोरित्याशयाह- तत्प्रेमेति, अन्यत्र स्वातिरिके पुत्रादौ यत् प्रेम तद् आत्मार्थम् तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् एवमात्मनि विद्यमानं प्रेमान्यार्थं न, आत्मनोऽन्यशेषत्वनिमित्तकं न भवति किन्त्वात्मत्वनिमित्तकमेव अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् । फलितमाइ - तेनेति - तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् ॥ पति-जायादीनां सर्वेषामात्म मोगार्थत्वादात्मन एव परमप्रेमास्पदस्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमा श्रयतिपति-जायादिकं सर्वं तत्तद्भोगाय नेच्छति । किन्स्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु ॥ 1 ॥ " एतद्व्याख्यानं यथा - नन्वात्मनो भोक्तृत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असङ्गत्वादात्मन इत्या शङ्कय तस्याः स्वानुभवसिद्धत्वान्मैवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुक्रामति- पतिजायेति - " नवा पत्युः कामाय पतिः प्रियो भवति " इत्यारभ्य " आत्मनस्तु कामाय सर्वे प्रियं भवति " इत्यन्तेन [ पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते, तत आत्मनो मोक्तृत्व प्रसक्तिरित्यर्थः ॥ ] वाक्यसन्दर्भेण तेनेति - चैतन्येऽहङ्कारादेः अङ्कारादौ चैतन्यस्य चाभ्यासेनेत्यर्थः । अन्योऽन्याध्यासात् परस्पराध्यासात् । चिदचिह्नन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याभ्यासः आत्मा चित्, अहङ्कारादिक्रमचित् तयोप्रन्थिरूपोऽति कठिनबन्धरूपः, चैतन्येऽहङ्कारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः सोऽयं भ्रमद्वयात्मकः समूह(लम्बन भ्रमवदवश्यमेषितव्य इत्याह- समूहालम्बनेति । अयमेव संसार चिदचिह्नन्थिरूपो योऽयमध्यासोऽनन्तरमुपदर्शित: स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्च कास्तीत्यपेक्षायामुत्पत्तिक्रममुपदर्शयति- मायाशबलादिति - मायासमन्वितादित्यर्थः । चिदात्मना " इत्यस्य स्थाने " चिदात्मनो " इति पाठः समुचितः । आकाशादिक्रमेणेति- मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सञ्जातम्, तेजसो जलमुश्पन्नम्, जलात् पृथिवी समुत्पन्नेत्येवं क्रमेणेत्यर्थः । लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति एतत्तत्त्वाव बोधनाय पञ्चदशीगततवविवेक प्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्श्यन्ते 66 71 'तमः प्रधान प्रकृतेस्तद्भोगायेश्वराज्ञया । वियत् पवन-तेजोऽम्बु-भुवो भूतानि जज्ञिरे ॥ क्रमप्राप्तं सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह - तमः प्रधानेति तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कार सिद्धये, तमः प्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोक्ताया उपादानकारणभूतायाः सकाशादीश्वराज्ञया- ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वक सर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे - प्रादुर्भूतानि उत्पन्नानीत्यर्थः । " सत्त्वांशैः पश्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् । श्रोत्र त्वगक्षि- रसन-प्राणाख्यमुपजायते ॥ " भूतसृष्टिमभिधाय भौतिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह- सत्त्वांशैरिति तेषां वियदादीनां पञ्चभिः सत्त्वांश:सत्त्वगुणभागैरुपादानभूतैः, श्रोत्र त्वगक्षि- रसन-प्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, एकैकभूतसत्त्वांशादेकैकमिन्द्रियं जायत इत्यर्थः ॥ Page #169 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पश्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्. ___"तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा । मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥ " सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह- तैरिति-तैः सह- सत्त्वांशैः सर्वैः सम्भूय वर्तमानरन्तःकरणबद्धयपादानभतं द्रव्यमपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह-वृत्तीति भेदन- परिणामभेदेन, द्विधा - द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति-विमर्शरूपं- विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका - निश्चयोऽव्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयात्मिका वृत्तिर्बुद्धिः स्यात् ॥ " रजोंशः पञ्चभिस्तेषां कमात् कर्मेन्द्रियाणि तु । वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे ॥ " क्रमप्राप्तानां rajoM'zAnAM प्रत्येकमसाधारणकार्याण्याह-रजोंशैरिति- तेषां-वियदादीनामेव, पञ्चभी रजोश:- रजोभागेस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कौन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि "तेः सर्वैः सहितः प्राणो वृत्तिभेदात् स पञ्चधा । प्राणोऽपान: समानश्चोदान-ध्यानौ च ते पुनः ॥ " रजोशानामेवं साधारण कार्यमाह-तैः सर्वैरिति - साहितैः सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तर. भेदमाह-वृत्तिभेदादिति- स प्राणो वृत्तिभेदात् प्राणादिव्यापारभेदात् पञ्चधा- पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुन:-ते तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः । / __"बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्म तलिङ्गमुच्यते ॥ " यदर्थमाकाशादिप्राणान्तानां सृष्टिरुक्ता तदिदानी दर्शयति- बुद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तजनकानीन्द्रियाणि बद्धीन्द्रियाणि कर्मेन्द्रियाणि वेत्यर्थः बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकौन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया-निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिमिति, उच्यते-वेदान्तेष्वित्यर्थः ॥ एवं च पञ्चज्ञानेन्द्रिय पञ्चकर्मेन्द्रिय-पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापञ्चीकृतभूतोसत्तावित्यर्थः । केषाश्चिन्यते केषाञ्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्च सूक्ष्मभूतेभ्य एव, पञ्चीकृतभूतोत्पत्ताविति- एतत्तत्त्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते "तद्भोगाय पुनर्नोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येक वियदादिकम् ॥ 1 ॥ " एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगभौं च दर्शयित्वा स्थूलशरीरायुत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति-भगवान् -ऐश्वर्यादिगुणषद्कसम्पन्नः परमेश्वरः, पुन:-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने- मोग्यस्यान्नानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकक पञ्चीकरोति अपञ्चात्मक पञ्चात्मकं संपद्यमानं करोति ! "द्विधा विधाय चैकैकं चतुर्धा प्रथम पुनः । स्वस्वेतरद्वितीयांशोजनात् पञ्च पञ्च ते ॥ " कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति- वियदादिकमेकैकं द्विधा द्विधा, तन्त्रेणोच्चारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि, प्रथम - प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतर. द्वितीयांशैः- स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुणी चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति । / इत्थं प्न्य्चीकृत्भूतोत्प्त्तापित्य्र्थ्ः। संप्रदायमते च प्राचीनवेदान्तिमते पुनः । तेषामेव अपञ्चीकृतानामाकाशादिपञ्च, भूतानामेव । संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् । तस्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे । तेभ्यः पञ्चमहाभूतेभ्यः । ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा-- " तैरण्ड स्तत्र भुवन भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् ॥ " Page #170 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । ( धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु - कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यत्वे सति कथमध्ययनविधेर्नित्यत्वमिति चेत् ? काम्यत्वेऽपि धर्मा ( अर्था )वबोधफलकत्वेन फलतो नित्यत्वस्याबाधात्, एतच्च मीमांसकमतेनोच्यते, स्वमते स्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहः कर्तव्यब्रह्मयज्ञाद्यर्थतयाऽवाप्तेरावश्यकत्वात् । अध्ययनविधेर्हि फलाकाङ्क्षायां निरतिशय सुखात्मकोऽपि स्वर्गे यथा न फलम्, अदृष्टत्वात् एवं दृष्टोऽप्यर्थावबोधो न फलम्, अनन्तरादृष्टत्वादश्रुतत्वाच अवाप्तिवनन्तर दृष्टश्रुता च फलत्वेन संबध्येत्, यथाहि फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् एवमनन्तरदृष्टे सति न व्यवहितदृष्टुं कल्प्यम् श्रुते च सति नाश्रुतं कल्प्यम्, अर्थावबोधवादिनाप्यवाप्तेरङ्गीकारात्, 320 एवं पञ्चीकरणमभिधाय तैर्भूतैरुपायं कार्यवर्ग दर्शयति तैरण्ड इति तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पद्यते, तत्र ब्रह्माण्डान्तर्भुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलादीनि सप्त पातालान्तानि, तेषु च भुवनेषु तैस्तैः प्राणिभिर्भोक्तुं योग्यान्यन्नादीनि तत्तल्लोकोचितशरीराणि च तैरेव पञ्चीकृतैर्भूतैरीश्वराज्ञया जायन्ते, एवं स्थूलशरीरमभिधाय तेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंज्ञकत्वम् एकैकस्थूलशरीराभिमानवतां व्यष्टिरूपार्णा तैजसानां विश्वसंज्ञकत्वं च भवतीत्याह - हिरण्यगर्भ इति - अस्मिन् स्थूलशरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति ॥ 64 अत एव अन्योऽन्याध्यासाचिदचिद्रन्थिरूपस्याभ्यासस्य संसारस्वरूपत्वादेव । सिद्धाभिधानमित्यत्र ब्रह्माण्डेत्यादिषष्ट्यन्तस्यान्वयः अत एवेत्यस्य च हेतुतयाऽन्वयः सिद्धाभिधानमित्यस्य सिद्धवदभिधानमित्यर्थः, यत एव संसारो निरुक्ताभ्यासस्वरूपस्तत एव तदन्तर्वर्तिनां ब्रह्माण्डादीनामुत्पत्तेरभिधानं सिद्धवदेव, न तत्र कोशाद्यभिहिते कथमित्थमित्यायाकाङ्क्षोत्थानम्, अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते तदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्वमेवेत्याशयः इत्थमपञ्चीकृत पश्चीकृत भूतादिमयचिदचिद्रन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय निवृत्तिमभिधातुकामस्तत्र परपृच्छामुपन्यस्यति - अथेति - अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः । एतस्य अनन्तराभिहितस्वरूपस्य संसारस्य । कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैव निवृत्तिर्न सम्भावनापथमुपयातीति प्रष्टुरभि - सन्धिः । उत्तरयति - पिवति । मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यत्वे सति कथं नित्यत्वं नित्यत्व- काम्यस्वयोर्विरोधादिति नित्याध्ययनविधिनेत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते - काम्यत्वे सतीति । स्वाध्यायोस्ध्येतव्यः " [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यश्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षणाध्ययनेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविधेर्नित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व नित्यस्वयोर्विरोधाभावादित्याशयेनोत्तरयति - काम्यत्वेऽपीति । अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामते नोकमित्याह- एतच्चेति । मीमांसकमतेन पूर्वमीमांसाभ्युपगन्तृमतेन । स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते तु पुनः अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमधे व्यक्ती - भविष्यति । अध्ययनविधेरवाप्तिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह- अहरहः कर्तव्येति - अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्वात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः । अवाप्तेरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविधेर्हीति । फलाकाङ्क्षायां किमर्थमध्ययनं कर्तव्यमित्याकाङ्क्षायाम् । स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह- अदृष्टत्वादिति । अर्थावबोधस्याध्ययनविधिफलत्वाभावे हेतुद्वयमुपदर्शयति- अनन्तरादृष्टत्वादश्रुतत्वाच्चेति । अनन्तरदृष्टत्वाच्छ्रुतत्वाच्चावाप्तेरध्ययनविधिफलत्वं निगमयति- अवाप्तिस्त्विति । निरतिशय सुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टत्वान्न फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तरादृष्टत्वादश्रुतत्वाच्च न फलत्वमित्याकाङ्क्षानिवृत्तये त्वाह- यथा द्वीति । अरिहर्ःस्वीकरणीयेत्याह- अर्थावबोधवादिनाऽपीति- अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके Page #171 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । t तन्मतेऽपि " पुरोहितं वृणीत " [ ] इत्यत्र वर संस्कृतेन पुरोहितेनेष्टं भावयेदितिवत् " स्वाध्यायोऽध्येतव्यः " [ तैत्तरीयारण्यक, 2. 25] इत्यत्रापि अध्ययन संस्कृतेन स्वाध्यायेनार्थावदोषं भावयेदिति वाक्यार्थस्याभ्युपगमात् ' संस्कारश्वावाप्तिः' इत्यावश्यकमस्याः, किन क्षत्रियस्य निषादेट्यादिवाक्याध्ययने अर्थावबोधफलाभावादवाप्तिरेव फलत्वेनाश्रयणीया, तस्मादध्ययनविधेः सर्वत्रावाप्तिरेव फलमिति युक्तम् । अथ केयमापातता ? उच्यते - वेदान्तजन्यज्ञानस्य निस्सामान्यविशेषब्रह्मावधारणरूपस्यापि संशयाविरोधितैव सा च दोषविशेषसाचिव्येन समानप्रकारकसमान विशेष्यकनिश्चयत्वेनापि [ संभवति ], संशयप्रतिबन्धकत्वस्यापि घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयाप्रतिबन्धकत्वेन वक्तुमशक्यत्वात् सति दोषविशेषे निश्चितेऽपि संशयोत्पत्तेः, असति नाऽपीत्यर्थः । अवाप्तिमीमांसकेनाङ्गीक्रियते इत्युपपादयति तन्मतेऽपीति- मीमांसकमतेऽपीत्यर्थः । वर संस्कृतेनेत्यस्य वरणसंस्कृतेनेत्यर्थः, वरणं वर इति व्युत्पत्तेः ' त्वं मे कर्तव्यकर्मणि पुरोहितो भूयाः' इत्येवं यस्य वरणं तेनैव वरणसंस्कृतेन पुरोहितेनेष्टस्य करणे सति फलमधिगच्छति यजमानो न वरणसंस्काररहितेनेत्येतदर्थं भावयितुं पुरोहितं वृणीतेत्यस्यार्थ आविष्कृतो वरसंस्कृतेनेत्यादिवचनेन । नन्वेवं संस्कारस्यावश्यकत्वं नावाप्तेरित्यत आह- संस्कारश्वावाप्तिरिति । " इत्यावश्यकमस्याः इत्यस्य स्थाने " इत्यावश्यकत्वमस्याः " इति पाठो युक्तः अस्याः अवाप्तेः । अवाप्तेः फलत्वे युक्त्यन्तरमुपदर्शयति- किञ्चेति, निषादेष्यादीति- "निषादस्थपतिं याजयेत् " [ ] इत्यत्र निषादश्चासौ स्थपतिस्तं याजयेदित्येवं कर्मधारय समास एवं लाघवादाश्रितः, न तु निषादानां स्थपतिर्निषादस्थपतिस्तं याजयेदित्येवं तत्पुरुषसमासोऽभ्युपगतः, एवं च निषादेष्टयुपयुक्तपदार्थावबोधकफलकं वेदवाक्यं सङ्करजातिविशेषेण निषादेनैवाध्येतव्यम्, क्षत्रियस्य निषादेष्टयनधिकारिणो न निषादेष्ट्युपयुक्तार्थावबोधफलमुपादेयमिति तत्फलकवाक्याध्ययनं न कर्तव्यं भवेत्, अवाप्तिफलाभ्युपगमे तु ब्राह्मण-क्षत्रिय-वैश्यलक्षणत्रैवर्णिकस्यैव वेदाध्ययनाधिकारतो वेदाध्ययनतः संस्कृताः सर्वेऽपि त्रैवर्णिका भवन्तीति संस्कारविशेषलक्षणावाप्तिः क्षत्रियस्यापीष्टति तदर्थं क्षत्रियस्यापि निषादेष्ट्यादिवाक्याध्ययनं कर्तव्यकक्षा मचतीति । उपसंहरतितस्मादिति । एतावता नित्याध्ययनविधिनेत्यत्र नित्यत्वं यदध्ययनविशेषणमुक्तं तदुपपादितम् इदानीं साङ्गाध्ययनबलादू वेदान्तवाक्यानामापाततोऽर्थ मधिगच्छतीत्यत्रार्थाधिगमे आपातत इति यद् विशेषणं तत्स्वरूपमजानानः पृच्छति - अथ केयमापाततेति । उत्तरयति उच्यत इति । वेदान्तजन्यज्ञानस्य तत्त्वमसीति महावाक्यात्मकवेदान्तजन्याखण्डब्रह्मसाक्षात्काररूपज्ञानस्य । तस्यानिर्णयात्मकत्वादेव संशयाविरोधितेति माऽवमंस्था निश्वयात्मकत्वेऽपि तस्य संशयाविरोधितेत्युपदर्शयितुमुक्तं - निःसामान्यविशेषब्रह्मावधारणरूपस्यापीति- ब्रह्मणो निर्धार्मिकत्वान्न तत्र सामान्यं विशेषा वा विद्यन्त इति निःसामान्यविशेषमखण्डं ब्रह्म, तस्य यदवधारणं निश्चयात्मकं ज्ञानं तद्रूपस्यापि तदात्मकस्यापि वेदान्तजन्यज्ञानस्येत्यर्थः । संशयाविरोधितैवेत्यनन्तर मापाततत्यनुषज्यते । ननु तत्प्रकारकतद्विशेष्यकनिश्चयस्य तत्प्रकारकतद्विशेष्यकसंशयं प्रति प्रतिबन्धकत्वात् कथं निश्चयस्य संशयाविरोधितेत्यत आह- सा चेति- संशयाविरोधितालक्षणाऽऽपातता चेत्यर्थः, अस्य सम्भवतीत्यनेनान्वयः, अत एवा सम्भवतीति पाटो युक्त एव । दोषसाचिव्येनेति एतदुक्तिस्तु दोषासमवधाने समानप्रकारकसमान विशेष्यकनिश्चयसत्त्वे संशयो न भवतीति दोषासमवहितोक्तनिश्वयस्य न संशयाविरोधित्वमित्यवगतये । ननु दोषासमवहित्व विशेषणमनादृत्यैव समानप्रकारकसमानविशेष्यकनिश्चयत्वेन निश्चयस्य संशयप्रतिबन्धकत्वमस्तु तथा च दोषसाचिव्येनापि नोक्तनिश्चयत्वेन संशयाविरोधितेत्यत आह- संशयप्रतिबन्धकत्वस्यापीति- अस्य वक्तुमशक्यत्वादित्यनेनान्वयः । ननु घटवद् भूतलमिति निश्चयसत्त्वे भूतले घटो नवेति संशयो न जायत एवेति घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयप्रतिबन्धकत्वमेवेत्यत आह- सति दोषविशेष इति । असतीति- दोषविशेष इत्यनुषज्यते । तदभावादेव दोषविशेषाभावादेव । तस्यैव दोषविशेषस्यैव । तद्धेतुत्वात् संशयहेतुत्वात् । तस्यैवेत्येवकारेण निरुकनिश्वयाभावस्य संशयकारणत्वव्यवच्छेदः, यदा च निरुक्तनिश्चयाभावस्य न संशयकारणत्वं तदा कारणीभूताभावप्रति 41 " 321 Page #172 -------------------------------------------------------------------------- ________________ 322 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नगोपदेशः । तदभावादेव संशयाभावादन्वय-व्यतिरेकाभ्यां तस्यैव तद्धेतुत्वात् । किञ्च, सत्यपि निश्चयेऽप्रामाण्यसंशयेन संशयदर्शनादप्रामाण्यसंशयानास्कन्दितत्वेन प्रतिबन्धकत्वं वाच्यं, तद् वरं दोषविशेषानास्कन्दितस्वेनैव तथात्वं युक्तम्, अनुगतत्वालाघवाच । अत एव स्वतः प्रामाण्यनिश्चयेऽप्यनभ्यासादिदोषविशेषात् काशीस्थस्याद्रमरिच प्रत्यक्षेऽपि वा संभावनादोषविशेषात् संशयः, त[व]दिहापि वेदान्तवाक्यादधीताजातेऽपि ब्रह्मनिश्चयेऽसंभावनादिदोषविशेषात् संशयोत्पत्तौ तदविरोधितैव तस्यापाततेति । एककोटिकानिश्चयरूपैवाऽऽपाततेति तु न युक्तम् , अदृष्टकल्पनापत्तेः, तदयमापातज्ञानवानिह जन्मनि जन्मान्तरे योगिवलक्षण प्रतिबन्धकत्वमपि निरुक्तनिश्चयस्य नेत्यागतमेवेसाशयः । घटवद् भूतलमिति निश्चयसत्त्वेऽपि तत्राप्रामाण्यसंशये इदं ज्ञानमप्रमा नवेत्येवंरूपे, इदं ज्ञानं प्रमा नवेत्येवं रूपे वा सति भूतले घटो नवेति संशयस्य दर्शनादप्रामाण्यसंशयानास्कन्दितनिरुकनिश्चयत्वेन संशयं प्रति प्रतिबन्धकत्वं कल्पनीयम् , तदपेक्षया लाघवाद् दोषविशेषानास्कन्दितनिरुक्तनिश्चयत्वेनैव संशयं प्रति प्रतिबन्धकत्वमाश्रयणीयम , यत्र निश्चयेनाप्रामाण्यसंशयस्तत्रापि दोषविशेषे सति संशयस्योदयेन दोषविशेषानास्कन्दितत्वनिवेशस्यश्याकत्वेन तस्यानुगतत्वात् , अप्रामाण्यसंशयोऽपि दोषविशेषादेव तत्रापि दोषविशेषसद्भावस्यावश्यम्भावेन तस्यानुगतत्वं स्वीकरणीयमेवेत्याह-किश्चेति । अप्रामाण्यसंशयानास्कन्दितत्वेनेतियद्यपि यत्र निश्चयत्वेन प्रतिबन्धकरवं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वम् , यत्र तु ज्ञानत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य निश्चयत्वेनैवोत्तेजकत्वमिति नियमात् प्रकृते निश्चयत्वेन प्रतिबन्धकस्वस्याश्रितत्वादप्रामाण्यज्ञानस्य ज्ञानवेनबोत्तेजकत्वमित्यप्रामाण्यज्ञानानास्कन्दितत्वेनेत्येव वक्तमुचितम्, तथापि निश्चयेऽप्रामाण्य. निश्चयो यत्र निश्चयो वस्तुतो विपर्ययात्मकस्तत्र प्रमात्मकोऽपि सम्भवति, प्रमायां च गुणस्यैव कारणत्वं न दोषस्येति न तत्र दोषसद्भाव इत्यप्रामाण्यज्ञानस्थले दोषसद्भावस्तदैव स्याद् यद्यप्रामाण्यज्ञानं संशयरूपं भवेदित्याशयेनाप्रामाण्यसंशयानास्कन्दितत्वेनेत्युक्तमिति बोध्यम् । तथात्वं प्रतिबन्धकत्वम् । तथाप्रतिबन्धकत्वस्य युक्तत्वे हेतुद्वयमुपदर्शयति-अतुगतत्वालाघवाच्चेति-अनुगतत्वं यत्र न प्रामाण्यज्ञानं यत्र चाप्रामाण्यज्ञानमुभयत्रापि दोषस्य सद्भावान्निश्चयस्य न संशयविरोधित्व. मित्यतः, लापवं तु तदभाववति तत्प्रकारकत्वलक्षणाप्रामाण्यज्ञानापेक्षया दोषविशेषस्य शरीरकृतं सुव्यक्तमेव । अत एव दोषविशेषसमवहितनियुक्तनिश्चयाभावस्य न संशयकारणत्वं किन्तु दोषविशेषस्यैव संशयकारणत्वमित्यस्मादेव कारणाद् अप्रामाण्यसंशयानास्कन्दितत्वस्य न प्रतिबन्धकतावच्छेदकतया निवेशः किन्तु दोषविशेषानास्कन्दितस्यैव तथा निवेश इत्यस्मादेव हेतोः । स्वतः प्रामाण्यनिश्चयेऽपीति-परतः प्रामाण्यनिश्चयाभ्युपगमे प्रामाण्यनिश्चायकप्रमाणस्याप्य. निश्चितप्रामाण्यस्य न प्रामाण्य निश्चयात्मकत्वमिति तस्यापि प्रामाण्यनिश्चयः, एवं तत्प्रामाण्यनिवायकप्रमाणस्यापि परतः प्रामाण्यनिश्चय इत्येवमनवस्थानादुमीमांसक-वेदान्त्यादिमते ज्ञानस्य स्वत एव प्रामाण्यनिश्चयेऽपीत्यर्थः । यदा च तद्विषयक. ज्ञानस्य निश्चितप्रामाण्यस्य तद्विषयनिश्चायकत्वे सत्यपि तस्मिन् विषये संशयो भवति तदा संशयोऽनभ्यासादिदोषविशेषादेव भवतीत्याह-अनभ्यासादिदोषविशेषादिति- अस्य संशय इत्यनेनान्वयः । एवं कश्चित् प्रमाता कञ्चनामरीचनामानं पुरुषं नामान्तरे दृष्टवान् , स एव प्रमाता काशी गतस्तत्रापि आद्रेमरीच पश्यति, तत्पर मिश्चितप्रामाण्यकमेव तथापि कथमसामरीचो भवितुमर्हति तदयमार्दमरीचो ने सम्भावनापथमृच्छतीत्येवमसम्भावनादोष. विशेषादयमाईमरीचोऽन्यो बेति योऽयं संशयः सोऽप्यसम्भावनादोषविशेषादेवेत्याह- काशीस्थस्येति । "वा संभावना" इत्यस्य स्थाने " वाऽसंभावनादि " इति पाठो युक्तः । यथाऽन्यत्र निश्चितप्रामाण्यकनिश्चयात्मकज्ञानविषयेऽपि दोषविशेषात् संशयो भवति तथाऽधीतवेदान्तवाक्यजन्यनिश्चितप्रामाण्यकनिश्चयात्मकविषयेऽपि ब्रह्मणि असंभावनादिदोषविशेषात् संशयः स्यादेवेति अधीतवेदान्तवाक्यजन्यब्रह्मनिश्चयस्य संशयाविरोधितालक्षणापातता सुव्यवस्थितेत्याह- तद्वदिहापीति । तद. विरोधितैव संशयाविरोधितव । तस्य वेदान्तवाक्यजन्यब्रह्मनिश्चयस्य । एककोटिकानिश्चयरूपत्वमेवापातत्वम् , तच्चैककोटिकनिश्चयरूपे ब्रह्मनिश्चये न संभवतीत्याशङ्का प्रतिक्षिपति- एककोटिकेति । "रूपैवा" इत्यस्य स्थाने "रूपतवा" इति पाठो युक्तः । तदभावाप्रकारकतत्प्रकारकज्ञानत्वमेव निश्चयत्वम् . तच सर्वत्रैककोटिके निर्विवादमेवेति यदेककोटिक तनिश्चयरूपमेव दृष्टं nAnizcayarUpamityekakoTikAnizcayakalpanASESTakalpanaivetyayuktatve हेतुत्वमुपदर्शयति- अष्टकल्पनापचे Page #173 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वानुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते । ननु कथं कर्मणां तत्तत्फलसाधनानामन्त:करणशोधकत्वमिति चेद् ? ज्ञानाज्ञानकृतानां सर्वपापानां पुरुषेषु सत्वात् तत्क्षयस्य सदाभीप्सितस्वाद् दुःखवत् पापस्यापि द्वेष्यतया तन्निवृत्तेः काम्यत्वादहरहः कर्त्तव्यत्वेनावगतप्रत्ययानां नित्यानां तेनैव फलवत्त्वाद् धर्मेण पापमपनुदति । " योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये " [ भगवद्गीता, 323 रिति । एतावता " कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साङ्गाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति " इति यदुक्तं तदुपपादितम्, तदनन्तरवक्तव्यमुपदर्शयति तदयमिति । तत् तस्मात् अयं पुरुषधुरन्धरः । ननु यत् कर्म यत्फलसाधनतया वेदविहितं तेन कर्मणानुष्ठितेन तदेव फलमुपजायत इत्यन्तःकरणविशोधकत्वं नानुष्ठितकर्मणामिति 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरण' इति यदुक्तं तत् कथं सङ्गतमिति शङ्कते - नन्विति । यद्यपि काम्यकर्मणां तत्तत्फलसाधनत्वेन विहितानां प्रतिनियतत्तत्तत्फलसाधनत्वेऽपि नित्यानां कर्मणां प्रतिनियतफलसाधनतयाऽविहितानां यद् यदभीप्सितं कर्तुस्तत्साधनत्वं यद् यद् द्विष्टं तन्निवर्तकत्वं स्वीकरणीयम् नित्यकर्मणां निष्फलत्वे प्रेक्षावतां तत्र फलमपश्यतां प्रवृत्तेरेवानुपपत्तेः, प्रतिनियतफलसाधनत्वेनाविहितानामिदमेव फलमिदं नेति विनिगमनाविरहात् कल्पयितुमशक्यमतः पुरुषेषु सतां ज्ञानाज्ञानकृतानां सर्वपापानां निवृत्तेरिष्टत्वाद् दुःखवद् दुःखसाधनपापस्यापि द्वेषविषयत्वेन तभिवृत्तेरिष्टत्वात् तज्जनकत्वेन फलवस्वस्यापि नित्यकर्मणां संभवाद् धर्मेण नित्यकर्मणा पापापनोदनतो विशुद्धान्तःकरणो भवेदेव कर्तेति समाधत्ते - ज्ञानाज्ञानकृतानामिति । तत्क्षयस्य ज्ञानाज्ञानकृतसर्वपापक्षयस्य । सदाऽभीप्सितत्वात् सर्वदैवेष्टत्वात्, ननु कथम मीप्सितत्वं सर्वपापनिवृत्तेरित्यपेक्षायामाह - दुःखचदिति - दुःखस्य यथा साक्षादनिष्टत्वादेव द्वेषविषयत्वं तथेत्यर्थः । द्वेष्यतया अनिष्टसाधनत्वेन द्वेषविषयतया । तन्निवृत्तेः ज्ञानाज्ञानकृतसर्वपापनिवृत्तेः । काम्यत्वात् कामना इच्छा तद्विषयत्वात् । अहरह्नः कर्तव्यत्वे नाव गतप्रत्ययानामिति सन्ध्यावन्दनादीनामुपनयनादारभ्यामरणं प्रतिदिनकर्तव्यत्वं यत् तदेव नित्यत्वमिति अहरहः कर्तव्यश्वेनेत्यस्य नित्यत्वेनेत्यर्थः, अवगतप्रत्ययानाम् - अवगतः - निश्चितः प्रत्ययो विश्वासो येषु ते अवगतप्रत्ययास्तेषाम्, यद्यपि अवगतशब्दस्य समासानिविष्टाहरहः कर्तव्यत्वेनेतिपदार्थान्वितस्वार्थकत्वेनासमर्थतया समासा सम्भवाशङ्का समुपजायते, तथापि प्रतियोगिपदाद्यतिरिक्त समासानिविष्टपदार्थान्वितस्वार्थकत्वे सत्येवासामर्थ्य भवति नान्यथा, अत एव चैत्रस्य गुरुकुलमित्यत्र गुरुपदस्य समासानिविष्टचैत्रस्येतिपदान्वितस्वार्थकत्वेऽपि नासामर्थ्यम्, तदुक्तम् - " प्रतियोगिपदादन्यद् यदन्यत् कारकादपि । वृत्तिशब्देकदेशार्थे न तस्यान्वय इष्यते ॥ 1 ॥ " ] इति, प्रकृते अहरहः कर्तव्यत्वेनेति कारकतया तदर्थान्वितस्वार्थकत्वेऽप्यवगतपदस्य नासामर्थ्यमिति वस्तुतः अवगतप्रत्ययानाम् ' इत्यस्य स्थाने ' अविगीतप्रत्ययानाम् ' इति, पाठो युक्तः, अविगीत: - केनापि वादिना विगानं निन्दा, तां न इतः - प्राप्तः प्रत्ययो - ज्ञानं येषां तेऽविगीतप्रत्ययाः सर्ववादिनिश्चित प्रत्यया इति यावत् तेषामिति तदर्थः, तत्र समासान्तनिविष्टप्रत्ययपदस्यैव समासानिविष्टपदार्थान्वित स्वार्थकत्वमिति न समासानुपपत्तिः । तेनैव सर्वपापक्षयेनैव । फलवत्त्वादित्यस्यानन्तरं कल्पलतायां - " स्वर्गादेर्नियतानुपस्थितिकत्वात् प्रत्यवायप्रागभावस्य चासाध्यत्वात् " इत्यप्यस्ति पाठः, तत्सङ्गमनं यथा - ननु " विश्वजिता यजेत् " इत्यत्र विश्वजिद्यागस्य न किञ्चित् फलं श्रूयते, अथापि सर्वाभिलषितत्वेन स्वर्ग एव फलं कल्प्यते, एवं नित्यकर्मणामपि सर्वाभिलषितत्वेन स्वर्ग एव फलं : कल्प्यताम्, अथवा नित्ये कर्मण्यकृते प्रत्यवायो भवति, कृते च तस्मिन् प्रत्यवायो न भवतीति नित्यकर्मसत्त्वे प्रत्यवाय प्रागभाव सत्त्वं नित्यकर्माभावे प्रत्यवाय प्रागभावाभाव इत्यन्वयव्यतिरेकाभ्यां प्रत्यवायप्रागभाव एव नित्यकर्मणां फलमस्तीत्यत आहस्वर्गादेर्नियतानुपस्थितिकत्वादिति स्वर्गादर्नियतोपस्थितिकत्वाभावादित्यर्थः यद्यपि स्वर्गादिकं सर्वाभिलषितत्वेन : कदाचित् कदाचिदुपस्थितिविषयोऽपि भवति न तु सर्वदोषस्थितिविषयोऽर्थाद् यदा यदा सन्ध्यावन्दनादिकं करोति पुरुषस्तदा.. तदा नियमेन तत्फलत्वेन न स्वर्गादिकमुपस्थितं भवति; अत एवानुपस्थितिकत्वादित्यनुक्त्वा नियतानुपस्थितिकत्वादित्यु कम् पापक्षयस्तु सर्वदोपस्थित एव भवति, अत एवानन्तरमेवाभिहितं- तत्क्षयस्य सर्वदाऽभीप्सितत्वादिति, एवं च यथाऽयं नियम:-. उपस्थितानुपस्थितयोर्मध्ये उपस्थितस्यैव महणमिति तथा नियतोपस्थित-नियतानुपस्थितयोर्मध्ये नियतोपस्थितस्यैव ग्रहणमित्यपि नियम इति 'अणुरपि विशेषोऽध्यवसायकरः ' ] इति न्यायान्नित्यकर्मणां पापक्षय एव फलं [ 6 Page #174 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः । 5-11 ] इत्यादिशास्त्राच्च । यद्वा " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" [ बृहदारण्य. कोपनिषद् , 4.4.22.] इत्यादिश्रुत्या तत्तत्फलसंयुक्तानामपि कर्मणां संयोग-पृथक्त्वन्यायेन विविदिषासंयोगस्य ज्ञानसंयोगस्य वा विधानात् , तत्रान्तःकरणशुद्धिद्वारम् , एकस्य तूभयत्वे संयोग-पृथक्त्वमिति न तु स्वर्गादिकम् , येऽपि नित्यकर्मणां स्वर्गादिफलमुपयन्ति तेऽपि नित्यकर्मभ्यः पापक्षयस्ततः स्वर्गादिरिति रीत्या, यत. स्तत्र प्रमाणयन्तीदं वचनम्-" सन्ध्यामुपासते ये तु सततं शंसितव्रताः ॥ विधूत पापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ 1 ॥ " [ ] इति, एवं च पापस्य कस्यचित् स्वर्गादिप्रतिबन्धकत्वमपि संभवतीति तत्क्षयस्थ प्रतिबन्धकाभावविधया स्वर्गादिकं प्रति कारणत्वस्य क्लप्तत्वेन तेनान्यथासिद्धत्वान्न स्वर्गादिकं प्रति नित्यकर्मणां कारणत्वम्, न च पापक्षयस्य स्वर्यादिफलजनने नित्यकर्मणां व्यापारतया व्यापारेण तेन व्यापारिणां नित्यकर्मणां नान्यथासिद्धिरिति वाच्यम् , यत्र व्यापारिणः प्रमाणान्तरावगतकारणत्वान्यथानुपपत्त्या व्यापारस्य कल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणस्वमन्तराऽपि व्यापारस्य कारणत्वं क्लप्तं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धत्वं भवत्येव, यथा " काशीमरणान्मुक्तिः" [ ] इत्यत्र " तमेव विदित्वाऽतिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय" [ वा. सं. 31. 18.] इत्यादिश्रुत्या क्लप्तकारणताकन तत्त्वज्ञानेन व्यापारभूतेनापि काशीमरणस्यान्यथासिद्धत्वमिति पञ्चम्याः प्रयोजकत्वमेवार्थ इत्यन्यत्र चिन्तितम् । नन्वेवमपि प्रत्यवायप्रागभावस्य पापक्षयवद् नियतोपस्थितिकत्वात् प्रतिबन्धकामावविधया तस्यापि स्वर्गादिकं प्रति कारणत्वस्य क्लप्तत्वादेकेनापरस्यान्यथासिद्धत्वस्य वक्तुमशक्यत्वात् प्रत्यवायप्रागभावोऽस्तु नित्यकर्मणां फलमित्यतस्तस्य फलत्वाभावे हेतूपदर्शनायोक्तम्- प्रत्यवायप्रागभावस्य चाऽसाध्यत्वादिति- असाध्यत्वादित्यस्यानुत्पाद्यत्वादित्यर्थः, आद्यक्षणसम्बन्धश्वोत्पत्तिः, साऽनादिकालीने प्रत्यवायप्रागभावे नास्ति, नित्ये कर्मणि कृते प्रत्यवायप्रागभावस्तिष्ठति, अकृते द तस्मिन् न तिष्ठतीत्येवं क्षमिकजन्यत्वं यद्यपि असाध्येऽपि प्रत्यवायप्रागभावे सम्भवति तथापि यौगिकजन्ये पापक्षये नित्यकर्मफलवे सम्भवति क्षैमिकजन्यत्वमुपादाय प्रत्यवायप्रागभावस्य ttphltvklpnmnyaayymevetyaashyH| धर्मेण अनुष्ठितनित्यादिकर्मणा । पापमपनुदति पापं विनाशयति मित्यादिकर्मानुष्ठाता पुरुस्स्ः। पापक्षयरूपात्मशुद्धिकारणत्वे कर्मणः शास्त्रे प्रमाणयति-योगिन इति-योगिन इत्युक्त्या योगिनां मुक्त्यर्थिनां स्वर्गादिफलाकालाऽभावात् तस्कृतकर्मणां पापक्षयलक्षणात्मशुद्ध्यर्थत्वमेवेत्यावेदितम् । तेषां स्वर्गादिफलाकाक्षा. 'भावावगतये उक्तम्-सलं त्यक्त्वेति-स्त्री-पुत्र-धनादिविषयसम्बन्धं त्यक्त्वेति तदर्थः, यदि स्वर्गादिफलाकाङ्क्षणं तेषां स्यात् तदा रागादिलक्षणसम्बन्धस्यावश्यंभावात् तत्रयाग एव नोपपद्यतेति न स्वर्गादिफलाकाङ्क्षा तेषामित्यभिसन्धिः । प्रकारान्तरेणानुष्ठितकर्मणां पापक्षयसाधनत्वं व्यवस्थापयति-यद्वेति । तमेतमिति-एतम्-अनन्तरपूर्वश्रुतिदर्शितस्वरूपम् , तमात्मानम् , वेदानुवचनेन निरन्तरराभ्यस्तवेदवाक्येन, ब्राह्मणाः ब्रह्मज्ञानपरायणाः, विविदिषन्ति वेत्तुमिच्छन्ति, विविदिषानन्तरं जानन्त्यपि, यझेन यज्ञादिकर्मणा, अत्रापि तमे विविदिषन्तीत्यस्यान्वयः । श्रुत्येत्यस्य विधानादित्य्नेनान्व्य्ः। तत्तत्फलसंयुक्तानामपि प्रतिनियतस्वर्गादिफलेन सह जनकतया सम्बद्धानामपि । कर्मणां य्ज्ञ्यादिक्र्म्न्नाम्। संयोगपृथक्त्वन्यायेनेति-यत्र संयोग-पृथक्त्वन्यायः प्रवर्तते, यच्चास्य स्वरूपं तदुभयमत्रैवानन्तरं स्पष्टीकृतम् । विविदिषा संयोगस्य विविदिषया समं जनकतालक्षणसम्बन्धस्य । झानसंयोगस्य ज्ञानेन समं जनकतालक्षणसम्बन्धस्य । कर्मभिरनुष्ठितैर्विविदिषा ज्ञानं वा कथं स्यादित्यपेक्षायामाह-तत्रेति-कर्मभिर्विविदिषाजनने ज्ञानजनने वेत्यर्थः । "अन्तः करणशुद्धिद्वारम्" इत्यस्य स्थाने " अन्तःकरणशुद्धिरम् " इति पाठो युक्तः, वेदान्तिमते आत्मनो निर्लिप्तत्वादन्तः. करणोपाधिक एव पुण्य-पापसम्बन्धो न तु स्वत इति पापसम्बन्धलक्षणाऽशुद्धिरन्तःकरणस्य, तत्तादात्म्याध्यासादात्माऽप्यशुद्ध इत्युपचर्यते, अनुष्ठितकर्मभिः पापविगमे पापापगमनलक्षणा शुद्धिरन्तःकरणस्यैव, तत्तादात्म्याध्यासादात्मनोऽपि सा शुद्धिरिति, तथा चान्तःकरणशुद्धिर्विविदिषाजनने ज्ञानजनने वा द्वार-व्यापारो भवति, पापविगमद्वारा कर्माणि विविदिषां शानं वा जनयन्तीत्यर्थः, एवं च अनुष्ठितकर्मभिर्विशुद्धान्तःकरण इति यदुक्तं तद् युक्तमेवेत्याशयः । कुत्र संयोग-पृथक्त्वन्यायः प्रवर्तत इत्यपेक्षायामाह-एकस्येति-एकस्य कर्मणः पृथम्विधिभ्यामुभयत्वे फलद्वयसम्बन्धविधानत उभयरूपत्वे संयोग-पृथक्त्व. मिति न्यायः प्रवर्तत इत्य्र्थ्ः। संयोगपृथक्त्वं किमित्यपेक्षायामाह-संयोग इति। तत्पृथक्त्वं विधिभिन्नत्वम् । एकस्य Page #175 -------------------------------------------------------------------------- ________________ नयामृसतरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । 335 - न्याया, संयोगो विधिस्तत्पृथक्त्वमेकस्योभयरूपत्वे हेतुरिति तदर्थः, त[व]दिह तत्चत्कलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति । कथं पुनरत्र प्रकरणान्तरन्यायेन न कर्मान्तरत्वम् , प्रकरणान्तरे प्रयोजनान्यत्वम् ' इत्यत्र ह्येतत् सिद्धम् , यत्र प्रकरणान्तरमनुपादेय. गुणश्च तत्र कर्मान्तरत्वम् , ' सायं प्रातर्जुहोति [. ] इत्यादौ ' यदाहवनीये जुहोति' [कठश्रु-4] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् , तदिह 'मासमग्निहोत्रं जुहोति । ] इत्यत्रेवोभय सत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदन यज्ञादिसंबन्धो विधिः 'जुहोति' इतिवच्छ्रयते, येनापूर्व यज्ञादिविधीयते, कल्पनायां तु लाघवम् । 'जीवातुः' कर्मादेरेकस्य । उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे । हेतः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव । इति एव्ण्स्व्रूप्ः। तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः । उपसंहरति-तदितितस्मात् , एकस्य कर्मणो विधि-पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् । इह प्रकृते । तत्तत्फलार्थान्यपि प्रतिनियत. स्वस्वफलार्थान्यपि । कर्माणि यज्ञादीनि कर्माणि । तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यशेन तपसा कर्मणा नाशकेनेत्यादिवचनात् । ननु दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियतफलसम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधकप्रकरणगतानि, तथा च विभिन्न प्रकरणपठितत्वेन दर्श-पूर्णमासाभ्यां स्वर्गकामो यजतेत्यादिविधिविहितदीदिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्थानीति नैकस्योभयरूपत्वं संयोग-पृथक्त्वन्यायनेति शङ्कते-कथं पनरिति-अस्य न कर्मान्तरत्वमित्यनेनान्वयः, तथा च प्रकते कर्मान्तरत्वं स्यादेवेत्यर्थः । प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह-प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम् , इत्येवं चिह्नित उल्लेखः कर्तव्यः । इत्यत्र एवंस्वरूपमीमांसाधिकरण । एतत् कर्मान्तरत्वम्, सिद्ध व्यवस्थापितम् । निरुताधिकरणविचारमेवावेदयति-यति । प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति-सायमिति-"सायं प्रातर्जुहोति" इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इति पाठो युक्तः । एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रात:कालोनवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तरविधायक विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातःकालीनहवनतोऽन्यदेव सायंकालीनं हवन मित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थ-प्रकरणान्तरमिति,-" सायं प्रातर्जुहोति " इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इतिपाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रत्याशयः । सायं जुहोतीत्यादि यत्प्रकरणे पठित तदन्यप्रकरण एवं यदाहवनीये जुहोतीति पठितम् , तथा च प्रकरणान्तरत्वात् सायंकालीनहवनत आहवनीयाग्न्यधिकरणकहवनस्य कमान्तरत्व प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीय विशेषणम् , एवं चावनीयाग्न्यधिकरणकत्व गुणोऽत्रोपादेय इत्यनुपादेय गुणत्वाभावान कर्मान्तरत्वम् . किन्तु यदेव हवन सन्ध्याकालादौ क्रियते तत्रैवाहवनीया. धिकरणकत्वलक्षणो गुणो विधीयत इति । प्रष्टा स्वाभिप्रेतमुपसंहरति-तदिति-तत्- तस्मात् , प्रकरणान्तरपठितस्वादनुपादेयगुणत्वाच । इह प्रकृते, अस्य उभयसरवादित्यनेनान्वयः । मासमग्निहोत्रं जुहोतीत्यवति- सायं जुहो. तीत्यादि यत्प्रकरणे पठित तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किश्चिदुपादेयमित्यनुपादेयगुणश्चास्तीत्येवमुभयसत्त्वादु यथा तस्य कर्मान्तरत्वं तथा दर्श-पूर्णमासप्रकरणभिन्न प्रकरणमतत्वादनुपादेयगुणत्वाच तमेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः । समाधत्ते-उच्यत इति । नञः श्रयत इत्यनेनान्वयः । "यज्ञादिसंबन्धो" इत्यस्य स्थाने "यज्ञादिसम्बद्धो" इति पाठो युक्तः । जुहोतीतिवदितिजुहोतीत्यत्र हृधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधि बचनेन प्रतिपाद्यत इत्यर्थः । तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां विति-" कल्पनायां तु लाघवम् । 'जीवातुः' इत्यस्य स्थाने " कल्पनायां तु लाघवं जीवातुः" Page #176 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । इति, आख्याता समानाधिकरणव्यवहितपरामर्शसमर्थ सुबन्तपरामृष्टानां कर्मणां फलसंबन्धमात्रविधानोपपत्तौ नान्यत् कल्पयितुं युक्तम्, आख्यातसमानाधिकरणो हि मासमग्निहोत्रमिति शब्दस्तत्परतन्त्रत्वान्न व्यवहितमित्यग्निहोत्रं परामृशति, यज्ञेनेत्यादि सुबन्तस्त्वा ख्यात समानाधिकरणो व्यवहितपरामर्शे समर्थं इति परमार्थः । नतु किमत्र पशुकामस्योद्विचित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु भिन्नवाक्योपान्तत्वादविकल्पः ?, यथा- * दध्यादीनामग्निहोत्रहोमे, उत स्वर्गकामस्यानेयादिष्विव समुचयः ? इति चेत् ? अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः । तत्र कथमेकवाक्यतेति विचार्यते- अर्थैकत्वाइति पाठो युक्तः, कल्पनायां तु वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोग मात्र विधिकल्पनायां पुनः लाघवम् अतिरिकयज्ञादितत्फलविविदिषादिसंयोगविधिद्वय कल्पनापेक्षया वचनान्तरप्राप्तस्य यज्ञादिकर्मणः केवलविविदिषादिफलसंयोगविधिकल्पने लाघवं सुव्यक्तमेव, जीवातुः जीवनं प्रमाणसहकारीति यावत् । नन्वन्यत्रापि वचनान्तर प्राप्तस्यैव कर्मणः फलविशेषसम्बन्धमात्रविधानं लाघवादुपेयताम्, नेत्थं चेत् किमपि विनिगमकमुपदर्शनीयमित्यत आह- आख्यातेति- आख्यातासमानाधिकरणो व्यवहितपरामर्शसमर्थश्च यः सुबन्तस्तत्परामृष्टानामित्येवमन्वयगमनिका । मासमग्निहोत्रं जुहोतीत्यादौ नेदं विनिगमकमतस्तत्र कर्मान्तरविधानमित्युपदर्शयति- आख्यातसमानाधिकरणो द्वीति - हि यतः, मासमग्निहोत्रमिति शब्द आख्यातसमानाधिकरणः, जुहोतीत्याख्यातपदप्रतिपाद्यहवनाभिक्षमासाधिकरणका ग्निहोत्ररूपार्थकत्वात् तथा । कथमाख्यातसमानाधिकरण इत्यपेक्षायामाह तत्परतन्त्रत्वादिति- जुहोतीत्याख्यातपरतन्त्रत्वात्, अत एवाग्निहोत्रमपि न व्यवहितमित्यव्यवहितस्याग्निहोत्रस्य परामर्शकं मासमग्निहोत्रमिति शब्दो न व्यवहितपरामर्शसमर्थ इति निरुक्तविनिगमकाभावान्न तत्र फलसम्बन्धमात्रविधानं किन्तु कर्मान्तरस्यापि विधानमित्यर्थः । प्रकृते तु निरुक्तविनिगमकसत्वात् फलसम्बन्धमात्रविधानमित्याह - यज्ञेनेत्यादीति - " यज्ञेनेत्यादिसुबन्त स्वाख्यात समानाधिकरणो " इत्यस्य स्थाने " यज्ञेनेत्यादिसुबन्तस्त्वाख्यातासमानाधिकरणो " इति पाठ: समीचीनः, आख्यातपदमत्र विविदिषन्तीति तत्प्रतिपाद्यं न यज्ञादि, किन्तु विविदिषैति आख्यातप्रतिपाद्यार्थाप्रतिपादकत्वाद् यज्ञेनेत्यादिशब्दस्याख्यातासामानाधिकरण्यम्, व्यवहितं यद् दर्श- पूर्णमासाभ्यां यजेतेत्यादिवचनप्रतिपाद्यं दर्शादि तस्य परामर्शे समर्थोऽपीति तत्परामृष्टानां दर्शादिकर्मणां फलसम्बन्धमान्न विधानम् । इति परमार्थः एवंस्वरूपोऽत्र वास्तविकोऽर्थः । ननु तमेतमिति वचने यज्ञेन दानेन तपसेत्यनेन फलान्तरजनकतया विहितानां दर्शादियज्ञ-दान-तपसामशेषाणां परामर्शे विविदिषादिकामस्तेषामन्यतमं कञ्चनैक यज्ञं दानं तपो वाऽनुतिष्ठन् विविदिषादिफलमासादयति किम् ?, यथाऽग्निहोत्रहोमं केनचिद् दध्याचे केनानुतिष्ठन् तत्फलमासादयतीति विकल्पोऽत्राभिप्रेतः, किं वा स्वर्गकाम आग्नेयादिषट्कमनुतिष्ठन्नैव तत्फलमासादयति यथा, तथा विविदिषादिकामो यज्ञ-दानादिकं सर्वमनुतिष्ठमेव तत्फलमासादयतीति अमेयादिसमुच्चयवद् यज्ञ दानादिसमुच्चयोऽभिप्रेतः ? इति प्रश्नयति- नन्विति । किमत्रेत्यस्य विकल्प इत्यनेन समुच्चय इत्यनेन चान्वयः । उद्भिच्चित्रादिष्विवेति- "पशुकाम उद्भिदा यजेत [ ] इति " पशुकामचित्रया यजेत " इत्यादिभिन्नवाक्योपात्तत्वाद् उद्भिद्याग- चित्रायागादिषु पशुकामस्य यथा विकल्पः - उद्भिद्याग- चित्रायागादीनां मध्यादेकमनुतिष्ठन्नपि पशुकाम इष्टफलमवाप्नोति तथा यज्ञेन दानेन तपसेति भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प:यज्ञादीनां मध्यादेकमनुतिष्ठन्नपि विविदिषादिकाम इष्टफलमनुभवतीत्यर्थः । विकल्पे दृष्टान्तमाह-यथेति - अत्र " यथा वा " इति पाठो भवितुमर्हति । द्वितीयपक्षमावेदयति- उतेति । आग्नेयादिष्विवेति- दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र दर्श अमावास्यायां क्रियमाणं यज्ञत्रयं दर्शयाग इति कथ्यते, पूर्णिमायां क्रियमाणं यज्ञत्रयं पौर्णमासयाग इति कथ्यते, ततः षड्भ्यो दर्शपौर्णमासनामधेयेभ्यो यागेभ्यः स्वर्गकामस्य स्वर्गो भवति, न तु तन्मध्यादेकै कस्मादाग्नेयादियागात् स्वर्गफलमुपजायते, तत्र मीमांसकानामियं प्रक्रिया- दशैं क्रियमाणयागत्रयमध्यादेकैकस्माद् यागादेकैमपूर्वमुत्पद्य तदपूर्वन्नितयमङ्गापूर्वमिति कथ्यते, समुदितेभ्यश्च निभ्यो यागेभ्य एकमपूर्वमुत्पद्यते तदपूर्वं प्रधानापूर्वमुच्यते एवं पूर्णिमा यां क्रियमाणयागत्रयात् प्रत्येकमपूर्वत्रयमुपजायते तदपूर्वमनापूर्वशब्दव्यपदेश्यम्, समुदिताच्च यागश्रयादेकमपूर्वमुपजायते तदपूर्व M प्रधानापूर्वमुच्यते, आभ्यां च प्रधानापूर्वाभ्यां यज्ञान्तक्रियमाणदक्षिणादानजन्याना पूर्व सहकृताभ्यामेकमपूर्वमुजायते तदपूर्व परमापूर्वमुच्यते, तदेव परमापूर्वं स्वर्गादिफलमुपजनयतीति स्वर्गादिफलं जनयित्वैव विनश्यतीति एवं च स्वर्गकामस्या 326 Page #177 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 327 [ देकवाक्यम्, यथा- 'अमिहोत्रं जुहोति ' [ तैत्तरीयसंहिता 159] इति, ' अरुणयैकहायन्या ' ] इत्यादौ तु सत्यप्यारुण्यार्थभेदे विशिष्टार्थविधानाद् विशिष्टार्थैकत्वेनैकवाक्यत्वम्, सत्यपि च विशिष्टविधानस्य गौरवप्रस्तत्वे अगत्या तदाश्रयणम्, क्रियायाः प्रकरणान्तरप्राप्तौ हि विशेपण मात्रविधानम्, यथा- " दघ्ना जुहोति " [ ] इति गुणविधौ, तन्त्राप्येकमेव विशेषणं विधातुं शक्यते, नानेकम्, वाक्यभेदप्रसङ्गात् अप्राप्ता हि क्रियाने कविशेषणान्युपसङ्ग्रहृन्ती विशिष्टा प्रेयादियागेषु षट्सु दर्श-पौर्णमासशब्दाभिधेयेषु यथा समुच्चयः समुच्चितादेवानेयादियागषदकात् स्वर्गफलं भवति, तथा विविदिषादिकामस्य यज्ञदानादिषु समुच्चयः समुदितेभ्य एवं यज्ञदानादिभ्यो विविदिषादिफलनिष्पत्तिरित्यर्थः । यज्ञेन विविदिषन्ति दानेन विविदिषन्ति तपसा विविदिषन्तीत्येव भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प इति पक्षो नात्रभिमतः किन्त्वेकवाक्योपात्तत्वाद् यज्ञादिषु समुच्चय एव यथाऽऽमेयादिषु षट्सु यागेषु दर्शायेकवाक्योपात्तत्वात् समुच्चय इति समाधते- अत्र त्विति । ननु यज्ञेन विविदिषन्ति दानेन विविदिषन्तीत्येवं भिन्नवाक्योपात्तत्वे स्पष्टं प्रतीयमाने कथमेकवाक्योपात्तत्वं यज्ञादिषु श्रद्धेयमित्याकाङ्क्षामुत्थाप्य तत्परिहारमुपदर्शयति- तत्रेति यज्ञेनेत्यादिवाक्य इत्यर्थः । इति एवमाकाङ्क्षायां सत्याम् । विचार्यते तदाकाङ्क्षापरिहारो विचारविषयो भवति । विचारस्वरूपमुपदर्शयति- अथैकत्वादित्यादि - विविदिषादिफललक्षणार्थैकत्वाद् यज्ञेन विविदिषन्तीत्यादिवाक्यान्येकवाक्यं यज्ञदानादिसमुदितजन्यविविदिषादिफलमेकमेवात्र विधीयत इत्येकवाक्यमिति यावत् । अन्यत्राप्यथैकत्वादेवैकवाक्यमित्यावेदयितुं दृष्टान्तमाह- यथेति- अग्निहोत्रमिति द्वितीयान्तमग्निहोत्रेणेति तृतीयान्तपर्यवसितम् यतः फलसम्बद्ध कर्मबोधकविधौ द्विविधा भावना - आर्थी भावना शाब्दी भावना चेति द्विविधाऽपि भावना - कर्माकाङ्क्षा, करणाकाङ्क्षा, इतिकर्तव्यता का क्षेत्येवं त्रिविधाकाङ्क्षावती, तत्र कर्माकाङ्क्षया किं भावयेदित्येवंरूपया यस्य कर्मणो यत् फलं तदार्थी भावनायामन्वेति यथा- दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र किं भावयेदित्याकाङ्क्षायां स्वर्गं भावयेदिति, करणाकाङ्क्षया तु केन भावयेदित्येवंरूपया यज्ञादिकर्मकरणतयाऽऽर्थीभावनायामन्वेति यथा- तत्रैव केन भावयेदित्याकाङ्क्षायां दर्श- पूर्णमासयागाभ्यां भावयेदिति, इतिकर्तव्यताकाङ्क्षया च कथं भावयेदित्येवंरूपया यज्ञादिकर्मस्वरूपं येन प्रकारेण सम्पद्यते तत्रान्वेति यथा दर्शादिस्थल एवं कथं भावयेदित्याकाङ्क्षायां समिदादिभिर्भावयेदिति तथा च समिदादिभिः सम्पद्यमानाभ्यां दर्श-पूर्णमासयागाभ्यां स्वर्ग भावयेदित्येवं प्रतीयमाना पुरुषप्रयत्नरूपाऽऽर्थी भावना निराकाङ्क्षा भवतीति शाब्दीभावनायां च कर्माकाङ्क्षया पुरुषप्रयत्नरूपाऽऽर्थी भावनैवान्वेति यथा स्वर्गकर्मक- यागकरणक-समिदादीतिकर्तव्यताकप्रयत्नं भावयेदिति, प्रयत्नं प्रति च बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानं कारणम्, तच्च लिङ्गादिविधिज्ञानादेवेति केन प्रयत्नं भावयेदिति करणाकाक्षायां विधिजन्यज्ञानादिति विधिजन्यज्ञानं तत्र करणतयाऽन्वेति स्वर्गादिकर्मकप्रयत्नः प्रशंसामित एव पुरुषेणाद्वियत इति कथमुक्तप्रयत्नं भावयेदितीतिकर्तव्यताकाङ्क्षायां दर्शादिप्रशंसकार्थवाद इतिकर्तव्यतया तत्रान्वेतीति, एवं चाग्निहोत्र होमस्य करणतयैवार्थी भावनायामन्वय इति तस्य करणत्वबोधिका तृतीयैव तद्वाचकपदोत्सरं भवितुमर्हतीति अग्निहोत्रमिति द्वितीया तृतीयास्थान एवेति । अन्यत्राप्यथैकत्वादेकवाक्यत्वे दृष्टान्तान्तरमाद- aruNayaikahAyanyeti'ruNyArthabhede " इत्यस्य स्थाने " रुण्याद्यर्थभेदे " इति पाठो युक्तः, अरुणयैकहायन्या गवा सोमं क्रीणातीत्यत्र सोमयागे उपयुक्तायाः सोमलतायाः क्रयः कर्तव्यः, न तु स्वयमेव प्राप्तयः सोमलतया सोमयागः क्रियते, तत्र सोमक्रय आरुण्यकरणक एकहायनकरणको गोकरणक इत्येवं विधाने आरुण्याद्यर्थस्य भेदेनार्थैकत्वाभावादेकवाक्यत्वं न स्यादतस्तत्रारुण्यविशिष्टैकहायनस्वविशिष्टगोकरण कसोमक्रयविधानमिति तत्रापि विशिष्टार्थस्यैकत्वेनैकवाक्यत्वमित्यर्थः । ननु पृथक् पृथग् आरुण्यकरणकसोमक्रयणादिविधानापेक्षया आरुण्यादिविशिष्ट गोकरण कसोमक्रयणविधाने गौरवमित्यत आह- सत्यपीति । अमत्येति - पृथगेवारुण्यादिविधाने वाक्यभेदप्रसङ्गो दुष्परिहर इति तत्परिहारे गत्यन्तराभावेनेत्यर्थः । तदाश्रयणं गौरवप्रस्तस्यापि विशिष्टविधानस्याश्रयणम् । ननु तत्र यदि विशिष्टविधानं तर्हि यत्रापि विशेषणमात्रविधानं तत्रापि विशिष्टविधानमेवास्त्वित्यत आह- क्रियाया इति विशिष्टविधाने विशेषण- विशेष्ययोरुभयोरपि विशिष्टस्वरूपसन्निविष्टतया विधानं प्राप्नोति, विधानं चाप्राप्तस्यैव भवति न तु प्राप्तस्येति विशेष्यीभूतायाः क्रियाया: प्रकरणान्तरप्राप्तौ सत्यां 44 Page #178 -------------------------------------------------------------------------- ________________ phe8 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1. विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थं विधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । न च " यदप्रमेव प्रजायत "" यवसायं जुहोति " " जातपुत्रः कृष्णकेशाम्री नादधीते " [ तत्र च कर्मानुवादेन गुणद्वय विधानेऽप्येकवाक्यवन्नानुपपत्तिः पूर्वत्र "अग्निज्योतियोंतेरग्निः स्वाहा [ तैत्तरीयारण्यक 4. 10. ] इति मन्त्रवर्णप्राप्तत्वादमेः प्रजापतिमात्रविधानम्, उत्तरत्र च जातपुत्रकृष्ण केश पदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात् तदिदमुक्तम्" प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुण: " [ त्युपलक्षणं प्राप्तमात्रमुद्दिश्याने कविधानस्याशक्यत्वात्, अत एव " ग्रहसंमार्ष्टि " [ इत्यत्र महोद्देशेनैकत्व- संमार्गयोर्विधाने वाक्यभेदः, एकोद्देशेनानेकविधानवदने को देशे नै कविधानमप्य 1 ] इति, अत्र च कर्मणी ] " 99 6. 46 विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः । तत्र दृष्टान्तमाह-यथेति । गुणविधौ दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः । तत्रापि प्रकरणान्तर प्राप्त क्रियायां गुणमात्रविधानस्थलेऽपि । नानेकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः । तत्र हेतुमाह - वाक्यभेदप्रसङ्गादिति । कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह अप्राप्ता हीति हि यतः । अनेकविशेषणान्युपसंगृह्णन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सङ्गृह्णन्ती स्ती। विशिष्टा अनेकविशेषणविशिष्टा, विधातुं शक्येति द्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति । प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः । तस्यां कियायाम् । विधिप्रत्ययावृत्तिलक्षणः यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एव विधिप्रत्ययो विद्यते स चैकत्रैवोपक्षीण इति गुगान्तरविधानाय तस्यावृत्तिरन्यासः पुनस्तत्पठनं तलक्षणस्तत्स्वरूप, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः । तत्र शङ्कामुत्थाप्यापहस्तयति - न चेति । ' यदप्रमेव प्रजायत " " यवसायं जुहोति " जातपुत्रः कृष्णकेशाग्री नादधीते तत्र च " इत्यस्य स्थाने " यदनये च प्रजापतये च सायं जुहोति " इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च " इति पाठो युक्तः । कर्मानुवादेन सन्ध्याकालीनहत्रनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च । गुणद्वयविधानेऽपि अग्नि प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व - कृष्ण के शाग्रत्वलक्षण गुणद्वयविधानेऽपि च । एकवाक्यवत् यथैकवाक्यं तथा । नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादनानेकगुणविधाने एकवाक्यं नानुपपन्नम् । निषेधे हेतुमाहपूर्वत्रेति यदनये च प्रजापतये च जुहोतीत्यत्रत्यर्थः । " ज्योतेरग्निः " इत्यस्य स्थाने " ज्योतिरग्निः " इति पाठः सम्यकू । इति एवंस्वरूपेत्यथः । अभिज्योतिरित्यादिमन्त्र स्थाग्निरूप देवताप्रकाशन सामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् । उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च । अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाप्रत्वमिति विशेषस्य युवावस्थालक्षणस्य विधानम्, तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः । इत्येवम् उक्तप्रकारेणेकस्य विधानतः । उक्तार्थे मीमांसासम्मतिमुपदर्शयति तदिदमुक्तमिति । प्राप्ते कर्मणीति- " प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ 1 ॥ " इति सम्पूर्ण पद्यम् अत्र प्राप्ते कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बद्दवोऽप्येकयत्नतो विधीयन्ते ' इत्यन्वयः, अर्थस्तु व्यक्त एव । अत्र चेति- प्राप्ते कर्मणीति पये चेत्यर्थः । कर्मणीत्युपलक्षणं कर्मपदेन कर्म तद्भिन्नयोरुभयोरपि ग्रहणम् । तत्र हेतुमाह प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूपं वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनेकविधानस्याशक्यत्वादित्यर्थः । अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्याने कविधानस्याशक्यत्वादेव । " ग्रहसंमाष्टि" इत्यस्य स्थाने " ग्रहं संमार्ष्टि इति पाठः सम्यग् ग्रहो नाम यज्ञोपयोगी पात्रविशेषः, महं संमाष्टस्यत्र अहपदोसर द्वितीयैकवचनेन ग्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्मार्जनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च ग्रहे प्राप्ते एकत्व संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न ग्रहगतैकत्वं Page #179 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 329 शक्यम् , यथात्रैवैकत्वग्रहोदेशेन संमार्गविधानम् त[द्व ]दिह " तमेतम् " [ पत्र- ] इत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम् , असंभवादनङ्गीकाराच, नापि " दध्ना जुहोति" इतिवत् कस्याश्चित् क्रियायामेकविशेषणविधानम् , उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषा. फलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ-दानादि विधाने च महोद्देशेनैकत्वसंमार्गविधानवत् कथं न वाक्यभेदः ?, अथ " दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेत " [ ] इत्यत्रकस्वर्णोद्देशेन दर्श-पौर्णमास्यात्मकानेकयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न-तत्र हि दर्शपूर्णमासपदेन न कालविधानम् , उत्पत्तिवाक्यैरेव प्राप्तत्वात् , अतो दर्श-पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम् , तत्प्रत्यं चान्यशास्त्रम् , यथा-" अग्निहोत्रं जुहोति" इत्यत्र मन्त्रवर्णेनामेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेनानेकविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैऋविधानमपि, यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोदेशेनेति । तत्र दृष्टान्तमाह- यथेति । अत्रैव ग्रह समात्सित्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थ प्रकृते सझमयन्नाह- तदिति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति- तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैति जावीत्य्र्थ्ः। अरुणादिवाक्यवदिति-अरुणयकहायन्या गवा सोम कोणातीत्यत्र यथा आरुण्यायेकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया, बोधकत्वाभावे हेतुमुपदर्शयति-असंभवादिति- यज्ञेन दानेनेत्यादिना यज्ञ-दानादिक्रियालक्षणानेकविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाकियाबोधकत्वस्य तमेतमित्यादाबसम्भवात् , यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावपादानवैयर्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह-अनङ्गीकाराचेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाचेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति- दना जुहोतीत्यत्र होमानुवादेनेकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याञ्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्तहेतोरेवेति- असंभवादनङ्गीकारादेव वेत्यर्थः । अनेकोद्देशेनेकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ-दानादीन्युद्दिश्येति । विविदिषाफलसंबन्धविधाने इत्यस्य कथं न वाक्य भेद इत्यनेनान्वयः, कथं न वाक्यभेदः? स्यादेबेत्यर्थः । अनेकोद्देशेनेकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह--एकत्वग्रहोद्देशेनेति- एकत्व ग्रहोभयोद्देशेन सम्मार्जनस्य कस्य विधाने यथा बाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह-विविदिषाफलमुहिश्येति । यश-दानादिविधाने चेत्यस्यापि कथं न वाक्यमेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोइशेनेति- प्रहमुद्दिश्यैकत्व संमार्जनयोविधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते- अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श-पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह-उत्पत्तिवाक्यरेवेति- द्रव्यं देवता च यागस्वरूपं, तद् यदाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्श. पौर्णमासस्थले षट यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्य रिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श-पूर्णमासपदेन कालविधानामावतः । तत्प्रख्येति-तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतया'. वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह- तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्धाटनेन स्पयष्टति- यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम् , तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति-किन्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श-पूर्णमासाभ्यां 42 Page #180 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । द्रष्टव्यम् । तथा च दर्शपौर्णमासनामधेयसमानाधिकरणैकयजतिपदाभिहितानां षण्णामपि यागामां फलोद्देशेन विधाने न वाक्यभेदः, यथा--" ब्रीहिभिर्यजेत" [ ] इत्यत्रैकपदानो बीहीणां यागोद्देशेन विधौ, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितद्वहुत्वविशिष्टैककारक विधीयते, " चित्रया यजेत " [तै. सं. 2. ] इत्यत्र संभवत्यपि चित्रवस्तीत्वविशिष्टैककारकविधाने गौरवान्नामधेयाश्रयणम् , तदेवं ब्रीहिवाक्यतुल्यत्वाद् दर्श-पौर्णमासीभ्यामित्यादावेकपदोपात्तत्वान्न वाक्यभेदः, विविदिषन्तीत्यत्र तु भिन्नपदोपात्तानां यज्ञादीनां भिन्नकारकवतां च न व्रीहिवाक्यतुल्यता, "ये मध्यमास्तानग्नये दात्रे" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रति. पादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " यज्ञेन दानेन" [ पत्र- ] इति तु न सामानाधिकरण्यमस्ति । तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनुस्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णां यज्ञविशेषाणां दर्श-पूर्णमास पदं नामधेयमिति ज्ञातव्यमित्यर्थः । तथा च षण्णामपि यज्ञानां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते c। तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र । दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजतिपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेनैकत्वे एकीभूतस्य बहोरप्येकफलोद्देशेन विधाने न वाक्य. भेद इत्याशयः । एकपदोपात्तानां बहूनामेकोद्देशन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति । एकपदोपात्तानां ब्रोहिस्वरूपैकपदाभिहितानाम् । विधावियनन्तरं न वाक्यभेद इत्यनुषज्यते । अत्र ब्रोहिभिर्यजेतेत्यत्र । हि यतः । prApta'pi कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि । तदहत्वेति-ब्रीहिनिष्टबहुत्वेत्यर्थः । नन्वेवं चित्रया यजेतेत्यत्रापि चित्रत्वस्त्रीत्वविशिष्टैककार कविधानं संभवतीति तदेव किमिति नाङ्गीक्रियते, किमर्थं चित्रापदस्य यागविशेषनामधेयत्वमुररीक्रियत इत्यत आह- चित्रया यजेतेत्यत्रेति । एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैकय जतिपदोपात्तानां पण्णामपि यज्ञानामेकस्वर्गफलोद्देशेन विधाने न वाक्य मेदः, प्रकृते तु यज्ञदानादीनां भिन्नपदोपात्तानां विभिन्नतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकार कक्तां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति । व्रीहिवाक्यतल्यस्वादिति- ब्रोहिभिर्यजेतेति बाक्ये ग्रथा ब्रोहिस्वरूपैकपदोपात्तत्वं बहूनां तीहीणां तथा दर्शपूर्णमासाभ्यो यजेतत्यत्राप्येकय जतिरदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः । प्रकृते तु नैवमित्युपदर्शयति-विविदिषन्तीत्यत्र विति । यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः । कचित् कियादिस्वरूपमेदेऽपि देवताकारकैम्यादकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां निरुत्तमां त्रिर्मध्यमामन्वाहेत्येवं क्रियान्तरे प्रथमादीनामृचां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नये दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदान कारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः । विभिन्न प्रवृत्तिनिमित्तकपदानामभेदने कार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तचाग्नये दात्रे इत्यत्र समस्ति, यज्ञन दानेनत्यत्र तु न यज्ञपदार्थस्य यागस्य दानपदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवत्याह- यशेन दानेन इति स्विति । प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति । यत्रैकवाक्ये एकविधानेऽप्यन्य विधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः sAkSAtkartavyaH"bRhadAraNyake 2. 4. 5.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याह-एकस्येति । "नुसङ्ग" इत्यस्य स्थाने "नुषङ्ग" इति पाठो युक्तः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रमणविधानम्, एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुष ने तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्यकमात्मपदानुषणाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेन विविदिषन्ति दानेन विवि. दिषन्ति तपसा विविदिषन्तीत्येवं प्रत्येक विविदिषन्तीति पदस्यानुषङ्गाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः । यत् तु पूर्वमुक्तम्-"अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः" इति तत्र पृच्छति-कथं तहि समञ्चय इति । उत्तरयतिउच्यत इति । " अरुणया क्रीणाति वा समाकीणाति" इत्यस्य स्थाने "अरुणया सोमं क्रीणाति गवा सोमं क्रोणाति" Page #181 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गादिह वाक्यभेदो विध्यावृत्तिलक्षणः । ] इत्यादिभिन्न कथं तर्हि समुच्चयः ? उच्यते - " अरुणया क्रीणाति वा समाक्रीणाति " [ वाक्य विहितानामपि सोमप्रात्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिद्वाराणां भविष्यति, अरुणया इत्यादयो हि नियमविधयः, तत्र चार्थिकीतर निवृत्तिरिति ' अरुणाक्रयेणैव सोमं भावयेद् ' इत्यादिरर्थः फलितः, स च नित्यवत् समुच्चये नोपपद्यत इति संभवत्समुयोऽयम्, न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम्, तत्र होमनिष्पत्तेर्द्वारस्यैकेनैव सिद्धेः, "अरुणया " इत्यादौ तु क्रयविधैर्दृष्टार्थत्वादेकेनैव क्रमेणानतिसिद्धौ नियमविधित्ववत्, अन्यथा तु प्रत्येकावगतं नियमं कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रय सापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, [ ]दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठ: समीचीनः, "क्रियाणामिव संभवत्समुच्चये " इत्यस्य स्थाने " क्रयाणामिव संभवत्समुच्चयो " इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः । नियमविधयः अरुणचैव सोमं क्रीणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः । तत्र च नियमविधौ च । आर्थिकी अर्थात् प्राप्ता । इतरनिवृत्ति: अरुणेतरेण सोमकयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा । नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह - अरुणाकयेणैवेति । कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह ल चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थश्वेत्यर्थः अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौ: सैवारुणा यैवारुणा सेव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युकोऽर्थो नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदि पन्तीत्यत्र तु यद्यपि याग-दानादीनां भिन्नानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ- दानादिक्रियासमुचये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् किन्तु किञ्चित् सरोजं नीलमपि भवतीति सरोजं संभवन्त्रीलम् एवं विविदिषामात्रस्य न यहादिसमुचयादेव भावः कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः । ननु दना जुहोति पयसा जुहोतीत्यादावपि एकहोमोद्देशेन दधि-पयआदिसमुच्चयस्य विधानमस्तु ततस्तत्रापि संभवत्समुचयः स्यादित्याशङ्कय प्रतिक्षिपति न चेति । एवं यथाऽरुणये त्यादौ संभवत्स मुनयस्तथा । कथं नायं कथं न संभवत्समुच्चयः । निषेधे हेतुमाह- तत्रेति दना जुहोतीत्यादावित्यर्थः ? | दधि- दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुचयोऽवकल्प्यत इत्याह- होमनिष्पत्तेरिति । अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादौ विति । दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् । एकेनैव क्रयेण अरुणया क्रयेण गवा क्रयेण वा क्रयेणानतिसिद्धौ " इत्यस्य स्थाने " क्रमेण तत्सिद्धौ " इति पाठो युक्तः, तत्सिद्धौ सोमलता प्राप्तिरूपदृष्टार्थसिद्धौ । नियमबिचित्वम् अरुणायेत्यादेर्नियमविधित्वम् अरुणयैव गवैव क्रयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् । अन्यथा तु नियमविधित्वाभावे तु । प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येक वाक्यागतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलतांप्राप्तिरूपं कार्यमिति तदनुरोधेन, वाक्यान्तरेति - गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तरसापेक्षत्वं पूर्वक्रयस्य अरुणया कीणातीति पूर्ववाक्यविहितक्रयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोऽरुणयेत्यादौ युक्त इत्यर्थः । तद्वत् अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा । इहापि तमेतमित्यादावपि । असौ संभवत्समुच्चयः । अत एव तमेतमित्यादौ न नियमवत्समुचयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव । यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य 6 " 331 d Page #182 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । 1 66 } यन्तःकरणशुद्धद्वारा विविदिषासिद्धिः । तथा च स्मृति:- " जपेनैव तु संसिद्धयेत् " [ इति, संभवति चाधिकारिविशेषस्य विविदिषाद्युद्देशेन वेदानुवचनाद्यनुष्ठानमिति । न च स्वर्गकामोऽग्निहोत्रवत् सकृदनुष्ठाननियमो यज्ञाद्यनुष्ठानस्यान्तःकरणशुद्धिपर्यन्तत्वात् तस्याश्च साधनचतुष्टयसंपत्तिगम्यत्वात्, तेन यस्य सकृदनुष्ठानादन्तः करणशुद्धिर्न तस्यावृत्तिरिति । अथवा जातपुत्र " इतिवत् यज्ञादिपदैः प्रसिद्धं शतपथविहितं कर्मसाम्राज्यमुपलक्ष्य विविदिषादिफलोद्देशेन विधीयत इति न वाक्यभेदः, संभवत्समुच्चयश्चैवमुपपद्यते । यद्वा ईश्वरार्पणबुद्ध्यानुष्ठितानां कर्मणामन्तःकरणशुद्धिः फलम्, " यत् करोषि " [ भगवद्गीता, a. 9, लो. 27 ] इत्यादिस्मृतेः तेन सुष्ठुक्तम्- "कर्मभिः शुद्धान्तःकरणो ब्रह्मचारिण इत्येवं यज्ञानधिकारिणाम् । केवलेनापि यज्ञादिक्रियाविकलेनापि । यज्ञादिसमुच्चयमन्तराऽपि वेदानुवचनान्यतमेन विविदिषासिद्धौ स्मृतिं प्रमाणयति तथा च स्मृतिरिति- " जपेनैव " इत्यस्य स्थाने " जप्येनैव " इत्यपि पाठः, " जप्येनैव तु संसिद्धयेद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ 1 ॥ " [ इति सम्पूर्ण वचनम्, मैत्र इत्यनेन मित्रस्य - सूर्यस्य गायत्रीमन्त्रजपेनाराधक इति बोध्यते । यदा चात्र सम्भवत्समुच्चय एव न तु नियमवत्समुच्चयस्तदाऽधिकार विशेषस्यैकैकवेदवचनाद्यनुष्ठानमपि युक्तमित्याह- संभवति चेति- अस्य वेदानुवचनाद्यनुष्ठानमित्यनेनान्वयः । नतु " स्वर्गकामोऽग्निहोत्रं जुहोति " इत्यादावेकदाऽनुष्ठितेनाप्यग्निहोत्रेण स्वर्गफलसिद्धिः, तथा सकृदनुष्टितेन यज्ञादिना विविदिषाफलसिद्धिसम्भवे विविदिषाद्यर्थं सकृदेव यज्ञाद्यनुष्ठाननियमः सिद्धयेदित्यत आहन चेति- "स्वर्गकामोऽग्निहोत्रवत् " इत्यस्य स्थाने " स्वर्गकामानिहोत्रवत् " इति पाठो युक्तः, स्वर्गकामस्याग्निहोत्रे यथा सकृदनुष्ठाननियमस्तथा विविदिषाकामस्य यागादौ सकृदनुष्ठाननियम इति न चेत्यर्थः । यज्ञाद्यनुष्ठानं हि अन्तःकरणशुद्धिद्वारा विविदिषाजननसमर्थमिति अन्तःकरणशुद्धिर्यावन्न संपवैत तावद् भूयो यागाद्यनुष्ठानं कुर्यादेव, अन्तःकरणशुद्धिवार * निष्पत्त्यनन्तरं च न पुनर्यज्ञाद्यनुष्ठेयमिति निषेधहेतुमुपदर्शयति- यज्ञाद्यनुष्ठानस्येति । ननु यज्ञाद्यनुष्ठानं यद्यन्तःकरणशुद्धिकारणं तदा सकृदनुष्ठितेनापि यज्ञादिनाऽन्तःकरणशुद्धिजतिवेति किमर्थं भूयो यज्ञाद्यनुष्ठानमित्यत आह- tsyaashcetiantHkrnnshuddheshcetyrthH| साधनचतुष्टयसम्पत्तिगस्यत्वादिति - नित्यानित्यविवेक-विराग- शमदमादि-मुमुक्षेत्येवं साधनचतुष्टयं तस्य या संपत्तिस्तया गम्यत्वादित्यर्थः, साधनचतुष्टय सम्पन्नत्वादयं शुद्धान्तःकरण इत्यवगमोऽत्र ज्ञेयः तथा च साधनचतुष्टयगम्यान्तःकरणशुद्धिर्यावता यज्ञाद्यनुष्ठानेन भवति तावद् यज्ञायनुष्टानं विधेयमिति न तत्र सकृदनुष्ठानस्यासकृदनुष्ठानस्य वा नियम इति भावः । तेन यज्ञायनुष्ठानस्यान्तःकरण शुद्धिपर्यन्तत्वेन । यस्य विविदिषाकामस्य कस्यचित् पुरुषधौरेयस्य । तस्य सकृदनुष्ठानादन्तःकरणशुद्धिमतः पुरुषविशेषस्य । न आवृत्तिः नानेकवारं यज्ञाद्यनुष्ठानम् । प्रकारान्तरेण संभवत्समुचयोपपादनेन यज्ञेन दानेनेत्यादौ वाक्यभेदप्रसङ्गं वारयति - अथवेति । जातपुत्र इति वदितियथा जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र जातपुत्र-कृष्ण केशपदद्वयोपलक्षितावस्थाविशेषस्याग्न्याधानानुवादेन विधानमिति न वाक्यभेदस्तथेत्यर्थः । यज्ञादिपदैरित्यत्रादिपदाद् दानादिपदपरिग्रहः । यज्ञादिपदैरित्यस्योपलक्ष्येत्यनेनान्वयः । शतपथ विहितं शतपथ संज्ञक वेदशाखाविहितम् एवंभूतं यत् प्रसिद्धं कर्मसाम्राज्यं सदुपलक्ष्य- उपलक्षणन्यायेन तदवबोध्य तदेव कर्मसाम्राज्यं विविदिषादिफलोद्देशेन विधीयत इत्येतस्मात् करणाद् यज्ञेन दानेनेत्यादौ वाक्यभेदो न भवतीत्यर्थः । एवम् उक्तप्रकाराश्रयणे संभवत्समुच्चय उपपद्यते युज्यते । अनुष्ठितकर्मभिरन्तःकरणशुद्धौ प्रकारान्तरमावेदयति-यद्वेति । ईश्वरार्पणबुद्धयेति यत् किमपि कर्म मया क्रियते तदीश्वरस्यास्तु न तत्फलं किञ्चिदपि ममाभिलषितमित्येवं बुद्धत्यर्थः । ईश्वरार्पणबुद्धया कर्मानुष्ठेयमित्यत्र भगवद्गीतावचनं प्रमाणयति- " यत् करोषि " ityAdismRteriti'yat करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत् कुरुष्व मदर्पणम् ॥ 1 ॥ " इति सम्पूर्णपयम्, अनुष्ठित कर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते ' इति यत् प्रतिज्ञातं प्राक् तदुपसंहरतितेनेति । " नित्यविवेकादि " इत्यस्य स्थाने " नित्यानित्यविवेकादि " इति पाठो युक्तः । नित्यानित्यविवेकादिकं यत् साधनचतुष्टयं तस्य क्रमिकोद्भव-स्वरूपे क्रमेणोपदशयति- स चेति- अनन्तराभिहितचेत्यर्थः । नित्यानित्यविवेक इत्यस्य इत्येवमालोचनात्मक इत्यनेनान्वयः । " विमर्शाधिष्ठानम् " इत्यस्य स्थाने " विमर्शस्याधिष्ठानम् 66 332 " Page #183 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो nyopdeshH। 333 नित्यविवेकादि लभते " इति । स च नित्यानित्यविवेकः- ' इदं सर्वमनित्यं दृष्ट-श्रुताभ्याम् , एतस्य विशर्माधिष्ठानं किञ्चिन्नित्यम्' इत्येवमालोचनात्मकः । तत ऐहिक-पारलौकिकफलेच्छाविरोधिचेतोवृत्तिविशेषात्मको विरागः । ततः शमादिषट्कम्-शम-दैम-उपरति-तितिक्षा-समाधान श्रद्धाः, अन्तःकरणनिग्रहः शमः, बाह्येन्द्रियनिग्रहो दमः, उपरतिः संन्यासः, द्वन्द्वसहिष्णुत्वं तितिक्षा, श्रवणादिप्रावण्यं समाधानम् , साम्प्रदायिक विश्वासः श्रद्धा । ततो मुमुक्षा-मोक्षेच्छा । तदेतत्साधनचतुष्टयं श्रवणाधिकारिविशेषणम् । यत्त मुमुक्षव तथा, काम्याधिकारे कामनाया एव निरपेक्षाधिकारनिमित्तत्वादिति, तन्नकाम्याधिकारे सामर्थ्यादेरप्यधिकारत्वात् । अथ कामनाऽर्थिकं सामर्थ्याचपेक्षते, न श्रुतमन्यत्, तत् कि इति पाठो युक्तः । दृष्ट-श्रुताभ्यामित्यत्र दृष्टपदेन लौकिकप्रत्यक्षादिप्रमाणस्य ग्रहणम् । इदं सर्वमनित्यं प्रत्यक्षादिप्रमाणेनावसीयते तथा "यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते " [ इत्यादिश्रुतप्रमाणेनाप्यवसीयते, " अपाम सोमममृता अभूम" [a. शिरः 3. 2.] इत्यादिश्रुतिश्च सोमलतादिपानजन्यफलस्य न नित्यत्वमवबोधयति, किन्तु चिरस्थितिकत्वमेव "आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ॥ " [ ] इति वचनात् , एतस्य विमर्शस्य दृष्ट-श्रुताभ्यां प्रमाणाभ्यामुपजातस्येदं सर्वमनित्यमित्याकारकस्य विमर्शस्य विचारणास्वरूपज्ञानस्य, अधिष्ठानं यत्राय विचारः प्रादुर्भवति सर्वस्य शून्यत्वे निरधिष्ठानको विचारोऽपि न भवेदिति किञ्चिदधिष्ठान चैतन्यलक्षणमुपगन्तव्यम् , तच्च नित्यमिति, इत्येवमुक्तप्रकारेण यदालोचनं तदात्मको नित्यानित्यविवेक इत्यर्थः । विरागस्वरूप द्वितीयं साधनमुपदर्शयति-तत इति-निरुकनित्यानित्यविवेकत इत्यर्थः । ऐहिकेति-ऐतद्भविक पारलौकिकं च यत् फलं तदिच्छायास्तकामनाया विरोधी प्रतिबन्धको यश्चेतोवृत्तिविशेषोऽन्तःकरणपरिणामविशेषस्तदात्मको विराग इत्यर्थः । तृतीयं साधनस्वरूपमुपदर्शयति-तत इति-निरुक्तविरागत इत्यर्थः । शमादिषट्कमित्यत्रादिपदात् किं प्राह्यमित्यतस्तद् विशिष्योपदर्शयति-शम-दमेत्यादिना । शमादीनां विभक्तलक्षणमुपदर्शयति- अन्तःकरणनिग्रहः शाम इति-अन्तःकरणस्य मनसो यदनेकाकारपरिणमनरूपेण प्रतिक्षणमन्यान्यावस्थाविशेषस्तदनुत्पत्तिप्रयोजकयत्नविशेषोऽन्तःकरणनिग्रहः शम इत्यर्थः । बाह्येन्द्रियति- बाह्येन्द्रियाणां-चक्षुरादीनां निग्रहः- स्वस्वविषयप्रवृत्तिविरोधिप्रयत्नविशेषो दम इत्य्र्थ्ः। उपरतिरिति- सर्वाभ्यः क्रियाभ्यो विरमणलक्षणः संन्यास उप्र्तिरित्य्र्थ्ः। द्वन्द्वेति- सुख-दुःखशीतोष्णादिद्वन्द्वसहिष्णुत्वं तितिक्स्सेत्य्र्थ्ः। श्रवणेति-श्रवण-मनन-निदिध्यासनैकतानतालक्षणश्रवणादिप्रावण्यं समाधानमित्यर्थः । साम्प्रदायिक इति-आप्तपरम्परानुष्ठानगोचरे कर्मणि विश्वास इदमित्यमेव यथाऽऽप्तराचरितमिति चित्तपरिणामविशेषलक्षणो विश्वासः श्रद्धेत्यर्थः । चतुर्थ साधनमुपदर्शयति- तत इति- निरुवलक्षणश्रद्धातः । मोक्षविषयिणी येच्छा मुक्तोऽहं स्यामि त्याकारिका सैव मुमुक्षेत्यर्थः । उपसंहरति- तदेतदिति । मुमुक्षामात्रस्य श्रवणाधिकारिविशेषणत्वं पराभिप्रेतं प्रतिक्षेप्तुमुपदर्शयति- यत् त्विति। तथा श्रवणाधिकारिविशेषणम् । मोक्षेच्छयैव श्रवणादिकमाचरतीति श्रवणादिकं काम्यमतस्तदधिकार मोक्षकामनैवान्यानपेक्षा श्रवणाद्यधिकारे निमित्तत्वात् तद्विशेषणमित्याह- काम्याधिकारे इति । प्रतिक्षिपति-तन्नेति । नहि तत्तत्कर्मासमर्थस्तत्तत्कर्मण्यधिकारीति तत्तत्कर्मसामदेइरप्यधिकारिविशेषणत्वादिति प्रतिक्षेपहेतुमुपदर्शयति-काम्याधिकार इति । अधिकारत्वात् अधिकारिविशेषणत्वात् । शङ्कते- अथेति- सामर्थ्यमन्तरेण कामनया कर्म न भवतीत्यत आर्थिकमर्थात् प्राप्तं सामादिकं कामनाऽपेक्षते, श्रुतं किञ्चिन्नापेक्षते कामनेति स्वातिरिक्तश्रुतानपेक्षत्वात् कामनाया एवाधिकारिविशेषगत्वमिति शङ्काऽर्थः, कामनाऽतिरिक्तस्य श्रुतस्य भावेऽपि तदपेक्षा नास्ति कामनायाः, आर्षिकस्य तु सामर्थ्यादेः श्रुतत्वाभावेऽपि लिङ्गप्रमाणगम्यस्यापेक्षा विद्यते कामनाया इत्यभ्युपगमे श्रुति-लिजयोर्मध्ये लिङ्गस्य प्राबल्यमभ्युपगतं स्यात् तच्च "श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानामुत्तरोत्तरदौर्बल्यात् पूर्वपूर्व बलीयः" [ जैमिनिसू0 3, 3, 14] इति मीमांसासिद्धान्तविरुद्धम् , तत्र समाख्या- नाम, नाम्ना च एकाकासालक्षणं स्थानं कल्प्यते- यदीमनेनाऽऽकाशितं न स्यात् कथमेतस्येदं नामेति, एकं यदन्यदाकाकुति तद् यदि तन्नाकाङ्केन तर्हि तयोरङ्गाङ्गिभावोऽवकल्पते इति स्थानादुभयाकाङ्कालक्षणं प्रकरणं कल्प्यते. प्रकरणेन चारबोधकवाक्यानिबोधकवाक्ययोरेकवाक्यतालक्षणवाक्यं परिकल्प्यते, तेन च सामर्यलक्षणं Page #184 -------------------------------------------------------------------------- ________________ 335 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । श्रुति-लिङ्गयोर्लिङ्गं बलवत् , अपि च, एवं राजसूयादौ स्वराज्यकाममात्रस्य समर्थस्याधिकारः प्रसज्येत, अथ " राजसूयेन यजेत " इति [ ] श्रुतेर्बलीयस्त्वात् राजत्वमप्यधिकारिविशेषणं तत्रत्रापि विवेकादिकमपि श्रुतं किं ततो न तथा, युक्तेस्तुल्यत्वात् । अथ विवेकादीनि सर्वत्र सर्वाणि( न ) श्रयन्ते, किन्तु कचित् किश्चित् , ततश्चैकैकशाखावाक्यात् प्रसक्ता धीः सर्ववेदान्तप्रत्ययन्यायेन बाध्यते, मुमुक्षा तु सर्वशाखास्वबाधितेति सैवाश्रयणीयेति चेत् ? न- " विवेकवता श्रवणं कर्तव्यम् " / ] इत्याद्यकशाखावाक्यात् * अविवेकिनः श्रवणकर्तव्यता न' इत्यर्थात् प्रतीतावपि साधना. न्तरसम्पन्नस्य विवेकिनस्तदकर्तव्यत्वाप्रतीतेरर्थ समाजस्योक्तन्यायाबाध्यत्वात् , तस्मात् साधनचतुष्टयसंपन्न एव श्रवणाधिकारी । न चोपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिः, तस्य श्रवणाङ्गत्वे मानाभावात् , अज्ञानाङ्गत्वस्यैव न्यायत्वादित्याशङ्कनीयम् , श्रवणस्य दृष्टार्थत्वात् , दृष्टेनैवार्थलिङ्ग परिकल्प्यते, लिनेन च साक्षादङ्गानिमावबोधिका श्रुतिः परिकल्प्यते, तेन साक्षादङ्गाङ्गिभावबोधिका श्रुतिर्लिङ्गादितः प्रबलं प्रमाणम् , लिङ्गं च श्रुति कल्पयित्वाऽजाङ्गिभावबोधकमिति श्रत्यपेक्षया दुर्बलम् , लिङ्काच वाक्यं दुर्बलं यतो वाक्य लिङ्गश्रुती कल्पयित्वा तद्वारा प्रकाङ्गिभावबोधकम् , लिङ्गं तु श्रुतिमात्रं कल्पयित्वाऽङ्गाशिभावबोधकमिति, वाक्याच्च प्रकरणं दुर्बलम् , यावद्धि प्रकरण वाक्य-लिङ्ग-श्रुतिकल्पनेन तद्वाराऽझाङ्गिभावबोधकम् , तावद्वाक्यं लिङ्ग-श्रुती व एवं कल्पयित्वा तद्वाराऽजाङ्गिभावबोधकमिति, प्रकरणाच्च स्थानं दुर्बलं यावद्धि स्थानं प्रकराणादीनि चत्वारि प्रमाणानि कल्पयित्वाऽज्ञानिभावबोधकं तावत् प्रकरणं वाक्यादीनि त्रीप्येव प्रमाणानि कल्पयित्वा तद्वाराऽनाङ्गिभावबोधकांमति, एवं स्थानात् समाख्या प्रमाणं दुर्बलं यावत् समाख्याप्रमाणं स्थानादीनि पञ्च प्रमाणानि कल्पयित्वाऽङ्गाङ्गिभावबोधकं तावत् स्थान प्रकरणादीनि चत्वार्यव कल्पयित्वा तद्वाराऽङ्गाङ्गिभावबोधकमिति सोऽयं सिद्धान्तः श्रुतितो लिङ्गस्य प्राबल्याभ्युपगमे विरुद्ध्येतेत्य्र्थ्ः। किञ्च यद्यार्थिक सामर्शमात्र कामनाऽपेक्षेत, तदा राजसूयादियागकरणसमर्थः स्वाराज्यकामो ब्राह्मणादिरपि राजसूयादावधिकारी प्रसज्येतेत्याह- अपि चेति । एवं कामनया साम्थ्र्य्मात्र्स्यापेक्स्स्न्न्मित्युप्ग्मे। पर आह-अथेति । श्रतेः श्रुतिप्रमाणस्य । बलीयस्त्वात् लिङ्गादिप्रमाणापेक्षया बलवत्त्वात् । राजत्वमपीत्यपिना कामना-सामर्थ्ययोर्ग्रहणम् । तहीति- यदि तत्वाद् राजसूयादौ राजत्वमधिकारिविशेषणं तदेत्यर्थः, अत्रापि तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति यझेनेत्यादावपि । विवेकादिकमित्यत्रादिपदाद् विरागादेग्रहणम् । श्रुतं श्रुतिप्रमाणविषयः । ततः श्रुतिप्रमाणतः । किं न तथा किं नाधिकारिविशेषणम् । युक्तस्तुल्यत्वादिति- राजसूयादौ श्रुतत्वादेव राजस्वमधिकारिविशेषणं श्रुतत्वं च प्रकृते विवेकादेरपीत्येवं युक्तेः समानत्वादित्यर्थः । परः शङ्कते- अथेति- 'विवेकादीनि सर्वाणि सर्वत्र न श्रूयन्ते इत्यन्वयः पृच्छति-किन्त्विति । उत्तरयति- क्वचित् किञ्चिदिति- कस्याञ्चिच्छाखायां विवेकादीनां चतुर्णा मध्यादेकमेव श्रुतमित्यर्थः, ततश्च क्वचित् किञ्चिदेव श्रुतमित्येतस्माच्च । धीरित्यस्य बाध्यते इत्यनेनान्वयः, सर्ववेदान्तवाक्येषु विविदिषाकामनाया एवाधिकारिविशेषणतया प्रत्यय इति तेन प्रत्ययेन विवेकादीनां मध्यादेककस्याधिकारिविशेषणतया प्रतीतिरेकैक. शाखाचाक्यात् प्रसक्ता बाध्यत इत्यर्थः । मुमुक्षा विति- मुक्तीच्छा पुनः सर्वशाखास्वधिकारिविशेषणतया प्रतीयत इति तत्प्रतीतिरबाधितैवेत्यतः प्रकृते मुमुक्षवाधिकारिविशेषणतयाऽऽश्रयणीयेत्यर्थः । समाधत्ते-नेति । इत्यादीत्यत्रादिपदाद् विरागवता श्रवणं कर्तव्यं शमादिषदकवता श्रवणं कर्तव्यमित्यादिवाक्यस्योपग्रहः । अर्थात प्रतीतावपीति- अत्र " अविरागिणः श्रवणकर्तव्यता न" इति, "शमादिषदकरहितस्य श्रवणकर्तव्यता न" इत्यर्थात प्रतीतावपीत्यस्याप्युपलक्षणम् । साधनान्तरसम्पन्नस्य विरागादिसम्पन्नस्य । तदकर्तव्यत्वाप्रतीतेः श्रवणाकर्तव्यत्वाप्रतीतः । अर्थसमाजस्येतिविवेकिनः श्रवणं कर्तव्यं विरागिणः श्रवणे कर्तव्यं शमादिषट्कवतः श्रवणं कर्तव्यं मुमुक्षोः श्रवणं कर्तव्यमित्येवं विवेकित्वविरागित्व-शमादिषद्कवत्त्व-मुमुक्षावत्वसंवलनस्यार्थात् प्राप्तस्येत्यर्थः । उक्तन्यायेति- सर्ववेदान्तप्रत्ययन्यायेत्यर्थः । उपसंहरति-तस्मादिति- शमादिषट्कमध्यपतितस्योपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिमाशय प्रतिक्षिपतिन चेति- अस्य aashngkniiymitynenaanvyH| संन्यासस्य श्रवणाङ्गत्वे सति श्रवणाधिकारत्वं भवेत, श्रवणातत्व एव तु मान नास्तीति श्रवणाधिकारत्वानुपपत्तौ हेतुमुपदर्शयति-तस्येति- संन्यासस्येत्यर्थः । यथा हि श्रवणं मननादिद्वार! Page #185 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणियां समलकृतो भयोपदेशः । वादिकेन फलेन फलवत्ताया निर्णयात् तत्संनिधौ श्रुतस्याफलस्य सन्न्यासस्य प्रयाजादिवदनस्वाश्रवणस्यायौक्तिकत्वात् , प्रमाणं च तत्र प्रयाजादिवत् प्रकरणमेव । अथैतदात्मन एव प्रकरण न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिङ्गैरात्मनः प्रतिपाद्यत्वप्रतीतेरात्मनः प्रकरणमित्यभिधीयमानेऽप्यङ्गत्वावेदकस्योभयाकासारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकासाः प्रधानयागोऽप्युपकारकाकाङ्क्ष इत्युभयाकासा प्रयाजानां प्रकरणम् , तथा सन्न्यासोऽप्युपकार्याकाङ्कः श्रवणमप्युपकारकासमित्युभयाकलाप्रकरणं सन्न्यासस्य, तदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थवादिकफलकल्पनाक्लेशेनेति विक् । तस्मात् युक्तमुक्तं साधनचतुष्टयसम्पन्नः श्रवणाद्यधिकारीति । सोऽयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुस्मृतः श्रवणादि सम्पादयति । श्रवणादिकं तु-श्रवणं 1, मननं 2, आत्मसाक्षात्कारलक्षणफलजनकत्वादगीभूतं तथा संन्यासस्याप्यनित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अज्ञानेति- अत्र 'अज्ञानात्वस्यैव" इत्यस्य स्थाने "अशिस्वस्यैव" इति पाठो युक्तः । निषेधे हेतुमाह- श्रवणस्येति । दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् । यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकात्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्याह- दृष्टेनैवेति । यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ भ्रयमाणमफलं तदहं भवतीति न्यायात् फलवच्छवणसन्निधौ श्रयमाणस्य संन्यासस्य श्रवणा इत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजती. त्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदनं भवन्तीत्येवं संन्यासस्य श्रमणात्वाश्रयणं युक्त्युपेतमेवेत्याह- त्त्स्न्निधाविति-फ्ल्व्च्छ्त्र्न्न्स्न्निधावित्य्र्थ्ः। "दलत्वाश्रवणस्थायौक्तिकत्वात्" इत्यस्य स्थाने " दङ्गत्वाश्रयणस्य यौक्तिकत्वात्" इति पाठो युक्ः। अङ्गाङ्गिभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाण, यदलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकालायामाह-प्रमाणं चेति । तत्र संन्यासस्य श्रवणाङ्गत्वे । ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणादात्माङ्गत्वमेव स्थान श्रवणाङ्गत्वमिति शङ्कते- अथेति । "श्रवणस्यैवेति" इत्यस्य स्थाने "श्रवणस्येति" पाठो युक्तः । समाधत्ते-नेति । उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ 1 ॥ " [ ] इति वचनाद् आदिपदादभ्यासादीनां पञ्चानां ग्रहणम् । लिङ्गः तात्पर्यलिङ्गैः उपक्रमोपसंहारादिभिः "तत् त्वमसि" [निरा. 3.] इत्यादिवाक्यानामात्मन्येवं तात्पर्यमिति निश्चयत उक्तवाक्यत मात्मनः प्रतिपाद्यत्वप्रतीतेस्तादशवाक्य कदम्बकात्मकः सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽपीत्यर्थः । तथा चैतादृशं प्रकरण श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाङ्गाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याह- अङ्गत्वावेदकस्येति । उभयाकालारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किञ्चित्फल कामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवस्कर्मोपकारकत्वमवश्यमेषित्तव्यमित्युपकार्याकालाः प्रयाजाः, दर्श पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तब्यताकाङ्खाशालिस्वादुपकारकाकाक्षावित्येवमुभयाकाङ्क्षालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूप निराकाई सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाला, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकालेत्येवमुभयाकावारूपप्रकरणात् सन्यासस्य श्रवणाङ्गत्वम् , एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तन तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः । उपसंहरति- तस्मादिति । एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीत्यनेनान्वयः । श्रोत्रियम् अध्ययनाऽध्यापनादिना यथावच्छ्रत्यर्थज्ञातारम् । ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मैव सत्यं तदन्यन्मिथ्येत्येवं brhmaikshrddhm। गुरुं Page #186 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो nyopdeshH। %3 निदिध्यासनं 3 चेति । श्रवणं नाम- वेदान्तानां शक्ति-तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्तिः सन्धान मननम् , विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम् , इतरे फलोपकार्याने, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरैवार्थवादिकफला कल्पनयेतरयोस्तत्क]ल्पनालेशनिवृत्तेः । श्रवणस्य तत्त्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम् , असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीतशहितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् । विधिश्चात्र नियमारूय एव दृष्टा, दृष्टार्थत्वात् , दृष्टस्यापि तत्त्वज्ञानोपयोगित्वात् । न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम् , अनुसृतः सन् । श्रवणादीत्यनेन किं प्राथमित्यपेक्षायामाह-श्रवणादिकं रिवति । श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्मकलक्षणमुपदर्शयति-श्रवणं नामेति । वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् । शक्तितात्पर्येति-तत्पदस्य मायावच्छिन्नचैतन्ये शकिः, स्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोर्निरुकविशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन इत्यन्वयानुपपत्त्या जहृदजहत्स्वार्थलक्षणया तत्वमसीति वाक्यं शुदचैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शकि-तात्पर्यावधारणानुकुलो य उपक्रमोपसंहारादिषटतात्पर्यलिङ्गान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां yathA"ahaM ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ 1 ॥ बाढं सन्ति पदाव्यस्य हेतवः shrutynektaa। असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ 2 ॥ शाखाभेदात् कामभेदाच्छूतं कर्मान्यथाऽन्यथा । एवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् । / 3 / / वेदान्तानामशेषाणामादि-मध्याऽवसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ " इति । मननस्वरूपं प्रकटयति- श्रुतस्येति- श्रवणनिष्टङ्कितस्येत्यर्थः । यक्तितः प्रमाण-तर्कोपेतहेतुतः । सन्ध अनुमितिविषयीकरणम् , यस्य येन रूपेण श्रवणं तस्मिस्तपस्यानुमित्यात्मकं यज्ज्ञानं त्न्म्न्न्मित्य्र्थ्ः। निदिध्यासनस्वरूपमावेदयति-विजातीयेति-- अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणान्तराऽन्तराऽन्याशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् , सजातीयप्रत्ययस्यात्मानुमितिप्रत्ययस्य प्रवाहीकरणं- प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः । एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये । श्रवणं श्रुतिप्रभवात्मज्ञानम् । प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मकफलवत्त्वान्मुख्यम्, इतरे मनन-निदिभ्यासने । फलोपकार्याने फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्य प्रधानत्वात् तस्याङ्गेतदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति नियमात् । कथं श्रवणस्यैव फलवत्त्वं येन तदत्वं मनननिदिध्यासनयोरित्यपेक्षायामाह-श्रोतव्यादिवाक्येष्विति- "आत्मा वाऽरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः" [ ] इति वाक्येष्वित्यर्थः । प्राथमिकत्वात् प्रथम श्रूयमाणत्वात् । श्रवणविधेः श्रोतव्य इति विधेः । अर्थवादिकफलकल्पनया अर्थवादोक्तफलकल्पनया । इतरयोः मनन-निदिध्यासनविध्योः । तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासामावात् । श्रवणस्य मनन-निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति-श्रवणस्येति अस्य प्राधान्य्मित्य्नेनान्व्य्ः। कस्मिन् फले प्राधान्यमित्याकाङ्खायामाह-तत्त्वज्ञान इति । प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति-असति श्रवण इति । ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिकप्रमाणदेव तत्त्वलानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह- अत्यन्तानचगतार्थ इति । तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य । " विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ 1 ॥ " इति वचनाद् विधेस्वैविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह-विधिश्चात्रेति- "दृष्टा दृष्टार्थत्वात् , दृष्टस्यापि" इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात् , अदृष्टस्यापि" इति पाठो युक्तः, यथा ब्रीहिनवहन्तीत्यत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्वविधिरित्युच्यते, तुषविमोकार्थ ब्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव, किन्तु Page #187 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । साधनान्तरस्य प्रा[ य ]क्षिकी प्राप्तिस्तत्र सा च न निर्विशेषा आत्मज्ञाने श्रवणातिरिक्तस्याप्राप्तेरिति कथं नियमविधिः, न च व्रीहितुषविमोकत्व पुरस्कारेणावघातातिरिक्तस्येवात्मज्ञानत्वपुरस्कारेण श्रवणातिरिक्तस्य प्रत्यक्षादेः प्राप्तेरदोषफलतावच्छेदकावच्छिन्न साधनान्तरप्राप्तेरपेक्षितत्वात् अत एवापूर्वापूर्वव्रीहितुत्रविमोकोऽपि दलनादिना कर्तुं शक्यत इत्यवघातो नियम्यते, आत्मज्ञानमात्रे प्रत्यक्षादिप्रसरानियमविध्यादरे च सुखमात्रे साधनान्तरप्राप्तेः " यजेत " [ ] इत्यादावपि तत्प्रसङ्गतः, अत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविष्यङ्गत्वं 'यजेत' इत्यादावतिप्रसङ्गादेवेति श्रीद्दीनवहन्यादेवेत्येवंस्वरूपो नियमविधिरेव, अत्र नखविदारणादिनाऽपि तुषविमोकः सम्भवति, नियमविधिना तत्प्रतिक्षेपः क्रियते, अवघाततो वितुषीकृतैरेव व्रीहिभिर्यजेत न तु नखविदारणादिना विदुषीकृतैरिति तथा चावघाततो वितुषीकरणलक्षणदृष्टप्रयोजनमपि भवति, दृष्टफलकयज्ञोपयोग्यदृष्टलक्षणप्रयोजनमपि भवतीत्येवं तत्रत्यनियम विधेर्यथा दृष्टादृष्टार्थत्वम्, तथा प्रकृतेऽपि श्रवणादिनियमविधितो दृष्टमपि प्रयोजनं भवति, अदृष्टमपि प्रयोजनं भवतीति किमत्रादृष्टप्रयोजनमुररीक्रियत इत्यपेक्षायामाह - अदृष्टस्यापीति । न चेत्यस्य व्यवहितेन इति वाच्यमित्यनेन सम्बन्धः । नियमविधिस्थले त्रीहीनवहन्तीत्यादिनियमविधिस्थले । फले तुषविमोकादिलक्षणफले । साधनान्तरस्य अवघातभिन्ननखविदारणादिलक्षणकारणस्य । 'प्रा [त्य ]क्षिकी" इत्यस्य स्थाने "पाक्षिकी " इति पाठो युक्त: 46 ' विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ 1 ॥ " [ ] इति वचनात् यदा अवघातो न क्रियते किन्तु नखविदारणादिकमेव विधीयते तदानीं नखविदारणादिलक्षणसाधनान्तरस्य प्राप्तिरस्ति, अतस्तत्प्रतिषेधार्थं नियमविधिराश्रीयते । तत्र श्रवणादिविधिस्थले, सा च न आत्मज्ञान लक्षण फले श्रवणाद्यतिरिक्तसाधनस्य पाक्षिकी प्राप्तिर्न पुनः । कथं नेत्यपेक्षायामाह - निर्विशेषेति- " निर्विशेषा आत्मज्ञाने इत्यस्य स्थाने " निर्विशेषाऽऽत्मशाने " इति पाठो युक्तः । कथमित्याक्षेपे न कथञ्चिदित्यर्थः तथा चात्मज्ञानार्थं श्रवणादेरत्यन्ताप्राप्तत्वादपूर्व विधिरेवायं भवितुमर्हतीति भावः । अन्तरा शङ्कामुत्थाप्य प्रतिक्षिपति-न चेति यथा सामान्यतो ब्रीहितुष विमोकं प्रति अवघातोस्पि कारणं नखविदारणादिकमपि कारणमिति नखविदारणादिसाधनान्तरस्य प्राप्तौ तदानीमवघातस्याप्राप्तौ नियमविधिस्तथा प्रकृतेऽपि सामान्यत आत्मज्ञाने श्रवणमपि कारणं प्रत्यक्षादिकमपि कारणमिति यदा प्रत्यक्षादिनास्स्स्मानं ज्ञातुं प्रवर्तते तदानीं प्रत्यक्षादिसाधनान्तरस्य प्राप्तौ श्रवणस्याप्राप्तौ नियमविधिः स्यादिति शङ्कार्थः । "रदोष फल " इत्यस्य स्थाने " रदोषः, फलः " इति पाठो युक्तः । अवान्तराशङ्कानिषेधे हेतुमुपदर्शयति- फलतेति - व्रीहीन वहन्तीत्यत्रावघातरूपसाधनस्य फलतावच्छेदकं तुषविमोकत्वं तदवच्छिन्नस्य तुषविमोकस्य साधनान्तरं नखविदलनादिकं तत्प्राप्तेर्नियमविधिनाऽपेक्षितत्वात् प्रकृते तु श्रवणादिलक्षणसाधनस्य फलतावच्छेद के निर्विशेषात्मज्ञानत्वं तदवच्छिन्नस्यनिर्विशेषात्मज्ञानस्य साधनान्तरं न प्रत्यक्षादिकं प्रत्यक्षादिप्रमाणतो निर्विशेषात्मज्ञानानुदयादिति साधनान्तरप्राप्यभावे तन्निबन्धनाप्राप्तेरभावान्न नियमविधिसम्भव इत्यर्थः । अत एव फलतावच्छेदकावच्छिन्न साधनान्तर प्राप्तर्नियम विधिनाऽपेक्स्सित्त्वादेव्। अपूर्वेतियस्य यस्य व्रीहेर्नखेन विदारणं न सम्भवति तस्याप्यूर्ध्वाधीव्यवस्थित प्रस्तरद्वय करणकदलनादिना तुषविमोकः सम्भवत्येवेस्येवेति तुषविमोकत्वावच्छिन्ने साधनान्तर प्रात्या तत्प्रतिषेधायावघातो नियम्यत इत्यर्थः । यदि च निर्विशेषात्मज्ञाने प्रत्यक्षादिप्रमाणान्तर प्रवृत्तावपि आत्मज्ञानमात्रे प्रत्यक्षादिसाधनान्तर प्रवृतिः श्रवणादिविधेर्नियमविधित्वमुपपाद्यते, तदा फलतावच्छेद कावच्छिन्न साधनान्तर प्रवृत्तेरनपेक्षितत्वं फलजातीयं यत् किञ्चित् फलं प्रति साधनान्तरप्राप्तेरपेक्षितत्वमित्यस्य नियमविभ्यु पोद्बलकस्य स्वस्तितत्वेन स्वर्गकामो यजेतेत्यादावपि " यन्न दुःखेन सम्भिनं च प्रस्तमनन्तरम् ॥ अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् ॥ 1 ॥ " [ ] इति वचनलक्षितसुखविशेषलक्षणस्वर्गजातीयसुखमात्रं प्रति सकून्चन्दन- वनितादिलक्षण साधनान्तरप्राप्तेरपि नियमविध्यज्ञस्वतो नियमविधित्वमेव तस्य प्रसज्येत स्वीकृतस्यापूर्वविधित्वस्योच्छेद एव स्यादित्याह- आत्मज्ञानमात्र इति । तत्प्रसङ्गतः इत्यस्य स्थाने " तत्प्रसङ्गः " इति पाठो युक्तः, तखिलप्रत्ययस्य सार्वविभकत्व तथा पाठोऽपि युक्त एव तस्य नियमविधित्वप्रसन्न इत्यर्थः । अत एव स्वर्गकामो यजेतेत्यादौ नियमविधित्व " "" *r 337 Page #188 -------------------------------------------------------------------------- ________________ 338 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वाच्यम्, निर्विशेषात्मबोधेऽपि " इतिहासपुराणाद्यैर्वेदार्थमुपबृंहयेत् " [ ] इत्यादिना 1 1 पुराणप्राकृतवाक्यश्रवणादेः दे: प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणाद्यावृत्तं तवधहेतुः, दृष्टार्थत्वात्, तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमति " [ आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते । न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । ' तत् त्वम् ' इति पदयोः परोक्षत्वा परोक्षत्वविशिष्ट चैतन्यरूपपृथगर्थवाचकयोः श्रूयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इति गौणम्, मुख्ये संभवति तस्यान्याय्यत्वात् । नापि " मनो ब्रह्म " [ इत्यादिवदुपासनार्थम् श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादेव, अस्य निषेधे नजर्थेऽन्वयः, तस्य नियमविध्यङ्गत्वमित्यनेनान्वयः । अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति । इत्थं श्रवणविधेर्न नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेप हेतुमुपदर्शयति- निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाक्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् सत्प्रतिषेधार्थं वेदान्तवाक्यश्रवणं नियम्यते, अत एव श्रोतव्यः श्रुतिवाक्येभ्य: ' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्न साधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधित्वप्रसङ्गदोषाभावादित्यर्थः । तत् किं निर्विशेषात्मज्ञानार्थं वेदान्तवाक्यश्रवणमेधैव कर्तव्यमुत तदा वृत्तिरपेक्षितेत्यपेक्षायामाह - एतच्चेति- अनन्त रोपदिष्टस्वरूपं चेत्यर्थः । श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः । आवृत्तं भूयोऽभ्यस्तम् । नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि तेन यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन तिस्तद्वारा निर्विशेषात्मज्ञानं सम्भवतीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात् यदा तु दृष्टमपि तत्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्या वेदनायाह- दृष्टार्थत्वादिति । तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साम्राध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानवानिह अन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग- शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थ विशुद्ध प्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति- तदेवमिति । परिपाकश्च दा श्रवणादीनाम् । असौ पुरुषधुरन्धरः । ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्तौ स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कष प्रतिक्षिपतिन चेति । "स्वतः स्वभङ्गः" इत्यस्य स्थाने " स्वतस्त्वभङ्गः " इति पाठो युक्तः । श्रवगादितः परमात्मसाक्षात्कारप्रतिबन्धका पगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति । तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च स्वाश्रयज्ञानकारणातिरिकभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं तव प्रामाण्यस्योत्पत्तौ प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीत्याशयः । तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेणाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तथोर्जहदजहल्लक्षणा, तत एवाखण्डब्रह्मस्वरूप बोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति तत्-त्वमिति पदयोरिति । परोक्षत्वेति परोक्षत्व विशिष्ट चैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य त्वपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रूयमाणं सिंहो देवदत्त इतिवद् गौणं नेत्यर्थः । निषेधे हेतुमाह- मुख्ये इति - मुख्ये सामानाधिकरण्य इत्यर्थः । तस्य गौणस्य सामानाधिकरण्यस्य । सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- " मनो ब्रह्म " [ ] इत्यत्र आरोपित ब्रह्माभेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वा दिविशिष्ट चैतन्यलक्षणब्रह्मा भेदकमपरोक्षत्व विशिष्ट चैतन्यं पदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्कां प्रतिक्षिपति- नापीति । निषेधे हेतुमाहश्रुतद्दानेति श्रुतस्य तत्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य गौणसामाना Page #189 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । करण्यम्, गुणगुणिभावाद्यसम्भवात्, निर्गुणाऽस्थूलादिवचनविरोधाश्च । नापि यः सर्पः सा रज्जुरितिबदू बाधीयम् उभयोश्चिद्रूपतया बाघायोगाद् मुक्तयभावप्रसङ्गाच, नहि स्वबाधार्थं जीवप्रवृत्तिरुपपद्यते । तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभाव प्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति - द्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपतेर्लक्षणाबीजविरोधासमाधानाच्च । इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच जहदजहती ( भागलक्षणा च गीयते ) / नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य पारमार्थिकत्वाभाव इति चेत् 1 उच्यते--यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थैक्यसिद्धिः, एवं तत्पदार्थेऽपि परोक्षवादि 339 धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः । भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह- मुख्यत्वेऽपीति- समानाधि करण्यस्य मुख्यत्वेऽपीत्यर्थः । नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मकद्रव्यवाचकपदेन सामानाधिकरण्यं संभवति नीलात्मक गुणवत्त्वस्योत्पलात्मके गुणिनि सद्भावात् प्रकृते तरपदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्य सगुण चैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणि भावाद्य संभवादिति । यदि निरुक्तसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्यु पेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह - निर्गुगेति । ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाषीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्कां प्रतिक्षिपति नापीति । निषेधे हेतुमाह- उभयोरिति तत्पदार्थ खम्पदार्थयोरित्यर्थः । ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह- मुक्तयभावप्रसङ्गाचेति । कथं मुक्तयभावप्रसङ्ग इत्यपेक्षायामाद- नहीति- अस्य ' उपपद्यते ' इत्यनेनान्वयः । स्वेति- स्वपदार्थस्य मुक्तत्यर्थिनो षतर बाघार्थं मम बावो भवत्वित्येतदर्थं जीवस्य प्रवृत्तिर्नवपद्यत इत्यर्थः । यदि न गौणं सामानाधिकरण्यं नापि मुख्यं नापि बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमर्हतीत्याकाङ्क्षायामुपसंहरति- तस्मादिति- उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः । पदार्थयोरिति तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वंपदार्थमन्यतो व्यावर्तयति त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया यद्वयावर्तकं यद्विशेषणं तद्वयावत्यं तद्विशेष्यमिति नियमादुभयोर्विशेषण- विशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत्-त्वंपदयोर्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मस्वरूपे शुद्ध चैतन्ये जहदजहल्लक्षणया विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा- सोऽयं देवदत्त इति वाक्याच्छुद्धदेवदत्तव्यक्तौ निरुक्तलक्षणया शुद्धदेवदत्तव्यक्ति प्रतीतिरित्यर्थः । सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः । पद्मद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि । अन्यथा एकपद एवं लक्षणाभ्युपगमे । अखण्डेति एकपदस्य शुद्धचेतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीयपदराक्यार्थस्य विशिष्ट वैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तेरित्यर्थः । लक्षणेति तत्-त्वंपदशक्यार्थयोरभेदे नान्वयासम्भवलक्षणविरोध एव लक्षणा बीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तलक्ष्ये द्वितीय पदशक्यार्थस्याभेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोधपरिहारार्थं पदद्वये लक्षणाऽऽवश्यकीत्यर्थः । अस्या लक्षणाया जहदजहल्लक्षणास्वं भागलक्षणात्वपर्यवसितं दर्शयति- इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात्, एवं स्वपदस्य शक्ये अपरोक्षत्वविशिष्टचैतन्ये विशेषणांशस्यापरोक्षत्व वैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच्च जहदबहती - शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजहतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः । शङ्कते - नन्वेवमिति एवमुक्तप्रकारेण अद्वितीयं चैतन्यमप्यस्तु प्रपञ्चस्य पारमार्थिकत्वमप्यस्तु, न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपन्नं येन चैतन्याद्वैतान्यथानुपपत्त्या सिध्येतापि प्रपञ्चस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः । समाधत्ते - उच्यत इति । पदार्थे यदि भोक्तृत्वादिकं पारमार्थिकं त्वं पारमार्थिकं तदा भोक्तृत्वादिविशिष्ट चैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्ट चैतन्यमेकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न ख्रिष्यतीत्याह- यदीति - " परोक्ष्यत्वादि" इत्यस्य स्थाने " परोक्षत्वादि " इति पाठः समीचीनः । नन्वेवं भोव Page #190 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । % D यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " सत् त्वमसि " [ ] आदिवाक्य. सामध्येनैव निरस्तसमस्तप्रपश्चात्म्यैक्यसिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेमहावाक्याश्रयणस्यावश्यकत्वम् । तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति "क्षीयन्ते चास्य कर्माणि" [ ] इति श्रुतेः । न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन विभोक्ष्येऽथ सम्पत्स्ये " [ ] इति श्रुतेः, कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशालेण jJAnAnivaya'tvAbhidhAnAt , ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधि परोक्षास्वादिकस्य चेतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपश्चस्य कल्पितत्त्वं कथमित्यपेक्षायामाह-तदेवमिति- तत्-तस्मात्, एवम्-उक्तप्रकारेण । भोग्यं सक्-चन्दन-वनितादिकं यदि पारमार्थिकं स्यात् तदा सन्निरूपितभोकृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तवादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थयमित्याह-भोक्तृत्वादेरिति । एव. मिति-उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितत्वमन्तरेणानुपपन्न मिति जगतः कल्पितत्वमास्थ्यमित्यतस्तस्वमसीति वाक्य सामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनस्वविशिष्टवर्तमानकालीनस्वविशिष्टयोमेंदग्रहे जाग्रति सति अभेदग्रहो न भवतीति लक्षणया देवदत्तव्यक्तिमात्रप्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ-त्वंपदशक्यार्थयोविशिष्टचैतन्ययोर्मेदभ्रमे सत्यभेदज्ञानामावतो भेदभ्रमस्य पदादनिवृत्तलक्षणया तत्त्वमसीति वाक्यतोऽखण्डचैतन्यप्रतीतिरिति तस्य महावाक्यस्वमखण्डार्थप्रतीतिजनकत्वलक्षणमास्थेयमित्यर्थः । पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति-तदिद. मिति । उत्पन्नमवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्मराशिविनाशोत्पत्तौ विलम्बो न दर्शितम् । ननु " नाभुकं क्षोयते कमे कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कमे शुभाशुभम् ॥ 1 ॥ " इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतस्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुति प्रमाणयति-क्षीयन्ते चेति-" तस्मिन् दृष्टे परावरे" इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्वासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षया तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति- सर्वोत्कृष्ट इति, तस्मिन् . दृष्टे सति, अस्थ- पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते - विनश्यन्तीत्यर्थः । नन्वखिलकर्मान्तरन्देहधारणानुकूल प्रारब्धकर्मणोऽपि तत्त्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशय प्रतिक्षिपतिन चेति । प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि' इत्यत्र कर्मपदेन प्रारब्धकर्मतरकमैंक विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारम्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेपहेतुमुपदर्शयति-प्रारब्धस्येति- प्रारब्धकर्मण इत्यर्थः । तत्र श्रुति प्रमाणयति-तस्येति- तस्य " तावदेव इत्यस्य स्थाने " तस्य तावदेव" इति मुद्रणं युक्तम् , तस्येत्यारभ्य श्रुतिः, तस्य-तत्त्वज्ञानिनः, यावत्- यावत्कालम्, न विभोक्ष्येउपभोगप्रभवप्रारब्धकर्मविनाशो न भवति, तावदेव - तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतःप्रारब्धकर्मक्षयानन्तरम्, सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भ्व्तीत्य्र्थ्ः। उक्तश्रत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकनेति- फलदानाभिमुख कर्मोदयेनेत्यर्थः । प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि । उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या । झानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योक्तः । उपसंहरति- ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः । ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्त्रयः । ज्ञानेन शुद्धचैतन्यसाक्षात्कारण । तदानीमेव स्वोत्पत्त्यनन्तरक्षण एव । अज्ञाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्त्यशेषावरणशक्ति-तदुक्तसर्वप्रपञ्चात्मककार्यकारणात्मना मायाऽविद्याशब्दवाच्येऽज्ञाने निव्र्त्यित्व्ये। प्रारब्धेति- प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुकाज्ञानानिवृत्तिः, प्रारब्धकर्मरूपप्रतिबन्धकाभावसहकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः । तस्यां Page #191 -------------------------------------------------------------------------- ________________ नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । निषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन् मुक्त इत्युच्यते, अस्य प्रारब्धक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिः । ननु केयमज्ञाननिवृत्तिः 1 न सती, नाप्यसती, नापि सदसती, ज्ञानजन्यत्वाद्वैत प्रसङ्गोद्देश्यत्वविरोधेभ्यश्च, अस्तु तर्ह्यनिर्वचनीया जन्यत्वात्, तदुक्तम्" जन्यत्वमेव जन्यस्य मायिकत्वसमर्थकम् " [ ] इति, मैवम् - अनिर्वचनीयस्य ज्ञाननिवर्त्यस्वनियमेन निवृत्तिपरम्पराप्रसङ्गात्, सदद्वैतव्याकोपमङ्गीकृत्य तस्या असत्वाद् विधानेऽपि विना प्रमाणमद्वैतसङ्कोच एव दूषणम्, पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धम् । अस्तु तर्हि चैतन्यात्मि 341 चेति - प्रारब्धकर्म तत्कार्यव्यतिरिक्ता खिलाज्ञानप्रभवप्रपञ्चनिवृत्त्यवस्थायां पुरुषधुरन्धरः प्रारब्धकर्मफलं भुञ्जानः सन्, सकलसंसारमज्ञानकार्य बाधितमपि किञ्चित्कालमनुवर्तत इति बाधितानुवृत्त्या पश्यन् सन्, स्वात्मन्येव रमत इति स्वात्माराम: विधि-निषेधाधिकारशून्य :- विद्दितकर्मकरणे तत्फलकामलक्षणराग: पुरुषस्य विशेषणत्वादधिकारः, निषिद्धकर्मानाचरणे निषिद्धकर्मफलद्वेषोऽधिकारिविशेषणत्वादधिकारः, अथवा निषिद्धकर्माचरणे निषिद्धकर्मफलकामोऽधिकारिविशेषणत्वादधिकारस्तदुभयशून्यः, यथा चक्रभ्रमणकारणापगमेऽपि कञ्चित् कालं पूर्वोत्पन्नवे गाख्यसंस्कार विशेषवशाञ्चकं भ्रमति एवं संस्कारमात्रात् सम्यक्कर्मा. नुनपरो भवतीति सदाचारः, प्रारब्धक्षयं प्रारब्धकर्मविनाशम् प्रतीक्षत इति प्रतीक्षमाणः, जीवन्मुक्त इत्येवमुच्यतेकथ्यत इत्यर्थः । जीवन्मुक्त्यनन्तरं परममुक्तिरस्य भवतीत्युपदर्शयति- अस्येति - अस्य परममुक्तिरित्यनेनान्वयः । सशक्तिकेति - आवरणशक्ति-विक्षेपशक्तिसमन्वितेत्यर्थः । निरवशेषेति - अशेषकार्यकारणात्मकेत्यर्थः । परममुक्तिरित्यनन्तरं भवतीति शेषः । नन्वज्ञाननिवृत्तौ सत्यां परममुक्तिरुपपादिता, परमज्ञाननिवृत्तिरेव विकल्पजर्जरितेति शङ्कते - नन्विति । " ज्ञानजन्यत्वा " इत्यस्य स्थाने ज्ञानजन्यत्व " इति पाठो युक्तः, अज्ञाननिरृतेः सत्यत्वाभ्युपगमे तस्याः सर्वदा सवं सर्वदा मुक्क्यापत्तिभयान्नास्त्येवाभ्युपगम्यमिति कादाचित्क्यास्तस्या ज्ञानजन्यत्वमुपेयं स्यात्, तथा च द्वैतप्रसङ्गः तस्या असत्यश्वाभ्युपगमे न सा कदाचिद् भवतीत्यज्ञानमेव सर्वदाऽवतिष्ठित इत्यज्ञाननिवृत्तौ मुक्तिर्भवतीति यदुद्देश्यं तद्भावलक्षणोद्देश्यत्वस्य विरोध:, भज्ञाननिवृत्तेः सदसदुभयरूपत्वे विशेषः स्पष्ट एव सत्यत्वाऽसत्यत्वयोः परस्परनिषेधरूपयोरेकत्रासम्भवात् वस्तुतः " उद्देश्यत्व " इत्यस्य स्थाने " उद्देश्यासिद्धि " इति पाठः सम्यक्, तथा च विरोधस्य द्विधाऽऽश्रयणं कर्तव्यं न भवतीति बोध्यम् । ननु सत्यत्वाऽसत्यस्वाभ्यां वक्तुमशक्यत्वादज्ञान निवृत्तिरनिर्वर्तनीयैवास्त्विति शङ्कासमाधानमाशङ्कते - अस्त्विति उक्ताशङ्कास्वारस्याज्ज्ञानजन्यत्वस्य तत्रेष्टत्वेन तत्र ज्ञानजन्यत्वप्रसङ्गस्येष्टापादनरूपतयाऽदूषणत्वमिति पूर्वं ज्ञानजन्यत्वेति स्थाने ज्ञानाजन्यत्वेति पाठ एवं भवितुमर्हति सतीति विकल्पे सत्त्वं सर्वदा सत्त्वमेव विवक्षितं द्वैतप्रसङ्गश्च पृथगेव दूषणमिति बोध्यम् । अत्र यज्जन्यं तदनिर्वचनीयमिति व्याप्तिबलादेवाज्ञाननिवृत्तेर्जन्यत्वलक्षणहेतुबलादनिर्वचनीयत्वं साध्यतेऽतस्तादृशव्याप्तौ प्राचीनवचनसंवादमाद- तदुक्तमिति- मायिकत्वमनिर्वचनीयत्वं तस्य समर्थकं - साधकमिति मायिकत्व समर्थकमित्यस्यार्थः । निरुक्तसमाधानाशङ्कां प्रतिक्षिपति - मैवमिति । अनिवर्चनीयस्येति यदनिर्वचनीयं तज्ज्ञाननिर्वत्यमिति नियमेन " अज्ञान निवृत्तिर्ज्ञाननिवर्त्या अनिर्वचनीयत्वाद्," इत्यनुमानतोऽशान निवृत्तिनिवृत्तिसिद्धौ ' अज्ञाननिवृत्तिर्ज्ञान निवर्त्यनिर्वचनीयत्वाद्' इत्यनुमानात् तस्या अप्येवं निवृत्तिरेवं तस्या अपीत्यैवं निवृत्तिपरम्परालक्षणानवस्थानप्रसङ्गादित्यर्थः । न च सत्येवाज्ञाननिवृत्तिः, तस्या असत्त्वाद्, अज्ञानतत्कार्यस्यानिर्वचनीयस्य विधावपि न तस्य सत्त्वं किन्तु ब्रह्मण एवं सत्त्वमित्यद्वैतस्य ममाभ्युपगतस्य सदद्वैतरूपत्वमेवेत्येवं सदद्वैतवादो न व्याहन्यते सद्वैताभावादिति यद्युच्यते, तदाऽद्वैतस्य सदद्वैतरूपत्वेन सङ्कोचो निष्प्रमाणको दूषणमेवेत्याहसदद्वैतव्याकोपमङ्गीकृत्येति- सदद्वैतान्याकोपभङ्गीकृत्येति पाठो युक्तः, सदद्वैतव्याकोपः सदद्वैतव्याघातो मा भवत्वि - त्यैवमङ्गीकृत्येत्यर्थः । तस्याः अज्ञाननिवृत्तेः । विधानेऽपि अनिर्वचनीयाज्ञान- तत्कार्ययोर्निवृश्यभावाद् विधानेऽपि अनिवचनीयतया विषयभ्युपगमेऽपि । विना प्रमाणमिति - एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किञ्चनेत्याद्याः श्रुतयोऽद्वैत एव प्रमाणं न सद्वैत इति प्रमाणमन्तरेणेत्यर्थः । अद्वैतसङ्कोच इति - अद्वैतपदस्य सदद्वैतपरत्वमित्यर्थः । यद्यत्र सङ्कोचे प्रमाणं स्यात् तदा प्रामाणिकसङ्कोचो न दूषणम्, यथा- पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेत्यत्र व्युत्पत्तौ सम्पन्नो व्रीहिरित्यत्रैकवचनविभक्त्यात्मकपदार्थस्यैकत्वस्य ब्रीहिपदार्थतावच्छेदके व्रीहिखेऽन्वयस्य त्रीहावेकत्वान्वये तत्र सम्पत्तेर्वहुत्व +8 Page #192 -------------------------------------------------------------------------- ________________ 342 ____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नबोपदेशः । केति चेत् ? न- जन्यत्वादेव । नास्त्येव जन्यत्वमिति चेत् ? न- ज्ञानानर्थ[ क्य ]प्रसङ्गात्, चैतन्यस्य सदा सत्त्वेन प्रयत्नविशेषानुपपत्तेश्च । अत्र केचित् - तत्त्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः, तच्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात् , [ यथा ] काकसंबन्धो हि गृहस्य काकोपलक्षितत्वम् , तदपिन- ज्ञानोपलक्षितस्यापि सत्त्वेऽद्वैतव्याघातात् , असत्वे उद्देश्यत्वानुपपत्तेः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तेः, चिन्मात्रत्वे उक्त्दोस्सान्तिवृत्तेः। न च तत्त्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव सा, अवस्थाभेदं विना तस्यापि दुर्वचस्त्वादतो दुर्घचस्वरूपेयमज्ञाननिवृत्तिः, अत्रोच्यते-नाज्ञानस्य निवृत्तिध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, न च चैतन्यस्य विशेषलक्षणायाः संयोगविशेषरूपाया वाऽन्वयानुपपत्त्या प्रामाणिकस्य निर्वाहाथ सङ्कोचोऽपदार्थतावच्छेदकस्य सम्पनो व्रीहिरिति वाक्यघटकबीहिपदार्थतावच्छेदकवी हित्वभिन्नपदार्थतावच्छेदकस्वरूपत्वं न दूषणम्, न त्वेवं प्रकृते सड्ढोचः प्रामाणिक इति स दूषणं स्यादेवेति भावः । नन्वज्ञाननिवृत्तिन सती. नाप्यसती, नापि सदसती, नाप्यनिर्वचनीया, किन्तु पञ्चमप्रकारच, तत्र नोक्तदूषणप्रसङ्ग इत्यत आह-पञ्चमप्रकाराश्रयणमिति- तथा चात्रात्यन्ताप्रसिद्धिरेव दूषणमित्या. shyH। नन्वभावस्याधिकरणात्मकत्वमेव लाघवादित्यज्ञाननिवृत्त्यधिकरणं चैतन्यमिति चैतन्याश्मिकैवाज्ञाननिवृत्तिरिति समाधानमाशङ्कते- अस्तु तीति । चैतन्यस्य नित्यत्वेनाज्ञाननिवृत्तेजन्यत्वेन विरुद्धधर्माध्यासात् तयोस्तादात्म्यासम्भव इति प्रतिक्षिपति- नेति । ननु चैतन्यात्मकत्वादेवाज्ञाननिवृत्तौ जन्यत्वं नास्तीति शङ्कते-नास्यवेति- चैतन्यात्मिकाया अज्ञाननिवृत्तेजन्यत्वं नास्त्येवेत्य्र्थ्ः। अज्ञाननिवृत्त्यर्थमेव चैतन्यसाक्षात्कार उपादीयते, यदि चाज्ञाननिवृत्तिन जन्या तात्मसाक्षात्कारस्यानर्थक्यात् तदर्थ मुमुक्षुर्न प्रवतरेति निषधति - नेति । चैतन्यं यद्यज्ञाननिवृत्तिस्तदा चैतन्यस्य सदा सत्त्वात् तदर्थ प्रयत्नविशेषानुपपत्तिरप्यासज्यत इत्याह- चैतन्यस्येति । ननु केयमज्ञाननिवृत्तिरित्यादिना पल्लवितायामाशङ्कायां केषाचित् प्रतिविधानमुपदर्शयति- अति-उत्ताशङ्कायामित्यर्थः । तश्च तत्त्वज्ञानोपलक्षित चैतन्यं पुनः, तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षितचैतन्यस्यासत्त्वे हेतुमुपदर्शयति- उपलक्षणत्वस्येति- यद्यसंबद्धस्याप्युपलक्षणत्वं तदा सर्व सर्वस्योपलक्षणं भवेन भवति च सर्व सर्वस्योपलक्षणमित्युपलक्ष्योपलक्षकयोः सम्बन्धोऽवश्यमेषितव्यः, सम्बन्धश्च समकालं विद्यमानयोरेवेति तत्त्वज्ञानकाल एव तत्त्वज्ञानोपलक्षितं चैतन्यमतो न तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षित चैतन्यम. ततस्तत्त्वज्ञानोपलक्षितचैतन्यस्वरूपाज्ञाननिवृत्त्यर्थं तत्त्वज्ञानमुपादेयम्, तदर्थ यत्नविशेषस्यापि साफल्यमित्यर्थः । उपलक्षणस्वस्य सम्बन्धाधीनत्वे दृष्टान्तमाह- यथेति । निरुक्तसमाधान प्रतिक्षिपति-तदपि नेति । ज्ञानोफ्लक्षितत्वं सत् असत् अनिर्वचनीय चिन्मानं वा, प्रथमपक्षे- एकं ज्ञानोपलक्षितत्वं द्वितीयं चैतन्यमित्येवं द्वैतव्यवस्थितावद्वतं व्याहत्येतेत्याहज्ञानोपलक्षितत्वस्यापीति । द्वितीये-नासत उद्देश्यत्वमिति तस्योद्देश्यत्वमनुपपन्नं स्यादित्याह- असत्व इतिज्ञानोपलक्षितत्वस्यासत्वे इत्यर्थः । यदनिर्वचनीय तन्मिथ्येत्यनिर्वचनीयत्वमेव मिथ्यात्वम् , अत एव क्वचिदप्युपाधावप्रतीयमानत्वलक्षणासत्त्वतोऽस्य भेदः, एवं च यदनिर्वचनीयं तज्ञाननिवर्त्यमिति नियमस्याज्ञान-तत्कार्ययोः स्वहस्तितत्वात् तत्त्वज्ञानोपलक्षितचैतन्यलक्षणाज्ञाननिवृत्तेरपि निवृत्त्यापत्तेस्तृतीयपक्षस्याप्ययुक्तस्त्रमित्याह- मिथ्यात्व इति-तत्त्वज्ञानोपलक्षितत्वस्य मिथ्यात्व इत्यर्थः । तुरीयपक्षे-चिन्मात्रस्वरूपाज्ञाननिवृत्तेः सदा सत्त्वन ज्ञान जन्यत्वाभावाज्ज्ञानानर्थक्यं प्रयत्नविशेषणानुपपत्तिश्च स्यातामित्याह-चिन्मात्रत्व इति-ज्ञानोपलक्षितत्वस्य चिन्मानस्वरूपत्वे इत्यर्थः । तत्त्वज्ञानासमाधानान्तरमाशङ्कय प्रतिक्षिपतिन चेति । सा अज्ञाननिवृत्तिः । निषेधे हेतुमाह- अवस्थामेदं विनति-चैतन्यस्य तत्त्वज्ञानोपलक्षितत्वावस्था तस्व. ज्ञानानुपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितभिन्नत्वावस्थेत्येवमवस्थात्रयमन्तरेणत्यर्थः । तस्यापि तत्त्वज्ञानानुपलक्षितभिन्न चैतन्यस्वरूपत्वस्यापि । उपसंहरति-- अत इति-पूर्वोपदर्शितविकल्पजस्तित्वादित्यर्थः । समाधत्ते - अत्रोच्यत इतिकथमज्ञाननिवृत्तिरित्याङ्कायां समाधान कथ्यत इत्यर्थः । अज्ञाननिवृत्तरज्ञानध्वंसरूपत्वाभावे हेतुमाह - रूपान्तरेति-रूपा. न्तरात्मना परिणतं यदुपादानं-परिणामिकारणं तस्यैव त्द्प्त्वात्-ध्व्ण्स्रूप्त्वादित्य्र्थ्ः। रूपान्तरपरिणतोपादानस्यैव धंसरूपत्वमिति दृष्टान्तोपदर्शनेन स्पष्टयति- घटध्वंस इति- चूर्णाकारेण परिणता या मृत् सेव घटध्वंस इत्यर्थः । ननु प्रकृतेऽपि रूपान्तरात्मना परिणतं चैनन्यस्वरूपमुपादानमेवाज्ञानध्वंसोऽस्त्वित्यत आह-न चेति- अस्य 'अस्ति' इत्येननान्वयः, चैतन्यस्याखण्डस्वरूपस्या परिणामिनो रूपान्तरपरिणामाभावादित्यर्थः । एवं चाज्ञाननिवृत्ति ज्ञानध्वंसरूपेत्युपसंहरति-तस्मादिति । Page #193 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो nyopdeshH। 343 रूपान्तरमस्ति, तस्मादन नास्त्येवाज्ञानध्वंस:, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः । कि तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्___ " त्त्त्व्म्स्यादिवाक्योत्व्स्म्य्ग्धीज्ञ्म्मात्र्त्ः। अविद्या सह कार्येण, नासीदस्ति भविष्यति ॥ 1 ॥ " ] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एवं क्रियते, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव । कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् ? कण्ठगत चामीकरन्यायेनानवाप्तवभ्रमात्, पुरुषार्थत्वं तु तत्राभिलषितत्वादेव कृति साध्यत्वस्य तत्र गौरवेणाप्रवेशात् । चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु सत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् । कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरिअत्र चैतन्थे । ता ज्ञाननिवृत्तिः किंस्वरूपति पृच्छति- किन्विति । उत्तरयति- अज्ञानस्येति । तन्निवृत्तिः अज्ञाननिवृत्तिः । नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाग्ज्ञानसाध्यत्वाभावेन किं साध्यम् ? कस्यचिज्ज्ञानसाध्यस्याभावे ज्ञानानर्थयमापनमिति पृच्छति-किमिति- अस्य साध्य्मित्य्नेनान्व्य्ः। उत्तरयति-nAstyeveti"bodhAtmakatvabAgha" इत्यस्य स्थाने " बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभाववोधलझमाज्ञानयाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः । उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्राचां संवादमुपदर्शयति- तदुक्तमिति । तत्वमस्यादीति- ' तत्त्वमसि, अहं ब्रह्मास्मि 'इत्यादिवाक्यजन्य यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहा विद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत्, नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तर काले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कायण सहाज्ञानस्यात्यन्ताभावबाथ उपजायत इति स एव बाधः । उक्तमर्थ दृष्टान्त-दार्टीन्तिकभावावष्टम्भेन भावयति - शुक्तिबोधेनापीति- शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्लयसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिर्भवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो नात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एवं क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य ध्वंस इत्यभिधीयत इत्यर्थः । तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः । इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिने त्वज्ञानध्वंस इति भावः । स चायमिति - निरुकवावश्चाधिष्ठानभूनब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतमा इति बोध्यम् । यदि निरुक्तचावात्मकाज्ञाननिवृत्तिब्रह्मास्मिकैव तदा तस्याः सर्वदा सस्वानोत्पत्तिरिति तद्विषयकाविच्छा-प्रयत्नौ कथं स्यातामिति पृच्छति-कथं थीति। उत्तरयति-कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्लेन अरे। तव कण्ठ एव स्थित चामीकरं किमर्थभितस्ततस्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्व भ्रमादुकदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्थो भ्व्तीत्य्र्थ्ः। ननु निरुक्ताज्ञाननिवृत्त्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुक्तमोक्षश्च नित्यब्रह्मस्वरूपत्वान्न कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह- पुरुषार्थत्वं स्विति पुरुषेणार्थ्यते - अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम्, साधनस्य पुरुषार्थत्वं मा प्रसासोदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वरूपमोक्षेऽपि निरुक्तेच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तेच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न मवेदपि कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः । नन्वेवं चन्द्रमतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परि. हरति-चन्द्रति-"वन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् । यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकालायामाह- अप्रवृत्तिस्त्विति । तत्र चन्द्रामृतपानादौ । प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः । ननु वेदान्तिनां बटिसृष्टिवाद एवं प्रधानः, तत्र यदैव यस्य दर्शनं तदैव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न "177ंम. Page #194 -------------------------------------------------------------------------- ________________ 344 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलर्3अतो नयोपदेशः । पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि-तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिथ्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्वम् , नान्यदेति न दण्डादिजन्यत्वम्, किन्त्वज्ञानमात्रजन्यस्वम् , स्वप्नवञ्च दण्डाद्युपादानम् । अज्ञान. देहादिकं तु भासमानमेव तिष्ठति । अभावनिश्चयाभावाच पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव, ततश्चाकाशादिक्रमेण सृष्टिः, पश्वीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यासलक्षगश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवेनाऽऽत्मसाक्षात्कारेणाज्ञानादिवाध. सम्भव इत्याशङ्कते- कथं पुनरिति । निरुक्ताज्ञानादिवाधासम्भवमेव भावयति-सथाहीत्यादिना । तस्मिन् मते दृष्टिसृष्टिवादिमते । चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यनीक्रियत इत्यत उर्फ चैतन्यातिरिक्तेति । अज्ञातसस्वं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव- ज्ञान कालीनसत्त्वमेव तन्मते समस्तीत्युपदर्शितम् । मिथ्यात्वस्येति-प्रप्रचो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वमादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात्, तादृशस्यैव-मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्चे स्वीकारादित्यर्थः । एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च । तदा प्रतीतिकाले । तत्त्वं घटादीनां सत्त्वम् । नान्यदा प्रतीतिसमयातिरिकसमये न सत्त्वम् । इति एतस्माद्धेतोः । न दण्डादिजन्यत्वमिति- दण्डादिसमवधानसमयातिरिक्तसमये प्रतीयमानस्य घटादेस्तदेयोत्सत्तिः, तदानी धानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठकारणतानिरूपितकार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः । तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति-किन्विति । अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात् तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति- अमानमात्रजन्यत्वमितिघटादीनामित्यनुवर्तते । नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थ दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपन स्यादित्यत आह-स्वप्नवच्चेति-स्वप्नेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्त्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मिथ्यवेति भावः । कथं तद्यज्ञानादीनामवस्थानमत आह- अज्ञानेति- तदवभासनं च साक्षिणेति बोध्यम् । ननु पितृ-मात्रादीनां यदा पुत्रादिदशनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह-अभावति- अदर्शनकाले पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्रायभावनिश्चय एवं रोदनादि. कारणम्, वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते, नैतावता पित्रादिभी रोदनं क्रियते, यदा द्लादिन्। तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्रायभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान रोदनादिप्रसङ्ग इत्य्र्थ्ः। ननु 'स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीनदर्शनविषयेण घटादिना वर्तमानकालीनदर्शन विषयस्य घटादेरभेदः सिध्यति, स च तदैवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिविद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्रं घटादीनामित्यत आह-प्रत्यभिज्ञानमपीति- लून-पुनर्जातनख-केशादौ स एवार्य नख-केशादिरिति प्रत्यभिज्ञानं लून-पुनर्जातनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् प्रान्तं समुद्भवति; दीपकलिकादावयनवरतविभिन्नतैलाधुपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि संवेयं दीपकलिकति प्रत्यभिज्ञानमभेदावगाहि प्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति न ततो. 'ज्ञ्यात्स्व्सिद्धिरित्य्र्थ्ः। तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति- यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्वमित्युपगमाचेत्यर्थः । आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चेत्यस्यापि । पतन्मते दृष्टिसृष्टिवादिमते । ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्त्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्त्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञान प्रत्यक्ष. मिति लक्षणलक्षितप्रत्यक्षस्त्ररूपं घटादेर्शानं न स्यादित्यत आह- घटादेरपरोक्षमिति- अपरोक्षस्वरूपचैतन्येऽभ्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः । ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्वमेव घटादेरिति तस्यापि क्षणिकत्व. मिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसष्टिवादिमतस्य प्रवेशः Page #195 -------------------------------------------------------------------------- ________________ नयाम्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 66 तत्तदभ्यासादेव, अधिष्ठानस्य स्थायित्वाऽबाधितत्वाभ्यामज्ञानस्य चानादेः सकलसृष्टितोरङ्गीकाराद न बौद्धमतप्रवेशः, तदेवमज्ञानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्वज्ञानमिति; अत्रोच्यतेलोके अज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे याग-स्वर्गादौ कार्यकारणभाववादीनां वेदान्तिनां यथेष्टाचरणप्रसङ्गात्, तस्माद् घटादेरिव स्वर्ग-नरकादेर्नाज्ञानमात्रजन्यत्वम् अपि तु विहित निषिद्धक्रियाजन्यत्वमपीति । दृष्टानुश्रविकस्थले अर्द्धजरतीयं प्रामाणिकं नो चेत् ? अनात्मदृष्टि [ ष्टे ] रनवसानप्रसङ्गः । अधिष्ठानज्ञाने तदवसानप्रसङ्ग इति चेत् ? न- - तस्यैव हेतुत्वाभावात् । अज्ञानं तद्धेतुरिति चेत् ? न- ततो दृष्टकारणनिरपेक्षया तदुत्पत्त्या शमाद्यनुष्ठानप्रसङ्गात् भ्रान्त्या शमाद्यनुष्ठानमिति चेत् ? स्यादित्यत आह- अधिष्ठानस्येति - अधिष्ठानस्य शुद्धचैतन्यस्य सकलकालस्थायित्व- त्रिकालाबाधितत्वलक्षणपारमार्थिकसत्त्वाभ्यामङ्गीकारात् सकल सृष्टिहेतोरनादेरज्ञानस्य चाभ्युपगमाद् दृष्टिसृष्टिवादस्य बौद्धमतप्रवेशो नेत्यर्थः । प्रश्नकर्ता स्वाशङ्कामुपसंहरति- तदेवमिति तत् तस्मात् एवम् उक्तप्रकारेण । यद्यपि लोके घटपटादिकमज्ञानात्मदृष्टिमात्रजन्यं तथापि वेदे स्वर्गादिकं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तं यागादि तत्प्रभावादृष्टादिकमपि कारणम्, अन्यथा स्वर्गकामो ब्राह्मणैननादिकमपि कुर्वनज्ञानात्मदृष्टिरूपकारणबलात् स्वर्गादिकं प्राप्नुयादेवेति यथेष्टाचरणं प्रसज्येतेति वैदिकस्वर्गादिकं प्रति विहितयागादिकमप्यदृष्टद्वारा कारणं नरकादिकं प्रति निषिद्धहननादिकमप्यदृष्टद्वारा कारणमवश्यमभ्युपगन्तव्यम्, तथा च वैदिकनिरुक्ताज्ञाननिरृश्यात्मकमोक्षं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तश्रवणादिकमपि कारणमिति भवत्येव निरुतमोक्षः श्रवणादिप्रभव इत्येवं दृष्टिसृष्टिवादे श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानादिबाधो निर्वहत्येवेति समाधत्ते - अत्रोच्यत इति । दृष्टिसृष्टिवादे घटादिकं प्रत्यज्ञानमिवात्मदृष्टिरपि कारणमतोऽनात्मदृष्टीत्यात्मदृष्टिभिन्नार्थमुक्तम् । वादीनाम् " इत्यस्य स्थाने " वादिनाम्" इति पाठो युक्तः । वेदान्तिनामित्यस्यानन्तरं " विहित निषिद्धकर्मादिकमपि कारणम्, अन्यथा इति पाठो दृश्यः, तदर्थस्त्ववतरणेन स्पष्टीकृत एवेति । तस्मात् यथेष्टाचरणप्रसङ्गात् । घटादेरिवेति व्यतिरेकिदृष्टान्तः, घटादेर्यथाऽज्ञानमात्रजन्यत्वं न तथा स्वर्ग-नरकादेरज्ञानमात्रजन्यत्वमिति तदर्थः । यदि स्वर्ग-नरकादेन ज्ञानमात्रजन्यत्वं तर्ह्यज्ञानव्यतिरिक्तकिंजन्यत्वमित्यपेक्षायामाह - अपि त्विति । ननु लोके घटपटादिकं प्रति अज्ञानात्मदृष्टिद्वयमेव कारणं वेदे स्वर्गनरकादिकं प्रति विहित निषिद्धकर्मादिकमपि कारणमित्यर्द्धजरतीयमप्रामाणिकं किमित्युपेयमित्यत आह- दृष्टा 'ऽनुअविकस्थल इति - दृष्टघटपटादिकस्थले आनुश्रविकस्य र्गादिस्थले चेत्यर्थः, अध्यापकपरम्परया श्रूयत एव न तु केनापि क्रियत इत्यनुश्रवोऽपौरुषेयो वेदस्तदीयं तत्प्रतिपादितमित्यानुश्रविकं स्वर्गादिकमिति बोध्यम् । अर्द्धजरतीयमिति- एका गौरर्द्धभागे युवती अर्द्धभागे वृद्धेत्यर्द्धजरती यथा तथा प्रकृते एकत्र यादृशः कार्यकारणभावस्तदन्यादृशोऽन्यत्र कार्यकारणभाव इत्यभ्युपगमेऽर्द्धजरती न्याय आयोजनीयः उक्तयुक्तया प्रामाणिक एवायमुपगमस्तथापि नोपेयते वेदित्यर्थः । अनात्मदृष्टिसृष्टेः" इत्यस्य स्थाने " अज्ञानात्मदृष्टिसृष्टेः " इति पाठो युक्तः । यद्यदिच्छामात्रत उपेयते तत्तदुत्पत्तेरज्ञानात्मदृष्टितः सम्भवादज्ञानात्मदृष्टैरवसानं न स्यादनवस्थाप्रसङ्ग इत्यर्थः । तदवसानमाशङ्कते - अधिष्ठानज्ञाने इति- जगच्छुद्धचैतन्ये कल्पितमित्यधिष्ठानं शुद्धचैतन्यं तज्ज्ञाने अज्ञानात्मदृष्टिसृष्टेरवसानमित्यर्थः । समाधत्ते नेति । तस्यैव अधिष्ठानस्यैव, निरूपित्वं षष्ठधर्थः तथा च तत्त्वज्ञाननिरूपितहेतुत्वं न कस्यापीति अधिष्ठान साक्षात्कार एव नोत्पद्येतेत्यर्थः । शङ्कते - अज्ञानमिति - अधिष्ठानज्ञाने तदवसानमित्यस्याधिष्ठानज्ञानं नाज्ञानजन्यमिति तत्रावसानमिति नार्थः किन्त्वधिष्ठानज्ञानमज्ञानमात्रजन्यमेव तदनन्तरमज्ञाननिवृत्त्या तज्जन्यं न किमपीति तदवसानमित्यर्थः एवं चाधिष्ठानज्ञानम ज्ञानमात्र जन्यमेवेति नाधिष्ठानज्ञाननिरूपितहेतुत्वाभाव इति शङ्कार्थः । समाधत्ते - नेति । ततः अज्ञानमात्रतः । तदुत्पश्या अधिष्ठानचैतन्यसाक्षात्कारोत्पत्त्या । शमादीति - अज्ञानमात्रत एव चैतन्यसाक्षात्कारोत्पत्तेः सम्भवेन तदर्थं शमाद्यनुष्ठानस्या कर्तव्यत्वं प्रसज्येतेत्यर्थः । चैतन्यसाक्षात्कारोत्पत्तितः प्राग् भ्रान्तिः शमादिकमात्मसाक्षात्कारजनकमिति ज्ञानं समस्तीत्यतः शमायनुष्ठानमिति शङ्कते - भ्रान्त्येति । समाधत्ते-नेति - एकवारं तत्त्वमसीत्यादिमहावाक्यलक्षणवेदान्तश्रवणवतां ब्रह्मभिन्न , ' 345 Page #196 -------------------------------------------------------------------------- ________________ 346 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । न- सकृद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात् । किञ्च, भ्रमे अन्नानमात्रजन्यत्वं युक्तम् , न त्वधिष्ठानझाने, [ न हि रजतभ्रमवत् शुक्तिज्ञाने शुक्त्यज्ञानजन्यत्वम् । तदवश्यं दृष्टि सृष्टिपक्षे लोके अज्ञानाति. रिक्तकारणाभावेऽपि वेदे यागादौ स्वर्गादिसाधनतया सम्मतैव । ततश्च यागादेः स्वर्गादिसाधनस्वं प्रतीत्य यागमनुतिष्ठतां उत्पन्नस्य स्वर्गसूक्ष्मरूपस्य [ यागसूक्ष्मरूपस्य ] वा अपूर्वस्य साक्षिसिद्धस्य स्वर्गजनकत्वम् , अपूर्वस्य साक्षिसिद्धत्वं नानुभूयते इति चेत् ? न- अज्ञातसत्त्वानङ्गीकारेणाद्वानकारण. ताया इव अपूर्वस्य साक्षिसिद्धताभ्युपगमस्यावश्यकत्वात् , ततश्च यागादेः स्वर्गादिजन्मवत् श्रवण-मननादिसहजकृतवेदान्तवाक्यात् तत्त्वज्ञानोत्पत्तिरविरुद्धा । दृष्टिसृष्टिवादे ईश्वरो नास्तीति " तत् त्वमसि" [ ] इत्यत्र कथं तदभेदप्रतीतिरिति चेत् ? कुत एतदवगतम् ? सर्वदाऽप्रतीतेरिति चेत् ? तर्हि जीवोऽपि नास्त्येव, चिद्रूपतया भासमानत्वं चोभयत्र तुल्यम् , ईश्वरत्वं सदा न भासते इति चेत् ? जीवत्वेऽपि तुल्यमेतत् , उभयमपि तर्हि नास्त्येवेति चेत् ? न-- साक्षित्वस्यानुभवसिद्धत्वात् , जगन्मिथ्यात्वज्ञाने शुद्धचैतन्यज्ञाने सति शमादिक शुद्धचैतन्यज्ञानकारणमिति भ्रान्तेरभावात् तजन्यस्य शमाद्यनुष्ठानस्याप्यभावप्रसङ्गादित्यर्थः । अधिष्ठान चैतन्य ज्ञानं प्रमात्मकमिति न तत् प्रति अज्ञानात्मकदोषस्य कारणवम्, भ्रमं प्रत्येव तस्य कारणत्वादित्यज्ञानमात्रजन्यत्वं भ्रमे भवेत् , न तु चैतन्य साक्षात्कारे इत्याह-किञ्चेति । अधिष्ठानहाने नाज्ञानस्य कारणत्वमित्यत्र दृष्टान्तमाह- नहीति- शुक्तादिदं रजतमिति भ्रमे शुक्त्यज्ञानस्य करणत्वं न तु शुक्तिज्ञाने शुक्त्यज्ञानस्य कारणत्वमिति यथा शुक्तौ रजतश्रमे शुक्त्यज्ञान जन्यत्वं न तु शुकिज्ञाने शुक्स्यज्ञानजन्यस्त्वं तथा प्रकृतेऽपीत्यर्थः । उपसंहरति-तदिति- तस्मादित्यर्थः । मनानातिरिककारणाभावेऽपीत्यस्याज्ञानात्मदृष्टिव्यतिरिककारणाभावेऽपीत्यर्थः । ततश्च वेदे यागादौ स्वर्गादिसाधनतायाः सम्मतत्वाच्च । स्वर्गसूक्ष्मरूपस्येत्यस्यापूर्वस्येत्यनेनान्वयः, अपूर्वस्यादृष्टाख्यस्थ स्वर्गसूक्ष्मरूपत्वं स्वर्गकारणत्वादेव, एवं तस्य यागसूक्ष्मरूपत्वमपि यागव्यापारत्वात् , यदा च यागजन्यं स्वर्गजनकमपूर्वमुत्पद्यते तदैव किञ्चिदेशेन स्वर्गस्य सूक्ष्मरूपमपि सम्पद्यत इति स्वर्गसुक्ष्मरूपत्वमपूर्वस्य अपूर्वोत्पत्तिकाले स्थूलरूपेग यागस्य विनाशेऽपि सूक्ष्मरूपेणावस्थानं स्म्स्त्येवेत्य्भिस्न्धिः। एतादृशस्यापूर्वस्य प्रमाणाभावादसिद्धत्वमिति नाशनीयं तस्य साक्षिसिद्धत्वादित्याशयेनाइ-साक्षिसिद्धस्येति । स्वर्गजनकत्वमित्यत्र च्छेद्ः। अपूर्वस्य साक्षि. सिद्धत्वं यदि भवेत् तदा स्वर्गजनकत्वं तस्य स्वीक्रियेतापि, न च तस्य साक्षिसिद्धत्वमननुभवादित्याशङ्कते-अपूर्वस्येति । "चिरध्वस्तं फलायालं न कर्मातिशय विना" [ कुसुमाजलौ ] इति वचनात् चिरध्वस्तस्य यागादेः साक्षात् स्वगोत्पत्तितोऽव्यवहितपूर्वसमयेऽसत्त्वेन वेदबोधितकारणत्वमनुपपन्न मिति तदन्यथानुपपत्त्या यागव्यापारतयाऽपूर्व कल्प्यत इति तस्य यागजन्यत्वं स्वर्गजनकत्वं चान्यथानुपपत्तिलक्षणार्थापत्तिप्रमाणसिद्धमेव, किन्तु दृष्टिसृष्टिवादे सर्वस्य ज्ञातसत्त्वमेवयदैव ज्ञायते तदेव सदित्यज्ञातसत्त्वं न कस्यापि स्वीक्रियते, तत एव चाज्ञानस्य कारणता साक्षिवेवेत्युपेयते, एवं चापूर्वमपि यद्यज्ञातं स्यान सत् स्यादित्यतस्तस्य साक्षिवेद्यत्वात् साक्षिसिद्धत्वमवश्यमभ्युपगन्तव्यमिति समाधत्ते-नेति । अज्ञानकारणताया इवेति- अज्ञाननिष्ठकारणताया यथा साक्षिसिद्धत्वाभ्युपगमस्तयेत्यर्थः । उपसंहरति-ततश्चेति । अन्यत् स्पष्टम् । शङ्कते-दृष्टिसृष्टिवाद इति । तदभेदप्रतीतिः त्वंपदार्थे जीवे ttpdaarthsyeshvrsyaabhedprtiitiH| समाधाता शङ्कितारं पृच्छति-कुत इति- दृष्टिसृष्टिवादे ईश्वरो नास्तीत्यवगतिर्भवतः कस्मात् कारणात् समुत्पनेत्यर्थः । प्रश्नयिता प्राह-- सर्वदेति- दृष्टिसृष्टिवादे यदेव प्रतीयते तदेव सत्, ईश्वरस्तु कदाचिदपि न प्रतीयत इति सर्वदाप्रतीतत्वान्नास्तीश्वर इत्यर्थः । समाधाता प्राह-तीति । सर्वदाऽप्रतीतेजींवोऽपि तन्मते नास्त्येवेति कथं जीवासत्त्वनिबन्धनाऽपि तदभेदप्रतीत्यनुपपत्ति शङ्किता ? यदि च चिद्रपतया भासमानत्वाज्जीवस्य प्रतीतेने तस्यासत्त्वं तर्हि चिद्रूपतया भासमानत्वेन तत्प्रतीतेरपि सद्भावादीश्वरस्यापि नासत्त्वमित्याह-चिद्रूपतयेति । उभयत्र जीवे ईश्वरे च । यद्यपि भासमानत्वमस्तीश्वरस्य, तथापीश्वरत्वं सदा न तत्र भासत इतीश्वरत्वेनेश्वरोऽप्रतीयमानो नास्तीत्युच्यते इत्याशङ्कते-ईश्वरत्वमिति । समाधाता प्राह- जीवत्वेऽपीति- जीवत्वं सदा न भासत इति जीवत्वेन जीवो नास्तीत्य्प्युच्य्तामित्य्र्थ्ः। दुर्दुस्ट: Page #197 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 347 अघटकाझाने शक्तिद्वयस्यावश्यकत्वेन तद्गर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात् तयोरभेदानुपपत्ते. लक्षणया अद्वयचिन्मात्रधीवक्तव्या । तस्माद् दृष्टिसृष्टिवादेऽपि यथोक्तानुष्ठानवता तत्त्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तिर्युक्तैव, एतच्छुद्धद्रव्यास्तिकप्रकृतिकमत द्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोठनीयमवतारणीयं च स्याद्वादे ॥ 110 ॥ अशुद्धाद् व्यवहाराख्यात्, ततोऽभूत् सांख्यदर्शनम् । चेतना-'चेतनद्रव्याऽनन्तपर्यायदर्शकम् ॥ 111 / / नयामृत-अशुद्धादिति । व्यवहाराख्यात्- व्यवहारनामधेयात् , अशुद्धात् ततः- द्रव्यार्थिक. नयात् साक्ष्यदर्शनमभूत् , कीदृशं तत् ? चेतनश्वाचेतनद्रव्यं च अनन्तपर्यायाश्च- आविर्भाव-तिरोभावामकाः, तेषां दर्शकं प्रतिपादकमिति यावत् । तथा च तन्मतरहस्यम्- पुरुषस्तावञ्चिद्रूपो न कस्यापि प्रचयिता पुनः शङ्कते- उभयमपीति-ईश्वरत्वं जीवस्वं चेत्युभयमपीत्यर्थः, तथा चेश्वरत्वेनेश्वराभावस्येव , जीवत्वेन जीवाभावस्यापीष्टत्वमेवेति भाव्ः। स्माध्त्ते-नेति। "साक्षित्व" इत्यस्य स्थाने " साक्षिभास्यत्व" इति पाठो युक्तः, साक्षी द्विविधो जीवसाक्षी ईश्वरसाक्षी च; साक्षी च स्वयं भासत इति तेनेश्वरो जीवश्च भासते, साक्षी च साक्षित्वेनैवावभासत इत्यनुभवसिद्धत्वादीश्वरजीवयोरीश्वरत्व-जीवस्वधर्माकान्तयोन भाव इत्यर्थः । जीवत्वेश्वरत्वयोरनादित्वं व्यवस्थापयति-घटकेति- "अघटकाशाने" इत्यस्य स्थाने " घटकाज्ञान" इति पाठो युक्तः, अज्ञानावरणविशिष्टचैतन्यत्वं जीवत्वमज्ञानविक्षेपशक्तिविशिष्टचैतन्यत्वमीश्वरत्वमित्येवं जीवत्वेश्वरत्वलक्षणेऽज्ञानघटिते घटकं यदज्ञानं तत्र शक्तिद्वयस्य आवरणशक्ति-विक्षेपशक्तिद्वयस्य 1 आवश्यकत्वेन अवश्यं स्वीकर्तव्यत्वेन । तद्गर्भजीवत्वेश्वरत्वयो. निरुक्तशक्तिमदज्ञानघटितत्वेन तद्गर्भजीवत्वेश्वरत्वयोः, अनादित्वस्य निरुताज्ञानस्यानादित्वेन तद्घटितयोरप्यनादित्वमित्ये. वमनादित्वस्य, यौक्तिकत्वात् युक्तिसिद्धत्वात् , विशिष्टस्वरूपसन्निविष्टयोर्विशेषणविशेष्ययोर नादित्वे विशिष्टस्याप्यनादित्वमित्यत्र युक्तिः, तयोः अनादिभूतजीवत्वेश्वरत्वरूपविरुद्धधर्मविशिष्टयोर्जीवेश्वरयो:- अभेदानुपपत्तेः तादात्म्यानुपपत्तेः, लक्षणया तत्-त्वंपदयोः शुद्धचैतन्ये जहदजहलक्षणया, अद्वयचिन्मात्रधीः, अद्वितीयं यच्चैतन्यमानं शुद्धचैतन्यं तस्य तत् त्वमसीतिवाक्यजन्या धीः, वक्तव्यत्यर्थः । दृष्टिसृष्टिवादे मुक्तेयुकत्वमुपसंहरति- तस्मादिति । यथोक्तानुष्ठानवता शमदमाद्यनुष्ठानवता पुरुषधुरन्धरेण, पतत् भर्तृहरिमतं वेदान्तिमतं च क्रमेणानन्तर मेवोपपादितम् । शुद्धेतिशुद्रव्यास्तिको यः सङ्ग्रहाख्यो नयस्तत्प्रकृतिक-- तत्कारणकं मतद्वयम्, पर्यायाथिकनयः- ऋजुसूत्रादिनयः, तस्य यैकान्तनित्ये अर्थक्रियाकारित्वलक्षणसत्त्वासम्भवादेकान्तनित्याद्वैतादिकं न सम्भवतीत्यादिका युक्तिस्ताभिनिर्लोठनीयं- ख्न्न्द्द्नीय्मित्य्र्थ्ः। तत् किमद्वैतादिकं न सम्भवति ? सम्भवति अपेक्षाभेदतः 'स्यादद्वैतं स्यादभेदः 'इत्येवं कथंचिदर्थसङ्कटनेन स्थाद्वादे, न वेकान्तवादे इत्याह- अवतारणीयं च स्याद्वाद इति- ग्रन्धगौरवमयाद् प्रन्थकारेण तत्खण्डनमण्डन लं नोपन्यस्तं किन्तु ग्रन्थान्तरे स्वयं पूर्वसूरिभिश्वोपदर्शितं तत्तदभिलाषुकैरवलोकनीयमिति सूचितम् ॥ 110 ॥ व्यवहारनयप्रकृतिकं सालयदर्शनं चेतना'-चेतनादिप्रतिपादकमित्यावेदकमेकादशोत्तरशततमपद्यं विवृणोति- ashddhaaditiiti| व्यवहाराख्यादित्यस्य विवरण- व्यवहारनामधेयादिति ! तत इति मूलस्य विवरण-द्रव्यार्थिकनयादिति । उत्तरार्द्धमवतार्य विवृणोति- कीदृशमिति । तत् सायदर्शनम् । अनन्तपर्यायाः किस्वरूपा इत्यपेक्षायामाह- आविर्भाव. तिरोभावात्मका इति, तन्मते कारण-कार्ययोरभेदादुत्पत्तः प्रागपि कार्य विनाशानन्तरमपि च कारणात्मना समस्त्येव, उत्पत्तिस्तस्याविर्भावः, विनाशस्तिरोभाव इति । तथा च सायदशनस्य चेतनाऽचेतनद्रव्याऽनन्तपर्यायप्रदर्शकत्वे च । तन्मतरहस्यं साङ्खयमताभिप्रेतम् । तन्मते पुरुषः किंस्वरूप इत्यपेक्षायामाह- पुरुष इति । तावदिति वाक्याल्न्ग्कारे। चिद्रपः चेतन्यस्वरूपः । न कस्यापि कारणमित्यादिना पुरुषः कूटस्थनित्य इत्यस्य समर्थनम् , पुरुषस्य यत्. किञ्चित् कार्य प्रति कारणत्वे कार्य-कारणयोरभेदात् कार्यनाशे तस्यापि तदात्मना नाशादप्रच्युतानुत्पन्न स्थिरैकत्वभावत्वलक्षणं कूटस्थनित्यत्वं न स्यादित्यकारणं पुरुषः, कार्यरूपत्वे भावकार्यस्य नाशोऽवश्यम्भावीति न निरुक्तकूटस्थनित्यतेति Page #198 -------------------------------------------------------------------------- ________________ 348 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञात. परमार्थस्तत्रारोप्यन्ते भटविजयपराजयो राज्ञीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्य. परिणामो बुद्धिमहत्वत्त्वापरपर्याया, तस्या धर्मा-ज्ञाना-ज्ञानेश्वर्या नैश्वर्य-वैराग्या-'वैराग्य-धर्माऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात् , महत्तत्त्वादहङ्कारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् - न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्येतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः । नन्वेवै सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिने स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्गताः-तद्वर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुष आरोप्यन्ते । कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमझातपरमार्थरिति-अज्ञातः परमार्थो वास्तविकार्थो यैस्तेऽज्ञातपरमार्थाः पुरुषास्तः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिभ्रान्तैवेति तथाविधायास्तस्या नापलाप इति भावः । अन्यगतधर्माणामन्यनारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयो राशीवेति-रणे मल्लप्रतिमल्लभावनान्योऽन्यं नतां भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयौ तत्स्वामिनि राजनि आरोप्यासी राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति त्थेत्य्र्थ्ः। सालचमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व-रजस्तमसा साम्यावस्था प्रकृतिरिति गीयते । / " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भक चलं च रजः । गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ 1 ॥ " [ ] इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं साडयाचायरिष्टम् , उपष्टम्भक यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्व स्वकार्य न साधयेदित्युपष्टम्भकं- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मककियाविष्ट रज उपेयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्वोपेतं वस्तु सर्वदा चलेदेव न कचिदवस्थानमासादयेत् , गुरुणा तमसाऽवरब्धं सर्वदा चलितुमशक्नुवत् किञ्चिचलति किश्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्यापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिद्ध्यतः प्रकाशाप्रकाशाविति निरुक्तवचनाभिप्रेतार्थः । सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति । एवं परिणामिनी बुद्धयाद्यात्मना परिणमते । प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थान प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह- आदिकारणं c। तस्याश्च प्रकृतेः पुनः । आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोद्रेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः । "बुद्धिरूपलब्धिज्ञानमित्यनान्तरम् " ] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्वापरपर्यायेति । बुद्धेरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धेरित्यर्थः । झानाऽज्ञानेत्यत्र ज्ञानपदनैव ज्ञानस्वरूपाया बुद्धेस्रहणे पुनर्बुद्धि-सुखत्यत्र प्रहणं बुद्धेरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिने भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्खयाभिमता, सा च बुद्धिधर्म इत्यावेदनाय । अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते । ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तयापारो भावनाख्यसंस्कारो नैयायिकरुपेयत इति भावनाख्यसंस्कारः सालयमते बुद्धिधर्मो भवितुमहतीति भावनाया अपि बुद्धिधर्मतया कथनमुचितमित्यत आह-भावनाया इतिभावनाख्यसंस्कारस्येत्यर्थः । तैः, साङ्खयः । अनङ्गीकारात् अनभ्युपगमात् । नन्वेवं कालान्तरीयानुभवात् स्मृत्युत्पत्त्या Page #199 -------------------------------------------------------------------------- ________________ नयामृततराङ्गणा तरङ्गिणीतराणभ्या समलकानपिन-38200 349 मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ 1 ॥ [ ] इति, पञ्च महाभूतान्येकादशेन्द्रियाणि चेति षोडशको वर्गः, तत्राचेतनाया अचेतनप्रकृतिकार्याया बुद्धेचैतन्याभिमानानुपपत्या स्वाभाविक-चैतन्यरूपः पुरुषः सिद्ध्यति । चैतन्यस्य तु नित्यस्य स्वाभाविकेष्टाऽनिष्टविषयावच्छिन्नत्वस्वभावे अनिर्मोक्षापत्तिः, प्रकृत्यधीनस्वेऽपि विषयावच्छिन्नत्वस्य तस्याऽति( पि) नित्यतया तथैवानिर्मोक्षत्वापत्तिः, घटादेरेवानित्यस्य चैतन्यावच्छेदस्य व्यासङ्गानुपपत्तिः, अतो मनः सिद्ध्यति, तत्सम्बद्धन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् । स्वप्नावस्थायां व्याघ्रोऽहम् ' 'वराहो. 'हम् ' इत्यभिमानो दृश्यते, न तु ' नरोऽहम् ' इत्यभिमानः, अस्ति च तत्र नरत्वं सन्निहितमिन्द्रियव्यवहितपूर्वसमयेऽसतः कथं स्मृत्युत्पत्तिरित्यत आह- अनुभवस्यैवेति--तथा च स्मृत्युत्पत्त्यव्यवहितपूर्वसमये सूक्ष्मरूपेणावस्थितादेवानुभवात् स्मृत्युत्पत्तिसम्भवे भावनाख्यसंस्कारकल्पनं परेषाम प्रामाणिकमित्याशयः । प्रकृत्यादिपञ्चविंशतितत्त्वं साडयसम्मतमित्यावेदनाय तत्प्रतिपादिकामीश्वरकृष्णकारिकामुपनिबध्नाति- तदुक्तमिति । मूलप्रकृतिः बुद्धयाधशेषविकृतिप्रथमकारणं प्र्कृतिः। अविकृतिः न कस्यापि कार्यमिति विकृतिरूपा न भवति । महदाद्याः सप्त महदहङ्कारपञ्चतन्मात्राणि । प्रकृतिविकृतय इति- महत्तत्त्वमहङ्कारस्य कारणमिति प्रकृतिः, मूलप्रकृतेः कार्यमिति विकृतिरिति प्रकृतिविकृतिः अहङ्कारः, पञ्चतन्मात्रादिषोडशविकारकारणमिति प्रकृतिः, महत्तत्त्वस्य कार्य इति विकृतिरित्येवं प्रकृतिविकृतिः, पञ्चतन्मात्राणि पञ्चमहाभूतकारणमिति प्रकृतिः, अहङ्कारकार्यमिति रीत्येवं प्रकृतिविकृतिरित्यर्थः । षोडशकश्व एकादशेन्द्रियाणि पञ्च भूतानीत्येवं षोडशसङ्ख्यको गणः । विकारः अहङ्कारस्य कार्यत्वादेकादशेन्द्रियाणि विकृतिः, पञ्चतन्मात्रकार्यत्वात् पञ्च महाभूतानि विकृतिः, न चायं षोडशको गणः कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिन भवति, यद्यपि मृदाद्यात्मिका पृथिवी घटादेः कारणं भवति तथापि न तस्य तत्त्वान्तरत्वमिति बोध्यम् । पुरुषः चैतन्यस्वरूपो न कस्यापि कारणमिति न प्रकृतिः प्रकृतिनं भवति, एवं न कस्यापि कार्यमिति न विकृतिः विकृतिर्न भवतीत्यर्थः । षोडशको वर्गः क इत्यपेक्षायामाहपञ्चेति । ननु प्रकृत्यादित एव जगदुत्पद्यत इति निष्प्रयोजनत्वात् पुरुषः प्रकृतिविकृत्यनात्मको नाभ्युपेय इत्यत आहतत्रेति- pnycviNshtitttvessvityrthH| अचेतनाया इति- यदि पुरुषधर्माः सर्वेऽपि बुद्धावेवाभ्युपगतास्तहि चैतन्यमपि पुरुषधर्मो बुद्धिधर्म एवास्त्विति कथं बुद्धिरचेतनेत्यपेक्षायामाह- अचेतनप्रकृतिकार्याया इति- कार्यकारणयोरभेदात् कारणस्याचैतन्ये कार्यस्याप्यचैतन्यमित्यचेतनप्रकृतिकार्यत्वाद् बुद्ध रचैतन्यं सिद्धयतीत्यर्थः, तथा चाचेतनाया बुद्धेश्चेतनोऽहं करोमीति चैतन्याभिमानो नातिरिक्तचेतनमन्तरेणेति बुद्धिगतचैतन्याभिमानानुपपत्त्या स्वाभाविकचैतन्यरूपः पुरुषः सिद्धधतीति । बुद्धधहङ्कारादिकल्पनस्यावश्यकत्वमुपदर्शयति-चैतन्यस्य विति- चैतन्यस्य पुरुषस्य इष्टानिष्टविषयावच्छेदस्वभावो यदि स्वाभाविकस्तदा पुरुषस्य नित्यत्वात् तत्स्वभावोऽपि नित्य एवाभ्युपेयः, अन्यथा स्वभाव-तद्वतोरभेदात् स्वभावनाशे तद्वतः पुरुषस्यापि नाशः स्यादिति कूटस्थनित्यता तस्य भज्येत, एवं च, स्वाभाविकष्टानिष्टविषयावच्छिन्नस्वभावः पुरुषः सदैवेत्यनिर्मुक्त एव प्रसज्येतत्यर्थः । ननु प्रकृतिरुपयत एच, तदधीन एव पुरुषस्येष्टानिष्टविषयावच्छेदस्वभाव इत्यौपाधिक एवेति तन्नाशान्मुक्तिर्भविष्यतीत्यत आह-प्रकृत्यधीनत्वेऽपीति- विषयावच्छिन्नत्वस्य प्रकृत्यधीनत्वेऽपीत्यन्वयः । तस्थापि प्रकृत्यधीनविषयावच्छिन्नत्वस्यापि । नित्यतयेति- उपाधिसन्निधानस्यानित्य एवौपाधिकस्यानित्यत्वम् , उपाधि सन्निधानस्य नित्यत्वे त्वौपाधिकस्यापि नित्यत्वमेव, प्रकृते चैतन्यरूपपुरुषो नित्यो विभुश्च, प्रकृतिरपि नित्या विभ्वी ष प्रकृतिसन्निधानस्य सदेव भावेन तन्निबन्धनस्येष्टानिष्टविषयावच्छेदस्यापि सर्वदा भावादनिर्मोक्षापत्तिस्तदवस्थैदेत्यर्थः । ननु घटादेरेवानित्यस्य चैतन्यावच्छेदस्वभाव इति घटादिनाशात् तद्वतचैतन्यावच्छेदस्वभावस्यापि नाशे पुरुषस्य मोक्षो भविष्यतीत्यत आह-घटादिरेवेति-घटादेश्चैतन्यावच्छेदस्वभावे घटादिज्ञानं भवति, तदभावे न भवतीत्यभ्युपेयं स्यात्, किन्तु घटादेश्वैतन्यावच्छेदस्म यदाऽपि भावस्तदापि कदाचिद् घटज्ञानं कदाचित् पटज्ञान मित्येवं व्यासस्यानुपपत्तिः स्यादित्य्र्थ्ः। अतो ब्यासङ्गानुपपत्तिप्रसङ्गभयात् । मनः सिद्धयतीति-मनोऽभ्युपगमे च कथं व्यासहोपपत्तिरित्यपेक्षायामाह-तत्सम्बद्धेन्द्रियस्येति- मनःसंबद्धचक्षुरादीन्द्रियस्येत्यर्थः, तथा च मनसा संयुक्तस्य चक्षुरादेयेन Page #200 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । मनःसम्बन्धश्चेति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारः स्वीकार्यः । सुषुप्ताविन्द्रियस्य व्यापारविरतावपि ययापारादुच्छ्वास-प्रश्वास सन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम्, तस्य ज्ञानरूपपरिणामेन सम्बन्धो विषयः पुरुषस्य स्वरूपतिरोधायकः । एवं च बुद्धितत्त्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, भेदाग्रहाच्च ' चेतनोऽहं करोमि ' इत्यभिमानः, अत एव - 99 " प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते ॥ [ गीता, a0 lo0 ] इति स्मर्यत इति । अत्र नैयायिकादय: - ' चेतनोऽहं करोमीति बुद्धेरसति बाधके भ्रमत्वायोगाचैतन्य कृत्यादिधर्मवत्येव बुद्धि: स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत्, अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत् ' इति चेत् ? तर्हि ' बुद्धिर्न कृतिमती तत एव तद्वत् 'न धर्मा-धर्मादिमती जन्यत्वाद् घटवद् 1 " 350 विषयेण यदा सम्बन्धस्तदानीं तद्विषय-पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति व्यासङ्ग उपपद्यत इति भावः । अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति- स्वप्नावस्थायामिति । तद्भिन्नः मनोभिन्नः, अन्यत् स्पष्टम् । बुद्धितत्वाभ्युपगमस्यावश्यकत्वं दर्शयति- सुषुप्ताविन्द्रियस्येति । तस्य बुद्धिसत्वस्य । घटः पट इत्थाकारको यो ज्ञानात्मक परिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृका खण्ड चैतन्यस्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयक बुद्धिपरिणामज्ञानातात्त्विक संबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः । बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमदं जानामीत्येवंस्वरूपोऽतात्त्विकसम्बन्धः स एवोपलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितश्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह एवं चेति । भेदाग्रहाच्च युद्धया सह पुरुषस्य यो भेदस्तदप्रहात् पुनः । उक्तार्थे भगवद्गीतावचनसंवादमाह - अंत एवेति- बुद्धया पुरुषस्य भेदाग्रहाचेतनोऽहं करोमीत्यभिमानस्य भावादेवेत्यर्थः । प्रकृतेरिति - प्रकृतेर्गुणै:- सत्त्वरजस्तमोभिः क्रियमाणानि सर्वशः कर्माणि कार्याणि, किन्तु अहङ्कारविमूढः - बुद्धधा सह भेदेनागृहीत आत्मा पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः । निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायु तत्वावेदनाय तन्मतखण्डनपदिष्ठयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमल्लतयोत्थापयति- अत्रेति । नैयायिकादय इति - अस्य आहुरित्यनेन सम्बन्धः । किमाहुरित्यपेक्षायामाह - चेतनोऽहं करोमीति बुद्धेरिति - अस्य भ्रमत्वायोगादित्यनेन सम्बन्धः, चैतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तश्वे चैतन्यस्यारापोपपत्तयेऽन्यवेतन: स्वीकरणीयः स्यात् कश्चित् प्रमितमेवान्यत्रारोप्यते नाप्रमितमिति नियमात् बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य-कृत्यादिधर्मवत्येव बुद्धि: स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेति संज्ञेत्यात्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः । ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधक मस्त्येवानुमानं प्रमाणमित्याशङ्कते - अथेति । तन्तुवदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुद्धिरहङ्काररूपेण परिणमत इति परिणामिवाद् बुद्धिरचेतनेत्यर्थः । परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुवदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिवन्द्या समाधत्ते - तर्हति । तत एव परिणामित्वादेव । तद्वत् तन्तुवत् । अन्यदप्यनिष्टमेवं साधयतः साङ्ख्यस्य प्रसज्यत इत्याह- न धर्माऽधर्मादिमतीति- घटो यथा जन्यत्वान्न धर्माधर्मादिमान् तथा बुद्धिरपि जन्यत्वान्न धर्माऽधर्मादिमतीत्यर्थः । सांख्य आह- न स्यादिति - जन्यत्वहेतुना बुद्ध धर्माधर्माद्यभावसाधनं न भवेदित्यर्थः । तत्र हेतुमाह- अनुकूलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्त्वमप्यस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावादित्यर्थः । यदि व्यभिचारशङ्कानिवर्तकतकभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्व हेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभावसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा न चैतन्याभावसाधने समर्थः । तत्रापि परिणामित्वमस्तु चेतनश्वमप्यस्त्वित्येवं व्यभिचारस्य शङ्कितुं शक्य Page #201 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । 351 इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किश्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिमोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाघ्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्ती नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद् ' इत्याहुः ॥ 111 ॥ ___ अत्र वेदान्त-साक्ष्यदर्शनयोः शुद्धा-'शुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशङ्कते यद्यप्येतन्मतेऽप्यात्मा, निलेपो निर्गुणो विभुः । अध्यासाद् व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः ॥ 112 ॥ नयामृत-यद्यपीत्यादि । यद्यपि एतन्मतेऽपि- साथमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुणः- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम् , न च भोक्तत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मत:- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्युत्वादिति समाधत्ते- तुल्यमुभयत्रेति । विकल्पजर्जरिता च सायाभिमता बुद्धिरित्याह- किश्चेति । बुद्धनित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्थ तस्या अनित्यत्वं दूषयति- यद्यनित्येति बुद्धिरित्यनुवर्तते । जन्या वाच्येति- बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घटवदित्यनुमानमत्र बोध्यम् । भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति- बुद्धर्जन्यत्वे चेत्यर्थः । तदुत्पत्तेः प्राक् बुद्धयुत्पत्तः प्राकाले । तदाश्रितस्य बुद्धधाधितस्य । धमादरभाव इति-नहि धो धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति । बुद्धितत्वस्यानत्पत्ताविति-धर्माधर्मादीनां बुद्ध्युत्पत्ति प्रति कारणत्वमवश्यमुपेयम्, अन्यथा मुक्तात्मानमधिकृत्यापि बुद्ध यत्पत्तिः स्यात्, तथा च मुक्तस्यापि पुनः संसार: स्यात् , एवं च बुद्ध्युत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्या. नुत्प्त्तावित्य्र्थ्ः। नियतशरीरेन्द्रियादेरप्यभाव इति-- ऊध गच्छन्ति सरवस्था मध्ये तिष्ठन्ति राज्साः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 1 ॥ "[ इति सात्त्विकयुद्धिसम्बन्धादूर्वलोके देवादिशरीराद्युत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीराद्युत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप. कारणाभावादभाव इत्यर्थः । असंसार: स्यात् वुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिअन्येष्टानिष्टभोत्कृत्वलक्षणबन्ध एव संसारः, स कारणाभावान्न स्यात् । साङ्ख्यमतखण्डनमुपसंहरति- इतीति । न किश्चित किश्चित् तत्त्वनिरूपणसमर्थ न । एतत् सात थमतम् ॥ 111 / / द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति । वेदान्तेति- शुद्धद्रव्यार्थिकसङ्ग्रहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकन्यवहारनय प्रकृतिकत्वं साक्ष्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त साथदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धथा भेदबीजाभावं वेदान्तदर्शन शुद्धद्रव्यार्थिकप्रकृतिक साङ्ख्यदर्शममशुद्धद्रव्यार्थिमित्येवं भेदस्य कारणाभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदद्दष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति । एतन्मतेऽपीत्यस्य विवरण- सायमतेऽपीति । निर्लेप इत्यस्य- कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि । इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्खयमतेऽप्यभ्युपगमेन । उभयत्र वेदान्त-साङयदर्शनयोः शुद्धितौल्यं समानैव shuddhiH। सायदर्शनेऽशुद्धत्वमाशङ्कय प्रतिक्षिपति- न चेति । निषेधहेतूपदर्शनमुत्तरार्द्धमित्याह- यत इति । ब्रह्मवादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति Page #202 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नवोपदेशः । पयन्ति न पारमार्थिकान्, इति नायमपि प्रकार उभयोः शुद्ध्य( द्धि )विशेषाय ॥ 112 ॥ प्रत्युतात्मनि कर्तृत्वं, साजधानां प्रातिभासिकम् । वेदान्तिनां च निर्वाच्यं, मतं तद् व्यवहारिकम् ॥ 113 ॥ नयामृत-प्रत्युत इति । प्रत्युतेति वैपरीत्ये, साच्चयाना मते कर्तृत्वम् , उपलक्षणाद् भोक्तृत्वादि च, प्रातिभासिकं- अन्यस्थमेवान्यनारोपितम् , वेदान्तिनां तु मते नान्तःकरणधर्माणां कर्तृत्वादीनां कर्तव्यम् , तच्च परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहारानुरोधाद् वेदान्तदर्शन एवाशुद्धत्वं स्यात् , अविद्ययाऽपि अन्यधर्ममात्मन्यस्पर्श यदु]पचारेण च व्यवहारबलं कुण्ठमतिनिश्चलबलं चोत्ते. जयतीति साश्यदर्शने एव शुद्धत्वं स्यादिति भावः । / 113 ॥ किञ्च, सत्कार्यवादित्वादपि साङ्क्षयस्य न व्यवहारानुरोधित्वम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्नसत्कार्यपक्षमेवाश्रयते, न च श्रणिकासत्कार्यानभ्युपगममात्रेणास्य अस्य 'अभ्युपयन्ति' इत्यनेनान्वयः । अयम् अभोक्तृत्वस्येत्याशङ्काग्रन्थोपदर्शितोऽपि । उभयोः वेदान्त-साङ्खयदर्शनयोः । "शुद्धया(द्धि)विशेषाय" इत्यस्य स्थाने "शुद्धयशुद्धिविशेषाय " इति पाठो भवितुमर्हति ॥ 11 ॥ शुद्धद्रव्यार्थिकप्रकृतिकत्वाच्छुद्धत्वं वेदान्तदर्शने, अशुद्धद्रव्यार्थिकप्रकृतिकत्वादशुद्धत्वं सायदर्शने इति यद् भवतोऽनुमतं तन्न समीचीनं यत आरमनि प्रातिभासिक कर्तृत्वं न तु व्यावहारिकमित्यभ्युपगम्सालयदर्शनस्यैव शुद्धत्वम्, व्यावहारिकं कर्तृत्वमात्मन इत्यभ्युपगन्तृवेदान्तदर्शनस्यैवाशुद्धत्वमित्यावेदकं त्रयोदशोत्तरशततमपद्यं विवृणोति- प्रत्युतेतीति । प्रत्युतशब्दोऽत्र वैपरीत्ये वर्तत इत्याह- प्रत्युतेति । वैपरीत्योपदर्शकमात्मनीत्यादिकं विमोति- साहयानामिति । मते इति पूरणम् । मूलस्थं कर्तृत्वं भोत्तृत्वादिकमुपलक्षयतीत्याह - उपलक्षणाद् भोक्तृत्वादि चेति । प्रातिभासिकमित्यस्य विवरणम् - अन्यस्थमेवान्यत्रारोपितमिति - प्रकृते अन्यत्र बुद्धौ स्थितं कर्तृत्वभोक्तृत्वादिकमन्यत्रात्मन्यारोपितमिति प्रातिभासिकं त्दित्य्य्ः। मूले "वेदान्तिनां च निर्वाच्यं मतं तद व्यवहारिकम्" इत्यस्य स्थाने " वेदान्तिनां त्वनिर्वाच्य मतं तद् व्यावहारिकम् " इति पाठः सम्यग् । तद्विवरणं-- वेदान्तिनां स्विति । मते इति पूरितम् । " कर्तव्यम्, तञ्च" इत्यस्य स्थाने " आत्मन्यारोपः, किन्त्वनिर्वाच्यमात्मनि कर्तृत्वादिकम् , तच्च" इति पाठः सम्यक्, तच्च अनिर्वाच्यं कर्तृत्वादिकं c। "अविद्ययाऽपि " इत्यस्य स्थाने " अविद्यापि " इति पाठः सम्यग्, अस्य अस्पर्शयन्तीत्यनेन कुण्ठयतीत्यनेन उत्तेजयतीत्यनेन चान्वयः, " अन्यधर्ममात्मन्यस्पर्श(यदु)पचारेण" इति स्थाने "अन्यधर्ममात्मन्यस्पर्शयन्ती, उपचारेण" इति पाठः सम्यक् , अन्यधर्म बुद्धिधर्म कर्तृत्वादिकम् , आत्मन्यस्पर्शयन्ती आत्मनि सम्बद्धमकुर्वती सती, "कण्ठमतिनिश्चय" इत्यस्य स्थाने "कुण्ठ. यति निश्चय" इति पाठः सम्यक् , आत्मनि कर्तृत्वादिकमौपचारिकमेवेति कृत्वोपचारत एवात्मनि कर्तृत्वादिव्यवहार इति व्यवहारबलं कुण्ठयति- वस्तुसाधनासमर्थ करोति, यो यन्त्र कर्मण्यसमर्थः स तत्र कुण्ठ इत्युच्यते, निश्चयतश्च नात्मनि कर्तृत्वादिकमिति निश्चयबलमुत्तेजयति-- पुष्णाति । इति एतस्मात् कारणाद् व्यवहारानुरोधिवेदान्तदर्शनतो निश्चयानुरोधिनि साख्यदर्शन एवोपचारानाश्रयणाच्छुद्धत्वं स्यादित्युक्तपद्यभावार्थ इत्यर्थः ॥ 113 ॥ चतुर्दशोत्तरशततमपद्यमवतारयति-किञ्चेति- साङ्ख्यस्य सत्कार्यवादित्वं च-" असदकरणादुपादानग्रहणात् सर्व. सम्भवात् । शकस्य शक्यकरणात् कारणाभावाच सत् कार्यम् ॥ " [ साङ्ख्यकारिका ] इतीश्वरकृष्णकारिकया व्यवस्था. पित्म्। साख्यस्य सत्कार्यवादित्वेऽपि कथं न व्यवहानुरोधित्वमित्यपेक्षायामाह-व्यवहारनय इति-अस्य पश्यन्नित्यनेन आश्रयते इत्यनेन चान्वयः । ननु व्यवहारोऽपि क्षणिकासत्कार्यवादमृजुसूत्रनयाभिप्रेतं नाभ्युपगच्छति साङ्ख्योऽपि च तं नाभ्युपैतीत्येतावता साङ्ख्यस्य व्यवहारानुरोधित्वमित्याशङ्कय प्रतिक्षिपति-न चेति । अस्य साख्यस्य । निषेधहेतुमुपदर्शयति-तदनभ्युपगमेति- साङ्ख्यस्य क्षणिकासत्कार्यानभ्युपगमेऽपीत्यर्थः । उत्पत्त्यनभ्युपगमेन स्वाधिकरण Page #203 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझती भयोपदेश ! 15 ॥ व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वक निगमयन्नाह-- अनुत्पन्नत्वपक्षश्च, नियुक्तौ नैगमे shrutH। नेति वेदान्ति-साजयोत्तयोः, सङ्ग्रह-व्यवहारता ॥ 114 ॥ नयामृत-अनुत्पन्नेत्यादि । अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उत्पन्नाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उप्पन्नो" [ ] इति वचनात् । तथा चानुत्पत्तिवादी साक्ष्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहार. नयमिति भावः, इति-हेतोर्वेदान्तिसायोक्यो:- तदर्शनयोः, सङ्गह-व्यवहारता-- सङ्ग्रह-व्यवहाराख्य. शुद्धा-शुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मात तथोक्तेः का गतिरिति भावः ॥ 114 ॥ समाधत्ते तथापीति द्वयेन तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका प्रा। तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न ॥ 115 ॥ सावधशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् । इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् ॥ 116 ॥ नयामृत-तथापीति । तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन । व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपमन्तृव्यवहारनयाद् बहिर्भूतत्वात् । इत्यभिप्रायम् इत्याकारकाशयम् । स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् । विवृणोति - अनुत्पन्नेत्यादीति । निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनियुक्ताविति- वेन नियुक्ति ग्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः । नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुट्टतयति- उत्पन्न0 इति-" उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः । शेषाणामुत्पन्नः" इति संस्कृतम् । तथा च नैगमनयस्यानुत्पन्नत्वपक्ष इति व्यवस्थितौ च । व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः । मूले इतिशब्दो हेतुपर इत्याशयेनाह- इति हेतोरिति- एतस्मात् कारणादित्यर्थः । वेदान्ति-साङ्ख्ययोरित्यस्य विवरणम्- तदर्शनयोरिति-वेदान्त सायदर्शनयोरित्यर्थः । सङ्ग्रह-व्यहारतत्यस्य विवरणम्-सङ्ग्रह-व्यवहारास्यशुद्धाशुद्धद्रव्याथिकप्रकृतिकतेति । नेति मूलं भवतीति क्रिया ' यत्रान्यत् क्रियावाचि पदं न श्रूयते.' इत्यादिवचनप्रामाण्यादुपाला । तथा च वेदान्त-सालयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकवाभावव्यवस्थितौ च । "सम्मात" इति मुद्रणदोषात्, अत्र "सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः । तथोक्तः वेदान्ति-साङ्खयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिग्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति । इति भावः प्रश्नयितुरेवमाशयः ॥ 14 ॥ पद्यद्वयं युगपदेवावतारयति- समाधते तथापीति द्वयेनेति-तथापीत्यादिपद्यद्वयेनोको शङ्का समाधत्ते- निराकरोतीत्यर्थः । विवृणोति-तथापीतीति- एवं सत्यपीत्यर्थः । उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति । परेत्यस्य विवरणम्- उत्कृष्टति । दृष्टसृष्टिवादात्मिकैव वेदान्तदर्शन प्रवृत्तिमत्कृष्टेत्यत्र हेतुमाह- मूलाभियुक्तेति- वेदान्त Page #204 -------------------------------------------------------------------------- ________________ 354 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । लषोऽपि- लेशोऽपि नास्ति, तन्मते जाग्रव्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् , तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतस्वेन व्यवहारप्रकृतिता, किन्त्वेकास्मसङ्ग्रहप्रवणतया सङ्ग्रहप्रकृतिव, आकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेव चेयं नयप्रकृतिचिन्ता, इति नार्वाचीनवेदान्तिनां मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभाससमर्थनेनापि प्रतिश्रुतव्याहतिरिति हृदयम् । / साङ्कथेति । साक्ष्यशास्त्रे च नानात्मना व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद् भवति, इत्येतावत् पुरस्कृत्य- तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत- व्यवहारप्रकृतिकं साझ्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शन मिति, वेदान्तप्रकृति भूतसङ्ग्रहनयेनैकतया विषयी कृतस्यात्मनः भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं साशयदर्शनस्य विवक्षितमिति तात्पर्यम् , तेन सत्का. दर्शनप्रवर्तकराप्तदृष्टिष्टिवादस्यैवाभ्युपगतत्वादित्यर्थः । तस्यां च दृष्टिसृष्टिवादात्मकवेदान्तदर्शनप्रवृत्तौ तु, प्रपञ्चमात्रस्य ज्ञातसत्त्वमुपइयत इत्येतस्मात् कारणाद् अज्ञातसस्वाभावेन स्वप्नोपमे स्वप्नसदृशे, स्वप्ने दृश्यमानं वस्तु तत्कालीनमेवेति ज्ञातसद् यथा तथा जगदपि यदेव ज्ञायते तदैव सत् नान्यदेति, विश्वे इत्यस्य विवरणं-जगतीति, सतिसप्तमी. यमित्यावेदनाय सतीति । "लेशोऽपि" इत्यस्य स्थाने " व्यवहारलेशोऽपि" इति पाठः सम्यग, व्यवहारलवोऽपी. त्यस्य विवरण-व्यवहारलेशोऽपीति । अत्र हेतुमाह-तन्मत इति- दृष्टिसृष्टि वादिमत इत्यर्थः, जाग्रद्वयवद्दारस्य स्वप्नव्यवहारतुल्यत्वेन स्वप्नव्यवहारो यथा मिथ्या तथा जाग्रस्यवहारोऽपि मिथ्यैवेति भावः । तथा च वेदान्त. दर्शनप्रवृत्तदृष्टिसृष्टिवादात्मकत्वव्यवस्थितौ च । मौलस्य मूलाभियुक्ताभ्युप्ग्त्स्य्। वेदान्तदर्शनस्य दृष्टिसृष्टिवादात्मकवेदान्तदर्शनस्य । व्यवहारापेतत्वेन व्यवहाररहितत्वेन," व्यवहारप्रकृतिता" इत्यस्य स्थाने "न व्यवहार. प्रकृतिता" इति पाठः स्मुचित्ः। यदि वेदान्तदर्शनस्य न व्यवहारप्रकृतिकत्वं तर्हि किंप्रकृतिकत्वमिति पृच्छतिकिन्विति । उत्तरयति- एकात्मेति- एकस्मिन्नात्मनि तत्स्वरूपतो जगत एव सङ्घहस्य प्रवणतया वेदान्तदर्शनस्य सङ्ग्रहप्रकृतितवेत्यर्थः । उक्तयद्याभिप्रायमुपदर्शयति- आकाशोदकपातेति- आकाशादुदकस्य यत् पतनं तद् यदैव दृश्यते तदैव समस्ति तद्वद् जगदपि यदैव दृश्यते तदैवास्तीत्येवमभ्युपगमप्रवणं मूलदर्शनं दृष्टिसृष्टिवादात्मकवेदान्तदर्शनमाकाशोदकपातकल्पमूलदर्शने तस्य प्रवृत्तावेव, एवकारेण दृष्टि सृष्टिवादभिन्न वेदान्तदर्शनप्रवृत्तिव्यवच्छदः । इयं नयप्रकृतिचिन्ता वेदान्तदर्शनं शुद्धद्रव्यार्थिकन यप्रकृतिकं साङ्ख्यदर्शनमशुद्धद्रव्यार्थिकनयप्रकृतिकमित्येवं नयविचारणा । इति एतस्मात् कारणात्, नमः प्रतिश्रुतव्यादतिरित्यनेनान्वयः । अर्वाचीनवेदान्तिनां नवीनवेदान्तिनाम् , एषामेव विशेषणं-मिथोविरुद्धकल्पनाकोटिक्कैशपराहतानामिति- एको वेदान्ती यथा कल्पयति, अन्यो वेदान्ती तत्कल्पनाविरुद्धामेव कल्पनां पूत्करो त्येवं मिथोविरुद्धकल्पनानां या कोटि:- कोटिपदमत्रापरिमितसङ्घयापरं, तथा चापरिमित सङ्ख्यमिथोविरुद्धकल्पनात्मकक्लेशपराहतानामित्यर्थः, उक्तविशेषणशालिनां नव्यवेदान्तिनां यद् व्यवहाराभासस्य समर्थनं तेनापि, प्रतिश्रुतस्य- प्रतिज्ञातस्य वेदान्तदर्शने शुद्ध द्रव्याथिकनयप्रकृतिकत्वस्य, व्याहतिः- भङ्गो नेत्येतादृशं हृदयं- रहस्यमित्यर्थः ॥ 115 ॥ षोडशोत्तरशततमपद्यं विवृणोति- सासयेतीति । व्यवहार कृदित्यस्य विवरण- प्रतिनियतजन्ममरणादिव्यवहारकृद् भवतीति- नानात्मनां स्वीकारादेव केषाञ्चिन्नरके जन्म, केषाश्चिद् देवगतौ जन्म, केषाञ्चित् तिर्यग्गतौ जन्म, एकस्य यदा जन्म तदाऽपरस्य कस्यचिन्मरणम् , एकोऽमुकशास्त्रज्ञाताऽपरस्तदन्यशास्त्रप्रवीणोऽन्यः सर्वशास्त्रनिपुणः कश्चित् किञ्चिज्ज्ञः, कश्चिद् बद्धः कश्चिन्मुक्त इत्येवं प्रतिनियतजन्ममरणादिव्यवहारो भवतीति नानात्मव्यवस्था व्यवहारकृदित्यर्थः । इत्येतावत् एतावन्मात्रम् । पुरस्कृरयेत्यस्य विवरणं तात्पर्यविषयीकृत्येति । अयं विवेकः सम्मतावित्यस्य फलितार्थमाह - यदुतेति । निरुक्तपद्यभावार्थमावेदयति- वेदान्तेति - वेदान्तदर्शनस्य प्रकृतिभूतो यः शुद्धद्रव्यार्थिकः सध्ग्रहन यस्तेनैकतया विषयीकृतस्यात्मनो यद् भेदकरणम् - एको बद्धोऽपरो मुक्त इत्येवं विभजनं नानात्माभ्युपगमनमिति यावत् , तेन सङ्ग्रहविषयभेदकत्वं यद् व्यवहारनयस्य लक्षणं तस्य समन्वयात्- साङ्खयदर्शने घटनात् साङ्खचदर्शनस्य व्यवहारनयप्रकृतिकत्वं सम्मतिका विवक्षितमिति तात्पर्यम् - अभिप्राय इत्य्र्थ्ः। तेन उक्तदिशा साडयदर्शने व्यवहार Page #205 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिस्वां समलङ्कृतो नयोपदेशः । शे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः ॥ 115-116 ॥ यद्येवं सहज-व्यवहारौ वेदान्त - सायदर्शनप्रवर्तकौ नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः । अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः ॥ 117 ॥ 355 नयामृतः हेतुरिति । सामान्य विशेषादुभयमाहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्य -- दर्शनस्य, न हेतुः न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषप्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति । / 117 / / कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्क्षायामाह - 66 द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना । अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ 118 ॥ नयामृत 0 -- द्वाभ्यामिति । द्वाभ्यां - सामान्य विशेषग्राहिभ्यां सङ्ग्रह व्यवहाराभ्यां नयाभ्याम्, उन्नीतं - पृथग् व्यवस्थापितमपि, कणाशिना - कणादमुनिना, शास्त्रम्, अन्योऽन्यनिरपेक्षत्वात् - परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्व प्रयोजकम्, किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तमङ्गविविकद्रव्य - पर्यायोभयावगाहित्वात् स्वमताग्रहात् - स्वकल्पनाभिनिवेशात्, मिध्यात्वम्, नहि नयजयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह - आत्मन एवेति अस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् ॥ 116 ॥ स्वेन " सप्तदशोत्तरशततमपद्यमवतारयति - यद्येवमिति । विवृणोति - हेतुरितीति । " सामान्य विशेषादुभयग्राहीत्यस्य स्थाने सामान्यविशेषोभयमाद्दित्वेन " इति पाठ: सम्यग् नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तो शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयग्राहित्वेनेत्यर्थः । मतस्येत्यस्य विवरणं दर्शनस्येति । न हेतुरित्यस्य विवरणं न प्रकृतिरिति । अत्रोत्तराद्धक हेतुं विवृणोति यत इति एतदनन्तरं तस्येति दृश्यम् तस्य नैगमस्य । कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे चान्तर्भाव इत्यपेक्षायामाह - सामान्यग्रहायेति । एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शन हेतुत्वमिस्याह- तदुभयभिन्नमिति - सङ्ग्रह - व्यवहारान्यतरभिन्नमित्यर्थः तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः । स्वात्मानमेव नैगमनयस्वरूपमेव । अलभमानस्य अप्राप्नुवतो नैगमनयस्य 1 " भिन्नदर्शनप्रकृतिकत्व " इत्यस्य स्थाने " भिन्नदर्शन प्रकृतित्व " इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः ॥ 117 ॥ अष्टादशोत्तरशततमपद्यमवतारयति कुत इति कस्मान्नयादित्यर्थः अस्य ' उत्पन्नम्' इत्यनेनान्वयः । कथं वा कस्मात् कारणाद् वा । तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् । विवृणोति - द्वाभ्यामिति । द्वाभ्यामित्यस्य विवरण- सामान्य विशेषग्राहिभ्यां सङ्ग्रह-व्यवहाराभ्यामिति । उन्नीतमित्यस्य विवरण- पृथग् व्यवस्थापितमिति । कणाशिनेत्यस्य विवरण- कणादमुनिनेति । कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व - मित्यपेक्षायां तूपदर्शकमुत्तरार्द्ध विशृणोति- अन्योऽन्यनिरपेक्षत्वादिति । अन्योऽन्यनिरपेक्षत्वं सामान्य विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तद्विवरणं- परस्परविविक्तद्रव्य पर्यायोभयावगाद्दित्वादिति शास्त्रजन्य Page #206 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । द्वयेतरयावद्भङ्गानां स्याद्वादलान्छितानां परस्परसाकालाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह "जे वयणिजविअप्पा संजुञ्जन्तेसु होन्ति एएसु । ___ सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥ " [ सम्मतिप्र. का. gA0 53 ] तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम्, अतिरिक्त सामान्यविशेषापेक्षां विना महासामान्य-'न्त्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावनयद्वयविनियोगरूपत्वात् , अन्यथाऽनवस्थानात् , तदिदमुक्तम् झानस्य निरुक्तोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्य्ः। मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयदयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह-नहीति-अस्य स्म्य्क्त्व्प्र्योज्क्मित्य्त्रान्व्य्ः। यदि नयद्यालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्य तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्व, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तति- भाद्वयं चेतर. यावद्भमाश्च भङ्गद्वयेतरयावद्भक्षाः, स्वप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभावयेतरयावद्भङ्गास्तेषां स्वप्रयुक्तमद्वयतरयावद्भज्ञानाम् , मजदयस्य - स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकालायां तद्विशेषणमाह-स्याद्वादलान्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव मङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत आह-एकतरस्यापीति सप्तानां निरुक्तभङ्गानां मध्यादेकस्यापि भ्न्ग्ग्स्येत्य्र्थ्ः। अतात्पर्य तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादराद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्ताथै सम्मतिग्रन्थस्य गाथासंवादमाह-तदाहेति । जे. इति- "ये वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥ " iti sNskRtm| tat तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममले विशेष योगो द्वितीयभझे इत्येवं भावये सामान्य विशेष योगसम्भवे ऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभन्योरपि तादृश. सामान्यविशेषयोगो न सम्भवतीयावेदितम् । यथा महासामान्येऽतिरिक्तसामान्य नास्ति, अन्त्यविशेषेऽतिरिकविशेषो नास्ति, अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम्, अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम् , तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव स्वत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्थाद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावामिथ्यात्वमेवेत्याशयेनाह- अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य्-vishessaanaatmktvsyaanggiikaare| अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्व. सामान्यस्य पटोऽयं पटोऽयभित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्याङ्गीकारः, एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिकस्य विशेषस्याजीकारः, Page #207 -------------------------------------------------------------------------- ________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो myopdeshH। स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो, भावा न भावान्तरने यरूपाः । परात्मतत्त्वादतथात्मतत्त्वात् , द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ " [अन्ययोगव्यवच्छेदद्वात्रिंशिका zlo0 ] एतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थप्रमाणादिभेदं विना प्रायस्तस्य वैशेषिकदर्शनसमानविषयत्वादिति दिक् ॥ 118 ॥ ननु सङ्घह-व्यवहारयोरेव विषयविवेकेन नैगमस्यान्तर्भावे तस्य पार्थक्ये किं बीजम् ? अदर्शनेऽपि किञ्चित् कल्पयाम इति चेत् ? तर्हि दृष्टं स्वतन्त्रद्रव्य-पर्यायोभयविषयत्वमेव तथास्तु, तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाह स्वतन्त्रव्यक्ति-सामान्यग्रहायेष्टे तु नैगमे । / औलुक्यसमयोत्पत्तिं ब्रमहे तत एव हि ॥ 119 ॥ नयामृत-स्वतन्त्रेति- स्पष्टार्थः । अत्र चार्थे प्रदर्शितन्यायेन द्रव्य-पर्यायरूपमुभयमपि पर. स्परविविक्तमेकत्र विद्यत इत्यभिप्रायः, " नैगमोऽशुद्धद्रव्यास्तिकप्रकृतिः" इति सम्मतिवृतिस्वरसोऽपीति ध्येयम् ॥ 119 ॥ तथा घटत्वं सामान्यं पटत्वं सामान्यं मठत्वं सामान्यमित्येवं सामान्येष्वप्यनुगतप्रत्ययानुरोधेन सामान्यत्वसामान्यस्यातिरिकस्याभ्युपगमः स्यात् , एवं तत्रापीत्यनवस्थानं स्यात् , विशेषेऽपि चायं विशेष एतस्माद् विशेषाद्र भिन्न इति व्यावृत्तिप्रत्ययानुरोधेन विशेषेऽप्यतिरिक्तविशेषस्तत्राप्यतिरिक्तविशेष इत्यनवस्थानं प्रसज्येनेत्यतो वस्तुन एव स्वतः सामान्यविशेषात्मकत्वमभ्युपेयमित्यर्थः, उक्तार्थे श्रीहेमचन्द्रसूरिवरवचनसंवादमाह- तदिदमुक्तमिति । स्वत इति- स्वत एवानुवृत्ति व्यावृत्तिभाजः, अनुगतप्रतीतिव्यावृत्तिप्रत्यययोर्विषयत्वाजनकत्वाच्च सामान्यविशेषात्मका घट-पटादययो भाचा भावान्तरेण- आश्रयव्यतिरिक्तन सामान्येन विशेषेण च नेयरूपा:- ज्ञाप्यरूपा अनुगत-व्यावृत्तिप्रतीतिविषया न, एवं च परात्मतत्वाद्- वस्त्वात्मकाश्रयव्यतिरिक्तसामान्य विशेषात्मकतत्त्वात् , कथम्भूतात् ? भतथात्मतत्त्वात्- तथाऽऽत्मतत्त्वं न भवती. त्यतथात्मतत्त्वं तस्मात् , वस्तुव्यतिरिक्तसामान्य-विशेषतत्त्वं न भवत्येवेत्यतः शशशृङ्गकल्पात् , द्वयम्- अनुवृत्तिव्यावृत्तिबुद्धिद्वयम् , वदन्तः- कथयन्तो वैशेषिकाः, अकुशला:- तत्त्वनिरूपणासमर्थाः स्खलन्ति- बादरणभूमौ पराजयलक्षणां स्खलनां प्राप्नुवन्तीत्यर्थः, पतेन वैशेषिकदर्शनखण्डनेन, अस्थ व्याख्यात्मित्य्नेनान्व्य्ः। व्याख्यातं खण्डिततया व्याख्यानं खण्डितं भ्व्तीति। एकमतखण्डने तदन्यमतस्य खण्डनं कथमित्यत आह- पदार्थप्रमाणादिभेदं विनेति- पदार्थप्रमाणादिसड्याभेदं विनेत्यर्थः । वैशेषिकमते द्रव्यादयः सप्त पदार्थाः, प्रत्यक्षानुमाने द्वे एव प्रमाणे, नैयायिकदर्शने प्रमाण-प्रमेयादयः, पदार्थाः षोडश, प्रमाणानि प्रत्यक्षा-अनुमानोपमान-शब्दाख्यानि चत्वारीत्येवं प्दार्थ्प्र्मान्न्स्न्ग्ख्याभेद्ः। न्यायभेदे समवायस्य प्रत्यक्षं भवति, वैशेषिकमते यावत्सम्बन्धिप्रत्यक्षे सत्येव सम्बन्धप्रत्यक्षमिति नियमात् सम्बन्धिनां परमाण्वादीनां प्रत्यक्षा. भावात् समवायो न प्रत्यक्ष इत्यपि विशेषोऽस्तीत्यत उफम्-प्राय इति । तस्य नैयायिकदर्शनस्य ॥ 118 ॥ एकोनविंशत्युत्तरशततमपद्यमत्रतारयति-नन्वित्यादिना, विषयविवेकन सामान्यविषयकत्वात् सामान्यविषयकनगमस्य साहेऽन्तर्भाव:, विशेषविषयकत्वाद् विशेषविषयकनगमस्य vyavahAra'ntarbhAva इत्येवं विषयविवेकेन । tasya naigmsy| पार्थक्ये समह व्यवहाराभ्यां भिन्नत्वे, अन्ये देवसूरिप्रभृतयः सङ्ग्रह व्यवहाराभ्यां नेगमस्य पार्थक्यमामनन्तीत्यत्र किं बीमित्यर्थः । शङ्खत- अदर्शनेऽपीति- नैगमपार्थक्यवीजस्यादर्शनेऽपि, किञ्चिन्नैगमपार्थक्यबीजं कल्पयाम इत्यर्थः । समाधसे-तहीति- अदृष्टस्य कस्यचिन्नेगमपार्थक्यबीजस्य कल्पनापेक्षया लापवान्नैगमे दृष्टमेव सामान्यविशेषोभयविषयकत्वं Page #208 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ऋजुसूत्रादितः सौत्रान्तिकवैभाषिकौ क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ॥ 120 ॥ नयामृत0 ऋजुसूत्रादित इति । ऋजुसूत्रादित:- ऋजुसूत्र - शब्द- समभिरूढैवम्भूतेभ्यः, क्रमात् सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः, सौगता अभूवन् - उदपद्यन्त, एतेषां स्वरूपमेतेन काव्येन ज्ञेयम्- 358 "अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षो नहि बाह्यत्रस्तुविसरः सौत्रान्तिकैराश्रितः ! | योगाचार मतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते वत मध्यमाः कृतधियः स्वच्छां परां संविदम्" ॥ 1 ॥ ] इति, एतद्विशेषावगमपुष्पमदार्थिना तु मत्कृतलताद्वयं परिशीलनीयम् । अत्र वैभाषिकस्य शब्दनय तथाऽस्तु पार्थक्यबीजमस्त्वित्यर्थः । तथा च उक्तदिशा सङ्ग्रह - व्यवहाराभ्यां नैगमस्य पार्थक्ये च । तत एव नैगमादेव । स्वतन्त्रतीति- स्पष्टार्थत्वादिदं पद्यं न व्याख्यायत इत्याह- स्पष्टार्थ इति । अत्र चार्थे एतत्पद्यप्रसिद्धार्थे । प्रदर्शितन्यायेन अनन्तरोपदर्शितयुक्तया । एकत्र एकस्मिन् धर्मिणि । उक्तार्थे सम्मतिवृत्तिस्वारस्यं दर्शयति- नैगम इति ॥ 119 ॥ ऋजुसूत्रादिपर्यायार्थिकनयचतुष्टयतो बौद्ध चतुष्टयस्य सौत्रान्तिक- वैभाषिक योगाचार माध्यमिकाभिधस्य दर्शनानि जातानीत्यावेदकं विंशत्युत्तरशततमपद्यं विवृणोति - ऋजुसूत्रादित इतीति । ऋजुसूत्रादित इत्यस्य विवरणमृजुसूत्रशब्दसमभिरूढैवम्भूतेभ्य इति । क्रमादिति ऋजुसूत्रात् सौन्नान्तिकः, शब्दाद् वैभाषिकः, समभिरूढाद् योगाचारः, एवम्भूतान्माध्यमिक इत्येवं चत्वारः सौगताः - बौद्धाः, अभूवन् उदपद्यन्तेत्यर्थः सौत्रान्तिकादिपदं सौत्रान्तिक दर्शन । दिपरम् । संक्षेपतश्चतुर्णी बौद्धानां स्वरूपमा वेदयितुमाह- एतेषामिति - अनन्तरमुपदिष्टानां सौत्रान्तिकादीनां चतुर्णी बौद्धानामित्यर्थः । एतेन अनन्तरमेव वक्ष्यमाणेन । ज्ञानसमन्वितोऽर्थः यदैव ज्ञानं तदैव तद्विषयोऽर्थः । ज्ञानविषययोः समकालमेवोत्पत्तिरिति मतिमता सूक्ष्मबुद्धिशालिना, वैभाषिकेण वैभाषिकसंज्ञकेन बौद्धविशेषेण, इष्यते स्वीक्रियते, सौत्रान्तिकैः सौत्रान्तिकाख्यै बौद्ध विशेषैः, बाह्यवस्तुविसरः बाह्यवस्तुविषयकः, प्रत्यक्षः प्रत्यक्षात्मकबोधः, नह्याश्रितो नैव स्वीकृतः वैभाषिकमते समानकालीन सामग्रीतो बाह्यवस्तु तज्ज्ञानयोरुत्पत्तिरिति तयोर्विषयविषयिभावसम्बन्ध इष्यते, तेन निराकारमेव ज्ञानं तद्विषयकत्वात् तत्सिद्धिनिबन्धनम्, सौत्रान्तिकमते प्रथमक्षणे प्रत्यक्षकुर्वद्रूपात्मकं क्षणिकं स्वलक्षणाभिधेयं बाह्यवस्तु ततो द्वितीयक्षणे तन्नाशस्तदाकार ज्ञानोत्पत्तिश्चेति तदाकारमेव ज्ञानं न तु तद्विषयकं तयोर्भिन्नकालत्वात् किन्तु तदाकारं ज्ञानं तदन्तरेण न सम्भवतीति तदाकारज्ञानात् तस्य सिद्धिरित्येवमनयोर्विशेषः, योगाचारमतानुगैः योगाचारमतानुसरणशीलैः परा उत्कृष्टा बाह्यवस्त्वभावेन बाह्यत्रस्तु जन्यत्वाभावात्, साकारबुद्धिराश्रिता स्वीकृता, पूर्वपूर्वविज्ञानक्षणेनोत्तरोत्तरं तत्तदाकारं विज्ञानं जायते, तस्य तत्तदाकारत्वं च वासना विशेषबलादेव न बाह्यवस्तुबलादिति न तत्तदाकारबलाद् बाह्यवस्तुसिद्धिरुपइयत इति बाह्यवस्त्वभ्युपगन्तृत्व-तदनभ्युपगन्तृत्वाभ्यां साकार विज्ञानाभ्युपमन्त्रोरपि सौत्रान्तिक- योगाचारयोर्विशेषः । मध्यमाः माध्यमिक बौद्ध विशेष मतानुयायिनः कृतधियो निर्मलबुद्धिमन्तरस्वच्छामाकारविषयविषयिभावर हितामत एवं परामुत्कृष्टां संविदं बुद्धिं मन्यन्ते स्वीकुर्वन्तीत्यर्थः । विस्तरभयादत्र सौत्रान्तिकादीनामृजुसूत्रादिप्रकृति कत्वपल्लवनं न क्रियते, किन्तु मत्कृतलताद्वये विस्तरेण तदुपपादनं समस्ति तदवलोकनीयं तद्विशेषाभिज्ञानार्थिनेति प्रन्थकृदुपदिशति एतद्विशेषेति एतस्य- अनन्तरमुपदर्शितस्य बौद्धमतचतुष्टये ऋजुसूत्रादि. पर्यायार्थिकनय चतुष्टयप्रकृतिकत्वस्य यो विशेषोऽवान्तरवैलक्षण्यं तदवगमात्मकं यत् पुष्पमदं मधु तदर्थिना - तदभिलाघुकेन, मस्कृतलताद्वयं श्रीयशोविजयोपाध्याय निर्भितलतानामक ग्रन्थद्वयम्, परिशीलनीयं सर्वतोऽभ्यसनीयमित्यर्थः । ऋजुसूत्रनयाभ्युपगतक्षणिकात्मकपर्यायाभ्युपगन्तृत्वात् सौत्रान्तिकानामृजुसूत्रपक्षपातित्वस्य स्पष्टं प्रतीयमानत्वेऽपि वैभाषिकादीनां Page #209 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः । 159 पक्षपातित्वं नित्या-'नित्यशब्दवाच्यपुद्रलाभ्युपगमात् , ज्ञाना.'र्थलक्षणयोगपद्यरूपव्यञ्जनपर्यायप्रधानत्वा. चावगन्तव्यम् , योगाचार-माध्यमिकयोश्च शुद्धशुद्धतरत्वेन समभिरूद्वैवम्भूतपक्षवर्तित्वमिति ॥ 120 ॥ नयसंयोगजः शब्दा-'लङ्कारादेश्च विस्तरः । कियान् वाच्यो वचस्तुल्यसङ्घया ह्यभिहिता नयाः ॥ 121 ॥ नयामृत-नयेति । शब्दा-'लङ्कारादेः- व्याकरण-साहित्यादिशास्त्रस्य च विस्तरः, नय. संयोगज:- नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षद. स्वानुपपत्तेः, अत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-'भेदाद्युपपत्तये व्यवहारनय. मानन्त्य-व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्गहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते, यत् तु मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह- अत्रेति- चतुर्णा बौद्धानां मत इत्यर्थः । यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थन यपक्षपातित्वमेव युक्तं तथापि पुद्गलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनयपक्षपातित्वम् , वैभाषिकोऽपि क्षणिकमेव वस्तु स्त्रीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवस्वरूपोऽनित्यमित्येवस्वरूपो यः शब्दस्तद्वाच्यस्य पुलस्याभ्युपगमात् , न तु शब्दावाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्याय प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह-ज्ञानेति-ज्ञानार्थयोर्लक्षणसाधारणं यद् योगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं सातव्यमित्यर्थः । समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षभाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगा. चारस्य समभिरूढनयपक्षपातित्वम् , एवम्भूननयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयक च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह-योगाचारेति ॥ 120 ॥ शब्दा-'लङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति । "नानानयविवक्षायां" इत्यस्य स्थाने "नानानयविवक्षाया" इति पाठो युक्तः । अन्यथा शब्दा-'लङ्कारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-लकारादिप्रवृत्त्यभ्युपगमे इति यावत् । सार्वपार्षदत्वानुपपत्तेः सर्वपरिषद्व्यवस्थितजनसम्बन्धित्वानुपपत्तेः. यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्व. मेवेत्याशयः । अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव । मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन 'अपेक्षन्ते' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वति-सार्वजनीन:- सर्वजनप्रसिद्धो यो भेदाभेदादिस्तदुपपत्तये - तत्सिद्धयर्थम् . व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः । "बिभ्यन्ती" इत्यस्य स्थाने "बिभ्यती" इति पाठो युक्तः, शब्दस्य व्यक्तौ शतरुपगमे व्यक्तीनामानन्त्याच्छतेरप्यानन्त्यं प्रसज्यते, यत्किञ्चियक्तौ शब्दस्य शक्त्यभ्युपगमे तु यत्रैव व्यक्ती पदस्य शक्तिस्तस्या एव व्यकेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम् , शाब्दबोधश्च व्यक्त्यन्तरागामपीत्युपस्थितिशान्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यभिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यती व्यक्तिशक्ति प्रित्य्ज्येत्य्र्थ्ः। जाती घ्त्त्त्व्-प्त्त्त्वादिसामान्ये। शक्तिव्यत्पत्तये घटपटादिशब्दशक्तिमहलक्षणशक्तिव्युत्पत्त्यर्थम् । सङ्गहनयं सामान्यरूपेण व्यक्तीनां सङ्ग्रहणादनुगमनात् सामान्यग्राहिसङ्ग्रहम् । चः स्मुच्च्ये। आद्रियमाणा अपेक्षमाणाः । स्वमतप्रवृत्ती भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्तप्रवृत्यर्थम् । नयसंयोगमेव व्यवहार सङ्पद्वयसंयोजनमेव । आदो प्रथमम् । नत्वेवं मीमांसामतस्य व्यवहार-समहनयद्वयप्रकृति. कत्वे सम्मतिग्रन्थविरोधः, तत्र तस्थाशुद्धद्रव्यार्थिकनयप्रकृतिकत्वस्यैवाभिधानादित्यत आह- यत् त्विति । नामनिक्षेपा. Page #210 -------------------------------------------------------------------------- ________________ नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दाऽर्थयोर्नित्य सम्बन्ध मात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [ जैमिनिसूत्र- ] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात् पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहाराद्यन्तशुद्धशा वैदम्पर्य पर्यालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम्, अन्यथा शब्दानुशासनेऽपि स्फोटविचारे शब्द तन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमय तुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावविभागाकरणात्, अत एव यथावन्नयविभागचिकीर्षया सिद्धिः स्याद्वादात् [ सिद्धम0 1.1.2. ] इति सूत्रमुपन्यस्य श्रीहेमसूरयः खोपज्ञशब्दानु 29 64 360 बसरे नाम -- स्थापना द्रव्य- भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेप निरूपणावसरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिक व्यवहारनय प्रकृतिकस्व कथनम् । शब्दाऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जैमिनिसूत्रव्याख्यानं प्रमाणयति - औत्पत्तिक स्त्विति - इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शन प्रवर्तक जैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्तिक इति व्युत्पत्स्योत्पत्ति शब्दार्थ उत्पत्तिमान् अनित्य इति यावत्, तथा च शब्दस्यार्थेना नित्य: सम्बन्ध इति स्यादत आह औत्पत्तिक इत्यस्येति - औत्पत्तिक इत्येवंस्वरूप शब्दस्येत्यर्थः । विपरीत लक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया । नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिक पुरुष सङ्केत एव शब्दा-'र्थयोः सम्बन्धोऽस्तु तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह- पूर्वपूर्वेति- आधुनिक संकेतस्थ शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोस्पि शक्यार्थः स्यात् तत्परिहाराय पूर्वपूर्वपुरुष सङ्केतापेक्ष एवं सङ्केतः शब्दाऽर्थयोः सम्बन्ध इति वाच्यम्, तथा च पटे घटपदस्य सङ्केत न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपेक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एवं शब्दार्थयोरुपेय इत्यर्थः । प्रवृत्तीति लोके स्वर्गाद्यर्थं यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनाय - विचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः । अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वा नङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम्, शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्या व्याकरणशास्त्रेऽपि अस्य नयसंयोग जत्वमित्यनेनान्वयः । स्फोटविचार इति स्फुटी भवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोट : पदस्फोटो वाक्यस्फोट इति त्रिधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोग जत्वानुपपत्तिरित्याकाङ्क्षानिवृत्त्यर्थमेव स्फोटविचारे शब्दतन्मात्रसङ्ग्रह प्राधान्येनेत्युकम् अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मक ब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङ्ग्रह - प्राधान्यम् । अत्र शङ्कते - नयसंयोगत्व इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् aadipdaadlngkaaraadishaastraannaamupgrhH| स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानुशासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैन समयत्वमापयेतेत्यर्थः । समाधत्ते - मूढनयानामिति - अन्योऽन्यनिरपेक्ष सामान्य विशेषाद्यर्थमाहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द -'लङ्कारादिशास्त्रणाम् । यथावद् विभागाकरणादिति एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यन्नयविषयविभजनं तस्याकरणान्न शब्दाऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमय तुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्वकुः ' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चकुरित्यनेनान्वयः । स्वोपश्चेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीण प्रहणम्, स्वोपज्ञशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्ध: / स्वसमयान्तर्भावेन जैनराद्धान्तान्त. भवन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्रसूरिनिर्मित शब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति । Page #211 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलईतो nyopdeshH। शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान वाच्यः, यतो चाचस्तुल्यसङ्खथा नया अभिहिताः । / 121 ॥ स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः प्राग्माः। ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ 122 ॥ नयामृत-स्याद्वादेति । तै:-नयः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्त:वचस्तुल्यसमा एव, परागमा:- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुक्तं सम्मतौ " जावैया वयणपहा, तावैया चेव हुन्ति न्य्वाया। __ जावैया नयवाया, तावैया चेव परसमया ॥ " [ta0 ko0 gA0 4] एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे " जे पज्जवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा । आयसहामि ठिया, ते सगसमया मुणेग्नवा ॥ " [ ] इति दैगम्बरं वचनं [ चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमयः आविश्चक्रुः प्रकटीचक्रुः । उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति । कियान् वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तुमशक्य इति सूचितम् । कथं विशेषतो नयविस्तरो वक्तमशक्य इत्यपेक्षायामाह- यत इति ॥ 11 ॥ दर्शन गतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपयं विवृणोति- स्याद्वादेतीति । तैरित्यस्य विवरण- नयैरिति । स्याद्वादनिरपेक्षरित्यस्य विवरण- स्थाद्वादैकवाक्यतारहितैरिति । तावन्तः इत्यस्य विवरण- वचस्तुल्यसङ्ख्या एवेति । परागमा इत्यस्य विवरण- परसिद्धान्ता इति । भवन्तीति क्रियापदमध्याहृतम् । वचस्तुल्यसलयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदामहेत्यर्थः । यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्तं सम्मताविति । जावैया0 इति- " यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति नयवादाः । यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥ " इति संस्कृतम् , एतावत्सु वचस्तुल्यसंख्यकेषु । इच्छाकस्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः । इच्छाकल्पितसंयोगजभेदोऽपीत्यस्म एवेत्यनेनान्वयः । "समवायान्तरापेक्षकः" इत्यस्य स्थाने "समयान्तराक्षेपकः" इति पाठो युक्तः । निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् । उत्तरार्द्ध पदानामन्बयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति । उपयुज्य अपेक्षाभेदं सन्निवेश्य । उपयुज्येत्यस्य व्यवच्छेद्यमाह-न स्वापातत एवेति । कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातझानस्येति- आपातज्ञानतः स्वममये परसमयत्ववद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः । अत पवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । वस्तुस्थितिविचारेव स्तुस्थितिविचारास्ये ग्रन्थे । जे पनवेसु0 इति-"ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः । आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः ॥ " इति संस्कृतम् । दैगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि । वचनमित्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । " [चक्रुः ] सम्यक्" इत्यस्य " वक्तुः सम्यक् ' इति पाठः समीचीनः । वक्तुः स्ववतुर्दिगम्बरस्य । सुलभ Page #212 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः । पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात्, नयवाक्यरे क्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियान्युत्पादने (ने) क इवास्योपयोगः स्थूल सूक्ष्मन यार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्राचनिकानां जिनभद्र- सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्ध विषये सूत्रे परतीर्थिकवस्तुत्रक्तव्यताप्रतिबन्धप्रतिपादनम्, तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभिर्ज्ञानबिन्दौ विहितम्, इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ 122 ॥ 362 सम्यक् समीचीनतया । स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति उक्तवचनेनेदमेव ज्ञायते यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते - नयवाक्यमिति । एतत् जे यजवेस्वित्यादि दिगम्बरवचनम्, तथा च तत्प्रतिपचि स्याद्वादनिरपेक्षत्वं न वक्तृगत स्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तति- यदि नयवाक्यमेवैतत् तदा स्थूल सूक्ष्मन यार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाभ्युत्पादनमतो मुग्धानां मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति यत्र सूत्रे स्वासप्रायविषय भिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीर्थिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य सम्बन्धस्य, प्रतिपादनम् इदं सूत्रं परतीर्थिक वस्तु वक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र- सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं- स्वस्वमताग्रहविजृम्भितं तदा जिनभद्र-सिद्धप्रभृतीनां प्रावचनिकत्वस्य क्षति:- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तु वक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटक परतीर्थिकपदं भिन्नपरम्परा - जिनभद्र- सिद्धसेन प्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैगपरम्परा रात आयातस्य चन्त्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो यः पुरुषस्तत्परं तत्तात्पर्थकम् परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिनपरम्पराऽऽयाततात्पर्यानुसारिणां जैनानामेव ग्रहणमित्यर्थः । " सारिपदं इत्यस्य स्थाने "सारिपरं " इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीर्थिकत्रस्तु वक्तव्यताप्रतिबन्ध इत्याकाङ्क्षानिवृत्तये तेषामेव ' नयाभिप्रायेण प्रवृत्तत्वाद्' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्ध विषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्ध जिनभद्र- सिद्धसेनप्रभृतिमतद्वयस्य समाधानं सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दो ज्ञानविन्दुसंज्ञके प्रन्थे । विहितं कृतम् । ज्ञानबिन्दावन्ते प्रन्थकृत्प्रशस्ताचेतानि पद्यानि केवलज्ञान- केवलदर्शनयोगपद्यायौगपद्यैक्यमननपरायणानां मल्लवादि- क्षमाश्रमणजिनभद्रगणि- सिद्धसेन दिवाकराणां त्रयाणां परस्परगतविरोधन अकनय मेदसमाश्रयणप्रतिपादकानि पद्यान्यन्नानुसन्धेयानि - ;} प्राचां वाचां विशुखविषयोन्मेष सूक्ष्मक्षिकायां, येऽरण्यानीभयमधिगत्ता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिज सम्मतिग्रन्थगाथा विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥ 1 ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मलवादी, पूज्याः प्रायः करण- फलयोः सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ 2 ॥ चित्सामान्यं पुरुषपदभाकू केवलाख्ये विशेषे तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं तत्सूरीणामियमभिमता मुख्य- गौणव्यवस्था ॥ 3 ॥ Page #213 -------------------------------------------------------------------------- ________________ - - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । 363 अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कस्मिंश्च सम्यक्त्यमिति जिज्ञासायामाह नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निर्वृतिः। तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ 123 ॥ नयामृत-नास्तीत्यादि । नास्त्यात्मा इति चार्वाकमते, न निल इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साङ्ख्यमते, न भोक्तत्युपचरितभोक्तत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षत्वलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तणां यज्वना मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिशि नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥ 123 / / षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि । मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते ॥ 124 ॥ नयामृत-पडेतदिति । एतेभ्यः- प्रागुक्तेभ्यः, विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम् " अत्थि जिओ तह णिच्चो, कचा भुत्ता स पुन्नपावाणं । / अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ हाणा ॥ " ___] इति । तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां कनु दवीयसी दृश्यते ॥ 4 ॥ प्रसव सदसत्त्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोजिते स्वसमये न सङ्गच्छते ॥ 5 ॥ प्रमाण-नयसनता स्वसमयेऽप्यनेकान्तघीयस्मयतटस्थतोल्लसदुपाधिकिआरिता । कदाचन न बाघते स्वगुरुसम्प्रदायक्रम, समलसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ 6 ॥ " इति । " दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां " इति पाठो युक्तः । समनिष्णातः जैनराद्धान्ताभिज्ञाननिपुणैः ॥ 122 ॥ त्रयोविंशत्युत्तरशततमपद्यमवतारयति- अथेति । विवृणोति- नास्तीत्यादीति । साङ्क्षयगते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह- यद्वेति । " निवृत्तिः" इत्यस्य स्थाने " निर्वृतिः " इति पाठो ज्ञेयः । निर्वृतिः स्विरूपेत्यपेक्षायामाइ- सर्वदुःखेति । यज्वनां मीमांसकानाम् । तदुपायश्च नेति कस्व मते इत्यपेक्षयामाह- अस्ति मुक्तिरिति । तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह- सर्वभावानामिति । वहिष्णो जलं शीतं समस्पर्शस्तथाऽनिल: / केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः । / इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते । के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसूरय इति । / 123 ॥ चतुर्विशत्युत्तरशततमपद्यं विवृणोति- षडेतदितीति । एतेभ्यः इत्यस्य विवरणं- प्रागुक्तभ्य इति । "सम्यकस्थानान्यपि" इस्यस्य स्थाने " सभ्यक्त्वस्थानान्यपि " इति भाव्यम् । भवन्तीति क्रियापदमाहृतम् । षट् सम्यक्त्वस्थानानि विशिष्योल्लिखति- अस्त्यात्मेति । नित्य इत्यादाक्प्यात्मेत्य्नुस्स्ज्य्ते। "सामराज्य' इत्यस्य स्थाने "साम्राज्य" इति पाठः । षट् सम्यक्त्वस्थानानीत्यत्र सिद्धान्तवचनसंबादं दर्शयति- तदिदमक्तमिति । अत्थीति Page #214 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो nyopdeshH। चार्वाकादिपक्षनिरासञ्चातिभूयानिति लतादित एव तदनुगमो विधेय्ः। ' अकस्माद् भवति' इत्यनुपायवादिमते चात्यन्तोपयुक्तस्वात् किञ्चिद् विचार्यते,- अकस्मादिति किंशब्दस्य हेतुपरतया हेत्व. भावे भवनपरम् ? उत "a-मा-नो-ना प्रतिषेधे" इति स्मरणानिषेधार्थकस्य 'a'zabdasya क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम् , अलीकहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एसेषु पञ्चषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् , अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात् , तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात् , तदुक्तमुदयनेन" हेतु-भूति निषेधो न स्वा-'नुपाख्याविधिनं च । स्वभाववर्णना नैव्मुपाधेर्निय्त्त्व्त्ः॥" इति [ न्यायकुसुमाञ्जलिकारिका-5 ] "अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुन्न्य्-पाप्योः। अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ 1 ॥ " इति संस्कृतम् । चावाकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिग्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयानात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाकादिपक्षनिरासश्चेति । तदनुगमः बाकादिपक्षनिरासानुगमः । नियतिवादिमतखण्डनस्यात्रापि krtvytvaavshyktvmaavedyti-अक्स्मादिति। अकस्मादिति शिन्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम् , तथा ब अकस्माद भवतीति वाक्यं हेखभावे भवनापरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनेच साकाहत्वमित्यकस्माद् भवतीति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीय विकल्पमुपदर्शयति-उतेति- अथ्वेत्य्र्थ्ः। अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्न भिन्नादिति लभ्यते, स्वभिन्नभिन्न च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽलोकभिन्नभिन्नादित्यकस्मादित्यस्यार्थः. अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीकहेतुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदाच लम्बकर्णादिशब्दवदव्युत्पन्न एवायमकस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । "मित्यर्थके" इत्यस्य स्थाने "मित्यर्थकम्" इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह- नियतावधिकार्यदर्शनादिति- नियतोऽवधिर्यस्य स नियतायधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वहेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वहिनियतोऽवधिदृश्यत एव, य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिक तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता evtyaashyH। नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु, तथा च नियतावधिकरवासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा वहिभिन्नमपि कमप्यधिं कृत्वोत्पद्यतेति न बहिसद्धावानन्तरमेव धूमस्योत्पत्तिः, किन्तु बहिसद्भावतः प्राक तवहितो. तरकालेऽपि च यं कमप्यवधि कृत्वा घूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याइन्येत. एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिधूमोऽपि कादाचिकत्वस्वभावो न भवेदित्येवं कादाचिकत्वस्वभावव्याकोपानियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह-तत्स्वाभाये चेति- कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह- तदुक्तमुदयनेनेति । हेत्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणातुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रियासम्बन्धाश्रयणाद् भवनप्रतिषेधो न देततो यह भवनं तत्प्रतिषेधो न, अकस्मादित्यस्योक्कदिशा स्वस्मादित्यर्थकरणात् स्वविधिः-स्वस्मादेव स्वमुत्पद्यत Page #215 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः । 365 अथाकाशत्वादीना( नाम )कदाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति चेत् ? न,आकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसन्नात् , तत्स्वभावत्वं च धर्मिग्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति । अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनापि इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव. अश्वकर्णादिवत् स्वभावादित्यस्यार्थे निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न, सर्वत्र हेतु:-अवधेनियतत्वत इति, नियतावधित्वादिति तदर्थः " नैवमपाधेर्नियतत्वत" इत्यस्य स्थाने ऽनैवमवधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जलौ उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भूतिनिषेधो न स्वा-उनुपाख्यविधिर्न च । स्वभाववर्णना नैवमवधेर्मियतत्वतः ॥ 5 ॥ " हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवन प्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात्, उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमच कार्यकारणभावः, न चैक पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तः, स्यादेतत्-नाकस्मादिति कारणनिषेधमात्र वा भवनप्रतिषेधो वा, स्वास्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम् , अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रमः- "निरवधित्वेस्. नियतावधिकत्वे वा कादाचित्कवव्याघातात् , न द्युत्तरकालसिद्धत्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्त्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न- अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपतेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तवधेः कार्यसत्त्वप्रसमात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थ्ः। किन नियताः ! आहोस्विनियता अप्यनुपकारकाः? प्रथमे धूमो दहनवदर्दभमप्यवधीकुर्यात, नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण? नियमस्यैवापेक्षार्थत्वात् तस्यैव च कारणात्मत्वात् , ईशस्य स्वभाववादस्येष्टत्वात्" इति । ननु यथाकाशत्वादिषु काचित्कत्व- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिषु कादाचित्कत्व-नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति-"(नाम) कदाचित्करववत्" इति स्थाने ' काचित्कत्ववतू" इति पाठः सम्यक् , 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशवादीनां हेतुमन्तरैव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तर्हि नियतदेशवृत्तितापि हेतुमन्तरेति shngkaashyH। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति । इतीति-- इतिशब्दो हेतौ वर्तते, तथा च निरुक्तहेतोः, आकाशवादीनामाकाशस्वभावत्वादेवेत्यर्थः चिनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नाप्रेडनम् । तेषाम् आकाशत्वादीनाम् । देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकाहायामाह- आकाशत्वादीनामिति- आकाशवादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात् , तद्भिन्नतो व्यावृतत्वे सति तद्वृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदश हेतरिति भावः । नन्वाकाशत्वादीनामाकाशस्वभावस्वमिति कुतोऽवधारितमित्याकालायामाह-तत्स्वभावत्वं च भाकाशवादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तग्राहकं मानमनुमानम्-'शब्दो द्रव्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाष्टद्रव्यसमवेतत्वबाधे सति 'पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्ने तन्नैवं यथा रूपादि' इति परिशेषान. मानम् तेन सिद्धमिति । नन्वाकाशस्वादीनामाकाशादिस्वभावस्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटाद्यतिरिकाकाशादिव्यावृत्तमिति दुर्दुरुटः स्वभाववादी शडतेमवमिति । नहि कादाचित्कत्वं यदा कदाचित् सत्वमात्रं येन हेतुं विनैव भवेत् . किन्तु पूर्वकालासत्त्वे सस्वम. Page #216 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - - गगनादिव्यावृत्तमस्त्विति चेत् ? न-- कादाचित्क्त्व्स्याव्धिनिय्त्त्वात्। सन्त्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न-नियतपश्चाद्धावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत । तन्नियः तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात् , अन्यथोपकारहेतुत्राय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वतयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिव वयादिप्रत्यक्षमेव हेतुहेतुमद्भावग्राहकम् , धूममात्रेऽन्वय व्यतिरेकज्ञानासम्भवात् , यत्किश्चिद्धमे रास -winnamrunnamention तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्त-नेति । समाधानामिसन्धिमजानानः परः शङ्कते-समत्ववधय इति । न स्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते, कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः । तदपेक्षत्वं तदनन्तरभावित्वमेव, तच्च कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति समाधत्ते- नेति। नियतपश्चाद्भावित्वस्यैव नियमत उतरकालोत्पत्तिकत्वस्यैव । अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थत्वाभावे । गर्दभादिति- सामान्यतो वहः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वट्विमिव गर्दभमप्यवधीकुर्यात् , तथा च वढेधूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः । ननु वहेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तज्जनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति- अवधीनां कार्यनियतत्वेऽपीत्यर्थः । " त तुजनकत्व" इत्यस्य स्थाने " तज्जनकत्व " इति पाठो युक्तः । समाधत्ते- उपकार इति । हि यतः । कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच न युक्त कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः । अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तन्जनकत्वाप्रयोजकत्वाभ्युपगमे । उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् । उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्यपकारात्मककार्यगतोपकारजनकत्वं स्थान, एवमुपकारात्मककार्यगतोपकारात्मक कार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मक कार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः । ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्त्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति- तहीति । कपालादेरेवायं स्वभावो यदुत- स घटादिनियतो भवति ने तन्वादेरित्युत्तरयति-स्वभावादेवति । इति गृहाण इति जानीहि । नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत् , एवं धूमत्वेन वह्नित्वेन धूमवयोः कार्यकारणभाव इति, तच न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति । तथापि स्वभावानियतत्वसम्भवेऽपि । ग्राहकाभावात् कार्यकारणभावमाहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः । वह्निसत्त्वे धूमसत्त्वं वहयभावे धूमाभाव इत्येवं वहिधूमयोर्यावन्वय व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावनाहक प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । धूमादाविति-धूमादौ यद् वहयाद्यन्वयानुविधाय्यन्वयित्वं यच वहयादिव्यतिरेकानविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्नयादिप्रत्यक्षमेव कार्य्कार्न्न्भाव्ग्राह्क्मित्य्र्थ्ः। निषेधे हेतुमाह-धममात्र इति- देशान्तरधूमे बड्यन्वयाविधाय्यन्वयित्वस्थ वहिव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वड्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं बयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः । यदि च यत्किञ्चिद्भूमे वह्नयन्वय-व्यतिरेकित्वज्ञानसह कृतं वयादिप्रत्यक्षं वहिधूमयोः कार्यकारणभावस्य ग्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासभायोः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति-यत्किश्चिद्धम इति । तथाज्ञानात् अन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् । ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान्न धूम-रासभायोः कार्यकारणभावग्रह इत्याशङ्कते- रास. Page #217 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकूतो नयोपदेशः । 367 भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तह इति चेत् ? न- वह्नयादेरपि व्यभिचारशङ्कासाम्राज्यादिति, धूमार्थिनो वह्नयादी. प्रवृत्तिश्च सम्भावनथैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचाराऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किञ्चिद्धमवयोस्तगृहसामग्र्या एव वह्नि धूममाने तबाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात् , रासभादौ तु व्यभि. चारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत पूर्ववर्तित्वं हि हेतुत्वम्, तथा च वयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवार्म्। यागा-'दृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमाना. विनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात् । तृणा-'रणि-मण्यादीनां वसिकारणताग्रहेऽपीयमेव रीतिः, भादेरिति । न तहहःन धूम-रासभयोः कार्यकारणभावग्रहः । देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि धूभयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वह्नयादरपीति । ननु धूमबन्योने यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादी प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तुझ्यादिकं प्रति कारणत्वाभावेन तृप्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिने भवेदित्यत आहधमाद्यर्थिन इति । सम्भावनयैव प्रायो वयादे मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेटसाधनत्वप्रमितिस्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः । इति परमतम एवंस्वरूपं कार्यकारणभावापलापिमतम् ! समाधत्ते-नेति । सामान्येति-घूमं प्रति वहेद्रव्यत्वेन तेजस्त्वादिना वा कारणत्वे व्यभिचारः सकलवह्नयनुगतवह्नित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तदशायां यत्किञ्चिद्धमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्भूमवढ्यन्वयव्यतिरेकग्रहसहकृतवह्निधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वह्विसामान्य धूमसामान्ययोः, तद्राहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वहित्वं लधिति लाघवज्ञाने सति धूमं प्रति वह्निसामान्यस्य वहिरवेन कारणत्वग्रहे क्वचिद् वहिं विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्र्तिब्न्ध्क्त्वादित्य्र्थ्ः। ननु रासमत्वादिकमपि रासभादावनुगत सामान्यरूपत्वाचातद्वधावृत्त्याद्यपेक्षया लचिति तेनाविरूपेण 'रासभादेवू में प्रति कारणत्वग्रहः किं न स्यादित्यत आहे- रासभादौ स्विति । व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वहन्यादिघटितसामथ्या धूमोत्पत्तेदनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूम प्रति रासभादेः कारणत्वग्रह इत्यर्थः । यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुक्तसामग्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारण प्रहो भवन भ्रम एच, सच न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह- असतीति । तन्निर्णये व्यभिचारनिर्णये । तत्र रासभादौ । ग्राह्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् । कारणत्वं निरुच्य तस्य धूमं प्रति वहयादौ सद्भावमावेदयति- अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वं कारणत्वमित्यर्थः । तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च । तत् कारणत्वम् । ननु स्वर्गवादेर्दुःखासम्भिनसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणप्राय इत्यत आह-यागादादाविति । ननु कार्यकारणभावापलापिना चार्वाकण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते. न शब्दानुमानादेरिति कथं ततो यागा-'दृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह- तत्प्रामाण्यस्यापीति- शब्दा-'नुमानादिप्रामाण्यस्यापीत्यर्थः । तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमान प्रामाण्यव्यवस्थापको ग्रन्थश्चायम् - " शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का त्त्स्त्राम्। व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ 1 ॥ " इति. कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवीर्य कस्यचित् , मुहूर्तयामा-होरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशकुनीयत्वात् , Page #218 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सर्व , अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कयेत, तथा च सुतरामनुमानस्वीकारः, एवं च देशान्तरेऽपि वक्तव्यम्, स्वीकृतमनुमानं सुहृद्भावेन पृच्छामः कथमाशङ्का निवर्तनीयेति चेत् ? न- यावदाशङ्कं तर्कप्रवृत्तेः तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टभुपनयतेच्छा विच्छिद्यते, विच्छिन्न विपक्षेच्छश्च प्रमाता भूयो दर्शनोपलब्धसाहचर्य लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् । ननु तर्कोऽप्यविनाभाचमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम्, न शङ्काया व्याघातावधित्वात् तदेव ह्याशङ्कयते यस्मिन्नाशङ्कयमाने स्वकियाव्याघातादयो नावतरन्तीति लोकमर्यादा, नहि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते, तथा सति शङ्कव न स्यात् मिथ्या भविष्यतीत्यादिवत्, तथाप्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् ? न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते, ततः शचैव फलतः स्वरूपतश्व निवर्तनीया, तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहृत्य निवर्तते, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्व सुस्थम्, न तदागमम् न्यायाङ्गतया तर्क व्युत्पादयतः सूत्रकारस्याभिमतत्वात्, अन्यथा तद्वयुत्पादनवैयर्थ्यादिति । अनुमानस्य प्रामाण्ये तत एव संवादिप्रवृत्तिजनकत्वहेतुना शब्दजधियोऽपि प्रामाण्यं सिद्धयत्येव प्रमाणं भवतु शब्दः किन्तु तस्यानुमानेऽन्तर्भाव इति न पृथक् प्रमाणमिति वैशेषिकमतं चाशङ्कय कुसुमाञ्जलावेव दूषितम्, तद्रन्थश्चायम् - " शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि - यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम्, पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभाव:, नात्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषण- विशेष्यभावो वा संभवति, शाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वम्, यलिङ्गस्य विषयस्तदेव तस्य परस्पराश्रयप्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति, तथाप्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् यद्वा एतानि पदानि स्मारितार्थ संसर्गज्ञानपूर्वकानि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात्, गामभ्याजेतिपदवत् न चैवमर्थासिद्धिः ज्ञानावच्छेदकतयैव तत्सिद्धेः, तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति, अत्रोच्यते - " अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः । आकाङ्क्षासत्तया हेतुर्योग्यासत्तिरबन्धना । / 1 / / " एते पदार्थों मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः ? सम्भावितसंसर्गा वा ? न प्रथम :- अनाप्तपदकदम्बस्मारितैरनेकान्तात्, आप्तोक्त्या विशेषणीयमिति चेत् ? न - वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न च विप्रलम्भकत्वमिहाप्तिशब्देन विवक्षितम्, तदुक्तेरपि पदार्थ संसर्गव्यभिचारात्, अपि तु तदनुभव प्रामाण्यमपि न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् यत्र कचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्, न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यात्, पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित्, अनातसाधारण्यात्, एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ? न एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः, अननुभूतचरे स्मरणायोगात् तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति । नापि द्वितीय:- योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसा कालपदस्मारितत्वादित्येव हेतुः स्यात्, तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनेकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति । द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति तत्र केयमाकाङ्क्षा नाम, न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयेव गतार्थत्वात् ?, नाप्यविनाभावः, नीलं सरोज मित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् तत्रापि सामान्य्। क्षिप्तविशेषयोरविनाभावोऽस्तीति चेत् ?, न- अहो विमलं जलं नद्या:, कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् ?, नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्, गुण- क्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाल्ला, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येषैव परस्मारितविषया, न तु किंरूप इत्यादिपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य, परिभावयतु भवान् किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचार 368 Page #219 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिया समलतो nyopdeshH। 369 तृणत्वेन व्यभिचारझानस्य तेनैव रूपेण कारणताग्रहविरोधित्वात् , अवच्छेदकौदासीन्येन तृणत्वसमानाव्यावर्तनाय हेतुर्विशेषणीयः, मगःसंयोगादिवत् सत्तामात्रेणोपयोगात्, आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न यमकोऽयमेति पुत्री राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात्, द्वितीयस्तु स्यादपि, यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वय प्रत्ययो न जायते, न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्कस्य सर्वत्र वाक्यार्थप्रत्ययात्, निवृत्ताकाइस्य च तदभावात् , कथमेष निश्चयः साकाङ्क्ष एवं प्रत्येति न तु ज्ञाताकाङ्क्ष इति चेत् ! तावन्मानेणोपपत्ताअनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच, यदा हि दूराद् दृष्टसामान्यो जिज्ञासते- कोऽयमिति, प्रत्यासीदंश्च स्थागुरयमिति प्रत्येति, तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति, तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसाविगतिरेव, न तु जिज्ञासाऽवगतिरिति, न च विशेषोपस्थानात् प्रागेव जिज्ञासावगतिः प्रकृतो. पयोगिनी, तावन्मात्रस्यानाकात्वात् , न चैवम्भूतोऽयमेकान्तिको हेतुः, यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोश्चारयति श्रोता च व्यासादिना निमित्तेनायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति तदाऽस्त्याकाङ्कादिमत्वे सति पदकदम्बत्वम् , न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति, स्यादेतत् , यावरसमभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, कुतस्तहि कतिपयपदश्राविणः संसर्गप्रत्ययः, अलिङ्ग एव लिङ्गत्वाध्यारोपात्, एतावानेवायं समभिव्याहार इति तत्र श्रोतुरभिमानः, न- तत्संदेहेऽपि श्रुताऽनुरूपसंसर्गाऽवममात्, भवति हि तत्र प्रत्ययो न जाने किमपरमनेनोक्तमेतावदेव श्रुतं यद् राज्ञः पुरुषोऽयमपसार्यतामिति, भ्रान्तिरसाविति चेत् । न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात् , न लिङ्गभासजा, लिङ्गाभिमानाभावेऽपि जायमानत्वात् , एतावत्पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत् ? यद्येवमेतदेवादुष्टं तदभ्रान्ति जनयत् केन वारणीयम् , व्याप्तिप्रतिसन्धानं विनाऽपि तस्य संसर्गप्रत्यायने सामविधारणात्, चक्षुरादिवत् , नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत् ? तहि यावत्समभिव्याहारेगापि विशेषणेनाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वाभावात् , असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत् ? एवं तर्हि संसर्गो न सिद्धयेत्, आप्तवाक्येषु सेत्स्यतीति चेत् ?, न- सर्व विषयाप्तत्वस्यासिद्धेः, यत्र कचिदाप्तत्वस्यानेकान्तिकत्वात् प्रकृतविषये चाप्तत्वसिद्धौ संसर्गविशेषस्य प्रागेव सिद्धयभ्युपगमादित्युक्तम्, म च सर्वत्र जिज्ञासा निवन्धनम्, अजिज्ञासोरपि वाक्यार्थप्रत्ययात्, आकाङ्कापदार्थस्तहि कः? जिज्ञासां प्रति योग्यता, सा च स्मारिततदाक्षिप्तयोरविनाभावे सति श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, न चेषोऽपि ज्ञानमपेक्षते, प्रतियोगिनिरूपणाधीननिरूपणत्वात् तदभावनिरूपणस्य च विषयनिरूप्यत्वादितीति । प्रत्यक्षमेवैकं प्रमाणमभ्युपगच्छतश्चार्वाकस्य प्रत्यक्षाभावादीश्वरमपलपतः शिक्षणमपि तत्रैव, तथा च तद्न्थः - " चाकिस्त्वाह - किं योग्यताविशेषाग्रहेण, यन्नोपलभ्यते तन्नास्ति विपरीतमस्ति, न चेश्वरादयस्तथा ततो न सन्तीत्येतदेव ज्यायः, एवमनुमानादिविलोप इति चेत् ! नेदमनिष्टम् , तथा च लोकव्यवहारोच्छेद इति चेत् । न- सम्भावनामात्रेण तत्सिद्धेः, संवादेन च प्रामाण्याभिमानादिति, अत्रोच्यते-"दृष्ट्यदृष्ट्योने संदेहो भावाभावविनिश्चयात् । अदृष्टिबाधिते हेतो प्रत्यक्षमपि दुर्लभम् ॥ " सम्भावना हि सन्देह एव, तस्माच्च व्यवहारस्तस्मिन् सति स्यात् , स एव तु कुतः, दर्शनदशायां भावनिश्चयात् , अदर्शनदशायामभावावधारणात् , तथा च गृहाद् विनिर्गतश्चार्वाकवराको न निवतेत, प्रत्युत पुत्रदारधनाद्यभावावधारणात् सोरस्ताई शोकविकलो विक्रोशेत् , स्मरणानुभवान्नैवमिति चेत् न-प्रतियोगिस्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति, सत्त्वादिति चेत् ? अनुपलम्मकालेऽपि तर्हि सन्तीति न तावन्मात्रेणावधारणम् , तदैवोत्पन्ना इति चेत् ? अनुपलम्भेन हेतूनां बाधात् , अबाधे या स एव दोषः, अत एव प्रत्यक्षमपि न स्यात्- तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् , उपलभ्यन्त एव गोलकादय इति चेत् ? न- तदुपलब्धेः पूर्व तेषामनुपलम्भात् , न च योगपद्यनियमः, कार्यकारणभावाद्" इति । अवच्छेदकविनिर्मोकेमान्यत्रापि कार्यकारणभाव इत्युपदर्शयति-तृणाऽरणिमण्यादीनामिति । तुणत्वेनैवेति-तृणत्वावच्छिमस्याभावेऽपि अरण्यादितो वर्भावेन तृणाभावे वहिभावलक्षणव्यतिरेकव्यभिचारज्ञानस्य तृणत्वेनैव धर्मेण वहिनिष्ठकार्यतानिरूपितकारणत्वस्य तृणे प्रहे प्र्तिब्न्ध्क्वादित्य्र्थ्ः। अवच्छेदकौदासीन्येन अवच्छेदकस्य कस्यचिदप्रवेशेन "तृणत्वसमानाधि. करणताग्रहे" इत्यस्य स्थाने " तृणत्वसामानाधिकरण्येन कारणताग्रहे" इति पाठो युक्तः, तृणं वह्निकारणमित्येवं कारणताप्रह इत्य्र्थ्ः। विरोधाभावात् तृणत्वेन व्यभिचारज्ञानस्याप्रतिबन्धकत्वात् । ननु कारणतायाः ससम्बन्धिकपदार्थरवेन Page #220 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । किरणता विरोधाभावात् । अवच्छेदकरूपानुपस्थितौ कथमवच्छेयकारणतामहः कारणताया ससम्बन्धिकपदार्थत्वेन तत्प्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादिति चेत् ? न- " अयं घटः " इति समवाय प्रत्यक्षे व्यभिचारात् । अथ येन समवायत्वादिना रूपेण ससम्बन्धिकता तेन रूपेण तत्प्रत्यक्षे तस्य हेतुत्वान्न व्यभिचार इति चेत् ? न तथापि ससम्बन्धिकतावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वमित्यत्र सम्बन्धिमात्रवृत्तित्वस्यैवावच्छेदकपदार्थत्वात् प्रकृते च इयं वह्निव्यक्तिस्तृणजन्येति कारणताप्रत्यक्ष. स्यापि तृणकार्यताश्रयमात्रवृत्यैतद्वद्दित्वप्रकारक ज्ञान साध्यत्वसम्भवात् यद्वा इयं वह्निव्यक्तिस्तृणजन्येति प्रत्यक्षस्यैतद्वह्नित्वावच्छिन्न कार्यतावगाहित्वेऽप्यवच्छेदकत्वांशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान्न कोऽपि दोषः । अथान्वयव्यतिरेकामहाप्रकारकजात्या कार्यत्वकल्पनास्नौचित्यात् तथाभूतशक्त्या कारणत्वमेव ससम्बन्धिकपदार्थप्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादवच्छेद करूप सम्बन्धिज्ञाने सत्येवावच्छेद्यकारणत्वप्रहो नान्यथेत्यवच्छेदक - धर्मानुपस्थितौ कारणत्वप्रहो न सम्भवतीत्याशङ्कते - अवच्छेदकरूपानुपस्थिताविति । समाधत्ते नेति- अयं घट इति प्रत्यक्षे घटत्वप्रकारकेदविशेष्य के समवायोऽपि संसर्गतया भासत इति समवायस्यापि तत् प्रत्यक्षं भवति, न च ततः प्राग् घटत्वेन घटस्य सम्बन्धिनः प्रत्यक्षं समस्ति यत् कारणं भवेदिति सम्बन्धिप्रत्यक्षमन्तराऽपि ससम्बन्धिकसमवायज्ञानस्य भावेन व्यभिचाराभिरुक्तकार्य कारणभावस्थासम्भवादित्यर्थः । नन्वयं घट इति प्रत्यक्षे समवायः संसर्गतयैव भासते न नित्यसम्बन्धत्वलक्षणसमवायत्वेन, निरुक्तसमवायस्वेनैव च तस्य ससम्बन्धिकपदार्थस्वमतस्तेन रूपेण तत्प्रत्यक्षत्वावच्छिन्नं प्रत्येव सम्बन्धिज्ञानस्य हेतुत्वादयं घट इति प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचार इत्याशङ्कते - अथेति । तेन रूपेण समवायत्वेन रूपेण । तत्प्रत्यक्षे समवाय प्रत्यक्षे । तस्य सम्बन्धिज्ञानस्य । समाधत्ते-नेति । तथापि उक्तप्रकारेण कार्यकारणभावाश्रयणेनायं घट इति समवाय प्रत्यक्षे व्यभिचारपरिहारेऽपि । "ससम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इत्यस्य स्थाने " ससम्बन्धिकतावच्छेदकप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इति पाठो युक्तः । सम्बन्धिमात्रेति तथा च ससम्बन्धिपदार्थवृत्तिप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धिवृत्तिप्रकारकज्ञानत्वेन कारणत्वमित्यत्रैवोक्त कार्यकारणभावपर्यवसानम्, सम्बन्धत्वस्य ससम्बन्धिसमवाय मात्रवृत्तित्वाभावात् संसर्गस्य संसर्गतयैव मानम् तद्विशेषणस्य विशेषणत्वमेव न प्रकारत्वमिति सम्वन्धत्वस्यायं घट इति प्रत्यक्ष प्रकारत्वाभावात् ससम्बन्धिकसमवायमात्रवर्तिनः समवायत्वस्यापि तत्र प्रकारत्वाभावादयं घट इति समवाय प्रत्यक्षस्य कार्यतावच्छेदकघर्मानाकान्तत्वात् तत्र व्यभिचारः परिहृत एव भवति । वह्नितॄणयोः कार्यकारणभावे तृणनिष्टकारणताया आश्रयतया सम्बन्धि तृणं निरूपकतया वह्निव्यक्तिर्न तु वह्निमात्रं व्यभिचारेण तृणनिष्ठकारणताया वह्निनात्रनिरूपितत्वाभावात् एवं च निरुक्तकारणताप्रत्यक्ष मियं वहिव्यक्तिस्तृणजन्येत्याकारकं तस्य तृणकार्यताश्रयवह्निव्यक्तिरूपसम्बन्धिमात्रवृत्त्येतद्वह्नित्वप्रकारक ज्ञानजन्यत्वेन व्यभिचाराभावादित्याह - प्रकृते चेति । इयं वहिव्यक्तिस्तृणजन्येति वहि-तृणयोः कार्यकारणभावप्रत्यक्षं तृणत्वावच्छिन्नकारणतानिरूपितैतद्वद्वित्वावच्छिन्नकार्यतावती वह्निव्यक्तिरिय मिस्याकारकत्वेन तृगनिरूपितवह्निनिष्ठकार्यतायामेतद्वह्नित्वावच्छिन्नत्वस्याभावेऽप्येतद्वह्रित्वावच्छिन्नत्वस्यावगाहनात् तदेशे भ्रमत्वेऽप्येतद्वह्निव्यतौ तृणनिरूपित कार्यतायाः सत्त्वात् तदंशे प्रमात्मकमेव, तस्य च वह्निनिष्ठयक्तित्वप्रकारकज्ञानजन्यत्वमस्त्येवेति न कश्चिद् दोष इति कल्पान्तरमाह- यद्वेति । ननु तृणसत्त्वे एतद्वद्विसत्त्वं तृणाभाव एतद्वहृयभाव इत्येवमन्वयव्यतिरेकप्रहो नात्र सम्भवति एतद्वह्निव्यक्तेरपूर्वत्वेन तस्याः कदाचिदपि पूर्व तृणतोऽभावाद् वढ्धन्तरस्य तृणान्तरात् पूर्वं भावेऽपि तत्रैतद्वह्रित्वस्याभावादिति नैतद्वह्रित्वेन तृणत्वेन कार्यकारणभावग्रहः सम्भवति, तृणजन्यवह्निमात्रवर्तिवद्वित्वावान्तरजातेश्च नान्वयव्यतिरेकग्रह प्रकारत्वमिति न तया कार्यकारणभावकल्पना युक्तेति तृणा-'रणि-मणिष्वेका वचनुकूला शक्तिरस्ति, तयैव तृणादीनां वहित्वावच्छिन्नं प्रति कारणत्वमिति तृणनिष्ठनिरुक्तशक्त्यवच्छिन्नकारणतानिरूपित कार्यतावच्छेदकं वह्नित्वमेवेत्या रेकते - अथेति । " अथान्वयव्यतिरेकाग्रद्दाप्रकारकजात्या ' इत्यस्य स्थाने " अथान्वयव्यतिरेक हा प्रकारजात्या " इति पाठो युक्तः, तथाकल्पनाऽनौचित्यं वाप्रत्यक्षीभूतस्य बह्नित्वावान्तरजातित्रयस्य कल्पने गौरवादेव । तथाभूतशक्त्या अन्वयव्यतिरेकप्रहाप्रकारीभूत तृणारणिमण्यनुगतवह्वयतु " 370 Page #221 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । 371 कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनियमानुपपत्तेर्मणिफूत्कारादिनापि वह्नयाद्युत्पत्तिप्रसङ्गात्, तथा च फूत्कारादिजन्यविजातीयवहौ तृणवादिना हेतुत्वस्यावश्यकत्वात् , न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽकारणत्वेनैव सामयिकशक्तिविशेषकल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यान्नायमपि । वह्नौ जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वशित्वावच्छिन्ने विलक्षणोकूलशक्त्या । लाघवादिति- तथाभूता शक्तिरेकैवेत्यनेकजातिकल्पनाऽपेक्षयकशक्तिकल्पने लाघवादित्यर्थः । फूत्कार सहकृतात् तृणादेव वहयुत्पत्तिनिर्मन्थनसहकृतादरणेरेव वधुत्पत्तिः सूर्यकिरणसंयोगसहकृतान्मणेरेव वहयुत्पत्तिरिति तृणादेः फूत्कारायेव सहकारीति नियमो न भवेत् , फूत्कारादीनां वड्यनुकूलशक्तिमत एवं सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वह्निरुत्पद्ये तेति समाधत्ते-नेति । तथा च वहिं प्रत्येकशक्तिमत्त्वेन तणादीनां कारणत्वस्य कल्पयितमशक्यत्वे च । / पदान्निर्मन्थनरविकिरणसंयोगयोरुपग्रहः, तृणस्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः, एवं च फूत्कारजन्यविजातीयवाद प्रति तृणत्वेन तृणस्य, निर्मन्यनजन्यविजातीयवति प्रति अरगित्वेनारणेः, तरणिकिरणप्रतिफलन जन्यविजातीयवहि प्रति मणित्वेन. मणेश्च हेतुत्वस्याऽऽवश्यकत्वादित्यर्थः । ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोग च वड्यनु. कूलशक्तिरेकोपेयते, तादृशशक्तिमत्त्वेन तृणफूत्कारसंयोगादीनां वहिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति। न तन्नियमानुपपत्तिः न shkaariniymaanuppttiH| यत् कारणं तत् कार्यानुकूलशक्तिमत् , यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्वेरिव कार्याकारणेषु कार्याननुकूलशक्तरपि स्वसमयसिद्धायाः कल्पनं स्याद, एवं च सुणत्वादिना तृणादीनां वहिकारणत्वाभावे तेव्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पन प्रसज्येतेति समाधत्ते- तीति ! तथाभूतति- तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्धनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कारसंयोगादिषु वहिकारणतावच्छेदकतया कल्पनौचित्य प्रसङ्गादित्यर्थः । भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति- अन्यतमत्वेन कारणस्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्नभेदरूपतया तत्र कूटत्वस्यकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषणभावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्न कार्न्न्व्स्याप्य्नेक्त्व्प्र्स्न्ग्गादित्य्र्थ्ः। एवं च पहित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तणादिजन्यतावच्छेदकत्वमिति विजायतीयवहित्वावच्छिन्नं प्रति तृणत्वेन, विजातीयवहित्वावच्छिनं प्रति अरणित्वेन, विजातीयवाहित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रयकल्पनमेव ज्याय इत्याइवहौ जातिभेदस्यति । अन्ये इति- उदयनाचार्याः, तथा च तन्द्रथः- "फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरैव.. प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् , दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरच्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः । यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् , एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात् , यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः, तथा च कार्यानुपलब्धि. लिङ्गभङ्गे स्वभावस्याप्य सिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याकान्तयोर्ययोरन्वय-व्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजक तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम् , तत्रापि जलं प्राप्य दिव्यम् , पार्थिवं प्राप्य भौमम् , उमय प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति । " अनन्तरमुल्लिखिते उदयनाचार्यप्रन्थ एव "इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्" इत्युक्त्या प्राचीननैयायिकानामुदयनाचार्यप्रभृतीनामेव मतमेतत्, यदुत- वहित्वावच्छिन्ने विलक्षणोष्णवत्तेजः कारणमिति, युक्तं चैतत्, अन्यमतोपदर्शने वहिवावान्तरजात्यवच्छिन्ने तृणत्वादिना कारगत्वोपदर्शनेऽपि वह्नित्वावच्छिन्ने Page #222 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । ष्णस्पर्शवत्तेजः कारणमिति नव्याः, तेजस्वेन तत्र हेतुत्वम्, व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादिनिष्ठवैजात्यावच्छिन्ने व्यणुकादिनिष्ठव ह्नित्वेनेत्येतस्मात् कचिदेकान्तेन कंचिश्व विकल्पेन दण्डत्वादिना घटादौ तृणत्वादिना च वह्निविशेषादौ कारणतायुक्तागमबलात् तत्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणतास्स्वश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः । 372 वयं तु ब्रूमः - तन्वोरेव पटो न कपालादेरिति, कुन इति प्रभे स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धर्म्यालम्बने, उत धर्मालम्बने ? आधे-तन्तुजन्यकपालाजन्यपदे स्वभावो हेतुरित्यागतम्, स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात्, भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च न तृतीयः- धर्महेतोरजिज्ञा सि 63 "C कस्यचित् कारणस्यानुपदर्शनाद् वह्निस्वावच्छिने किं कारणमित्याकाङ्क्षायास्तन्मतेऽनिवृत्तेः तस्मादन्यमतमेवैतत् । तथा व मित्यन्ये " इत्यस्य स्थाने " मिति । अन्ये " इति पाठः " कारणमिति " इति स्थाने " कारणमिति । " इति पाठः । 'नव्याः, इत्यस्य स्थाने " नव्यास्तु इति पाठेन भाव्यम्, तस्य तेजस्वेनेत्याद्या प्रिमग्रन्थे समन्वय इति बोध्यम् । तत्र वहित्वावच्छिने । तृणत्वादित्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि तेजस्त्वावान्तर जाते: परमाण्वात्मकतेजस्यनुपगमान्न द्वयणुकात्मकवही परमाणुनिष्ठवह्निखेन कारणत्वसम्भव इति द्व्यणुकात्मकवहौ तृणत्वादिना हेतुत्वमङ्गीकृतम् । त्रसरेण्वादिनिष्ठेति द्व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण द्व्यणुकात्मक वस्त्रसरेण्वात्मकवह्निगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति । उपसंहरति- तस्मादिति । " नेत्यतस्मात् " इत्यस्य स्थाने नेति, तस्मात् " इति पाठो युक्तः । कचिदेकान्तेनेति घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं तदेकान्तेन न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणत्वादिना तृणादेर्यत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्वादितो वा वह्निविशेषादेः सम्भव इति । कारणतायुक्तागम इत्यस्य स्थाने " कारणता युक्ता, आगम " इति पाठो युक्तः । तत्रज्ञानत्वेनेति- मोक्षं प्रति तत्त्वज्ञानस्वेन कर्मविशेषस्वादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः । इति एतस्मात् कारणात् । अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः । 64 ** " 37 "" स्वयं नियतिवादखण्डनमुपदर्शयति- वयं स्थिति- स्याद्वादिनोऽस्मदादय इत्यर्थः । " रिति, कुत" इत्यस्य स्थाने " रिति कुत " इति पाठो युक्तः । किं हेतुविषये इति- तन्तोरेव पटो न कपालादेरिति कस्माद्धेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति तन्तोरेव पटो न कपालादेरिति कस्मान्नियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः । उभयत्रापि हेतुविषयप्रश्नोत्तरयोर्नियामकविषयप्रश्नोत्तरयोश्च । आधे धर्म्यालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे । आगतम् उत्तरस्वरूपं प्राप्तम् । धर्म्यालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्त्या स्वभाव: स्वमेव भवेत् तथा च स्वस्मादेव भवतीति न चैकस्यैव पौर्वापर्यनियत कार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह- स चेति स्वभावश्चेत्यर्थः । द्वितीयेऽपि धर्म्यालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि । स एव आत्माश्रय एव यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह - स्वस्येति । जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयक प्रश्नस्योत्तरं स्वभिन्ननियामक विषयकमेव भवितुमर्हतीति निरुक्तोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भेति । न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः । निरुकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति- धर्महेतोरिति । नापि चतुर्थ इति धर्मालम्बने नियामकविषये प्रनोसरे इति - Page #223 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तत्वात्, नापि चतुर्थ:- पढे तन्तुजन्यत्व - कपालाजन्यत्वधर्मशालित्वस्य तत्स्वभावनियम्यत्वे निरूपकत्वेन स्वस्यैव प्रवेशात् । एतेन तत्तत्प्रकारकेश्वरेच्छा-ज्ञानरूपाया नियतेर्नियामकत्वमपि पामराभ्युपगतं निरस्तम् । तस्मात् स्वभावो नाम स्वहेतुस्तस्मादुक्तधर्मशालित्वमित्येव व्याख्यातुमुचितम् । तावद्धर्मावच्छिन्नतद्व्यक्त्युपपत्तौ तावद्धर्मविशिष्टतन्निरूपित भव्यतानुप्रवेशेनैव तद्धेतोर्व्याप्रियमाणत्वादि (स्वा) नादित्वा (घ) - ध्यवधिमत्प्रवाहस्यानवस्थादिदोषाननुपातात् । अयमेव जैनानां तथाभव्यत्वहेतुताप्रवादः, एतदनभ्युपगमे च तीर्थकरा 'तीर्थकर प्रत्येकबुद्ध-बुद्धबोधितादिसिद्धकार्यभेदः कथमुपपादनीयः, तत्रान्यपुष्कलहेस्वभावात्, अथेयं चैत्रावलोकित मैत्र निर्मितनी लेतर घटत्वादिनापि कार्यता स्यादिति चेत् ? स्यादेव किं नः 373 64 चतुर्थोऽपि न युक्त इत्यर्थः । तत्र हेतुमाह- पट इति । तत्स्वभावनियम्यत्वे पटगततन्तुजन्यत्व-कपालाजन्यत्वात्मकस्वभावनियम्यत्वे, नियम्यं निरूप्यम्, नियामकं च निरूपकम्, न च स्वमेव स्वस्य निरूपकम् प्रकृते तु निरूप्यमेव निरूपकशरीरे प्रविष्टमिति निरूप्यत्वेन स्वस्यैव प्रवेशादात्माश्रयापातेन नेदमप्युत्तरं समीचीनमित्यर्थः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । एतेन नियामकशरीरप्रवेशप्रयुक्तनिरूपकत्वत आत्माश्रयापातेन । तत्तदिति- यथा पढे यत्तन्तुजन्यत्वकपालाजन्यत्वात्मक धर्मस्तत्प्रकारिका येश्वरेच्छा तत्प्रकारकं वा यदीश्वरज्ञानं तद्रूपायास्तदात्मिकाया नियतेर्नियामकत्वमपि घटगतो धर्मस्य नियम्यस्य निरुक्तनियामकशरीरसन्निविष्टतया निरूपकत्वत आत्माश्रयप्रसङ्गदोष प्रस्तमतः पामराभ्युपगतं मूर्खकल्पविद्वन्मन्यस्त्रो कृतं खण्डितमव सेयमित्यर्थः । तस्मात् स्वभावादेव - स्वहेतुत एव पटे तन्तुजन्यत्वकपालाजन्यस्वधर्मशालित्वमिति हेतुहेतुमद्भावोऽस्मदाद्युपगतः श्रेयानिति निगमयति- तस्मादिति । तन्तुजन्यत्व - कपालाजन्यस्वादियावद्धर्मविशिष्टपटव्यक्तस्तथा भव्यत्वादेवोत्पाद इति तथाभव्यत्वहेतुताप्रवादं जैनानां सङ्गमयति- सावद्धर्मावच्छिन्नतद्वयक्त्युपपत्ताविति " तद्व्यक्त्युपपत्तौ " इत्यस्य स्थाने " तद्वयत्युत्पत्तौ " इति पाठः सम्यग्, अस्य तद्धेतोर्व्याप्रियमाणत्वादित्यनेनान्वयः । तन्निरूपितेति-- तद्व्यक्तिनिरूपितेत्यर्थः । भव्यताऽनुप्रवेशेनैवेति- नश्येकस्मात् कारणादेव कार्यमुपजायते किन्तु कारणकूटलक्षणसामग्रीत एव, अत एव नह्येकं किञ्चिज्जनकं किन्तु सामग्री वैजनिकेति प्राचीन गीयते, सामस्यां च कारणान्तरसन्निवेशवत् तावद्धर्मविशिष्टतद्व्यक्तिनिरूपित मव्यत्वमपि प्रत्रिशतीत्येवं भव्यत्वानुप्रवेशेनैवेत्यर्थः । दि (त्व) नादित्वा (द्य ) वध्य " इत्यस्य स्थाने "दित्यनाद्यवध्य " इति पाठः सम्यक् इति एतस्मात् कारणात्, अनाद्यवध्यवधिमत्प्रवाहस्येति- अवधिर्हेतुः अवधिमत् कार्यम्, तयोः प्रवाहः- परम्परा, तथा अनादिश्चासाववध्यवधिमत्प्रवाहश्वानाद्यवध्यवधिमत्प्रवाहस्तस्येत्यर्थः, अनाद्यवध्यवधिमत्प्रवाहस्य तथाभव्यत्वादेव भावेन भव्यत्वस्वभावाद् भवतस्तस्यानवस्थादिदोषान नुपातात्, अनवस्थितस्वरूपे तस्मिन्ननवस्थामन्तरेण तथाभव्यत्वमेवानुपपन्नमिति प्रामाणिकीयमनवस्था न दोषावहेत्यनवस्थाया भावेऽपि तस्या न दोषरूपतेत्येवमनवस्थादिदोषाननुपातादित्यर्थः । अयमेव कारणकूटे तावद्धर्मविशिष्टतया किनिरूपित भव्यत्वानुप्रवेशेन तद्धेतोस्तावद्धर्मावच्छिन्नतद्व्यतयुत्पत्तौ व्याप्रियमाणत्वमित्यभ्युप गमवाद एव । एतदनभ्युपगमे च निरुक्ततथा भव्यस्वहेतुतावादानभ्युपगमे च । तीर्थकरेति - यस्तीर्थकरो भूत्वा सिद्धयति स तीर्थंकरसिद्धः, यचातीर्थकर एव सिद्धयति सोडतीर्थंकरसिद्धः, एवमग्रेऽपि तत्त्वज्ञानादितो मोक्षमासादयतां जीवानां योऽयं तीर्थंकरसिद्धादिलक्षणकार्यभेदः स तथामव्यत्वस्य कारणत्वस्वीकारमन्तरेण कथमुपपादनीयः, उपपादयितुमशक्य इत्यर्थः । तत्र हेतुमाह तत्रेति तीर्थकर सिद्धादिकार्यभेदे इत्यर्थः । अभ्यपुष्कलद्देत्वभावादिति - केवलज्ञानादिकारणकदम्बकं सर्वत्र समानमेव, किन्तु तथाभव्यस्वान्येव प्रतिनियतकार्यनिरूपितानि विभिन्नानि कारणानि तत्प्रवेशत एव साध्या अपि भेद:, तथाभव्यत्वस्य कारणत्वानभ्युपगमे तु तथाभव्यस्वान्यस्य पुष्कलहेतोः सामग्रीलक्षणस्य कार्यविभेदकस्याभावादित्यर्थः । ननु कार्ये यावन्तो धर्माः सम्भवन्ति तावद्धर्मविशिष्टकार्यव्यक्ति प्रति तथाभव्यस्वस्याभिहितस्वरूपस्य कारणत्वाभ्युपगमे तावद्धर्मावच्छिन्नत्वमपि कार्यतायां स्यात् तथा च कुत्रचिद् घटे चैत्रावलोकितत्वं मैत्रनिर्मितत्वं नीलेतरत्वं घटत्वादिकं चास्तीति तावद्धर्मावच्छिन्ना घटनिष्ठकार्यताऽऽपायत इत्याशङ्कते - अथैवमिति । इष्टापत्तिरेवात्र समाधानमित्याह - स्यादेवेति- चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वादिना कार्यता स्यादेवेत्यर्थः । किं नश्छिन्नं तथाभव्यस्वकारणत्वना दिनां Page #224 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । छिन्नम् , तथाभन्यत्वकार्यतायास्तथाभावेऽपि दृष्टदण्डादिकार्यताया घटत्वाद्यवच्छेदेनैव यथादर्शनमभ्युपगमेन प्रवृत्त्यादिव्यवहारानुच्छेदात् , इष्यते चानन्यगत्या परेणाप्यर्थसमाजसिद्धधर्मेणापि परामर्श-तत्त्व जनानां न किमप्येवमभ्युपगमे छिन्नं खण्डितं भवति । नन्येवं घटत्वादिसामान्यधर्ममात्रावच्छिन्न कार्यताया अभावात् तनिरूपितदण्डवायवच्छिलकारणताया अप्यभावेन घटाद्यार्थिनस्तनिमित्तदण्डादिसम्मेलनप्रवृत्त्यादिव्यवहारोच्छेदः प्रसज्येतेत्यत आह-तथाभव्यत्वकार्यताया इति- तथाभव्यत्वनिष्ठकारणतानिरूपितकार्यताया इत्यर्थः । तथाभावेऽपि चैत्रावलोकितमैत्रनिर्मितनीलेतरघटत्वाद्यवच्छिनत्वस्य भावेऽपि। दृष्टेति- दृष्टा अन्वय-व्यतिरेकप्रहसचिवप्रत्यक्षविषयीभूता या दण्डस्वाद्य. वच्छिन्नकारणतानिरूपितकार्यता तस्याः, घटत्वाद्यवच्छेदेनैव घटत्वाद्यवच्छिन्नत्वेनैव, यथादर्शनमभ्युपगमेन- प्रत्यक्षमनतिक्रम्य स्वीकारेण, घटादिकार्यसम्पादनार्थ दण्डादिकारणसङ्टनादिविषयकप्रवृत्त्यादिव्यवहारेच्छाभावादित्यर्थः । प्रत्येकधर्मप्रयोजकानेकसामग्रीप्रयोज्यत्वलक्षणार्थचमाजसिद्धत्वाकान्तधर्मेणापि कार्यत्वं नैयायिकादिभिरप्युपेयत इति तद्रूपेण तथाभव्यत्वनिरूपितकार्यत्वकल्पना नादृष्टचरीत्याह- इष्यते चेति- अभ्युपगम्यते चेत्यर्थः । अनम्यगत्या व्यतिरेकव्यभिचारनिवारकप्रकारान्तराभावेन । परेणापि नैयायिकादिनाऽपि । अर्थसमाजसिद्धधर्मेणापि स्वघटकप्रत्येकधर्मप्रयोजकसामग्रीसमुदायप्रयोज्यधर्मेणापि । परामर्शति- वहिल्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वहिनमानित्यनुमितिरुपजायते, वहिव्याप्यालोकवान् पर्वत इति परामर्शादपि पर्वतो वह्निमानित्यनुमितिरुपजायत इति वहिव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शाभावेऽपि वहिव्याप्यालोकत्वावच्छिन्न प्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शात् पर्वतत्वावच्छिन्नावशेष्यतानिरूपितवाहत्वावच्छिन्नप्रकारताकानुमित्युत्पत्तव्यतिरेकव्यभिचारेण वह्नित्वावच्छिन्नप्रकारता. निरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्नं प्रति न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपकनिश्चयत्वेन कारणत्वं किन्तु वहिव्याप्यधूमवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुकानुमितित्वावच्छिन्नं प्रति निरुक्तपरामर्शत्वेन कारणत्वम् , एवं वहिव्याप्यालोकवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुक्तानुमितित्वावच्छिन्नं प्रति यदिव्याप्यालोकवान् पर्वत इति परामर्शस्वेन कारणत्वमित्येवाभ्युपगन्तव्यम्, तचानुमितिसामान्य प्रति व्याप्तिज्ञानसामान्य कारणमित्यनुमितित्वं व्याप्तिज्ञानस्य कार्यतावच्छेदकम् , वहिप्रकारकत्वं च तत्र व्याप्ती वहिनिरूपितत्वज्ञानप्रयोज्यमिति तद्वयाप्तिविशेष्यकस्य निरूपितत्वसम्बन्धेन वह्निप्रकारकस्य वद्दिननिरूपितत्वप्रकारकस्य वा ज्ञानस्य कार्यतावच्छेदकम्, पर्वतनिष्ठविशेध्यताकत्वं चानुमितौ व्याप्यज्ञाने पर्वतनिष्ठविशेष्यकत्वप्रयोज्यमिति पर्वतनिष्ठविशेष्यताकत्वमनुमितौ पर्वतविशेष्यकव्याप्यज्ञानस्य कार्यतावच्छेदकम् , तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तदेव कारणमिति परामर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शः कारणमिति परामर्शाव्यवहितोत्तरत्वं परामर्शस्य कार्यतावच्छेदकत्वम्, तेषां च सर्वेषां पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनव्याप्यधूमत्वावच्छिन्न प्रकारताकनिश्चयात्मकपरामर्शाव्यवहितोत्तरपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनत्यावच्छिन्नप्रकारताकानुमितित्वशरीरे प्रविष्टत्वमिति भवत्यर्वसमाजसिद्धेन निरुतधर्मेण परामर्शनिरूपितकार्यता, एवं तत्त्वज्ञानादिनिरूपिता स्वाव्यवहितोत्तरमोक्षत्वाद्यवच्छिन्नकार्यताऽपि त्थेत्य्र्थ्ः। तथा कालस्य देशस्यापि कारणत्वं परमतेऽवश्यमभ्युपेयमिति तद. पेक्षया लाघवादेकस्य तथा भव्यत्तस्यैव कारणत्वं युकं तत एव नियतकालनियतदेशविभिन्नकार्योत्पत्तिसम्भवेन कार्यकत्वैककाले नानाकार्योत्पत्त्येकदेशे नानाकार्योत्पत्त्यादेर्वारणसम्भवादित्याह-किञ्चेति । धारावाहिकस्थले इति- घटे चक्षुस्संयोगा. नन्तरं यावत्कालं विषयान्तरेण सह चक्षुस्संयोगो न भवति किन्तु पूर्वकालीन एव घटचक्षुस्संयोग एक एव तावत्कालीनोऽवतिष्ठते, तत्र घटचक्षुस्सयोगात् कामिकाणि घटज्ञानानि जायन्ते तद्धारावाहिकस्थलं तत्रेत्यर्थः । "कार्येककल्पनिरासाय" इत्यस्य स्थाने " कार्यकत्वनिरासाय" इति पाठो युक्तः, यदेव पूर्वपूर्वज्ञान प्रति कारण तदेवोत्तरोत्तरज्ञान प्रति यदि कारणं तदा कारणभेदाभावात् कार्यभेदो न स्यात् किन्तु कार्यकत्वमापद्यतेल्यतः कार्यकत्वापत्तिवारणायेति तदर्थः । तत्तत्क्षणत्वेन कालस्य कारणतेति- तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्ववर्तितत्तत्क्षणत्वेन कालस्य कारणत्वमिति तत्तत्कालघटितसामग्रीभेदात् तत्तज्ज्ञानरूप कार्यभेद इति भवति कार्यकत्वनिरास इत्यर्थः । ननूत्तरोत्तरज्ञानं प्रति पूर्वपूर्वज्ञानं कारणमिति कारणमेदात् कार्यभेदस्य सम्भवेनेत्येतावतापि कार्यकत्वनिराससम्भवेन किं कालस्य कारणत्वकल्पनयेत्यत आहशानानामिति । अथवा "कार्यककल्पनिरासाय" इत्यस्य स्थाने " कार्यककालत्वनिरासाय" इति पाठो युक्तः, Page #225 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनहतो न्योप्देय्ः। 375 नादिकार्यता( कारणता)स्वाव्यवहितोचरानुमिति त्व-मोक्षस्वादिना । किश्च, धारावाहिस्थले कार्यककस्पनिरासाय तत्तत्क्षणत्वेन कालस्य कारणताऽवश्यं वाच्या, पूर्वपूर्वघटज्ञानानां घटत्वरूपविशेषणज्ञानस्वे. नोत्तरघटज्ञानहेतुतया तत्र कार्य कालस्य निराकर्तुमशक्यत्वात् , एकज्ञानकाले द्वितीयादिसकलोत्पत्तेदुर्वारत्वात् । तथा कार्यक.देश्यनिरासाय तत्तद्देशीय कारणताप्यवश्य वाच्या, कथमन्यथा इह सामग्रीसमवधानादेतद्घटोत्पत्तिर्न स्यात्, इत्ययं कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभाव-नियत्योआपारोऽवश्यं प्रतिपत्तव्यः, सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभाव-नियतिहेतुतायाश्च तस्य चैवं सामनं- यथकघटादावकदैवोत्पन्नानां पाकजरूप-रस-गन्ध स्पर्शानां मध्ये यदेव घटायेकस्य समवायिकारणं तदेवापरस्यापि, य एव च तेजस्संयोगविशेषलक्षणपाक एकस्यासमवायि कारणं स एवापरस्थापीत्येवं समवायिकारणा-'समवायिकारणात्मककारणभेदा भावेऽपि रूपप्रागभावादीनां निमित्तकारणानां भेदाद् रूप-रस-गन्ध-स्पर्शात्मककार्याणां भेदः, तथा धारावाहिकस्थलेऽपि पूर्वोत्तरक्रमेणोत्पन्नानां ज्ञानानां प्रागभावलक्षणनिमित्तकारणभेदाद् भेदः सम्भवेदपि, किन्तु पाकजानां भिन्नप्रागभावलक्षणकारणप्रभवाणां युगपदेवोत्पत्तेर्भावाद् यथैककालत्वं तथा भिन्नप्रागभावलक्षणकारणप्रभवाणां धारावाहिकमानानामपि युगपदुत्पत्तिप्रसङ्कत एक कालत्वमापाद्यतेत्यतस्तद्वारणायेत्यर्थः । तत्तत्क्षणत्वनेति-तत्तज्ज्ञान प्रति तत्तज्ज्ञानाव्यवहितपूर्वतत्तत्क्षणत्वेन कालस्य कारणत्वम् , तथा च कारणीभूतानां तत्तत्क्षणानामेकदाऽसतां कालैऋत्वाभावात् तरकार्याणामपि ज्ञानानां नैककालत्वमित्यर्थः । पूर्वपूर्वघटनानानामिति- पूर्वपूर्वघटज्ञानानामुत्तरोत्तरघटज्ञानानि प्रति यः कार्यकारणभावः स तत्तद्धटज्ञानं प्रति तत्तद्धटज्ञानाव्यवहितपूर्ववर्तितत्तद्घटज्ञानत्वेन तत्तद्धदज्ञानं कारणमित्येवं न किन्तु विशिष्टबुद्धि प्रति विशेषणज्ञानं कारणमिति सामान्यकार्यकारणभावस्य क्लप्तत्वेन तदनुरोधेन घटत्वप्रकारकत्वेन घटत्वविशिष्टबुद्धिरूपतयोत्तरोत्तरज्ञान प्रति पूर्वपूर्वघट ज्ञानानां घटत्वात्मकविशेषणविषयकत्वेन विशेषणबुद्धिरूपतयेति घटज्ञान प्रति घटत्वज्ञानत्वेन घटज्ञानमित्येव कार्यकारणभाव इति तादृशहेतुतया कार्यककालत्वस्य निराकर्तुमशक्यत्वादित्यर्थः । "कार्य कालस्य" इत्यस्य स्थाने " कार्यककालत्वस्य" इति पाठो युक्तः । एवं च सति यदापद्यते तदुपदर्शयति-एकज्ञानकाल इतिपूर्वज्ञानोत्पत्यव्यवहितपूर्वकाले यथा पूर्वज्ञानस्य प्रागभावस्तथा द्वितीय-तृतीयादिक्षणभाविनां धारावाहिकज्ञानानामशेषाणामपि प्रागभावाः सन्ति, चक्षुर्घटसंयोगादिकं कारणान्तरमपि विद्या इति सम्भृतसामग्रीत्वादेकज्ञानोत्पत्तिकाल एवं द्वितीयादिसकलज्ञानोत्पत्त्यापत्तेर्धारावाहिकत्वमेव भज्यतेत्यतस्तत्तत्क्षणत्वेन कालस्य तत्तज्ज्ञानं प्रति हेतुता कार्यककालत्वपरिहारायाऽऽवश्यकीत्यर्थः । एवं कार्येक देशत्वपरिहाराय तत्तद्देशीयतत्तद्धटादिकं प्रति तत्तद्देशत्वेन देशस्यापि कारणत्वमावश्यकमित्याहतथेति । कायैकदेश्यनिरासाय कार्यकदेशत्वपरिहाराय । तचद्देशीयेति-तत्तद्देशनिष्ठत्यर्थः । कथमित्यस्य न स्यादित्यनेनान्वयः । अन्यथा तत्तद्देशीयघटं प्रति तत्तद्देशवेन देशस्य कारणत्वाभावे । इति एवंस्वरूपः । अयं प्रतिनियतकाल-देशयोः प्रतिनियतकार्ये व्यापारः । कालधर्मानुप्रवेशेन तत्तत्क्षणाव्यश्वहितोत्तरजायमानतत्तद्घटत्वरूपकार्य. तावच्छेदकशरीरे तत्तत्क्षणत्वरूपकालधर्मस्यानुप्रवेशेन । ऋजुसूत्रनयेन उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य कारणत्वमित्यभ्युपगन्तृ जुसूत्रनयेन, स्वभाव-नियत्योव्यापार इत्यत्रैवायमिति पूर्वोकोऽन्वेति । ऋजुसूत्रनयेन स्वभाव-नियति. हेतुताप्रवादसमर्थनं कृत्वा सङ्कहनयेन तत्समर्थनमावेदयति- सामान्यत इति- कार्यत्वावच्छिन्नं प्रति कालत्वेन कालस्य हेतुताया इत्यर्थः, अस्य प्रवादस्यत्यनेनान्वयः । प्रागभावेति-प्रागभावविधया स्वभावहेतुतायाः समवायिकारणविषया नियतिहेतुताया इत्येवमन्वयोऽत्र, एतत्कालान्तरमेवानेनोलत्तव्यमिति स्वभावहेतुता प्रागभावकारणतावलम्बनेन प्रवृत्ता, कपाले एव घटेनोत्पत्तव्यं तन्तुध्वत्र पटेनोत्पत्तव्यमिति नियति हेतुता समवायिकारणहेतुतावलम्बनेन प्रवृत्ता, कार्यमानं प्रति प्रागभावस्य कारणत्वं भावकार्यसामान्य प्रति समवायिकारणस्य कारणत्वमिति पर्यवसितः स्वभाव-नियतिहेतुताप्रवाद इति बोध्यम् । सङ्गहनयाभिप्रायेणैवेति- कालरवन कालमात्रस्य प्रागभावत्वेन प्रागभावमात्रस्य समवायिकारणत्वेन समवायिकारणमात्रस्य कार्यत्वेन कार्यमात्रस्य सङ्ग्रहणं सङ्ग्रहण नयाभिप्रायेण सम्भवति नान्यनयाभिप्रायेणेत्यन्यनयाभिप्रायव्यवच्छेदायैवकारोपादानम्, एवम्भूतनयाभिप्रायेण तथाभव्यत्वमेव तत्तत्कायजनकमिति निगमयति-तथा चति-ऋजुसूत्रनय तत्तत्क्षणत्वेन तत्तत्कार्य प्रति कारणत्वस्य सङ्ग्रहनयाभिप्रायेण सामान्यतः कालवादिना हेतुत्वस्य व्यवस्थितौ चेत्यर्थः । Page #226 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात् , तथा च देशतया कालतया चैकस्यैवाहेतुत्वं लाघवादयुक्तमित्येवम्भूतमयाभिप्रायेण ताहगवस्थं भव्यस्वमेव तथाभव्यत्वनामशालि ताशतत्तत्कार्यजनकमवश्यमास्थेयम् , इस्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् । अथैवमतिविशेषेण कार्यकारणभाव. विश्रामे असिद्धसाध्यविशेषार्थ [ साधनविशेषार्थ ] साधनविशेष प्रवृत्त्यनुपपत्तिस्तादृशतव्यक्तिविशेषावच्छिन्नकारणतायाः पूर्व दुर्महत्वात् , इष्टसाधनताज्ञानस्य च प्रवृत्ति हेतुत्वादिति चेत् ? मैवम्- कार्य कारणभावो हि व्याप्तिविशेष एव, सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीत साध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्घहत्वेनानुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याय. "चैकस्यैवाहतुवं" इत्यस्य स्थाने " चैकस्यैव हेतुत्वं " इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्कहनयाभिप्रेतं तद्युक्तमित्याकारको य एव्म्भूत्न्याभिप्राय्स्तेनेत्य्र्थ्ः। तादृगवस्थं यद् यदा यद्यद्वयुत्पत्तिनिमितक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माकान्ततस्यक्ति प्रति tthaabhuuttaavddhrmvishisstttdvyktiniruupitm| ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्व तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निगमनमित्यत आह-तथाभध्यत्वनामशालीति एवं च ताहगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति । तारशतत्तत्कार्यजनक तथाभूततावद्धर्माकान्ततत्तद्वयक्त्यात्मककार्यजनकम् । इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव । सकलातिप्रसङ्गमङ्गसम्भवादिति- कायक्य-कार्यककालत्व-कायैकदेशस्वादिप्रसङ्गमङ्गसम्भवादित्यर्थः । परः शकते- अथेति । एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे । अतिविशेषणेति- यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिकान्तत्वादतिविशेषोऽन्त्यविशेष इति यावत् , तेनेत्यर्थः । कार्यकारणभावविश्रामे तत्तव्यक्ति प्रति तत्तयक्तिनिरूपिततथाभव्यत्वकारणत्वस्यान्त्यविशेष. रूपेण कार्यकारणभाव एव पर्यवसाने । असिद्धसाध्यविशेषार्थ तत्तद्वयक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारण विशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थ तदु. स्पत्यर्थम् । साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेष प्रति कारणत्वं न निश्चितं तस्मिन् kaarnnvishesse। प्रवृत्त्यनपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः । कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थं तत्र हेतुमाह- तादृशेति- विशेषातिक्रान्तेत्यर्थः । "tdvyktivishessaavcchinnkaarnntaayaa|" इत्यस्य स्थाने " तद्वयक्तिविशेषावच्छिन्न कार्यतानिरूपिततद्वपक्तिविशेषावच्छिन्नकारणतायाः " इति पाठो युक्तः, भवतु ताशकारणताया दुर्ग्रहत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्यनुपपत्तिरित्यत आह- इष्टसाधनताज्ञानस्य चेति । समाधत्ते - मैवमिति । हि यतः । कार्यकारणभावो व्याप्तिविशेष पवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वहिनरिति बहूर्यद्वयापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव वहिन-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति । सा च व्याप्तिश्च । सामान्यतः यत्र यत्र धूमस्तत्र तत्र वहिनरिति सामान्यतो व्याप्तिः । विशेषतश्च यत्रायं धूमस्तवायं वहिनरिति विशेषतो व्याप्तिः । पृच्छति-किन्विति । उत्तरयति- अगृहीतति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदवच्छिन्नायाः तस्या व्याप्तेः, अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः । कुत्र तस्या दुर्घहत्वेनानुमित्यप्रयोजकत्वमित्यपेक्षायामाह-अबुभुक्षितानुमानस्थल इति-समान विषयत्व प्रत्यासत्त्या ज्ञानच्छयो: कार्यकारणभावाद् यस्यवश तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्त्यः विशेषविशिष्टस्य विषयस्य पूर्वभग्रहे तद्विषयकस्य ज्ञानस्याप्य ग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयकज्ञानेच्छाया अभावाद् बुभुक्षितो बोमिष्टो न भवतीत्यधुभुक्षितस्तस्यानुमानस्थले इत्यर्थः, एतेन यत्र साध्य साधनयोर्विशेषौ शब्दादिना पूर्व गृहीती. ततष तादृशविशेषविशिष्टसाध्यव्यक्तेरनुभिति, जायतामितीच्छाल क्षणाबुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमानस्थले गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहत्वनानुमितिप्रयोजकत्वसम्भवेन तद्रह एक कारणं न तु सामान्यावच्छिन्नपात्यन्तरग्रहः कारणमित्यावेदितं भवतीति बोध्यम् । सामान्यावच्छिन्नव्याप्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः । या अथवा । तासामेव अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव । तत्र विशेषव्याप्तीनां प्रत्येकं विशेष Page #227 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समाहतो मयोपदेशः । अर् न्तरग्रहस्तासामेव वा विशेषव्याप्तीनां वतिनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववतित्वावच्छेदेन ग्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्त्तमानस्य तत्तद्व्यक्ति विशेषावच्छिन्न कार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते । अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनु. पपत्त्यभावात् ! केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च " जो तुलसाहणाणं" [ ] इत्यायुक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तद साह, तथा च सकलनयदृष्ट्या मुद्पत्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सातिमङ्गति, तत्पक्षस्य सर्वन यमत्वेन सम्यगुरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपस्वात् , तदाहुराचार्याःव्याप्तित्वेन ग्रहो न सम्भवतीत्यतः- वह्निनिरूपितेति- वहिनिरूपिता धूमनिष्ठा या व्याप्तिः । तत्र वह्नित्वेन सर्वेषा वहिनां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्धमनिष्ठा व्याप्तय इति तत्वेन तादृशव्याप्ति. त्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयातित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वहिरवावच्छेदेन ग्रहो न सम्भवति तथापि यद्रुपेणकीकृतास्तास्तद्रपेण तासां धूमत्व-वह्नित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति । एवं चोक्कदिशा प्रकृते इष्टसाधनस्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह- एवमिहापीति । "ग्रहप्रवृत्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ'' इति पाठो युक्तः । न स्वित्यस्य त्यज्यत न्वयः, प्रवृत्त्यर्थ सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यग्यते इत्यर्थः । विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः । गलेशेनापि चिन्तामणिकृता ग शोपाध्यायेनापि, अस्योक्त्मित्य्नेनान्व्य्ः। एवं सति चिन्तामणिकृन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह-केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालत्वेन हेतुत्वमिति प्रागभावसमवाथिकारणविधया हेतुत्वमिति तथाभव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु । ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिग्रहः । अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्ताम्न्निकृन्म्ते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः । जो तुल्ल0 इति- " यस्तुल्यसाधनानाम् ' इति संस्कृतम् । इत्याधुक्तोपपत्त्या इस्याद्यागमोक्तोपपत्तितः । पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, 'पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः । तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम् -- अनन्यथासिद्धस्येति । एवं चानन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमञ्चतीति पूर्वकृतस्य कर्मणोजीन्द्रियत्वात् तत्रोक्तदिशैव कारणत्वलक्षणाक्रान्तत्वात् कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वेति । ननु दैव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति। स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम् , प्रयत्न विशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयश्च प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः । न तदसङहान दण्डादेरसङ्ग्रहः । पञ्चकारणीतिपश्चाना कारणानां समाहारः पन्चकारणी, काल स्वभाव नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि । तत्पक्षस्य सिद्धान्तसिद्धपचकारणाभ्युपगमपक्षस्य । पककारणपरिशेषपक्षस्य चेति- काल एव कारणे स्वभाव एव कारणं नियतिरेव Page #228 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो नयोपदेशः । on . " कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥ " [सम्मति, का. 3, गाथा-53 ] . न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुनावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिद्भयप्रदर्शकस्वात् , अत एव-"जं जहा भगवया दिदं तं तहा विपरिणमै" [ इति भगव. द्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्ट्रा-दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं haribhadrasUribhiH"tahamavattaM जं काल-णियै-पुवकय पुरिस्-किरियाओ। आखिवै तहसहावं ता तदधीणं तथं पि भवे ॥ 1 ॥ एवं जेणेव जहा होयचं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥ 2 ॥ " [बीजादिविंशतिकायाम् ] __ यद्येवं सर्वत्र दैव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किञ्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्यतरस्वल्प-बहुव्यापारवत्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एक कारणमित्येवमेककारणपरिशेवपक्षस्य चेत्यर्थः । पञ्च कारणाभ्युपगमपक्षस्य सम्य. स्वम् , एककारणपरिशेषपक्षस्य व मिथ्यात्वमित्यत्र संमति गाथासंवादमाह - तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः । कालो0 इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः । मिथ्यात्वं ते एव समासतो भवन्ति सम्यक्त्वम् ॥ " इति संस्कृतम् । न चेत्यस्य shkuniiymitynenaanvyH| तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इसरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः । अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटक यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशकोऽन्यकारणान्यथासिद्यपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिवायकः, व्यक्तिविशेषरूपकार्य-मव्यत्वरूपकारणयोरितरकारण भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तियत्र तत्र तथामव्यवम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथाभव्यत्वमित्याकारायाः परिचायक श्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य । उक्तार्थ भगवदचनं प्रमाणयति- अत एवेति- अस्य सङ्गच्छते' इत्य्नेनान्व्य्ः। जे. इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" iti sNskRtm। तथापदेनैवेति- तथा विपरिगमतीत्यत्रोतनथापदेनवेत्यर्थः । इत्थमेव उक्त प्रकारेणैव । अत्र श्रीहरिभद्रसूरिक्चनं प्रमाणयति- तदिदमुक्तमिति । तहमवत्तमिति- " तथाभव्यत्वं यत् काल-निर्यात-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदीनं तदपि भवेत् ॥ एवं यनव यथा भवितव्य तत् तथैव भवतीति । न च दैव-पुरुषकारा अपि हन्दि एवं viddhayante ॥ " iti sNskRtm| पृच्छति- यद्येवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः देव्-पुरुस्स्कार्योः। तद्विभागः किञ्चित् कार्य देवजन्यमेव, किञ्चिच पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत AI- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये देवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेसेवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वप्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुष कारस्थाल्पम्यापारवत्त्वमिति, एतस्मिन् कायें पुनः पुरुषकारस्य बहुव्यापारवत्वं देवस्य व स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प. Page #229 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः । 179 - - शक्त्युबोधादिरूपकार्यदर्शनान्यथानुपपत्त्या कल्पनीयमित्यादि व्यवस्थापितं द्वात्रिंशिकाप्रकरणादावस्माभिः 1 उक्तविभागाय प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे तूभयजन्ये साङ्कथम् , तत्रापि जात्यन्तरस्वीकारे तूभय समाजे प्रत्येककार्यापत्तिवारणायैककार्येऽपराभावादिसहभावत्वकल्पने महागौरवम् , अथ देवमात्रजन्यमेतत् कार्यमित्यत्र दैवातिरिक्तोत्कटव्यापाराजन्यमित्यर्थे भवदभिमते प्रतिप्रतियोगिसिद्ध्यसिद्धिभ्यां व्याघातः इति चेत् ? न- उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना देवातिरिक्तजन्य. स्वाभावस्यैव तदर्थत्वात्, तदिदम भिप्रेत्योक्कं हरिभद्रसूरिभिःनीयमित्यपेक्षायामाह- स्वल्प-बहुव्यापारवत्त्वं चेति- यस्य चानुस्कटशक्तयुद्धोधादिरूपकार्यस्य दर्शनं तस्य च तादृशकार्यदर्शनान्यथानुपपत्त्या स्वल्पव्यापार वरवं यस्य पुनरुत्कटशक्युद्धोधादिरूपकार्यस्य दर्शनं तस्य पुनस्तादृशकार्यदर्शनान्यथानुपपत्त्या बहुव्यापारवत्त्वमित्येवं तत्कल्पनं नाप्रमाणिकमित्यर्थः । अत्र विशेषावगमार्थिभिरस्मदुपजद्वात्रिंशिकाप्रकरणादिक. मवलोकनीयमित्युपदेशाभिप्रायवान् ग्रन्थकृदाह - इत्यादि व्यवस्थापितमिति । प्रकारान्तरेण तद्विभागस्यायुक्तत्वमावे. दयति-उक्तविभागायेति- किञ्चित् कार्य दैवजन्यमेव किञ्चित् कार्य पुरुषकारजन्यमेवेति विभागार्थमित्यर्थः । प्रत्येक जन्यतावच्छेदकजाति मेदस्वीकारे देवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरन्या, अन्या च पुरुषकारनिष्ठजनकतानिरूपितजन्यतावच्छेदिका जातिरिति स्वीकारे 1 तथास्वीकारे यत्र कायें देवनिष्ठकारणतानिरूपितकार्यतावच्छेदिकाजातिरेव तत् कार्य दैवजन्यमेव, यस्मिन् कार्ये पुरुषकारनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरेव तत् कार्य पुरुषकारजन्यमेव, यत्र तु निरुतजातिद्वयमप्यस्ति तत् कार्य दैवपुरुषकारोभयजन्यमित्येवं विभागस्य सम्भवेऽपि निरुक्तजात्योः सार्थ दुर्वारम् , तयोः परस्परात्यन्ताभावसामानाधिकरण्यस्यैककमात्रजन्ये सामानाधिकरण्यस्य चोभयजन्ये सद्भावादित्याहउभयजन्ये सार्यमिति । ननु प्रत्येकजन्यतावच्छेदकजातिद्वयादन्यैव जातिरुभयजन्येति न स्यात् सार्यमित्यत आह-तत्रापीति- उभयजन्येऽपीत्यर्थः । जात्यन्तरस्वीकारे प्रत्येककार्यमात्रवृत्तिप्रत्येकजन्यतावच्छेदकजातिद्वयभिन्नजातिस्वीकारे । तु पुन्ः। उभयसमाजे दैवपुरुषकारोभयसमधाने । प्रत्येक कार्यापत्तिवारणाय दैवमात्रजन्यकार्यस्य पुरुषकारमात्रजन्यकार्यस्य चोत्पत्तिवारणाय । देवमात्रजन्य कार्य प्रति देवं कारणमिति देवरूपकारणतस्तन्मात्रजन्यं कार्यमुत्पद्येत, एवं पुरुषकारमात्रजन्य कार्य प्रति पुरुषकारः कारणमिति पुरुषकाररूपकारणतः पुरुषकारमात्रजन्यं कार्यमुत्पद्यत, सम्भृतसामग्रीकत्वादित्येककार्य एकमात्रजन्यकारे, अपराभावादिसहभावत्वकल्पने यन्मात्रजन्यं कार्य तदन्य kaarnnaabhaavaadesttshkaaritvklpne| एवं च नोभय समाजस्थले प्रत्ये कमात्रजन्यकार्योत्पत्तिः, यतस्तत्रापरकारणाभावरूपसहकारिणोऽभावात् , यथा दैव-पुरुषकारोभयसमाजे देवमात्रजन्यकार्य अपरस्य पुरुषकारस्य पुरुषकारमात्रजन्यकारणस्याभावोऽपि सहकारिविधया कारणमिति तदभावान देवमात्रजन्य कार्योत्पत्त्यापत्तिः, किन्तु तथाकल्पने महागौरवं स्यादतस्तथाकल्पनं ने युक्त मिति भावः । शङ्कते- अथेति । "प्रतिप्रतियोमि" इत्यस्य स्थाने "सति प्रतियोगि" इति पाठो युक्तः । प्रतियोगिसिद्धयसिद्धिभ्यां व्याघात इति- देवातिरिक्तोत्कटव्यापाराजन्यमिति दैवातिरिक्तोत्कटव्यापारजन्यत्वाभाववदिति पर्यवसितरूपं तत्रोक्ताभावस्य प्रतियोगिनो देवातिरिक्तोत्कटव्यापारजन्यत्वस्य यदि सिद्धिस्तदा दैवजन्ये देवातिरिक्तोत्कटव्यापार जन्यत्वस्य सद्भावान तत्र तदभाव इति देवातिरिक्तोस्कटव्यापाराजन्यमिति ध्याहन्यते, अथ देवातिरिक्तोत्कटव्यापारजन्यत्वस्य न सिद्धिस्तदा देवातिरिक्तोत्कटव्यापारजन्यत्वरूपप्रतियोगिनोऽसिद्धया तदभावस्याप्यसिद्धिरिति तद्वदपि न किञ्चित् सम्भवती. स्येवमपि देवातिरिक्तोत्कदव्यापारजन्यमिति व्याहन्यत इत्यर्थः । समाधत्ते-नेति । "उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना" इत्यस्य स्थाने "उत्कटव्यापारसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेन" इति पाठः समीचीनः । एवं च कार्यतावच्छेदन दैव पुरुष कारयोः कारणत्वे यद् देवमात्र जन्यतयाऽभिमते तदपि पुरुषकारजन्य भवत्येव, किन्तु तत्र पुरुषकार जन्यत्वमनुत्कटल्यापारसम्बन्धावच्छिन्नपुरुषकारनिष्ठजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेनैवेति तत्र दैवातिरिक्तजन्यत्वस्योत्कटव्यापारसम्बन्धावच्छिन्न कारणतानिरूपितकार्यताप्रतियोगिकस्वरूपसम्बन्धो व्यधिकरण इति न तेन सम्बन्धन निरुक्तजन्यत्वं कुत्रापीति तत्सम्बन्धावच्छिन्न प्रतियोगिताकस्य दैवातिरिक्तजन्यत्वाभावस्थ Page #230 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । " जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति । तत्तो फलमुभयजमवि भन्नै खलु पुरिस्काराओ॥1॥ एएण मीसपरिणामिए उजं तंमि तं च दुगजण्णं । दिव्वाउ णवरि भन्नै णिच्छयओ उभयजं सव्वं ॥ 2 ॥ " [बीजादिविंशतिका ] अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः । ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुस्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टा. स्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्रात्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किंबहुना ? यत्र व्यक्त्या यत्नो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम् , प्रधान-गुणभावस्यापेक्षिकत्वेन तद्बाधकत्वात् , तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्यो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति ॥ 1 ॥ इय समणीइयोगा इयरेयरसंगया उ जुजन्ति । इय दिन्ब-पुरुसगारा पहाण-गुणभावओ दो वि ॥ 2 ॥ " [बीजादिविंशतिका ] देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं केवलान्वयिनो देवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः । उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति । जो दिवेण0 इति- "यो दैवेन प्रक्षिप्तस्तथा तथा हन्त पुरुस्स्कारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः ॥ एतेन मिश्रपरिणामिनस्तु यत् तन्मानं च द्वयजन्यम् । दैवात् तु नवरं भव्यते निश्चयत उनयजं सर्वम् । / " इति संस्कृतम् । ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रप्रिवचने । "परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः । सर्वस्य पुरुषकारजस्वमसहमानः शङ्कते- नन्विति । उत्तर यति- तदीयचेष्टात्वावच्छिन्न इति । सामग्र्युपनायकोऽपि सामध्यनुमापकोऽपि । मुखप्रक्षेपादिरूप एवेति-मुखे भक्कादे हस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एव तं प्रत्यापि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचटव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषकारस्य व्यभिचारमपाकरोति-प्रापकादृष्टनेति- धनप्रापकदेवेनेत्यर्थः प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः । यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयाऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - किं बहुनेति । उभयोः दैव-पुरुषकारयोः । तल्यकक्षत्वं समानयोगक्षेमत्वम् । ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह- प्रधान-गुणभावस्येति- किश्चित्कार्ये देवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं दैवस्य गुणभाव इत्येवं प्रधान गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूस्विचनं संवादकमुपदर्शयति- त्दुक्त्मिति। पुवकयं ति-- " पूर्वकृतं कर्मेव, चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ इति समयनीतियोगाद् इतरेतरसातौ तु युज्यते । इति देवपुरुषकारी प्रधान-गुणभावतो द्वावति" इति संस्कृतम् । दियो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिवो इत्येवं पुलिंङ्गवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति । कालादिभिरिति- "कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति न्यायबलात् कालादिभिः परिपाचन मित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति - दैवपरिणतस्यैवेति, यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव देवरूपपरि Page #231 -------------------------------------------------------------------------- ________________ नयास्म्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । तदित्यर्थः, दैषपरिणतस्यैवात्मन: कालादिपरिपाकेन पुरुषकारपरिणतिः, अभेदोपपत्तिरित्यर्थः, प्रधानगुणभावत इति - कार्यविशेषेऽन्यतरस्य बह्वल्पव्यापारापेक्षया, जात्या तु- " अब्भन्तर-बज्झाणं इत्यादिना प्रबन्धेन देव- पुरुषकारयोस्तुल्यप्राधान्यमुपपादितमस्माभिरध्यात्ममतपरीक्षायामिति विस्तरार्थिना तत्र दृष्टिर्दया ! तदेवं पञ्चकारणीनये हेतुद्वयनये वा सुदैववत् पुरुषकारस्य कार्यमात्र हेतुस्वान्मोक्षेऽपि हेतुत्वं ध्रुवम् । स च ग्रन्थिभेदानन्तरं - " तदूर्द्ध बाध्यते दैवं प्रयोजनं तु विजृम्भते ' [ ] इति वचनादू दैवं बाधित्वा स्वातन्त्र्येण प्रवर्तमानो रत्नत्रयमयत्वमास्कन्दंश्चेतसः पुष्टिशुद्ध्यनुबन्धं विधाय सद्य एव मुमुक्षोर्मोक्षमपर्यति । तेन ' चारित्रक्रियाया अध्यभव्य-दूर भव्यादौ व्यभिचारात् । 381 " द्द् " संवरनिर्जरारूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथचिदुपयुक्तः ॥ 1 39 [ 1 तत्र इत्यनेन प्रतिपुरुषं नानाविधक्रियाया अनियतहेतुत्व दर्शनस्य । हे तुस्व पर्य व सायकत्वाच्च न मोक्षपायवादो ज्यायान् इत्यपास्तम्, पुष्टिशुद्ध्यनुबन्धाभिव्य[ग]भाव चारित्रत्वजातिमतः पुरुषकारस्य मोक्षं णामयोगिन आत्मनो या कालादिपरिपाकेन पुरुषकाररूपेण परिणतिः साऽभेदोपपत्तिः, पूर्वकृतं कर्मैव कालादिभिः परिपक्कं सत् पुरुषकाररूपं भचत्येतदेव देवपुरुषकारयोरभेदोपपत्तिरभेदसमर्थनमित्यर्थ इत्यर्थः, देवपुरुषकारयोरुभयोरपि कार्यमात्रं प्रति कारणत्वे व्यवस्थिते सति यत्किञ्चित्कार्ये प्राधान्येन देवस्य कारणत्वं दैवमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं तत्र गुणभावेन पुरुषकारस्य कारणत्वं यच कुत्रचित् कार्ये प्राधान्येन पुरुषकारस्य कारणत्वं पुरुषकारमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं, तत्र गुणभावेन देवस्य कारणत्वमित्येवं प्रधान गुणभावत इत्येवंरूपेण देवपुरुषकारकारणत्वं कार्यविशेषे क्वचित्कार्ये, अन्यतरस्य देव- पुरुषकारयोर्मध्यादेकस्य बह्वल्पव्यापारापेक्षया यस्मिन् कार्ये देवस्य बहुसंख्यको व्यापारः, पुरुषकारस्य स्वल्पसंख्यको व्यापारस्तस्मिन् कार्ये देवस्य प्राधान्येन कारणत्वं पुरुषकारस्य तु गुणभावेन कारणत्वम्, यत्र चपुरुषकारस्य बहुसंख्यको व्यापारो देवस्य स्वल्पसंख्यको व्यापारस्तत्र कार्ये पुरुषकारस्य प्राधान्येन कारणत्वं देवस्य तु गुणभावेन कारणत्वमित्यर्थः । यदा तु व्यापारगतबह्वल्पसंख्ययोर्न विवक्षा तदानीं कार्यमात्रे सामान्यतः समप्राधान्येनैव दैव- पुरुषकारयोः कारणत्वं प्रवचनोपपादितमव सेयमित्याह - जात्या त्विति । उपदिशति- विस्तरार्थिनेति । अध्यात्ममतपरीक्षायाम् । उपसंहरति- तदेवमिति । पञ्चकारणीनये काल-स्वभाव-नियति-दैव पुरुषकाराः पञ्चापि कार्यमात्रे कारणमिति मते । वा अथवा । तुइयनये कार्यमात्रे देव- पुरुषकारों कारणमिति मते । " सुदैववत् " इत्यस्य स्थाने " देववत् " इति पाठो ज्ञेयः । मोक्षेऽपि हेतुत्वं ध्रुवं मोक्षस्य कार्यमात्रान्तर्गतत्वेन तत्रापि दैववत् पुरुषकारकारणत्वं निश्चितम् । स चेत्यस्य मोक्षमर्पयतीत्यनेन सम्बन्धः । स च पुरुषकारश्च । तदूर्ध्वं प्रन्थिभेदोत्तरकाले । " प्रयोजनं " इत्यस्य स्थाने " योजनं " इति पाठो भवतुमर्हति, योजनं प्रयत्नः स्वातन्त्र्येण प्रवर्तमान इत्यादिकं पुरुषकारस्य विशेषणं बोध्यम् । सद्य एव चेतसः पुष्टि शुद्धयनुबन्धविधानान्यतरकाल एव । तेनेत्यस्य 'अपास्तम् ' इत्यनेन सम्बन्धः । चारित्रक्रियायास्तावन्मोक्षकारणत्वं न सम्भवति, अभव्य दूरभव्यादौ चारित्रक्रियायाः सत्त्वेऽपि मोक्षस्याभावेन व्यतिरेकव्यभिचारादित्याह - चारित्रक्रियाया अपीति । संवर- निर्जरारूपतपोविधेरपि न मोक्षोपायत्वमित्याह- संवरेति । इत्यनेन उतवचनेन । प्रतिपुरुषं पुरुषं पुरुषं प्रति । अनियत हेतुत्वदर्शनस्य कस्यचित् पुरुषस्यैका क्रिया मोक्षं प्रति कारणं पुरुषान्तरस्य तदन्या किया मोक्षं प्रति कारणमित्येवम नियत हेतुत्वबोधनस्य । अहेतुत्वपर्यवसायकत्वात् तकियाया अभावेऽपि क्रियान्तरेण मोक्षस्य भावेन व्यतिरेकव्यभिचारेण न मोक्षत्वावच्छिन्नं प्रति सा क्रिया कारणमेवं क्रियान्तरस्याभावेऽपि तत्क्रियया मोक्षस्य भावेन व्यतिरेकव्यभिचारेण क्रियान्तरमपि न मोक्षत्वावच्छिन्नं प्रति कारणमित्येवमकारणत्त्रपर्यवस्रायकत्वात् । चः समुचये । मोक्षोपायवादः मोक्षं प्रति कस्यचित् कारणत्वाभ्युपगमवादः । न ज्यायान् Page #232 -------------------------------------------------------------------------- ________________ 382 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलर्3अतो मयोपदेशः । प्रति नियतहेतुताया अप्रत्यूहत्वात् , पुष्टिशुद्ध्यनु बन्धे च प्रणिधानाधन्विततस्कृक्रियाणामनियतहेतुत्वेऽपि तद्विधीनामारोग्यहेतुधातुसाम्ये तत्तचिकित्साविधीनामिवानुपपत्त्यभावात् । यत् पुनः उच्यते- पूर्व निर्गुणस्य सतः सम्यक्त्वादिप्राप्तौ किं तदनन्तरं नानाविधगुणोपायान्वेषणेति तत् तुच्छम् , पूर्वसेवायां मृदूपायसाध्यायां तादृग्गुणानपेक्षायामपि महाविद्यालाभस्थानीये चारित्रे विशिष्टगुणापेक्षाया आवश्यकत्वात् , अस्तु वा स्वसामग्रीप्रभवानां गुणानामवर्जनीयत्वमेवानन्तरमपेक्षा । किञ्च, सकलशिष्टैकवाक्यतया यम-नियमादौ मुमुक्षोः प्रवृत्तिरेव मोक्षोपायत्वे मानम् , तदुक्तम्-- " विफला विश्ववृत्तिओं न दुःखैकफलापि च । दृष्टलाभफलेनापि विप्रलम्भोऽपि नेदृशः ॥ 1 ॥ " [कुसुमाञ्जलिस्तबक0 zlo0 ] इत्यादि । न श्रेष्ठतमः । इति एवं स्वरूपमाशङ्कनम् । तेन पुरुषकारस्योक्तदिशा मोक्षवावच्छिन्न प्रति हेतुत्वव्यवस्थापनेन । अपास्तं निरस्तमित्यर्थः । तेनेत्यनेनोपदिष्टमेव निरासकारणं स्पष्टप्रतिपत्तये उपदर्शयति * पनीति-चेतस नाभिव्यङ्ग्याया भावचारित्रत्वलक्षणजातिस्तद्वतः पुरुषकारस्येत्यर्थः, अप्रत्यहत्त्वात् बाधलक्षणविनरहितत्वात् "तत्कृ" इत्यस्य स्थाने " तत्त" इति पाठो युक्तः । तद्विधीनां पुष्टिशुद्धयनुबन्धार्थ तत्तक्रियाविधायकशास्त्रवचनानाम् , अस्या. नुपपत्यभावादित्यनेनान्वयः । अत्र दृष्टान्तमाह- आरोग्येति- धातूनां कफ-पित्त-वायूनां मध्यादेकस्य द्वयोस्रयाण वा वैषम्ये कफप्रभव पित्तप्रभव- वायुप्रभवरोगाणां कफ-वायुदयप्रभव-कफपित्तोभयप्रभव-पित्तवायूभयप्रभवरोगाणां कफपित्त वायुत्रयप्रभवरोगस्य वा प्रादुर्भावो भवति, निरुक्तधातुत्रयाणां साम्ये तु निरुक्तरोगविनाशलक्षणमारोग्यमुपजायत इति आरोग्यजनक यद् धातुसाम्यं तत्र तदर्थम् , तत्तचिकित्लाविधीनां तत्तचिकित्साविधायकायुर्वेदवचनानाम् , अनुपपस्यभाववत्, पुष्टिशुद्धयनुबन्धार्थमनियतहेतुप्रणिधानाधन्विततत्तरिक्रयाविधायकशास्त्रवचनानामप्यनुपपत्त्यभात्रादित्यर्थः । अन्यदपि परकीयाक्षेपवचनमुपन्यस्य प्रतिक्षिपति- यत् पुनरिति । उच्यते परेणाभिधीयते । पूर्व सम्यक्त्वादिगुणप्राप्तितः प्राक्काले । निर्गणस्य सम्यक्त्वादिविशिष्टगुणरहितस्य, सतः तथावस्थितस्य जीवस्य । सम्यक्त्वादिप्राप्ती सम्यक्त्वादिगुणप्राप्तौ स्त्याम्। किं किमर्थम् । तदनन्तरं सम्यक्त्वादिगुणप्रायनन्तरम् । तत् तुच्छ नानाविधगुणोपायान्वेषणकैमर्थ्यप्रतिपादक परवचनं तुच्छ न समीचीनम् । तत्र हेतुमाह-पूर्वसेवायामिति । अथवा नानाविधगुणोपायान्वेषणं न क्रियत एवं किन्तु स्वसामग्रीप्रभवा गुणास्तदानीं भवन्त्येवेत्येतावतैव तदपेक्षा गीयत इत्याह- अस्तु वेति । यमनियमादौ मोक्षोपायत्वे प्रमाणमप्यस्येवेत्याह- किञ्चेति । सकलशिष्टकवाक्यतया सकलशिष्टसम्मततया । उक्ताथै उदयनाचार्यवचनसंवादमाह- तदुक्तमिति : "दृष्टलामफलेनापि" इत्यस्य स्थाने " दृष्टलाभफला नापि" इति पाठः सम्यग् । उक्तपद्यार्थस्पष्टप्रतिपतये तद्वन्थ एवोल्लिख्यते-"अस्तु दृष्टमेव सहकारिचक्र किमपूर्वकल्पनया" इति चेत्, न-विश्ववृत्तितः, " विफला विश्ववृत्तिओं न दुःखैकफलाऽपि वा ! दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः ॥ " [ कुसुमाञ्जलिस्तबक- श्लो. ] यदि हि पूर्वपूर्वभूतपरिणतिपरम्परामात्रमेवोत्तरोत्तरनिबन्धनमू, न परलोकार्थी कश्चिदिष्टापूर्तयोः प्रवर्तेत, नहि निष्फले दुःखैकफले वा कश्चिदेकोऽपि प्रेक्षापूर्वकारी घटते, प्रागेव जगत् ; लाभपूजाख्यात्यर्थमिति चेत् ? लाभादय एव किंनिबन्धनाः नहीयं प्रवृत्तिः स्वरूपत एव तहेतुः, यतो वाऽनेन लब्धव्यं यो वैन पूजयिष्यति स किमर्थम् ?, ख्यात्यर्थ थे च, जनो दातरि मानयितरि च रज्यते. जनानुरागप्रभवा हि सम्पद इति चेत् ? न-नीतिनर्मसचिवेष्वेव तदर्थ दानादिव्यवस्थापनात् ; विद्यतपस्विनोऽपि धूर्तबका एवेति चेत् ! न- तेषां दृष्टसम्पदं प्रत्यनुपयोगात्; सुखार्थ तथा करोतीति चेत् !, न- नास्तिकैरपि तथाकरणप्रसङ्गात्, सम्भोगवत् ; लोकव्यवहारसिद्धत्वादफलमपि क्रियते वेदव्यवहारसिद्धत्वात् सन्ध्योपासनवदिति चेत् ?, गुरुमतमेतत् , न तु गुरोर्मतम्, ततो नेदमनवसर एव वक्तुमुचितम् ; वृद्धविप्रलब्धत्वाद् बालानामिति चेत् ?, न-वृद्धानामपि प्रवृत्तेः; न च विप्रलम्भकाः स्वात्मानमपि विप्रलभन्ते, तेऽपि वृद्धतरैरित्येवमनादिरिति चेत् ? न तर्हि विप्रलिप्सुः कश्चिदत्र, यतः प्रतारणशङ्का स्यात् ; इदं प्रथम एवं कश्चिदनुष्ठायापि धर्तः पराननुष्ठापयतीति चेत् ? किमसौ सर्वलोकोत्तर एव यः सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखविमुखो ब्रह्म Page #233 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो myopdeshH। AAAAAMuvAHMIRI तेनानुपायवादः षष्ठं मिथ्यात्वस्थानम् , मोक्षोपायवादश्च सम्यक्त्वस्थानमिति सुव्यवस्थितम् । नम्वेते षडपि पक्षप्रतिपक्षाः स्याद्वादलामिछताः सुनया एव, तन्निरपेक्षाश्च दुर्नया एवेत्येकेषु मिथ्यात्वस्थानम् , अपरेषु च सम्यक्त्वस्थानकमिति को विशेष इत्यत आह- मार्गेत्यादि, नास्तित्ववादे गुरुशिष्य. क्रियाऽक्रियाफलादिव्यवहारविलोपान्मार्गत्यागः, अस्तित्ववादे चोक्तव्यवहारप्रामाण्याश्वासेन तत्प्रवेश इत्येताभ्यां हेतुभ्यां फलतस्तत्वं सम्यक्त्वमिथ्यासाधनकत्वमिष्यते ॥ 24 ॥ अनि]भिनिविष्टं प्रत्येतदुक्तम् , एकान्ताभिनिवेशे तु जात्या सर्वेषां तुल्यत्वमेवेत्याह स्वरूपतस्तु सर्वेऽपि, स्युमिथोऽनिश्रिता न्याः। मिथ्यात्वमिति को भेदो, नास्तित्वास्तित्वनिर्मितः ॥ 125 ॥ नयामृत-स्वरूपस्त्विति0- स्पष्टः, मिथोऽनिश्रिता इति- स्याद्वादमुद्रया परस्पराकाङ्खारहिता इत्यर्थः ॥ 125 ॥ ननु नास्तिकास्तिकव्यवहारप्रयोजकतयैवैतेषां भेदो भविष्यतीत्यत आह धम्यंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः । धमाशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः ॥ 126 ॥ चर्येण तपसा श्रद्धया चा केवलं परवश्वनकुतूहली यावजीवमात्मानमवसादयति, कथं वैनं प्रेक्षापूर्वकारिणोऽप्यनुविदध्युः, केन वा चिह्ननायमीहशस्त्वया लोकोत्तरप्रज्ञेन प्रतारक इति निर्णीतः ? न तावतो दुःखराशेः प्रतारणसुखं गरीयः, यतः पाखण्डाभिमतेष्वप्येवं दृश्यत इति चेत् ? न-हेतुदर्शनादर्शनाभ्यां विशेषात् , अनादौ चैवम्भूतेऽनुष्ठाने प्रतार्यमाणे प्रकारान्तरमाश्रित्यापि बहुविसव्ययायासोपदेशमात्रेण प्रतारणा स्यात्, न त्वनुष्ठानागोचरेण कर्मणा, प्रमाणविरोधमन्तरेण पाखण्डित्वप्रसिद्धिरपि न स्यात् " इति उपसंहरति - तेनेति- मोक्षोपायव्यवस्थापनेनेत्यर्थः । मार्गत्याग-प्रवेशाभ्यामि त्यायुत्तरार्द्ध व्याख्यातुमवतारयति- नन्विति । एते त्रयोविंशत्युत्तरशततमपद्योक्ता आत्मा नास्तीत्यादिपक्षाः, चतुर्विशत्युत्तर. शततमपद्यपूर्थोइपदिष्टाऽस्त्यात्मेत्यादयः पूर्वपक्षविरुद्धपक्षाः । षडपि प्रत्येक षडपि, तेन समुदितास्ते द्वादश पक्षा इति बोध्यम् । स्याद्वादलान्छिताः स्यानास्त्यात्मा, स्यान्न नित्य आत्मा, स्यान्न कर्ताऽऽत्मा, स्यान्न भोकाऽऽत्मा, स्यान्न मोक्षः स्यान्न मोक्षोपाय इत्येवं षट् पक्षाः स्याद्वादलाञ्छितस्वरूपाः, स्यारस्त्यात्मा, स्यान्नित्य आत्मा, स्यादात्मा कर्ता, स्वाद् भोक्ताऽऽत्मा, स्यादस्ति मुक्तिः, स्यादस्ति मुक्त्युपाय इत्येवं षट् पक्षाः स्यावादलाञ्छितस्वरूपाश्च । तन्निरपेक्षाश्च स्वाद्वादनिरपेक्षाः पुनः । एकेषु नास्त्यात्मेत्यादिषट्सु प्क्स्सेस्सु। अपरेषु च अस्त्यात्मेत्यादिषट्सु तत्प्रतिपक्षपक्षेषु पुन्ः। को विशेषः न कोऽपि विशेषो दृश्यत इत्याक्षेपः । गुरुशिष्येति- यदि नास्त्यात्मा तहि को गुरुः ? कश्च शिष्यः ? इति गुरुशिष्यात्मनोरभावादात्मनिष्ठयोरध्यापकत्वादिरूपगुरुत्वा-'ध्ये तृत्वादिलक्षणशिष्यत्वयोरप्यभाव इत्ययं गुरुरयं च शिष्य इत्येवं गुरु-शिष्यादिव्यवहारस्य विलोपः, आत्मनश्चाभावे के प्रति विहिता क्रिया निमिद्धा च किया भवेदित्यस्ययं विहिता क्रियेति इयं चास्य निषिद्धा क्रियेति क्रियाऽक्रियादिव्यवहारस्य विलोपः, विहित-निषिद्धक्रिययोरभावे अन या क्रियया. तस्कर्तुरात्मनः स्वर्गादिकमिष्ट फलमुपजायते, अन या क्रियया पुनरनिष्टं नरकाद्यनिष्टफलं भवतीत्येवं फलव्यवहारस्य विलोपः, आदिपदादयमात्मा बद्धोऽयमात्मा मुक्त इत्यादिव्यवहारस्योपग्रहः, इत्येवं निरुकव्यवहारविलोपान्मार्गत्याग इत्यर्थः । तत्प्रवेशः maargprveshH। एताभ्यां मार्गत्याग-मार्गप्रवेशाभ्याम् ॥ 124 ॥ __पञ्चविंशत्युत्तरशततमपद्यमवतारयति- अनभिनिविष्टमिति- अनाग्रहशालिनं प्र्तीत्य्र्थ्ः। एतत् मिथ्यात्वस्थानसम्यक्त्वस्थानविभजनम् । विवृणोति-स्वरूपतस्वितीति । स्पष्टत्वात् प्रत्येकपदव्याख्यानं नात्र कर्तव्यतामचतीत्याह- स्पष्ट इति । मिथोऽनिश्रिता इत्यस्य विवरणं- स्याद्वादमुद्रया परस्पराऽऽकाङ्खारहिता इति ॥ 125 ॥ Page #234 -------------------------------------------------------------------------- ________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समनहतो nyopdeshH। नयामृत.-धम्यंश इति- धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बार्हस्पत्यः-चार्वाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व ध्रुवस्व-सर्वज्ञजातीयस्वादीनाम् , अंशे- नास्तित्वपक्षे, सर्वेऽपि नैयायिक वैशेषिक-वेदान्ति-सानुष पातञ्जल-जैमिनीयादय:परतीर्थिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचनाश्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् ॥ 126 ॥ सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इस्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु ॥ 127 / / नयामृत-इस्थमेवेति । इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः " सम्महिट्ठी किरियावाद" इत्यादिलक्षणा । अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्ति:-" सेसा य मिच्छगा वा " इत्यादि, न दुष्यति 0 न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात् , जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः ॥ 127 / / क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥ 128 ॥ नयामृत-क्रियायामिति । क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य. षद्विशत्युत्तरशततमपद्यमवतारयति- नन्विति । एतेषां नयानाम् । विवृणोति-धर्यश इतीति-dharmiyoM'zo धम्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं-नास्तित्वमागे इति । बाईस्पत्यः बृहस्पति प्रणीतसूत्रानुसरणशीलः । स क इत्योक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याधुप गन्ता चार्वाकनामा धर्माणामंशो धर्माश इति समासमवलम्ब्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्वानानात्व-परिणामित्व ध्रुवत्व-सर्वजातीयत्वादीनामिति । अंशे इत्यस्य विवरण- नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः । सर्वेऽपीयस्य पर्यवसितार्थकथन- नैयायिक चैशेषिक वेदान्ति-साडय पातञ्जल-जैमिनीयादय इति । किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्धावान्नैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् । तर्हि नैयायिकादीनां लोकरूबाऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षापामाङ् - चार्वाकादिभिनेति । अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्ततो नैयायिकादय आस्तिका इति ॥ 26 ॥ सप्तविंशत्युत्तरशततमपद्यमवतारयति- स्म्य्क्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्यागलक्षणप्रकारम् । तदितरेति-क्रियेतरेत्यर्थः । विवृणोति- इत्थमेवेतीति । इत्थमेवत्यस्य विवरणं-- मार्गप्रवेश-त्यागाभ्यामेवेति । सम्म0 इति- " सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् । सेला0 इति- "शेषाश्च मिथ्यात्वया वा" इति संस्कृतम् । न दुष्यतीत्यस्य विवरणं- नदोषावहो भवतीति । तत्र हेतुमाह- फलत इति ॥ 12 ॥ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति ! विवृणोति- क्रियायामितीति । पक्षपात इत्यस्य विवरणमोक्षेच्छयाऽऽवेश iti । hi ytH। मार्गाभिमुख्य कदित्यस्य विवरणं-- मार्गानुसारितास्थैर्यधायको भ्व्तीति। Page #235 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिग्यां समलतो नयोपदेशः । - कृत् मार्गानुसारितास्थैर्याधायको भवति, तेनान्त्यपुद्गलभावित्वात् चरमपुद्गलपरावर्तमात्रसंभवित्वात् , अन्येभ्यः- अक्रियावादादिभ्यः, तस्य क्रियावादस्य मुख्यता, तदुक्तं दशाचूर्णी___"जो अकिरियावाई सो भविओ अभषिओ वा कण्णपक्खिओ सुक्कपक्खिओ वा। जो किरिआवाई सो णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअदृस्स सिज्झइ" / / [ ] इत्यादि । ___अत्र च क्रियावाद्यादीनां triSaSTyadhikazatatrayabhedapratipAdikA"asiyasayaM किरियाणं, अकिरियवाईण होइ चुलसीइ । अन्नाणि य सत्तट्ठी वेणइयाणं तु बत्तीसा ॥ 1 ॥ " [sU0 pra0 सम0 अध्य. नियुक्ती ] इति गाथा विनेयजनानुग्रहार्थं इह व्याख्यायते- अशीत्युत्तरशतं क्रियावादिनाम् , तत्र कर्तारं विना क्रियाऽसम्भव इति नाम्नात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवा-'जीवा-'ऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षाख्यान नव पदार्थान् पट्टिकादौ लिखित्वा परिपाट्या जीवपदार्थस्याधः, स्व-परभेदावुपन्य. सनीयौ, तयोरधो नित्या-'नित्यभेदौ तयोरप्यधः कालेश्वरा-'ऽत्म-नियति-स्वभावभेदा उपन्यसनीयाः, ततश्चेत्थमभिलापः कर्तव्य:- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, तदर्थश्च विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालत इति कालवादिनः पक्षः, अत्रास्तित्वे स्वतस्त्वमवच्छेदकीभूय विशेषणम् , नित्यत्वमात्मन एवोपरञ्जनकं विशेषणम् , कालत इति नियामकं विद्यमानत्वरूपसत्तायाः re............ rainrary........ ........................................... sa.... .........................rane.ranianteraniurm annrna tena क्रियापक्षपातस्य मार्गानुसारितास्थैर्याधायकत्वेन, अस्य मुख्यतेत्यनेन सम्बन्धः । अन्त्यदलभावित्वादित्यस्य विवरण-चरमपुद्गलपरावर्तनमात्रसंभावित्वादिति । अन्येभ्य इत्यस्य विवरणं- अक्रियावादादिभ्य इति, आदिपदादज्ञान-विनयवादादीनां ग्रहणम् । तस्येत्यस्य विवरणं-क्रियावादस्येति । उक्कार्थे दशाचूर्णिव चनसम्मतिमुपदर्शयति-तदुक्तमिति । jo0 इति- "योऽक्रियावादी स भविकोऽभविको वा, कृष्णपक्षिकः, शुकपक्षिको वा; यः क्रियावादी स नियमभविको नियमाच्छुक्लपक्षिकोऽन्तःपुद्गलपरावर्तस्य सिद्धयति" इति संस्कृतम् । अत्र च क्रियावादादिविचारे च । प्रतिपादिकेत्यस्य गाथेत्यनेनान्वयः । असिय0 इति-" अशीत्युत्तरशतं क्रियाणामक्रियावादिनो भवति cturshiitiH। अज्ञानिनश्च सप्तषष्टिवनयिकानां तु द्वात्रिंशत्" इति संस्कृतम् । इति गाथा उक्तस्वरूपा गाथा । विनेयजनानग्रहार्थ शिष्यादिजनानुग्रहार्थम् । इह अस्मिन् ग्र्न्थे। व्याख्यायते विवियते । क्रियावादिनः स्वरूपं सङ्खयां चोपदर्शयति-तत्रेति-क्रियावाद्यादिषु मध्ये इत्यर्थः । "नाम्ना" इत्यस्य स्थाने " नाना" इति पाठो युक्तः । तच्छीलाच नानात्मसमवायिनी क्रियां वदितुं शीलं स्वभावो येषां ते तच्छीलास्ते c। ते पुनः क्रियावादिनः पुनः । आत्माद्यस्तित्वप्रतिपत्तिलक्षणाः आत्मादीनां पदार्थानां यदस्तित्वं तदभ्युपगमस्वरूपाः । अमुनोपायेन जीवा-उजीवे. त्याद्यनन्तरोपदयमानोपायेन । परिपाच्या लेखनं भावयति--जीवपदार्थस्याध इति- जीवः स्वतः परतश्च नित्योऽनित्यः कालेश्वराऽऽत्म-नियति-स्वभावभेदतः, एवमुकनम् । तयोरधः स्व-परयोरधः । तयोरप्यधः नित्या-'नित्ययोरप्यधः । ततश्च एवं परिपाट्योपन्यासतश्च । इत्थम् अस्ति जीव इत्याद्यनन्तराभिधीयमानप्रकारेण । तदर्थश्च अस्ति जीवः स्वतो नित्यः कालत इत्यभिलापार्थश्च । अत्र अस्मिन् विकल्पे । अवच्छेदकीभूय विशेषणम् अस्तित्वे अवच्छेदकतया विशेषणं स्वतस्त्वमित्यतः स्वरूपावच्छिन्नास्तित्ववानित्याकारता प्रयोगस्य निष्पद्यते । कालतो नित्य आत्मेत्यपि प्रयोगघटकम् , तत्र नित्यत्वमुपरजकविशेषण, कालत इति चास्तित्व एव नियामकतयाऽन्वेतीत्याह-नित्यत्वमिति । कथं कालत इति नियामकमित्यपेक्षायामाह- विद्यमानत्वेति- एतेन नित्य आत्मा कालनियम्यत्वासाधारणात्मत्वाद्यवच्छिन्न विद्यमानत्वरूपा Page #236 -------------------------------------------------------------------------- ________________ 383 यामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलर्3अतो नयोपदेशः । कालनियम्यत्वात् 1, कालत इत्यस्य स्थाने ईश्वरत इति वदत ईश्वरवादिनो द्वितीयो विकल्पः, ईश्वरस्य सर्व नियन्तृत्वेन आत्मसत्ताया अपि तन्नियम(म्य )त्वात् 2, ईश्वरत इत्यस्य स्थाने आत्मत इति कुर्वत आत्मवादिनस्तृतीयः, स्वसत्तायाः स्वनियम्यताया अनन्यगत्यैव स्वीकारात् 3, नियतित इति करणे चतुर्थविकल्पो नियतिवादिनः 4, स्वभावत इति करणे पञ्च विकल्पाः स्वभाववादिनः 5, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पश्च एवं लभ्यन्ते, नित्यत्वापरित्यागेन चैते दशविकल्पाः 10 एवमनित्यत्वेनापि दशैव 20 / एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं 180 क्रियावादिनामिति । अक्रियावादिनां च भवन्ति चतुरशीतिभेदाः, नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति क्रियोस्पत्त्याधारत्वेनाभिमत एव काले पदार्थावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा cAhureke"kSaNikAH सर्वसंस्कारा अस्थितानां कुतः क्रिया? / भूतियेषां क्रिया सैव कारकं सैव चोच्यते ॥ 1 ॥ " ] इत्यादि। स्तित्ववानित्याकारकः कालतो नित्यः स्वतोऽस्ति जीव इति प्रथमोऽभिलाप इति । कालत इत्यस्येति स्पष्टम् । तत्र नित्य आत्मेश्वरनियम्यत्वासाधारणात्मत्वाधवच्छिन्नस्वसत्तारूपास्तित्ववानित्याकारो बोध्यः । कथमात्मनः सत्तेश्वरनियम्येत्यपेक्षायामाह-ईश्वरस्येति । तन्नियभ्यत्वाद् ईश्वरनियम्यत्वात् । तृतीयविकल्पस्वरूपमुपदर्शयति-ईश्वरत इत्यस्येति । अनन्यगत्यैवेति- परनियम्यत्वे नियामकस्यापि परस्य सत्ता परनियम्येत्येवमनवस्थाप्रसात् , तत्परिहारेऽन्यप्रकारो नास्तीत्यात्मनियम्यत्व एव स परिहृतो भवतीत्येवमनन्यगत्येवेत्यर्थः । चतुर्थविकल्पस्वरूपमुपदर्शयति-नियतित इति । करण इति- आत्मन इत्यस्य स्थाने नियतित इति करणे इत्यर्थः । पञ्चमविकल्पमुपदर्शयति-स्वभावत इति करणे इति-नियतित इत्यस्य स्थाने स्वभावत इति करणे । एषु पञ्चसु विकल्पेषु स्वत इत्यस्य न परित्याग इत्याह- एवमिति । पञ्च विकल्पाः अस्ति जीवः स्वतो नित्यः कालतः1, अस्ति जीवः स्वतो नित्य ईश्वरतः2, अस्ति जीवः स्वतो नित्य आत्मतः3, अस्ति जीवः स्वतो नित्यो नियतितः4, अस्ति जीवः स्वतो नित्यः स्वभावतः5, इत्येवं स्वत इत्यस्यापरित्यागेन पञ्च विक्ल्पाः। परत इत्यनेनापीति- अस्ति जीवः परतो नित्यः कालतः1, अस्ति जीवः परतो नित्य ईश्वरत:2, अस्ति जीवः परतो नित्य आत्मतः3, अस्ति जीवः परतो नित्यो नियतितः4, अस्ति जीवः परतो नित्यः स्वभावतः5, इत्येवं परत इत्यस्यापरित्यागेन पञ्चविकल्पा लभ्यन्ते इत्यर्थः । द्वयोमैलने दश विकल्पाः, सर्वत्र नित्यत्वस्यापरित्याग इत्याह-नित्यत्वापरित्यागेनेति । उक्तदिशा अनित्यत्वेनापि दश विकल्या इत्यतिदिशति - एवमिति- नित्यत्वस्थाने अनित्यत्वस्य प्रवेशोऽन्यत् सर्व समानमिति । नित्यत्वापरित्यागेन दशानां विकल्यानामनित्यत्वापरित्यागेन दशानां विकल्पानां मेलने विंशतिर्विकल्पा जीवपदार्थापरित्यागेन लब्धा इत्युपसंहरति - एते इति । प्रत्येकमजीवादिष्वप्यपदार्थे कदिशा विंशतिर्विकल्पानां नवगुणितानां च तेषामशीत्युत्तरं शतं क्रियावादिनामित्याह- अजीवादिश्वपीनि । अक्रियावादिनां चतुरशीतिभेदानुपदर्शयितुमाह- अक्रियावादिनां चेति । अक्रियावादिनां स्वरूपं निरूपयति- नहीति- अस्य समस्तीत्यनेनान्वयः । अवस्थितस्य पदार्थस्य किया नास्तीत्यत्र हेतुमुपदर्शयति-क्रियोत्पत्त्याधारत्वेनेति- प्रथमक्षणाबस्थितस्य वस्तुनो यदि द्वितीयक्षणेऽवस्थितिर्भवेत् स्यात् तदा तत्र द्वितीयक्षणभाविनी क्रिया, न चैवम् , पदार्थानां क्षणमात्रस्थायित्वेन द्वितीयक्षणे स्थितेरेवाभावादित्यर्थः । उतार्थाभ्युपगन्तणां मतं तद्वचनेनैव प्रकटयति-तथा चाहरेके इति । क्षणिका इति- सर्वसंस्काराः सर्वेऽपि पदार्थाः, क्षणिकाः क्षणमात्रस्थायिनः, एवं च अस्थितानां द्वितीयादिक्षणेऽनवस्थितानां, क्रिया द्वितीयादिक्षणभाविनी क्रिया, कुतः कस्मात् कारणात्, न कस्मादपीति यावत् , भवनादिलक्षणा तु क्रिया क्षणिकानामपि समस्तीति न तस्याः प्रतिषेध इत्याशयेनाह-भूतिरिति- एषां क्षणिकानां पदार्थानां या भूतिर्भवनमुत्पत्तिरिति यावत् , सैव क्रिया, एवकारेण भवनातिरिक्तक्रियाया प्रतिषेधः, कारकमव्यवहितोत्तरक्षणभाविकार्य प्रति कारकं करणक्रिया, सेव भूतिरेव, चः समुच्चये, क्रियान्तराणामपि प्रथमक्षणभाविनां भवनकियारूपता Page #237 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । एते चास्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिर्द्रष्टव्याः, तथाहि-एतेषां पुण्या-'पुण्य. विवर्जितपदार्थसप्तकं न्यसनीयम् , पुण्या-'पुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षित. स्वात् , तत्र च जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असवादात्मनो नित्या-'नित्यभेदी नाङ्गी. क्रियेते, नित्या 'नित्ये ह्यपरञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम् , निषेध प्रतियोगिता समानाधिकरण-व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व-परतस्त्वभेदद्वयं नातिकामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे । कालादीनां च पञ्चानां षष्ठी यदृच्छोपन्यसनीया, यहच्छा नामाऽकस्माद्भावः, तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः समुचिनोति, उच्यते क्षणिकवादिभिः कथ्यते । एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः । "लक्षणाऽमुनो" इत्यस्य स्थाने " लक्षणा अमुनो" इति पाठो युक्तः । अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन । पतेषाम अक्रियावादिनाम । पण्या-'पण्यविजितेति जीवा-'जीवा-'ऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षेषु नवसु पदार्थेषु पुण्याइपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीयं-स्थापनीयम् । स्थापनायो पुण्याइपुण्यविवर्जन कयमित्य. पेक्षायामाह- पुण्या-स्पुण्यनिरासस्येति-जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपश्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति नाम तेनैव पुण्याऽपुण्यनिरासस्य पुण्याऽपुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः । अविवक्षितत्वादिति- यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायव वक्तुविवक्षा भवति, यश्च निश्चितस्तत्रासान-संशय-विपर्ययनिराकरणलक्षणप्रयोजनाभावाद् विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्याऽपुण्ययोन न्य्स्न्मित्य्र्थ्ः। तत्रच जीवाऽजीवादिसप्तपदार्थन्यासे c। जीवस्य जीवपदार्थन्यासस्य । अधः अधस्तात् । स्वपरविकल्पमेदद्वयोपन्यास इति-सचेत्थं निभालनीयः- जीवः स्वतः परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यदृच्छातश्च, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्यायप्रिमप्रन्य प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व-परयोस्वस्तात् कालादिन्यास उल्लिखित्ः। तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकालानिवृत्तये स्वाह-असत्वादात्मन इति- अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः । आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोन्यास इत्यपेक्षायामाह-नित्याऽनित्ये इति । तदपन्यासेति- जीवोप्न्यासेत्य्र्थ्ः। ते च नित्यानित्ये पुनः । उपरञ्जनीयाभावात्- उपरञ्जनीयस्यात्मनोऽभावात् । कमिति- काक्वा न कमपीत्यर्थः । ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्टप्रतियोगिताय निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एवं तयोरुपन्यासोऽस्त्वित्यत आह- निषेधेति- यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रति. योगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मो घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम्, पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान तयोः समानाधिकरणधर्मस्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोनिषेधप्रतियोगिताया अवच्छेदकत्वं तथापि व्यधिकरणधर्म. विधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व-परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथक्कया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान्न तयोरुपन्यास इति युक्तं पश्याम इत्यर्थः । " निषेधप्रतियोगिता" इत्यस्य स्थाने "निषेधप्रतियोगितायाः" इति पाठो युक्तः, तस्य चावच्छेदकत्वेनेत्यनेनान्वयः । कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह - कालादीनां चेति- षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्तौ कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यहच्छा किंस्वरूपेत्यपेक्षायामाह- यहच्छेति । नामेति कोम्लाम्न्त्र्न्ने। तथा च अकस्माद्भावलक्षणाया यहच्छाया उपन्यासे c। Page #238 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्या समलहतो नयोपदेशः । पदार्थस्य निरासान्नास्तिकवादसासाज्यम्, [ पश्चात् ] विकल्पाभिलाप:- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवम्- ईश्वरादिभिरपि यदृच्छावसानैः सर्वे षड्विकल्पाः 6, तथा नास्ति जीवः परतः कालत इति षडेव 6 विकल्पा एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पा इति सप्त द्वादशगुणाश्चतुरशीतिः 84 विकल्पानामिति । ननु निषेधे कालादीनामनियामकत्वात् कथं तद्भभेदादभिलापसम्भवः, नहि कालेश्वरादितः शशशृङ्गं नास्तीति नियन्तुं शक्यम् , यदि च कालादिना स्वतो जीवाद्यस्तित्वं परसमयविकल्पसिद्धमनूद्य तनिषेधादुपदर्शितभेदसङ्घयोपपाधते तदा नित्या-'नित्यपदत्यागेऽपि किं बीजमित्यन्वेषणीयम् , नित्यत्वा( घ)न्यतरोपरागेणापि विकल्पसिद्धस्यात्मादिपदार्थस्य निषेद्धं सुशक्यत्वात् , क्षणिकविज्ञानाभिन्नरूपात्मादिपदार्थाभ्युपगन्तुरक्रियावादिनः सहशक्षणपरम्परा आकस्मिकोत्पादनापीति- अकस्मादेव जीवादयः पदार्था उत्पद्यन्त इत्येवं सम्भावनागोचरीकृतस्यापि जीवादेः पदार्थस्य नास्तित्वव्यवस्थित्या कथमपि जीवादिपदार्थस्यास्तित्वं न सम्भवतीत्येवस्वरूपस्य नास्तिकवादस्य साम्राज्यं भवतीत्येतदर्थ यदृच्छोपन्यासो युक्त इत्य्र्थ्ः। अक्रियावादिनां चतुरशीतिअंदा इति यत् प्रविज्ञातं तदेव विकल्पाभिलापानामुपदर्शने निष्टयति-विकल्पामिलाप इति । स्वत इत्यस्यापरित्यागेन Sar3a विकल्पा उपदर्यन्ते- नास्ति : स्वतः कालत इत्यको विकल्प इति- कालनियम्यस्वासाधारणधर्मावच्छिन्नजीवनिष्ठप्रतियोगिताकोऽत्यन्ताभाव इति, कालनियम्याल्यन्ताभावनिरूपितस्वासाधारणधर्मावच्छिन्नप्रतियोगितावान् जीव इति वाऽर्थः, एवमप्रेऽपि । एवमिति- नास्ति जीवः स्वत ईश्वरत इति द्वितीयो विकल्पः, नास्ति जीवः स्वत आत्मत इति तृतीयो विकल्पः, नास्ति जीवः स्वतो नियतित इति तुरीयो विकल्पः, नास्ति जीवः स्वतः स्वभावत इति पञ्चमो विकल्पः, नास्ति जीवः स्वतो यदृच्छात इति षष्ठो विकल्प इत्येवं स्वत इत्यस्यापरित्यागेन षड् विकल्पाः । स्वत इत्यस्य परित्यागेन तत्स्थाने परत इत्यस्य न्यसनेन षड विकल्पा इत्थमेवाभिलपनीया इत्याह- तथेति । स्वत इत्यस्यापरित्यागेन षष्णां विकल्पानां परत इत्यस्या. परित्यागेन षण्णां विकरूपानां च मेलनेन द्वादश विकल्पा जीवे निष्पद्यन्त इत्याह- एकत्र द्वादशेति- एकस्मिन् जीवे द्वादश विकल्पाः सम्भवन्तीत्यर्थः । प्रत्येकमुकप्रकारेणाजीवादिष्वपि षटसु द्वादश विकल्पा भवन्तीत्यतिदिशति- एवमिति । द्वादश विकल्पाः सप्तगुणिता विकल्पानां चतुरशीतिनिष्पद्यत इत्याह- सति । उक्तदिशाऽक्रियावादिनां चतुरशीतिसंख्यकान् विकल्पानसहमानः परः shngkte-न्न्विति। निषेधे स्वतः परतो वा जीवस्य निस्सेधे। कालादीनामित्यत्रादिपदादीश्वरादीनां पञ्चानामुपग्रहः । अनियामकत्वात् नियामकत्वासम्भवात् । तद्गभेदात् कालेश्वरादीनां विकल्पाभिलापान्तःप्रवेशभेदात् । कथं निषेधे कालादीनामनियामकत्वमित्यपेक्षायामाह-नहीति- अस्य शक्यमित्यनेनान्वयः, शशशृङ्गं यथाऽसत् तथाऽक्रियावादिनां मते आत्माऽप्यसन्निति शशशशाभावस्येवात्मनोऽप्यभावस्य कालेश्वरादिनियम्यत्वं न सम्भवतीति भाव्ः। ननु शशशङ्गादिकं केनापि सत्त्वेन नाभ्युपगतमतस्तस्य निषेधः कालादिनियम्यो मा भूत् , आत्माद्यस्तित्वं पराभ्युपगत मिति परसमयसिद्धं तदनूद्य कालादिना निषेधो भविष्यत्यत उपदर्शितसङ्ख्योपपन्नेत्यत आह-यदि चेति । परसमयविकल्पसिद्धं परकीयागमप्रभवविकल्पात्मकज्ञानसिद्धम् ! यदि विकल्पसिद्धस्य कालादिना निषेधो भवदुपगमाईस्तदा आत्मादेरपि परागमप्रभवविकल्पसिद्धस्य नित्यत्वोपरागः सम्भवत्येवेति नित्यत्वाऽनित्यत्वोपरागेण तनिषेधस्य सम्भवेन नित्यानित्यपदप्रवेशोऽपि पूर्वोक्तन्यासे सम्भवतीति तत्परित्यागस्य निर्वाजत्वं स्थादित्याह- तदा नित्यानित्यपदत्यागेऽपीति । अजीवादि बाह्यं तु स्वयमभ्युपगच्छत्येव क्षणिकविज्ञानाभिन्नात्मरूपाभ्युपगन्ताऽक्रियावादीत्यतस्तस्य मते बाह्यधर्मत्वाद् बाह्य नित्यत्वमनित्यत्वं च पारिभाषिक समस्तीति तदुपरागेण बाह्यजीवादिपदार्थनिषेधोऽपि सम्भवत्येवेत्याह-क्षणिकविज्ञानाभिन्नेति । यदि नित्यत्वमनित्यत्वं च स्वाभ्युपगमादेवा क्रियावादिनः समस्ति तदा तदुपरागेण बाह्यनिषेधो न तन्मते घटेतेत्यत आह - तस्योत्कटत्वेनेति-नित्यत्वस्य यदुत्कटत्वमप्रच्युतानुत्पन्नस्थिरकस्वभावत्वलक्षणम्, अनित्यत्वस्य यदुत्कटत्वं स्वप्रागभावध्वंसानधिकरणयावत्कालस्थायित्वम् , तद्रूपेण बाह्यं नित्यत्वमनित्यत्वं निषेधुं शक्यमित्यर्थः । परमेवं यथाश्रतपाठानुसारिव्याख्यानं सन्दर्भविरुद्धत्वान्न सङ्गतम्, सन्दर्भविरोधश्च सन्दर्भमध्यपाति "चेत् ? तर्हि " इति प्रश्नप्रतिविधानावबोधकपदद्वयघटितत्वेनैतत्सन्दर्भस्य प्रश्न-प्रतिविधानरूपता प्रतीयते, तत्सङ्गमनाऽसम्भव एव, तत एवं Page #239 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । पतितत्वेन नित्यत्वं क्षणिकत्वेनानित्यत्वं च स्वाभ्युपगमादेव बाह्यं तस्योत्कटत्वेन निषेद्धुं न शक्यमिति चेत् ? तर्हि यादृशं परमतसिद्धं नित्यत्वमनित्यत्वं च तादृशमेव निषिध्यताम्, अन्यथा धर्मिणो निषेधेऽपि व्याघातापरिहारात्, अथात्मत्वं शरीरातिरिक्तावृत्तीत्यादिरेव निषेधार्थ : बाघ-सिद्धिसाधनादिभयातुपनिपातादिति चेत् ? तर्हि आत्मत्वं न नित्यात्मसमानाधिकरणम्, आत्मपदवाच्यं न नित्यपदवाच्यमित्यादिरीत्या नित्यानित्यभेदवादे प्रक्षेपेणापि कथं नाक्रियावादोक्तिः इति चेत् ? अत्रेदमाभाति - विकल्पसिद्धस्य निषेध्यत्वेऽपि स्वतः कालतः इत्यादिपदार्थस्य निषेधप्रतियोगिविशेषणविधयाऽन्वय साकाङ्गत्वेन तदुपादानं, नित्यानित्यपदे तूद्देश्यधर्मिण्येव स्वार्थान्वयसाकाङ्क्ष इति तत्परित्यागः इति प्राचीनप्रणयानुरोधेन स्थितस्य गतिचिन्तनं चैतदिति नाधिकविकल्पकल्लोललोलं चेतो विधेयम् । अज्ञानिकानां सप्तषष्टिर्भेदाः, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, नन्वेवं लाघवात् प्रक्रमस्य बहुव्रीहिणा व्याख्यानमत्रादरणीयम् - ननु नित्यत्वमनित्यत्वं चाभ्युपगच्छत्येवा क्रियावादी, यतः क्षणिकविज्ञानाभिरूपात्मादिपदार्थस्तेनाभ्युपगतः, तत्र सदृशक्षणपरम्परापतितत्वलक्षणं नित्यत्वं क्षणिकत्वस्वरूपमनित्यत्वं च स्वीकृतम्, ततः कथं नित्यत्वाऽनित्यस्वोपरागेणाऽऽत्मनो निषेधस्तन्मते ? इति नित्याऽनित्यपदत्यागेऽस्त्येव बीजमिति पराकूतमुपदर्श्य दूषयति- क्षणिकविज्ञानाभिम्नेति । " बाह्य तस्योत्कटत्वेन " इत्यस्य स्थाने "सिद्धं तन्नोत्कटत्वेन " I इति पाठो युक्तः, तत् स्वमतप्रसिद्धं नित्यत्वमनित्यत्वं च उत्कटत्वेन स्वसमये सुदृद्धानरूढखेन । निषेद्धुं न शक्यमिति चेत् ?, एवं यद्युपेयते, तर्हि तदा, यादृशं यादृग्भूतमप्रच्युतानुत्पन्न स्थिरैकस्वभावादिलक्षणं, नित्यत्वं प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वलक्षणं स्वप्रागभावध्वंसानधिकरण यावत्कालस्थायित्वलक्षणं, वाऽनित्यत्वं च परमतसिद्धं नैयायिकादिमतसिद्धम्, तादृशमेव तादृग्स्वरूपमेव नित्यत्वं निषिध्यतामित्यर्थः तथा च परमतसिद्धनित्यत्वाऽनित्यत्वोपरागेणात्मनो निषेधसम्भवादुक्तन्या से नित्याऽनित्यपदप्रवेश एव युक्त इति नित्यानित्यपदपरित्यागे किं बीजमित्याशङ्का तदवस्यैवेत्याशयः । अभ्यथा परमतसिद्धत्वस्यानादरे । धर्मिणो निषेधेऽपि आत्मनो निषेधेऽपि । व्याघातापरिहारात् यथाऽसतः शशशृङ्गादेर्निषेधो न कालेश्वरादितो नियन्तुं शक्यस्तथाऽऽत्मनो निषेधोऽपीत्येवं व्याघातस्य परिहर्तुमशक्यत्वात् । शङ्कताथेति । उक्तनिषेधार्थाश्रयणे बाध-सिद्धिसाधनादिदोषोऽपि नास्तीत्याह- बाघेति- आत्मा शरीरातिरिक्तो न भवतीत्येवं निषेधार्थाभ्युपगमे परमतसिद्धस्यात्मनो धर्मित्वे तत्र शरीरातिरिक्तत्वमेवेति बाधः, शरीरमेवात्मेति मतसिद्धशरीररूपात्मनो धर्मित्वे शरीरे शरीरातिरिचत्वं नास्तीति सर्वैरभ्युपेयत एवेति सिद्धसाधनं स्यादेवेति । समाधत्ते - तद्दति । " नित्यानित्यभेदवादे' इत्यस्य स्थाने "नित्यानित्यपद " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । ' ननु निषेधे ' इत्यादिप्रश्न ग्रन्थकृत् स्वमनीषोद्भासितं प्रतिविधानमुपदर्शयति- अत्रेति - अनन्तरोपवर्णित प्रश्न इत्यर्थः । इदं विकल्पसिद्धस्येत्यादिना वक्ष्यमाणं प्रतिविधानम् । आभाति मम भासते । विकल्पसिद्धस्य परसमयप्रभवविकल्पात्मकज्ञानसिद्धस्यास्स्त्मनः । निषेध्यत्वेऽपि निषेधप्रतियोगित्वेऽपि । तदुपादानं स्वतः काल इत्यादिपदस्योपादानम् । उद्देश्यधर्मिपयेव उद्देश्यं यदात्मस्वरूपं धर्मं तस्मिन्नेव । स्वार्थान्वयसाका स्वार्थस्य नित्यत्वादिधर्मस्यान्वये साकाले स्वार्थान्वयबोधजनके । इति एवं स्वरूपविशेषात् । तत्परित्यागः निरुक्तन्या से नित्यानित्यपदत्यागः । ईदृशप्रतिविधानादरे हेतुमुपदर्शयति- प्राचीनेति प्राचीनानां सिद्धान्तकपरिशीलनस्वभावानां सूरीणां यः प्रणयः तन्मतश्रद्धालक्षणस्तदनुरोधेन । स्थितस्य तदुक्तौ स्थितस्य विदुषः । गतिचिन्तनं तदुपपादनप्रकारविचारणम् । एतत् अनन्तरोपवर्णितं प्रतिविधानम् । इति एतस्मात् कारणात् । अस्मिन् विषये अधिकाश्चतुरशीतिविकल्पभिन्ना ये नित्यानित्यपदप्रवेशेन विकल्पास्तदात्मका ये कल्लोलास्तरास्तैलं चञ्चलमस्थिरविचारं चेतो न विधेयमित्यर्थः । अज्ञानिकमेदान् प्ररूपयति- अज्ञानिकानामिति । अज्ञानिकशब्दव्युत्पत्त्युपदर्शनेनाज्ञानिकस्वरूपमावेदयति तत्रेति अज्ञानिकानां सप्तषष्टिसंख्यकभेदेषु निरूपणीयेषु नतु न विद्यते सम्यग्ज्ञानस्वरूपं ज्ञानं येषां ते अज्ञाना इति बहुव्रीहिसमासाश्रयणादज्ञानशब्दादेवाज्ञानिकरूपार्थलाभ संभवात् तत्र लाघवतर्कसहकारस्यापि भावात् तद्धिताणिनिप्रत्ययमज्ञानशब्दादानीयोक्तव्युत्पत्तिका ज्ञानिक शब्द स्वरूपशब्दनिष्पादनं न सम्भवति 389 Page #240 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भवितव्यम्, ततश्चाज्ञाना इति स्यात्, नैष दोष:- ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शन सहचरितत्वात्, तता जातिशब्दत्वादज्ञानिका इति प्रयोगस्यैव युक्तत्वात्, अभ्युपगमस्याणिनिप्रत्ययार्थत्वेनाज्ञानाभ्युपगन्तार इति बोधस्य तत एव सम्भवाद्, बहुव्रीहौ सम्बधिमात्रस्यैव बोधापत्तेः; यद्वाऽज्ञानेनाचरन्ति तत्प्रयोजना वा अज्ञानिकाः, असञ्चिन्त्य कृतबन्धर्वैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिर्ज्ञातव्याः, तथाहि - जीवादीन् नवपदार्थान् पूर्ववदवस्थाप्य पर्यान्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् 1, असत्त्वम् 2, सदसत्वम् 3, अवाच्यत्वम् 4, सदवाच्यत्वम् 5, असदवाच्यत्वम् 6, सदसदवाच्यत्वम् 7 चेति सदादयः तथा चैकैकस्य जीवादेः सप्त सप्त विकल्पा इत्येते नव सप्तकाविषष्टिः 63; उत्पत्तेस्तु चत्वार एवाद्या विकरूपाः, तद्यथा - सत्वम् 1, असत्वम् 2, सदसत्त्वम् 3, अवाच्यत्वम् 4 चेति, ते त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिः 67 भवन्ति, को जानाति जीवः सन् किं वा तेन ज्ञातेन प्रयोजनमित्येको विकल्पः, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानात्येतत् किं वा तज्ज्ञानप्रयोजनमित्यादिप्रयोगः; ननुत्पत्तेः सक्त्वा 'सत्वादयः सप्त भेदाः कुतो नोपन्यस्यन्ते, उत्पत्तेः सर्वाश्रयत्वात्; देशविषयान्त्यभङ्गत्रयस्य बहुब्रीहीतस्वाक्यात् तद्धितप्रत्ययो न भवति, तद्धित प्रत्ययमन्तरेणैतद्वाक्य बहुव्रीहिस्तदर्थप्रतीर्ति यदि जनयतीत्यर्थ तात्पर्य kasya reamssya 'na कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थ प्रतिपत्तिकर' इत्यनुशासनस्योकार्थोपोद्बलकस्य सद्भावादित्याशयेन शङ्कते - नन्वेवमिति । ततश्च लाघवाद बहुव्रीहिसमासस्यात्र प्राप्तत्वाच्च । अज्ञानशब्दोऽत्र न वाक्यरूपः किन्तु ज्ञानत्वावान्तरजातिविशेषावच्छिन्न शरुत्वाज्जातिशब्दः पदरूप एव, एकपदे च न कस्यापि समासस्य सम्भव इति बहुव्रीहेरप्राप्तौ तद्वितप्रत्ययान्ताज्ञानिकशब्दः साधुरेवेत्यज्ञानिका इति प्रयोगस्य युक्तत्वादिति समाधत्ते - नैष दोष इति - अनन्तरोपदर्शितदोषो नात्र सम्भवतीत्यर्थः । तत्र हेतुमाह- ज्ञानान्तरमेवाज्ञानमिति । ननु एकज्ञानभिन्नं द्वितीयं ज्ञानं यथा ज्ञानमित्येवोच्यते तथाऽभिमतज्ञानविशेषोऽपि ज्ञानशब्दव्यपदेश्य एव स्यान्नाज्ञानशब्दव्यपदेश्य इत्यत आह- मिथ्यादर्शनेति । तत् किं निरुको ज्ञानसम्बन्धी यः कश्चित् स सर्वोऽप्यज्ञानिकशब्दव्यपदेश्यः ? नैवम्- अज्ञानाभ्युपगन्तार एवाज्ञानिका इत्येवं व्यपदिश्यन्ते, अतोऽपि नात्र बहुव्रीहिः, ततोऽज्ञानसम्बन्धिनोऽखिलस्यैव प्रतीत्यापत्तेः किन्त्वभ्युपगमार्थकत द्वितप्रत्ययान्त एवाज्ञानिकशब्दस्तेनाज्ञानिका इत्यनेना ज्ञानाभ्युपगन्तार इति बोधस्यैवोदयादित्याह- अभ्युपगमस्येति । तत एव तद्धितान्ताज्ञानिकशब्दादेव । अज्ञानिकशब्दवाच्या अज्ञानकरणकाचरणशीला अज्ञानप्रयोजना वेत्यर्थान्तरावेदकं पक्षान्तरमुपदर्शयतियद्वेति । असञ्चिन्त्येति अज्ञात्वाऽविश्चार्य वा कृतस्य पुण्य-पापलक्षण कर्मबन्धस्य वैफल्यमेवेत्याद्यभ्युपगमस्वरूपा अज्ञानिकाः, अमुनोपायेन तथाद्दीत्यादिना वक्ष्यमाणप्रकारेण, सप्तषष्टिसंख्यका ज्ञातव्या इत्यर्थः । सदादयः के ? इत्यपेक्षायामाह - सत्वमित्यादि । एवं च सप्तषष्टिसङ्ख्याः सम्पद्यन्त इति दर्शयति तथा चेति- इत्यनुपन्यासे चेत्यर्थः । त्रिषष्टिश्वोत्पत्तिसम्बन्धिप्रकार चतु:सङ्ख्या मिलिता सप्तषष्टिसङ्ख्या सम्पद्यत इत्याह- उत्पत्तेस्विति उत्पत्तिसम्बन्धिनश्चतुरः प्रकारानेव भावयति - तद्यथेति एते च सप्तषष्टिसङ्गयका अज्ञानिकविकल्पाः सच्छन्दघटितप्रयोगेण तदतिदिष्टप्रयोगेण च भाव्यन्ते । को जानातीत्यादिना । तेन जीवसत्वेन । उत्पत्तेश्वत्वार एव विकल्पा इत्यसहमान: शङ्कते - नन्वित्यादिना । सप्तभेदोपन्यासे हेतुमाह- उत्पत्तेः सर्वाश्रयत्वादिति । अत्रोत्तरमाशङ्कते - देशेति- उत्पत्त्यात्मकवस्तुन एकस्मिन् देशे सत्त्वं विवक्षितमन्यस्मिंश्च देशेऽवाच्यत्वं विवक्षितमिति सदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देशोऽसत्तया विवक्षितोऽन्यश्चावच व्यतयेत्येवमसदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देश: सत्तया विवक्षितश्चैको देशोऽसत्तया विवक्षितः ताभ्यामन्यश्च देशोस्वकन्यतया विवक्षित इत्येवं सदसदवाच्यत्वभङ्गो देशविषय इति भावनयाऽन्त्यभङ्गत्रयस्य देशविषयत्वेन सम्पूर्णोत्पत्तिस्वरूपाविषयत्वेन च त्यागात्वादित्यर्थः । एवमाशङ्कितमुत्तरं दूषयति- तर्हीति एकस्मिन् देशे सत्त्वं विवक्षितमपरस्मिंश्च देथेऽसत्वं विवक्षितमिति कृत्वा निष्पन्नस्वरूपस्तृतीयः सदसत्त्वभङ्गोऽपि देशविषयत्वात् त्याज्यः स्यादित्यर्थः । तृतीय 390 Page #241 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यो समतो भयोपदेशः । त्यागाईत्वादिति चेत् ? तर्हि देशविषयः सत्त्वासत्त्वभङ्गोऽपि त्याज्यः स्यात् ; अवच्छेदकभेदेन सर्वाश्रय एवायमिति चेत् ? अन्त्यमनत्रयेणापि किमपराद्धं यत् तस्यावच्छेदकभेदेन सर्वाश्रयत्वं न स्यादिति किं बहुना, यथा पदार्थानां ज्ञानं पर्यनुयोजनं तथा तदुत्पत्तिज्ञानं किमिति न पर्यनुयुज्यत इति ? सत्यम्सामानां मते सतः उत्पत्तिः, शाक्यानां नैयायिकानां चासतः, जैनानां सदसतो, वेदान्तिनां चानि. वाच्यस्येति दर्शनभेदेन चतुर्विधायाः प्रसिद्धत्वात् , भेदचतुष्टयोपन्यासे भेदान्तरस्यापि जिज्ञासितत्वेना. नतिप्रयोजनस्वात् , येन रूपेण यज्ज्ञानमवश्यमिष्टसाधनत्वेनान्यैरभिमतं तेन रूपेण तज्ज्ञानवैकल्यस्यैवाझानवादिनापादनीयत्वादिति दिक् । विनयेन चरन्ति विनयो वा प्रयोजनमेषां ते वैनयिकाः, तेषां द्वात्रिंशद्भेदाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः, तथाहि-सुर-नृपति-यति-ज्ञाति-स्थविरा-'धम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च विकल्पस्य देशविषयत्वमसहमानः शकते- अवच्छेदकभेदेनेति- सम्पूर्णस्वरूपाया एवोत्पत्तेः किञ्चिदवच्छेदेन सत्त्वं कञ्चिदवच्छेदन चासत्त्वं विवक्षयित्वा तृतीयभङ्गः प्रवर्तत इत्यस्य देशविषयत्वाभावान त्यागाईत्वमित्यर्थः । उक्त दिशा:वच्छेदकभेदेन संपूर्ण वस्त्वपि सदवक्तव्यत्वा-'सदवक्तव्यत्व सदसदवक्तव्यत्वैतत्रितयालिङ्गित विवक्षितं भवतीत्यन्त्यमङ्गत्रयस्यापि सर्वाश्रयत्वमेव न देशविषयत्वमिति न त्यागाईत्वं भवेदित्याशयेनानन्तरमाशङ्कितमुत्तरं कवलयति- अन्त्यमत त्रयेणापीति । किञ्च, पर्यनुयोगसप्तकरशादेव सप्त भन्नाः प्रवर्तन्ते, पर्यनुयोगसप्तकं चोत्पत्तावप्यविशिष्टमिति सप्त विकल्पा अत्रापि किं न भवेयुरित्याह-किंबहुनेति । पर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य विस्स्य्ः। तदुत्पत्तिज्ञानं पदार्थोत्पत्तिज्ञानं किमिति न पर्यनुयुज्यते केन हेतुना पर्यनुयोगविषयो न भवेत् , अपि तु पर्यनुयोगविषयः स्यादेव । ननूत्पत्तेरित्यायशङ्कायाः, प्रतिविधानमाह- सत्यमिति- यद्भवानाशङ्कते तत् सत्यमित्यर्थः । एवं सति पर्यवसित विवादेन, तथा चाज्ञानिकानां सप्तपष्टिरिति सङ्खधानियमनमसङ्गतं स्यादित्यत आह-साड्यानामिति- "असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । / शकस्य शक्य करणात् कारणाभावाश्च सत् कार्यम् ॥ 1 ॥ " इतीश्वरकृष्णकारिकया तन्मते सत्कार्यस्य व्यवस्थितेः । शाक्यानां बौद्धानाम् , मते इत्यनुवर्तते, एक्मग्रेऽपि, बौद्धानां मते सर्वस्य क्षणिकरवेनोत्पत्तितः प्राकाले न कथञ्चिदपि सत्त्वमित्यसत एवोत्पत्तिः । नैयायिकानामिति वैशेषिकाणामप्युपलक्षणम्, तेषां मते अभूत्वा भवनलक्षणाया उत्पत्तेः प्राकाले नास्त्येव कार्यस्य सत्त्वमिति, असत उत्पत्तिः, उत्पत्तिरिति च सर्वत्रानुवर्तते । जैनानां स्याद्वादिनाम, तन्मते सर्वथा सति सर्वथाऽसति च कारकाणां व्यापारवैयाद् द्रव्यरूपेण सतः पर्यायात्मना चासत इत्येवं सदसत उत्प्त्तिः। वेदान्तिनां ब्रह्माद्वैतवादिना मते ब्रह्मातिरिक्तस्याशेषस्याविद्यकस्य न पारमार्थिकसत्त्वं ब्रह्मज्ञानेनाविद्यया सहितस्य कार्यमात्रस्य निवृत्तिलक्षणबाधविषयत्वात् , नापि तस्य क्वचिदप्य प्रतीयमानत्व लक्षणमसत्त्वं प्रतीयमानत्वादित्येवं सत्त्वाऽसत्त्वाभ्यां निर्वस्तुमशक्यत्वादनिर्वाच्यस्य कार्यस्योत्पत्तिरित्येवं दर्शनभेदेन मतभेदेन, चतुर्विघायाः चतुःप्रकारायाः, उत्पत्तेः प्रसिद्धत्वाद्, भेदचतुष्टयोपन्यासे उत्पत्तेर्विकल्पचतुष्टयोपन्यासे व्यवस्थिते सति, भेदान्तरस्यापि निरुक्तभेदचतुष्टयभिन्नविकल्पस्यापि, जिशासितत्वेन जिज्ञासितत्वमात्रेण, अनतिप्रयोजनस्वात् विशिष्टप्रयोजनाभावादित्यर्थः । येनेति- येन रूपेण सत्त्वादिना, यज्ञानम् उत्पत्तिज्ञानम् , इष्टसाधनत्वेनाभिमतफलजनकत्वेन, अन्यः साङ्ख्य-शाक्य. नैयायिक-जैन-वेदान्तिभिः, अभिमतम् उररीकृतम् , तेन रूपेण सत्त्वादिन! " तज्ज्ञानवैकल्य" इत्यस्य स्थाने " तज्ज्ञानवैफल्य " इति पाठो युक्तः, अर्थस्तु व्यक्त एव । वैनयिकानां स्वरूपं तद्भेदांश्च निरूपयति- विनयेनेति तेषां वैनयिकानाम् । एते च वैनयिकाश्च । अनवधृतेति- अनवधृतानि लिङ्गावारशास्त्राणि यैस्तेऽनवधृतलिङ्गाचारशास्त्राः, इदमेव लिङ्गमस्माकमयमेवाचारोऽस्माकमिदमेव शास्त्रं सिद्धान्तोऽस्माकमित्येवमवधृतलिजाचारशास्त्रा ये न भवन्ति ते इति यावत् । किस्वरूपास्ते ? इत्यपेक्षायामाह-विनयप्रतिपत्तिलक्षणा इति-गुर्वादीनां विनय एवास्माभिरनुष्ठेय इत्येवं या विनय प्रतिपत्तिविनयस्वीकारस्तल्लक्षणा इत्य्र्थ्ः। अमुनोपायेन तथाहीत्यादिना अनन्तरवक्ष्यमाणेन प्रकारेण, द्वात्रिंशद् द्वात्रिंशत्सङ्खयकाः । अवगन्तव्याः ज्ञेयाः । वैनयिकानां द्वात्रिंशद्भेदावगमोपायमेव भावयति- तथाहीति । इति एवम् । चत्वारः चतुः Page #242 -------------------------------------------------------------------------- ________________ मयामृततरक्षिणी-सरहिणीतरणिभ्यो समतो myopdeshH। देश-कालोपपन्नेन विनयः कार्य इति चत्वारो भेदाः, अष्टसु स्थानेषु प्रत्येक मिलिता द्वात्रिंशदितिः सर्व. सण्या पुनरेतेषां पाखण्डिनां त्रीणि शतानि त्रिषष्ट्यधिकानि सिद्धानि, अन्यत्राप्युक्तम् आस्तिकमत आत्माद्या नित्याऽनित्यात्मका नव हि सन्ति । काल-नियत स्वभावेश्वरा-'ऽत्मकृतितः स्व-परसंस्थाः ॥ 1 ॥ काल-यहच्छा-नियति-स्वभावेश्वरा-'ऽत्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः स्व-परसंस्थाः ॥ 2 ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्वैतावाच्याश्च को वेत्ति । / 3 ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुर-नृपति-यति-ज्ञाति-स्थविरा-'धम-मातृ-पितृषु सदा ॥ 4 ॥ " [ नन्वेवमास्तिकगणस्यापि पाखण्डपक्षनिक्षेपे स्वरूपेणात्मास्त्येवेत्यादिनयवादिनो जैना अपि पाखण्डिनः स्युः तद्वादस्य क्रियावादभेदस्वरूपत्वादिति चेद् ? एकान्ते न तथाश्रद्धा, अत एवैकान्तेन षट्कायादिश्रद्धानेऽपि तत्त्वतः सम्यक्त्वाभावः सम्मतौ प्रतिपादितः, tathAhi"NiyameNa सद्दहन्तो छक्काए भावओ ण सद्दहै । हंदी अपजसु वि सद्दहणा होइ अविभत्ता ॥ " [sa0 तु. gA0 28 ] स्न्ग्ख्च्काः। भेदाः विकल्पाः, कायिकविनयः, वाचिकविनयः, मानसिकविनयः, दानविनयश्चेति चत्वारो मेदा इति यावत् , ते चत्वारो भेदाः प्रत्यकमष्टसु स्थानेषु सुरे कायिकविनयादयश्चत्वारः, नपतौ निरुक्तचत्वारः, यतिषु ते चत्वारः, ज्ञातिषु ते चत्वारः, स्थविरेषु ते चत्वारः, अधमेषु ते चत्वारः, मातरि ते चत्वारः, पितरि ते चत्वार इत्येवं प्रत्येकमष्टसु स्थानेषु चत्वारो मिलिताः सन्तोद्वात्रिंशद्भेदा भवन्तीत्यर्थः । सर्वसङ्खयेति-क्रियावादिनामशीत्युत्तरं शतम् ,अक्रियावादिनां चतुरशीतिः, अज्ञानिकानां सप्तषष्टिः, वैनयिकानां द्वात्रिंशत् , ताश्च सर्वा मिलिताः सर्वसङ्ख्या त्येत्य्र्थ्ः। एतेषां क्रियावाद्यादीनाम् । निरुतक्रियावाद्यादिसंख्याभेदे ग्रन्थान्तरसंवादमुपदर्शयति-अन्यत्राप्युक्तमिति । आस्तिकमते क्रियावादिमते, अन्यत् स्पष्टम् , प्रथमपद्ये क्रियावादिनामशीत्युत्तरशतभेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः । कालेत्यादिद्वितीयपोनाक्रियावादिनां चतुरशीतिभेदा भाविताः, नास्तिकवादिगणमते अक्रियावादिबौद्धादिमते । अज्ञानिकवादिमतमित्यादितृतीयपधेनाज्ञानिकानां सप्तषष्टिर्भेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः। एवं वैनयिकमतमित्यादि-तुरीयपद्ये कण्ठतोऽनुक्ता अप्युपायदर्शनेन द्वात्रिंशद्भेदाः सूचिताः, चतुर्णामपि पद्यानामर्थः पूर्वग्रन्थतः स्पष्टीकृत इति न तेषां व्याख्या आदता । शङ्कते- नन्विति । एवं क्रियावादिनः पाखण्डिमध्ये परिगणनं कृत्वा तत्सङ्ख्याभिधानप्रकारेण । अस्त्येवत्यादीत्यत्रादिपदेन पररूपेणात्मा नास्त्येवेत्यादीनामुप्ग्र्ह्ः। तद्वादस्य जैनाभिमतस्यावादात्मवादस्य । उत्तरयति- एकान्त इति । न तथाश्रद्धा यथाऽनेकान्तवादे जैनानां श्रद्धा तेषामेकान्तवादे तथा श्रद्धा न । अत एव यत एवैकान्तवादे श्रद्धा न तत एव । एकान्तेन षट्कायश्रद्धाने सम्यक्त्वाभावावेदिकां सम्मतिगाथामुग्लिखति--णियमेण इति-नियमेन श्रद्दधानः षट् कायान् भावतो न shrddhte। हन्दि अपर्यायेध्वपि श्रद्दधाना भवन्ति अविभक्ता । " इति संस्कृतम् । उक्तगाथाया अर्थमुपदर्शयति- अस्या अर्थ इति । नियमेनेत्यस्य विवरणम्- अवधारणेनेति । अवधारण कीदृशमित्यपेक्षायामाह- षडेवैते जीवाः कायाश्चेत्येवमिति- षटकायानित्यस्य षट जीवान् षट् कायाश्चेत्यर्थः । कथं भावतः षट् कायान्न श्रद्धत्ते ? इत्यपेक्षायां तत्र hetumupdrshyti-jiivraashypekssyeti| तेषां जीवानाम् , जीवत्वसामान्यापेक्षया जीवानामेकत्वेन घट्दैकान्तस्य तत्राभावादित्यर्थः । कायेष्वपि Page #243 -------------------------------------------------------------------------- ________________ नयारततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरे । अस्या अर्थ:-नियमेन-अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् , जीवपुद्गलानामपि परस्पर. विनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् , हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षितभेदपर्यायेषु, अविभक्तश्रद्धा एकरूपश्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चान षट्वा-षट्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः- एकान्तश्रद्धानमात्रं न मिथ्यात्वलक्षणम्, अनेकान्तानेकान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाबैकान्तश्रद्धानम् , तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा( तात्पर्यताविषयत्वम् , तेनाभिनिवेशा-'भिग्रहयोयोरपि सङ्ग्रहः, न चेदृशं मिथ्यात्वभनेकान्तव्यापकत्वव्युत्पत्तिरहितानैकान्तेन षट्वमेकत्वस्यापि भावादित्याह- कायानामगीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलल्वेनैकत्वमित्येव किन्तु जीव-पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह- जीव-पुद्गलानामपीति । " परस्पर" इत्यस्य स्थाने " परस्परम्' इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते, तयेत्युपदर्शनम् । अपर्यायबित्यस्य विवरणम्- अविवक्षितभेदपर्यायेष्विति- अपर्यायश्वित्यस्य यथाश्रुतं पर्यायरहितवित्यर्थों म सम्भवति पर्यायरहितस्य द्रव्यस्यामावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्तश्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्तश्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतो'. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षटकायाभ्युपगमे । षट्रवाषट्वादिना सप्तमङ्गीपथेन स्यात् षद् जीवाः, स्यादषद जीवाः, स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः, स्यात् षट् स्यादवक्तव्याश्र जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः, स्यात् षद स्यादषट् स्यादवतव्याश्च जीवा इत्येवं सप्तमगीमाण । " भावत इत्युतिः माया" इत्यस्य स्थाने "मावत इत्युक्तिभाचा" इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योकि:-कथन तद्भङ्गया- तदुक्तिशैल्या, अस्य न विहन्यते' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरंण । एवमुक्त षद् जीवनिकाया इत्येवमुक्के- कथितम् । इति इत्याकारिका या जिनवचने रुचिः- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्वाद् द्रव्यसम्यग्दृष्टिभवत्येव, न तु स वव्यतो मिथ्याष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीका. काराणाम् । अयम एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्र्क्त्तीक्रिय्मान्न्ः। aashyo'bhipraayH| अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम् , यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम्, इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एवं स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोर्3अनेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्तानकान्त shrddhaane। अतिव्याप्तः अनेकान्तानेकान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्त. श्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छ्ति-किन्विति। उत्तरयति-शासनबाबैकान्तश्रद्धानमिति-- मिथ्यात्वलक्षणमित्यनुकर्षण सम्बध्येत, शासनबाह्यस्य- जनसद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धति - ' सूत्रा( तात्पर्यता" इत्यस्य स्थाने " सूत्रतात्पर्या" इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्यजैनागमलक्षणसूत्रस्य तात्पर्य तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य 'सङ्कहः' इत्य्न्नान्व्य्ः। तथा च षडेव जीवकाया इत्यस्यकान्तस्य निरुक्तशासनबाह्यत्वाभावातू तच्छद्धानं न मिथ्यात्वमित्याह Page #244 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो भयोपदेश । नामपि प्राञ्जलबुद्धिनामेकान्ततः षट्कायादिश्रद्धानवताम् , तान् प्रति वृद्धस्तमेव सत्यमित्यादिरीत्येव सूत्रतात्पर्यविशदीकरणात् , यद्वा सूत्र परम्परोभयप्रामाण्यानुपजीव्यकान्तश्रद्धानमेव मिथ्यात्वम् , तह न तेषाम् , सम्यक्त्वं चानभिगृहीतकुदृष्टित्वरूपसलेपकविलक्षणमेव, तच्चानेकान्तव्यापकत्वव्युत्पत्तिजनित. श्रद्धानरूपविस्ताररुचिस्वरूपसम्यक्त्वापेक्षयाऽप्राधान्येन द्रव्यतया व्यपदिश्यते, तेन द्रव्य-भावाभ्यां सम्यक्त्व मिथ्यात्वयोर्द्वयोरपि तुल्यव्यापारे न तज्जन्यक्रियाद्वययोगपद्यापत्तिरिति, युक्तं चैतत् , इत्यमेव तेषां मार्गानुसारितुणप्रसंशया परपाखण्डप्रशंसारूपसम्यक्त्वातिचारानापत्तेः, तत्र हि पर. पाखण्डानां सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामिति व्याख्यातमाचार्यैः, तथा च परपाखण्डतावच्छेदकधर्मप्रकारेणैव प्रशंसाया अतिचारस्वमित्यागतम् , स च धर्मस्तत्तद्व्यक्तित्वम् , अनाचारलिङ्गवेषादिकमेरकाचारादिमत्त्वेऽप्यभिनिविष्टत्वादिकं वा यथास्थानं ग्राह्यम् , अत एवैतेषां प्रशंसा न कार्यों पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणेति शृङ्गग्राहिकादिनोदाहृतम् । स्व-परविभागोऽपि नापेक्षयैव, परकीयन चेति। ईदृशं निरुक्तशासनबाखैकान्त श्रद्धानलक्षणम् । अनेकान्तव्यापकत्वव्युत्पत्तिरहितानामपि अनेकान्तं वस्तुमात्रवृत्तीत्येवस्वरूपा व्युत्पत्तिमतिरनेकान्तब्यापकव्युत्पत्तिः, तद्रहितानामपि- तद्विकलानामपि । प्राञ्जलबुद्धीनां सरलबुद्धीनाम् । एकान्ततः नियमेन । षदकायादिश्रद्धानवता कायाः षटू जीवाः षडित्यादिश्रद्धावताम् , ईदृशं मिथ्यात्वं नैवेत्यर्थः । ननु वृद्धपरम्पराप्राप्तसूत्रतात्पर्य 'स्यात् षटकायाः, स्यात् षट् जीवाः' इत्याधनेकान्ते एव, न तु 'नियमेन षटकायाः' इत्येकान्ते इति निरुक्ततात्पर्याविषयत्वात् प्रकृतकान्तस्यापि शासनबाह्यत्वमेवेति तद्विषयश्रद्धानं कथं न मिथ्यात्वमित्यत आह-तान् प्रतीति-निरुक्तप्राञ्जलान् प्रतीत्यर्थः । "तमेव" इत्यस्य स्थाने "तदेव" इति पाठो युक्तः, यदा "सत्यम" इत्यस्य स्थाने "सचं " इति पाठः, "तमेव सचं निस्संकजं जिणेहिं पन्नतं" ] इत्यादिरीत्येत्य्र्थ्ः। प्रकारान्तरेण मिथ्यात्वं निरुच्य तदभावावेदकं क्ल्पान्त्र्माः-य्द्व्ति। सूत्रंतिसुत्रं च परम्परा च- वृद्धपरम्परा च सूत्रपरम्परे, तदुभयस्य- तदन्यतरस्य यत् प्रामाण्यं तदनुपजीवि- तदनपेक्षं यदेकान्तश्रद्धानं तदेव मिथ्यात्वमित्यर्थः, अत्रोभयपदस्यान्यतरार्थकत्वकथनेन प्रकृतश्रद्धानसूत्रप्रामाण्यानुपजीवित्वेऽपि न क्स्स्त्तिः। तच्च निरुक्तमिथ्यात्वं च । न तेषां नकान्तषदकायादिश्रद्धावताम् । ननु तेषां मिथ्यात्वाभावे सम्यक्त्वं प्राप्त तच्च कथं द्रव्यतो न भावत इत्यपेक्षायामाह- सम्यक्त्वं चेति । तच्च निरुक्तसम्यक्त्वं c। अनेकान्तेति- अनेकान्तं वस्तुमात्रगतमिति बुद्धिलक्षणा याऽने कान्तव्यापकव्युत्पत्तिस्तन्जनितं यत् सर्ववस्तुव्यापकानेकान्तस्वविषयकं श्रद्धानं तद्रूपातदामिका या विस्ताररुचिस्तत्स्वरूपं यत् सम्यक्त्वं तदपेक्षयाऽप्राधान्येन द्रव्यतया निरुक्तसम्यक्त्वं व्यपदिश्यत इत्यर्थः । तेन निरुक्तविवेकेन, अस्य न तजन्येत्यादिना सम्बन्धः, यत्र द्रव्यतः सम्यक्त्वं तत्र भावतो मिथ्यात्वं यत्र भावतः सम्यक्त्वं तत्र द्रव्यतो मिथ्यात्वमिति कृत्वा द्वयोस्तुल्यव्यापारी बोध्यः, तजन्येति- सम्यक्त्व-मिथ्यात्वव्यापारद्वयजन्येत्यर्थः । अस्य विवेकस्य युक्तत्वमावेदयति- युक्तं चैतदिति । इत्थमेव निरुक्तविवेचन प्रकारेणैव । तेषां षट्कायादिश्रद्धावताम् । मार्गानुसारिणो यो गुणः न्यायसम्पन्न विभवः" इत्यादिरूपस्तत्प्रशंसया प्रशंसाकर्तुः परपाखण्डप्रशंसारूपो यः स्म्य्क्त्वातिचार्स्त्स्यानाप्त्तेरित्य्र्थ्ः। तत्र परपाखण्डप्रशंसारूपसम्यक्त्वातिचारे । hi ytH। परपाखण्डानो प्रशंसा परपाखण्डप्रशंसेति समासविग्रहे स्थितं परपाखण्डानामिति वाक्यं सर्वज्ञप्रणीतपाखण्डत्वव्यतिरिक्तानामित्येवं व्याख्यातमाचार्यरित्यर्थः । तथा च निरुक्तव्याख्याने च । परेति- यद्रूपेण परपाखण्डत्वं स धर्मः परपाखण्डतावच्छेदकस्तत्प्रकारेणैव परपाखण्डप्रशंसाया अतिचारवं- सम्यक्त्वातिचारत्वमागत- प्राप्त्मित्य्र्थ्ः। स च धर्मः परपाखण्डतावच्छेदकधर्मश्च । तत्तद्वयक्तित्वम् यद्यव्यक्तौ पाखण्डत्वमभिमतं तत्तद्व्यक्तिनिष्ठतत्तस्यक्तित्वम्, अस्य यथास्थानं ग्राह्यमित्यनेन सम्बन्धः । अनाचारेति- परपाखण्डतावच्छेदकधर्मोऽनाचारलिङ्गवेषादिकं यथास्थानं ग्राह्य्मित्य्न्व्य्ः। अत एव उक्तरूपपरपाखण्डत्वाश्रयणादेव, अस्योदाहृत्मित्य्नेनान्व्य्ः। पतेषां पुण्यभाज एते सुलब्धर्मभिर्जन्मेत्यादिलक्षणा प्रशंसा, न Page #245 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः । 395 - स्यापि सद्भावशोधितस्य स्वकीयत्वेन, स्वकीयस्यापि चासग्रहादिना परकीयत्वेन विश्रामात् , अत एवाकरणनियमादिवचनानां परसमयस्थाना( म )नादरे तन्मूलदृष्टिवादस्याशातना दुष्करकारिणाम् , अपि च गुरुकुलवासत्यागिनां तपोव्रतादिगुणानुमोदने दीर्घसंसारिणा( ता) तत्र तत्र प्रतिपादिता, इत्यधिक धर्मपरीक्षायां ॥ 128 ॥ क्रियानयः क्रियां ब्रूते, ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तच्च, भूयस्यो युक्तयो द्वयोः ॥ 129 ॥ क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्षभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ 130 ॥ ज्ञानमेव शिवस्याध्वा, मिथ्यासंस्कारनाशनात् । क्रियामात्रं स्वभव्यानामपि नो दुर्लभं भवेत् ॥ 131 ॥ तण्डुलस्य यथा चर्म, यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र !, पुरुषस्य तथा मलः ॥ 132 ॥ बठरश्च तपस्वी च, शूरश्चाप्यकृतवणः । मद्यपा स्त्री सती चेति, राजन्!न श्रद्दधाम्यहम् ॥ 133 ॥ ज्ञानवान् शीलहीनश्च, त्यागवान् धनसङ्ग्रही । गुणवान् भाग्यहीनश्च, राजन्! न श्रद्दधाम्यहम् ॥ 134 ॥ इति युक्तिवशात् प्राहुरुभयोस्तुल्यकक्षताम् । मन्त्रेऽप्याह्वानं देवादेः, क्रियायुग्ज्ञानमिष्टकृत् ॥ 135 ॥ ज्ञानं तुर्ये गुणस्थाने, क्षायोपशमिकं भवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ 136 ॥ Varmammrammarurwwwmicrormer कार्येत्य्न्व्य्ः। अक्षग्राहिकादिनेति- शृङ्गं हस्तेन गृहीत्वेयं गौममेत्येवं यत् परं प्रति विशिष्योपदर्शनं तत्र शृङ्खप्राहिकान्यायः प्रवर्तते । स्वपरेति- " नापेक्षयैव" इत्यस्य स्थाने " चापेक्षयैव " इति पाठो युक्तः । स्वकीयंत्वने. त्यस्य विश्रामादित्यनेनान्वयः । अत एव अपेक्षाश्रयणस्यावश्यकत्वादेव । अनादरे अनाश्रयणे । तन्मूलेति- परसमयस्थाकरण नियमादिवचनमूलेत्यर्थः । दुष्करकारिणां तन्मूलदृष्टिवादस्याशातना तत्र तत्र प्रतिपादितत्यन्वयः । "दीर्घसंसारिणा" इत्यस्य स्थाने " दीर्घसंसारिता" इति पाठो युक्तः । तत्र तत्रेत्यानेडनेन बहुषु प्रन्थेषु तथा प्रतिपादनं नोपेक्षणीयमिति व्यजितम् । अत्र विशेषावगमेच्छुभिरस्मत्कृतधर्मपरीक्षाऽवलोकनीयेत्युपदेशाभिप्रायेणाह-- इत्यधिकं धर्मपरीक्षायामिति ॥ 128 ॥ Page #246 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रायः सम्भवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो, ज्ञाने चारित्रवर्जिते ॥ 137 ॥ क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद् यावच्छैलेश्यां शुद्धसंयमः ॥ 138 / / व्यवहारे तपो-ज्ञान-संयमा मुक्तिहेतवः । एकः शब्दर्जुसूत्रेषु, संयमो मोक्षकारणम् ॥ 139 ॥ सङ्ग्रहस्तु नयः प्राह, जीवो मुक्तः सदाशिवः । अनवाप्तिभ्रमात् कण्ठस्वर्णन्यायात् क्रिया पुनः ॥ 140 ॥ अनन्तमर्जितं ज्ञानं, tyktaashcaanntvibhrmaaH| न चित्रं कलयाप्यात्मा, हीनोऽभूदधिकोऽपि वा ॥ 141 / / धावन्तोऽपि नयाः सर्वे, स्युर्भावे kRtvishrmaaH। चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ 142 ॥ सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौधेः । गुरुचरणकृपातो योजयंस्तान् पदे यः, परिणमयति शिष्यांस्तं वृणीते ysh:shriiH॥ गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गुणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामइयरुः । तत्सातीर्थंभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ 144 ॥ नयामृत0-"क्रियानयः" क्रियानय इत्यादयः श्लोकाः प्रायः स्पष्टाः । अत्र ज्ञान-कर्मसमुच्चयवादे स्व-परसमयविचारः कश्चिल्लिख्यते- तत्र मुमुक्षुकर्मव्यापारतन्त्रं तत्त्वज्ञानवृत्ति नवेति विप्रतिपत्तिः, विधिकोटिरुदयनाचार्याणां निषेधकोटि स्करीयाणाम् , तत्र भास्करीयाणामयमाशय:- तीर्थविशेषस्नान महादान-यम-नियमादिकर्मणां निःश्रेयसकारणत्वं तावच्छन्दबलादेवावगम्यते, तत्त्वज्ञानव्यापार* एकोनत्रिंशदुत्तरशततमात् "क्रियानयः" इत्यादि पद्यादारभ्य चतुश्चत्वारिंशदुत्तरशततमं- " गच्छे." इत्याद्यन्तिमश्लोकं यावत् षोडशसङ्ख्यकपदकदम्बकं स्पष्टार्थत्वान्न व्याख्यानमपेक्षत इत्याह- क्रियानयः इत्यादय इति । अत्र अस्मिन् प्रकरणे । स्व-परसमयविचारः जैनसिद्धान्त-नैयायिकादिसिद्धान्तविचारः । तत्र स्व्-प्र्स्म्य्विचारे। "तन्त्रं" इत्यस्य स्थाने "तत्त्वं" इति पाठो युक्तः । विधिकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीति विधिकोत्तिः। Page #247 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः । - करवं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव बोधयति, तत्र तस्योदासीनत्वात् । न च साक्षात् साधनताव्या( वि )धेः साधनताऽप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य न घटत इत्यपूर्ववाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकतां बोधयितुं प्रगल्भत इति शङ्कापदं हृदि निधेयम् , सामान्यशब्दोऽन्यतमविशेषबाधे तं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावात् दृष्टान्तस्यैवासम्प्रतिपत्तेः, न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयस्तत्र दृष्टेन तत्त्वज्ञानेनैवोपपत्ताव दृष्टकल्पनाया अन्याय्यत्वात् , लाघव सहकृतानुपपत्तिरेव तत्त्वज्ञानव्यापारकत्वे मानमिति वाच्यम्, तत्त्वज्ञानस्यापि व्यवहितत्वेन तत्रापि कर्मणोऽदृष्टद्वारावश्यकत्वाद् निःश्रेयसे द्वारद्वयकल्पने गौरवात् , निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाधनुष्ठानं स्यादिति चेत् ? स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्यामतेः, न च तत्त्वज्ञानत्वेनैव निषेधकोटिः मुमुक्षुकर्मध्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीति निस्सेध्कोत्तिः। तत्र विप्रतिपत्तौ सत्या निषेधकोटिसाधने । अयं तीर्थविशेषस्नानेत्यादिना व्क्स्स्य्मान्न्ः। तेषां तीर्थविशेषस्नान महादान-यम-नियमादिकर्मणाम् । तत्र तीर्थविशेष स्नानादिकर्मणां तत्त्वज्ञानव्यापारकत्वे । तस्य शब्दस्य । न चेत्यस्य विधेय्मित्य्नेनान्व्य्ः। "साक्षात साधनताव्या(वि)धेः साघनताऽप्रतीतेः" इत्यस्य स्थाने "साक्षात् साधनताबाधे विधेः साधनताप्रतीतिः" इति पाठो युक्तः, तथा च तीर्थविशेषस्नानादिकर्मण मोक्ष प्रति कारणत्वं विधिवाक्यात् प्रतीयते, किन्तु तीर्थस्नानादिकर्मणां चिर. विनष्टत्वेन मोक्षाव्यवहितपूर्वेक्षणेऽभावात् साक्षान्मोक्ष प्रति कारणत्वं न सम्भवतीत्येवं तेषां मोक्षं प्रति साक्षात् साधनताया बाधे सति विधेः-विधिवाक्यात् तेषां मोक्ष प्रति साधनताप्रतीतिः परम्परया कारणत्वविषयिणी, परम्पराकारणत्वं नाम स्वजनकव्यापारजनकत्वमिति परम्पराघटकव्यापारमविषयीकृत्य न घटते न सम्भवतीत्येवम्भूतार्थप्रतिपादनपरो योऽपर्ववाच्यतान्यायो यथा स्वर्गकामो यजेतेत्यत्र विधेरिष्टसाधनत्वार्थकत्वपक्षे यागस्य चिरविनष्टस्य कालान्तरभाविस्वर्गरूपेष्टं प्रति साक्षात् साधनत्वं न सम्भवतीति स्वर्गजनकव्यापारजनकत्वलक्षणपरम्पराकारणत्वमभ्युपेयमिति तदुघटकतयाऽपूर्वस्यादृष्टात्मकव्यापारस्य विधिवाच्यतेति तेन न्यायेन, शब्द एवं विधिस्वरूपशब्द एव, वस्तुत. परमार्थतः. तीर्थविशेषस्नानादिकमणां तत्त्वज्ञान व्यापारकता बोधषितं ज्ञापयितुं प्रगल्भते समर्थो भवतीत्येवस्वरूपं शापदं इडि मानसे, न विधेयं न कर्तव्यमित्यर्थः । निषेधहेतुमाह- सामान्यशब्द इति- सामान्यवाचकशब्द इत्यर्थः । अन्यतमविशेषवाघे सामान्यधर्माकान्तयत्किञ्चिद्विशेषस्य बाधे सति । तं विशेषम् । त्यजति तदसाधारणरूपेण तं न बोधयति । न स्वित्यस्य बोधयतीत्यनेनान्वयः । विशेषान्तरं बाधितविशेषभिन्नविशेषम् । तं विशिष्टि- उपादिलित्म्पीतिउपादात्मिस्स्त्त्म्पीत्य्र्थ्ः। विशिष्य न तु बोधयति तदसाधारणरूपेण न बोधयति । कथं न बोधयतीत्यपेक्षायामाहइति स्वभावादिति- यस्य शब्दस्य यत्रार्थे येन रूपेण शक्तिः स शब्दस्तेनैव रूपेण तस्य बोधक इति सम्भवादि. त्य्र्थ्ः। दृष्टान्तस्यैवासम्प्रतिपत्तेरिति-स्वर्गकामो यजेतेत्यत्रापि यागस्य स्वर्ग प्रति साक्षावनकरवस्य बाधे साक्षाबनकस्वरूपेण तमेव विधिन बोधयति, न तु परम्पराजनकत्वरूपेण परम्पराजनकत्वं बोधयति, उक्तस्वभावादित्यपूर्ववाच्यता. दृष्टान्तस्यानभ्युपगमादित्यर्थः । न चेत्यस्य वाच्य्मित्य्नेनान्व्य्ः। कर्मणां तीर्थविशेषस्नानादिकर्मणाम । व्यापार: मोक्षरूपकार्यजनने व्यापार्ः। तत्र व्यापारस्थावश्यकत्वे । लाघवेति - उपस्थितिलाघवेत्यर्थः । निषेधे हेतुमाह-तत्त्वमानस्यापीति- तत्त्वज्ञानान्तरमेव मुक्तिन भवति किन्तु तत्त्वज्ञानेन मिथ्याज्ञानस्य सञ्चितकर्मणां च क्षये सत्यपि भोगमात्रविनाश्यप्रारब्धकर्मणां भोगाद् विनाशे सति मुक्तिभवतीत्येवं तत्वज्ञानस्यापि व्य्व्हित्त्वेनेत्य्र्थ्ः। अथवा तत्त्वज्ञानलक्षणव्यापारात्मककार्यस्यापि तीर्थविशेषस्नानादिकर्मणोऽनन्तरमेवानुत्पत्तेः, किन्तु कालान्तरमुत्पत्त्या तन्मध्यपतितकालप्रयुक्तव्यवधानाश्रयत्वेनेत्यर्थः, अयमेवार्थ उत्त्र्प्र्न्थ्स्न्ग्ग्त्याऽऽद्र्न्नीय्ः। तत्रापि तत्त्वज्ञानोत्पत्तावपि । निःश्रेयसे मोक्षरूपकायें । द्वारद्वयकल्पने तत्त्वज्ञानरूपव्यापार एकः, अपरश्च तत्त्वज्ञानार्थमदृष्टरूपव्यापार इत्येवं व्यापारद्वयकल्पने गौरवात् , atoSETadvAreca कर्मणा मोक्ष प्रति कारणस्वमित्यर्थः । ननु तत्त्वज्ञानद्वारा मोक्ष प्रति कर्मणां कारणत्वे तत्त्वज्ञानान्तरं न कर्माण्यनुष्ठेयानि तत्वज्ञानपूर्ववर्तिकर्मभ्य एव तत्त्वज्ञानद्वारा मोक्षो. Page #248 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलर्3अतो नयोपदेशः । ...आआआआआआआआआआअनवव्-उन्न् मोक्षजनकत्वात् प्राथमिकतत्त्वज्ञानादेव मोक्षोपपत्तौ क कर्मानुष्ठानमिति शङ्कनीयम् " नित्यनैमित्तकैरेव, कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ 1 ॥ अभ्यासात् पक्कविज्ञानः कैवल्यं लभते न्र्ः|" [ इत्यादिपुराणेषु तदभ्यासश्रवणात् , श्रुतिरप्यत्र विपक्षबाधकतया प्रमाणमस्ति, तथाहि-" अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो य उ विद्यायां रताः" [. अस्या अर्थ:- अविद्या-कर्म, तदुपासते-ज्ञानत्यागेन तत्रासक्ता भवन्ति ये, ते अन्धं तमः प्रविशन्तिसंसारान्न मुच्यन्ते, तेन केवलकर्मोपासने न जन्मादिविच्छेदः, ये च विद्यायां रताः, विद्या तत्वज्ञानं तन्मात्रासक्ताः, " u" इत्यव्ययं चकारार्थम् , ते भूयोऽतिशयेनान्धं तमः प्रविशन्ति, नित्याकरणे प्रत्यवायस्य बहुलत्वात् ; ननु " मोक्षाश्रमश्चतुर्थो चै यो भिक्षोः परिकीर्तितः " [ इत्यागमाञ्चतुर्थाश्रमिणामेव मोक्षे अधिकारः, तत्र च "संन्यस्य सर्वकर्माणि " इति स्मृतेः कर्ममात्रत्यागात् क समुच्चयः क वा अकरणे प्रत्यवाय इति चेत् ? न- यानि कर्माण्युपमीतपपत्तेः सम्भवात् , स्वातन्त्र्येण तत्त्वज्ञान-कर्मणोमोक्ष प्रति कारणत्वे तु तत्वज्ञानानन्तरमप्यनुष्ठितं कर्मादृष्टद्वारा मोक्षहेतुर्भविष्यतीति तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाद्यनुष्ठानं स्यादित्याशङ्कते-निःश्रेयस इति । अत्रेष्टापत्तिरेव समाधानमित्याह- स्यादेवेति- तत्त्वज्ञानोत्पत्त्यनन्तरमपि य्म्निय्माद्य्नुस्स्त्थान्मित्य्नुव्र्त्ते। मोक्षे कर्तव्ये मुमुक्षवाधिकारः तस्या यथा तत्त्वज्ञानोत्पत्तेः प्राग् भावस्तथा तत्त्वज्ञानोत्पत्त्यनन्तरमपि भाव इति तद्बलात् तत्त्वज्ञानोत्पत्यनन्तरं यम नं युक्तमेवेत्याह- तदानीमपीति- तत्त्वज्ञानोत्पत्त्यनन्तरमपीत्यर्थः । न चेत्यस्य शनीयमित्यनेनान्वयः, तत्त्वज्ञानत्वेनैवेत्येवकारेणाभ्यस्ततत्त्वज्ञानत्वस्य मोक्षजनकतावच्छेदकत्वव्यवच्छेदः, तत्त्वज्ञानत्वं च प्राथमिकतत्त्वज्ञानेऽपि समस्तीति तावन्मात्रेणापि मोक्षरूपकार्यजननसम्भवात् कस्मिन् कार्ये कर्मानुष्ठानम् ? प्रयोजनाभावान्न तत्वज्ञानोत्पत्त्यनन्तरं यम-नियमाद्यनुष्ठानमिति नाशङ्कनीयमित्यर्थः । तत्र हेतुमाह-नित्यनमित्तिकैरेवेति- स्पष्टम् । तदभ्यासश्रवणात् तत्त्वज्ञानाभ्यासश्रवणात् । न केवलमुक्तार्थ पुराणवचनमेव प्रमाणं किन्तु श्रुतिरपि तत्र प्रमाणमित्याह- श्रुतिरपीति । विपक्षयाधकतया तत्त्वज्ञानाभ्यासाकारणरूपविपक्षवाधकतया । तामेव ध्रुतिमुल्लिखति- अन्धं तम इति । अस्याः 'अन्धं तम' ityaadishruteH| अविद्या-कर्म कमैवात्राविद्याशब्देनोच्यते, तत् कर्म, उपासते इत्यस्य विवरणज्ञानत्यागेन तत्रासका भवन्तीति, यत्तच्छब्दयोर्नित्यसम्बन्ध इति, ये इति शब्दोपादानसामर्थ्यात् ते इति शब्दोऽनुकोऽपि सन्निहितो भवति, ते ज्ञानत्यागेन कर्मोपासनपरा जनाः, अन्धं तमः प्रविशन्तीत्यस्य फलितार्थकथनंसंसारान मुच्यन्त इति, एतेन किमुक्तं भवतीत्यपेक्षायामाह- तेनेति- संसारान्मुक्तेरभावेनेत्यर्थः, केवलेति- ज्ञानासहितेत्यर्थः, विद्यायां रता इत्यस्य विवरण- विद्यातत्त्वज्ञानं तन्मात्रासक्ता इति, ते तत्वज्ञानमात्रासक्ताः, भूय स्य विवरणमतिशयेनेति, कथं तत्त्वज्ञानमात्रासक्तानामन्धे तमसि प्रवेश इत्याकालायामाह-नित्याकरण इतिनित्यकर्माननुष्ठाने इत्यर्थः, प्रत्यवायस्य पापस्य । शङ्कते- नन्विति । मोक्षाश्रम इति- ब्रह्मचर्याश्रम-गृहस्थाश्रमवानप्रस्थाश्रम-संन्यासाश्रमापरनाममोक्षाश्रमभेदेनाऽऽश्रमाश्चत्वार इति तेषां मध्ये चतुर्थो मोक्षाश्रमः, स एव 'वै' इत्यस्यैवकारार्थकत्वात् , य आश्रमः, भिक्षोः संन्यासिनः, परिकीर्तितः शास्त्रे कथित इत्यर्थः, इत्यागमादेवस्वरूपागमवचनात् , चतुर्थाश्रमिणां संन्यासिनाम् , एवेत्यवधारणेन ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थाश्रमिणां त्रयाणां मोक्षानधिकारस्वमावेदितम् । तत्र च संन्यासाश्रमे पुनः । संन्यस्य सर्वकर्माणि सर्वकर्माणि त्रोग्यपि नित्य-नैमित्तिक-काम्यकर्माणि त्यक्त्वा । इति स्मृते: एवंस्वरूपस्मृतिवचनात् । कर्ममात्रत्यागात संन्यासाश्रमे निखिलकर्मपरित्यागात् । क समुच्चयः मोक्षार्थ कर्मभिः समं ज्ञानस्य समुच्चयो दूरापेत्ः। यदा च संन्यासिनो निखिलकर्मस्वनधिकार एवं तदा, व वा अकरणे प्रत्यवायः वा- अथवा, अकरणे- नित्यकर्माकरणे, प्रत्यवायः क- पापं न संभवति । समाधत्ते-नेति । " ण्युपमीत" इत्यस्य स्थाने "प्युपनीत " इति पाठो युक्तः, उपनीतमात्रस्य ब्रह्म-क्षत्र-वैश्यजातीयाखिलोपनयन Page #249 -------------------------------------------------------------------------- ________________ नयामततरहिणी तरङ्गिणीतरणिग्या समबहतो ग्योप्देया। मात्रकर्तव्यत्वेन विहितानि तत्परित्यागस्यागस्याशास्त्रीयत्वात् , सङ्कोचे मानाभावात् , निषिद्धानि काम्यानि च बन्धहेतुत्वात् , धनमूलानि च धनत्यागादेव त्यज्यन्ते, इत्येतावदेव सन्न्यासपदार्थत्वात् , तथा, च गीतावचनम् - "काम्यानां कर्मणां न्यासं, संन्यासं कवयो विदुः । नियतस्य तु संन्यासः, कर्मणो नोपपद्यते ॥ 1 ॥ मोहात् तस्य परित्यागस्तामसः परिकीर्तितः " [ ॥ इति साक्षात् समुच्चयप्रतिपादिकापि श्रुतिः-" विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते" [ - अत्राविद्या कर्म, विद्या च तत्त्वज्ञानं तुल्यवद् यो वेद प्राप्नोतीति पूर्वार्द्धार्थः, वेदेति प्रयोगात् " विदलु लाभे" इति धातोः छान्दसत्वेन भास्करीयैर्दर्शितत्वात् , " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " [ ] इति वाक्यं तु एवकारस्य विदित्वेत्यनन्तरं योजनात् तत्त्वज्ञानस्याप्यपवर्गसामग्री निवेशन नियमपरम्, न तु वाक्यान्तरावधृतकारणताककर्मव्युदा. सनपरम् , समुच्चये चान्यान्यपि भूयांसि वचनानि सन्ति, तथा च गीतावचनम्संस्कारिणः कर्तव्यत्वेन - नित्यकर्म कर्तव्यत्वेन, विहितानि विध्यात्मकश्रुतिय चनप्राप्तानि । तत्परित्यागस्य तेषां कर्मणां संन्यासिनी परित्यागस्य । अशास्त्रीयत्वात् शास्त्रप्रमाणकत्वाभावात् । ननु मोक्षामिणोऽपि कर्मापरित्यागित्वे कर्मसंन्यासाभावात् संन्यासित्वमेव न भवेत्, अखिलकर्मपरित्यागस्यैव संन्यासपदार्थत्वादित्याशकां मनसि कृत्वा तत्प्रतिक्षेपायाह-निषिद्धानीति-निषिद्धानि, काम्यानि च बन्धहेतुत्वात् त्यज्यन्ते इत्य्न्व्य्ः। इत्येतावदेव निषिद्ध. काम-धनाधीनकर्मणां त्यागमात्रस्यैव । काम्यकर्मन्यासस्य संन्यासपदार्थत्वे भगवद्गीतावचनं प्रमाणयति-तथा च गीतावचनमिति । कवयो विद्वांसः । विदुः जानन्ति ! नियतस्य तु अवश्य कर्तव्यस्य पुनः, अवश्यकर्तव्यं च नित्यं नैमित्तिकं च, तस्य कर्मणः । संन्यासः त्यागो, नोपपद्यते न युज्यत इत्यर्थः । मोहात् सर्वकर्मन्यासः संन्यास इति भ्रमात् । तस्य नियतकर्मणः । श्रुतिरपि साक्षात् कर्म-ज्ञानसमुच्चयं प्रतिपादयन्ती तत्र प्रमाणमित्याह- साक्षादिति । तां श्रुतिमुल्लिखति- विद्यां चेति । अस्या अर्थमुपदर्शयति- अत्रेति * अस्मिन् श्रुतिवाक्य इत्यर्थः । अविद्या कर्मेतिअविद्यापदवाच्यं कर्मेत्यर्थः । विद्या च तत्त्वज्ञानमिति - विद्यापदवाच्यं तत्त्वज्ञानमित्यर्थः । वेदेत्यस्य प्राप्नोतीत्यर्थः । कथमित्यपेक्षायामाह-वेदेति प्रयोगादिति । नन्वेवं तत्वज्ञानमात्रस्यैव मोक्षजनकत्वप्रतिपादिकाऽपि श्रुतिरस्ति तस्याः का गतिरित्यत आह- तमेवेति- आत्मानमेवेत्यर्थः । विदित्वा ज्ञात्वा । अतिमृत्यु मोक्षम् । एति प्राप्नोति । अन्यः तत्त्वज्ञानाद् भिन्नः । अयनाय पुनः संसारेऽनागमनाय, मोक्षप्राप्तये इति यावत् । पन्थाः मागेः, उपाय इति यावत् । न विद्यते नैवास्ति । इति वाक्यं तु एवंस्वरूपं श्रुतिवचनं पुनः, asya niymprmitynenaanvyH| एवकारस्य तमेवेत्यत्र स्थितस्यैव कारस्य । विदित्यनन्तरं योजनात् तथा योजने तं विदित्ववेत्येवंस्वरूपं लभ्यते, यथा दण्डे सत्येव घट इति वाक्याद् दण्डमात्रेण घट इति बोधो न जायते किन्तु दण्डोऽपि घटकारणमिति बोध उपजायते. तेन घटजनकसामग्यां दण्डोऽपि निविशते इति लभ्यते, तथा तं विदित्वैवेत्यादिवाक्यादात्मानं ज्ञात्वैव मोक्षमासादयति न स्वात्मानमज्ञात्वेति बोध उपजायते, तेन अपवर्गजनक सामग्थामवश्यं तत्त्वज्ञानं निविशतीति निय्म्प्र्मुक्त्वाक्य्मित्य्र्थ्ः। तर्हि किं परं नोक्तवाक्यमित्यपेक्षायामाह- न त्विति । वाक्यान्तरेति- विद्यां चाविद्यां चेत्यादिवाक्येत्यर्थः, वाक्यान्तरेणावधृता- निर्णीता, मोक्षं प्रति कारणता यस्य तद्वाक्यान्तरावधृतकारणताकमेवम्भूतस्य कर्मणो व्युदसनपरं सनतात्पर्य नोक्तवाक्यमित्यर्थः, "व्यदासनपरं" इत्यस्य स्थाने "व्युदसनपरं" इति पाठो युक्तः । समाये तत्त्वज्ञानकर्मसमुच्चये । तथा च समुच्चय प्रतिपादकं च, तमभ्ययं ईश्वरम् आत्मानं वा, तदर्चाऽत्र सम्यक् ताज्ञानरूपैव । विष्णुपुराणवचनमपि समुच्चये प्रमाणमित्याह- विष्णुपुराणेऽप्युक्तमिति । तस्मात् मोक्षस्य परमपुरुषार्थत्वात् । Page #250 -------------------------------------------------------------------------- ________________ 400 किणीतरणिय समग्रतो मयोपदेशः । " स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ 35 नयाततरक्रि विष्णुपुराणेऽप्युक्तम्- [ 1 तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ! | " हारीत f ] " उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान - कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥ " [ ] 92 श्रुतिश्च - " सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण ॥ एतन्मूलकमेव 46 [ ] इति, " परिज्ञानाद् भवेन्मुक्तिरेतदालक्षणं परम् । कार्य (य) केशभयाच्चैव कर्म नेच्छन्ति पण्डिताः ॥ 1 ॥ ज्ञानं प्रधानं न तु कर्महीनं, कर्मप्रधानं न तु बुद्धिहीनम् । तस्माद् द्वयोरेव भवेत् प्रसिद्धिर्नोकपक्षो विहगः प्रयाति ॥2॥" [ [] इत्यादि ॥ न च काम्य-निषिद्धनैमित्तकाभ्यां कर्मभ्यां न समुच्चयः तयोस्त्यागात्, न निमित्तिक नित्येन, एकैको व्यभिचारात्, साकल्येनासम्भवात् नापि यत्याश्रमविहितेन । 33 66 न्यायागतधनस्तवज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ 1 ॥ [ 1 66 तत्प्राप्तये मोक्षप्राप्यर्थम्, मोक्षश्च परमानन्दस्वरूपं ब्रह्मैव तस्य पूर्वमपि सत्त्वात् तदुत्पत्तये इत्यनुक्त्वा तत्प्राप्तये इत्युक्तम् । तस्प्राप्तिहेतुः मोक्स्स्प्राप्तिसाध्न्म्। हारीतवचनमपि समुच्चये प्रमाणमित्याह- हारीत इति । सत्येनेत्यादि स्पष्टम् । एतन्मूलकमेव तत्त्वज्ञान-कर्मसमुचयमोक्ष कारणस्थ प्रतिपादको पदर्शितप्रमाणमूलकमेव । रेतदालक्षणं " इत्यस्य स्थाने " रेतदालस्यलक्षणं " इति पाठो भवितुमर्हति । " कार्य " इत्यस्य स्थाने " काय " इति पाठो युक्तः । द्वयोरेव ज्ञान- कर्मणोरुभयोरपि, एवकारस्याप्यर्थकत्वात् अथवाऽस्तु व्यवच्छेदार्थक एवैवकारः, तेन ज्ञानमात्रस्य कर्ममात्रस्य च व्यवच्छेदः । न चेत्यस्य वाच्यमित्यनेनान्वयः । काम्येति काम्यं च निषिद्धनैमित्तिकं च काम्यनिषिद्धनैमित्तिके, ताभ्यां काम्यनिषिद्ध- नैमित्तिकाभ्यां कर्मभ्यां सह ज्ञानस्य न समुच्चय इत्यर्थः । तत्र हेतुः - तयोस्त्यागादितिकाम्य- निषिद्धनैमित्तिककर्मणोः संन्यासिना परित्यागादित्यर्थः । " न निमित्तिकनित्येन " अस्य स्थाने " न नैमित्तिकनित्ये " इति पाठो युक्तः, नैमित्तिकं च तन्नित्यं च नैमित्तिकनित्यं तेन नैमिसिकनित्येन सह तत्त्वज्ञानस्य समुच्चयोऽपि न युक्त इत्यर्थः । नैमित्तिक नित्य कर्मणामनेकविधत्वेन तत्रैकनैमित्तिकनित्यकर्मणो यत्याश्रमविहितस्य सहकारेऽपि तत्त्वज्ञानतो मुक्तेरनुदयेनान्वयव्यभिचारस्य यत्याश्रमविहितयत्किञ्चिचैमित्तिकनित्य सहकृततत्त्वज्ञानस्याप्यभावेऽपि तदन्ययत्किञ्चिनैमित्तिकनित्य सद्दकृततत्त्वज्ञानतो मुक्तेर्भावेन तत्तन्नैमित्तिकनित्यकर्म सद्दकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वे प्रत्येकं व्यतिरेकव्यभिचारस्य सद्भावादिति निषेधहेतुमुपन्यस्यति - एककैकशो व्यभिचारादिति । सकलनैमित्तिकनित्यकर्म सह कृततत्वज्ञानस्य मुक्ति प्रति कारणत्वं तु सकलनैमित्तिक कर्मणामेकदाऽसम्भवेन तत्सहकारस्यापि तत्त्वज्ञानेऽसम्भवादेव न सम्भवतीत्याहसाकल्येनासम्भवादिति । यत्याश्रमविहितेन कर्मणा समुचयोऽपि तत्वज्ञानस्य न सम्भवति गृहस्थस्यापि तत्त्वज्ञानतो मुकेः सम्भवस्यागमे प्रतिपादिततया गृहस्थनिष्ठतत्त्वज्ञानस्य यस्याश्रमविहितकर्मसकृतत्वाभावादित्याह - नापि यत्याश्रम विद्दितेनेति । निषेधे हेतुमाह- न्यायागतधन इति न्यायागतधन इत्यादि प्रथमान्तपञ्चकं गृहस्थोऽपीत्यस्य विशेषणम्, न्यायेनागतं धनं यस्य स न्यायागतधनो न्यायोपार्जितधनवानित्यर्थः, तत्वज्ञाने निष्ठा - श्रद्धा यस्य स तत्वज्ञाननिष्ठः, अतिथिः प्रियो यस्य सोऽतिथिप्रियः यः कश्चिदतिथिः स्वगृहमागच्छति भक्त्या तस्मै यो भोज्यान्नपानाच्छादनवस्त्रादिदानेन स्वात्मानं कृतार्थं मन्यमान इति यावत् देवपितृश्राद्धकारी श्राद्धकृत् सत्यं वदितुं शीलं यस्य स सत्यवादी, इति पच Page #251 -------------------------------------------------------------------------- ________________ तरणियां समग्रतो मयोपदेशः । इत्यागमेन गृहस्थस्यापि मोक्षश्रवणात् इत्युपपत्तिविरोधादेव न समुच्चय इति वाच्यम्, यत्राश्रमे यानि मोक्षहेतुतया विहितानि तैरेव तदाश्रमित्वज्ञानस्य समुच्चयोपपत्तेः न च कर्मणां परस्परव्यभिचारान्निःश्रेयसे च स्वर्गाद् वैचित्रयाभावान्न तत् प्रति कारणत्वमिति वाच्यम्, स्वाभाविक विशेषविरहेऽपि प्रतियोगिभेदेन बिशेषस्य निःश्रेयसेऽप्यविरोधात्, तत्तत्पुरुषीय मुमुक्षुविहितकर्मत्वेन तत्तत्पुरुषीयविजातीयदुःखध्वंसे हेतुत्वसम्भवात्, अवश्यं चाभावरूपे कार्ये प्रतियोगिभेदेन विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाश- पाकयो रूपनाशकारणत्वमिति, न च ज्ञानस्य विहित्वाददृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम्, न च रागाद्यभावाद् योगिनोऽदृष्टोत्पत्त्यसम्भवः, मुक्तिविरोध्यपूर्वोत्पत्तावेव रागादेः सहकारवात्, अरत मोक्षफलक विध्यनुपपत्तिपरिहारादिति वाच्यम्, शुकादितत्त्वज्ञान साध्यतया कॢप्तेन 3 नयासुततर ** विशेषणविशिष्टो गृहस्थो गृहस्थाश्रमे वर्तमानोऽपि विमुच्यते - मुक्तो भवति । इत्यागमेन एवं स्वरूपागमेन । इति एवंप्रकारेण । उपपत्तिविरोधादेव असमुच्चयसाधक युक्तिततिविरोधादेव । निषेधे हेतुमुपदर्शयति- यत्राश्रम इति- " तैरेव तदाश्रमित्वज्ञानस्य " इत्यस्य स्थाने " 'तैरेव तदाश्रमितत्त्वज्ञानस्य " इति पाठो युक्तः, स्वस्वाश्रमविहितकर्मभिस्तत्तदाश्रमिणस्तत्त्वज्ञानस्य समुचयोपपत्तेरित्यर्थः । नन्वेकस्य कर्मणोऽभावेऽपि कर्मान्तरेण मोक्षस्योत्पत्तेर्व्यभिचारेण न कर्मणां मोक्षं प्रति कारणत्वं सम्भवति, यथा स्वर्गे वैजात्यं समस्तीति विजातीयस्वर्गं प्रति यागविशेषस्य कारणत्वम्, तदन्यविजातीयस्वर्ग प्रति तयागान्ययागविशेषस्य कारणत्वम्, एवं तीर्थविशेषस्नानादेरपि तत्तद्विजातीयस्वर्गं प्रति कारणत्वमिति न तत्र व्यभिचारः, तथा मोक्षेऽपि यदि तत्तत्कर्मजन्ये वैजात्यं स्यात् तदा विजातीयमोक्षं प्रति तत्कर्मणः कारणत्वं तदन्यकर्मणस्तु तन्मोक्षगतवैजात्यभिन्नवैजात्याकलितमोक्षं प्रति कारणत्वमित्युपगमे व्यभिचारो न भवेत्, न चैवम्, मोक्षे दुःखध्वंसात्मकत्वेनाभावस्वरूपे वैजात्याभावादित्याशङ्कय प्रतिक्षिपति न चेति- अस्य वाच्यमित्यनेनान्वयः । तत् प्रति निःश्रेयसं प्रति । निषेधहेतुमुपदर्शयति- स्वाभाविकविशेषविरद्देऽपीति- अभावात्मके मोक्षे अवान्तरजात्यात्मकस्वाभाविकविशेषस्याभावेऽपीत्यर्थः । दुःखध्वंस लक्षणस्य मोक्षस्य प्रतियोगिनो दुःखस्य वैजात्यसम्भवाबू विजातीयदुःखप्रतियोगिकत्वलक्षणविशेषस्य निःश्रेयसेऽप्यविशेष इत्याह- प्रतियोगिमेदेनेति । प्रतियोगिभेदेन निःश्रेयसे विशेषस्य सम्भवे विशिष्य कार्यकारणभावो यथा सम्भवति तथोपदर्शयति तत्तत्पुरुषीयेति । कार्यकारणभावोपपादनाय प्रतियोगिभेदप्रयुक्तस्याभावे विशेषस्यावश्याभ्युपगन्तव्यत्वं दर्शयति- अवश्यं वेति- अस्याभ्युपगन्तव्यं इत्यनेनान्वयः । कथमित्यस्य रूपनाशकारणत्वमित्यनेनान्वयः । अन्यथा अभावे विशेषानभ्युपगमे, आश्रयनाशादपि रूपस्य नाशः, पाकादपि रूपस्य नाशः, तथा चाश्रयनाशाभावेऽपि रूपनाशस्य भावेन व्यभिचारेण रूपनाशस्य कारणत्वं न भवेत् एवं पाका भावेऽपि रूपनाश आश्रयनाशाद् भवतीति व्यभिचारेण पाकस्य कारणत्वं न स्यात्, अभावे विशेषाभ्युपगमे तु विलक्षणरूपनाशं प्रति आश्रयनाशत्वेन कारणत्वम् तद्विलक्षणरूपनाशं प्रति पाकत्वेन कारणत्वमित्येवं कार्यकारणभाव: सम्भवतीत्यर्थः । न वेत्यस्य वाच्यमित्यनेनान्वयः, यद् विहितं तददृष्टद्वारा कार्यजनकं यथा दर्शपूर्णमासादिकं विहितमतस्तदप्यदृष्टद्वारेव मोक्षजनकमिति तत्त्वज्ञानस्य विहितमदृष्टद्वारा स्वर्गात्मक कार्यजनकं तत्त्वज्ञानं च विहितत्वाद् द्वारीभूतादृष्टजनकत्वेनादृष्टस्यैव प्राधान्यं स्यादित्यर्थः । उक्ताशङ्कायाः प्रतिविधानमाशङ्कय प्रतिक्षिपति न चेति तत्वज्ञानं योगिन एव भवति, तत्र च रागादिकं नास्ति, रागादिकं चादृष्टस्य कारणमिति रागादिरूपकारणाभावान्न तत्रादृष्टमुत्पद्यते, ततश्च विहितत्वमप्रयोजकत्वान तत्वज्ञानस्यादृष्टजनकत्वसाधनायालमित्यदृष्टस्याभावान्न तस्य मोक्षजनकत्वमिति न तस्य प्राधान्यमिति न चेत्यर्थः । तत्र हेतुमाह- मुक्तीति- मुक्तिविरोधि यदपूर्वमदृष्टं तदुत्पत्तावेव रागादे: सहकारिविधया कारणत्वात् तत्त्व. ज्ञानाद् यददृष्टं भवति तन्मोक्षानुकूलमेव न तु मोक्षविरोधीति तदुत्पत्तौ न रागादिकं कारणमिति तदभावेऽपि योगिन्यैष्टोत्पतिः सम्भवतीत्यदृष्टस्य प्राधान्यं स्यादेवेत्यर्थः । तावतैव अदृष्टस्य कारणत्वेनैव मोक्षफलकतत्वज्ञानविधैरनुपपत्तिविरहादित्यर्थः । उक्काशङ्काप्रतिक्षेप हेतुमुपदर्शयति- शुकादीति - शुको व्यासपुत्रस्तस्य तत्वज्ञानान्मिथ्याध्वंसादेव मुक्तिरिति 51 Page #252 -------------------------------------------------------------------------- ________________ 402 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समबर्3अतो nyopdeshH। मिथ्याज्ञानध्वंसेन दृष्टेनैवोपपत्तावदृष्ट कल्पनाऽयोगात्, अन्यथा भेषजादिष्वपि तत्कल्पनापत्तः, एवं च विहितत्वं तत्रैव व्यभिचारीति द्रष्टव्यम् , न चावघातवन्नियमादृष्टकल्पना, तत्र वैतुष्यस्यान्यथापि सम्भवेन सा, अत्र तु मिथ्याज्ञानस्य निवृत्तेरन्यथाऽसम्भव इति विशेषात् , नन्वत्रापि विरोधिगुणान्तरोत्पत्तेरपि मिथ्याज्ञानध्वंसः सम्भवति, न च मिथ्याज्ञानपदं तद्वासनापरम्, तत्त्वज्ञानात् तद्ध्वंसस्यैवाङ्गीकारात् , तस्य चान्यथा असम्भव एवेति वाच्यम् , अचिकित्स्यरोगादितापस्यापि सम्भवात् , न चेतरवासनानाशेऽपि ततः संसारवासनाया अनाश इति वाच्यम् , सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , अन्यथा तत्र तत्त्वज्ञानस्य व्यापारतया क्लुप्तो यो मिथ्याज्ञानध्वंसस्तन दृष्टेनान्यत्रापि मोक्षरूपफलस्योपपत्तावदृष्टस्य व्यापारतया कल्पनाया अयोगादित्यर्थः । अन्यथा दृष्टेन कार्योपपत्तावप्यष्टस्य क्ल्प्ने। तत्कल्पनापत्तेः अदृष्ट कल्पनापत्तेः, भेषजादीनामपि विहितत्वेनादृष्टजनकत्वसाधनस्य कर्तुं शक्यत्वादिति तत्राप्यदृष्टस्य प्राधान्यं प्रसज्येतेत्यर्थः । एवं च भेषजादीनां दृष्टद्वारेणेव फलजनकत्वव्यवस्थितौ च, भेषजादीनां विहितत्वमस्ति, अदृष्ट जनकत्वं च नास्य दृष्टजनकत्वरूपसाध्याभाववति भेषजादौ वृत्तित्वाद् विहितत्वं व्यभिचारीति न तेन तत्त्वज्ञानस्यादृष्टजनकत्वं सिध्यतीति नादृष्टस्य प्राधान्यमित्यर्थः । ननु ब्रीहीनवहन्तीत्यत्र व्रीहीनवहन्यादेवेति नियमविध्याश्रयणाद् वैतुष्यलक्षणदृष्टव्यापारस्य सम्भवेऽपि नियमान्यथाऽनुपपत्त्याऽवघातजन्यादृष्टं व्यापारतया करप्यते, तथा प्रकृतेऽपि आत्मा ज्ञातव्य एवेति नियमविध्याश्रयणात् तदन्यथानुपपत्त्या नियमादृष्ट कल्पनीयमित्यदृष्टस्य प्राधान्यं स्यादेवेत्याशय प्रतिक्षिपति-न चेति। प्रतिक्षेपहेतुमुपर्शयतितत्रेति-व्रीहीनवहन्तीत्यत्र वैतुज्यकरणार्थक एवं यद्यवघातस्तदा वैतुष्यरूपकार्यस्यावघातमन्तरेणापि नखविदारणादिना सम्भवेनावघातस्य वैयर्य स्यादतोऽदृष्टद्वारा ब्रीहिकरणकयाग एवावघातस्य हेतुत्वमिति कल्पनाऽऽश्यकी, प्रकृते तु तत्त्वज्ञानतो मुक्तिमिथ्याज्ञाननिवृत्तिमन्तरेण न सम्भवति, मिथ्याज्ञाननिवृत्तिश्चात्मज्ञानमन्तरा न सम्भव इति मिथ्याज्ञाननिवृत्तस्तत्त्वज्ञानजन्यत्वमावश्यकमिति न प्रयोजनं नियमादृष्टकल्पनाया इत्येवं विशेषादित्यर्थः । शङ्कते- नन्विति । अत्रापि तत्त्वज्ञान विधिस्थलेऽपि । विरोधीति- यथा ज्ञानान्तरं स्वरोधीच्छादिना नश्यति योग्यविभुविशेषगुणानां स्वाव्यवहितोत्तरवृत्तिविशेषगुणनाश्यत्वमिति नियमात्, तथा मिथ्याज्ञानमपि स्वविरोधिगुणान् नश्यतीति मिथ्याज्ञानध्वंसस्यान्यथैवोपपत्तेरदृष्टमेव तत्त्वज्ञानजन्यमभ्यपेयमिति तस्य प्राधान्यं स्यादेवेत्यर्थः । अत्र समाधानमाशय प्रतिक्षिपति-नचेति- अस्य वाच्यमित्यनेन सम्बन्धः । तद्वासनापरं मिथ्याज्ञानजन्यवासनारूपार्थतास्पयेकम् , तथा च वासनाया भावनाख्यसंस्काररूपाय अतीन्द्रियखेन योग्यविभुविशेषगुणत्वाभावान स्वविरोधिगुणत्वाभावान स्वविरोधिगुणान्तरोत्पत्तितो नाश इति तत्त्वज्ञाननाश्यत्वमेव तस्या अभ्युपेयमित्याह- तत्त्वज्ञानादिति । तद्ध्वंसस्यैव मिथ्याज्ञानजन्यवासनाच्वंसस्यैव । तस्य च मिथ्याज्ञानवासनाध्वंसस्य तु । अन्यथा तत्त्वज्ञानमन्तरेण । निषेधहेतुमाह- अचिकित्स्येति " अचिकित्स्यरोगादिताप. स्यापि सम्भवात" इत्यस्य स्थान "अचिकित्स्यरोगादिनाशवत् तस्यान्यन्यथासम्भवात्" इति पाठो युक्तः, अचिकित्स्य:चिकित्सया निवर्तयितुमशक्यो यो रोगस्त दादेर्यथा चिकित्साद्यतिरिक्तकारणान्तरादेव नाशस्य सम्भवस्तथा मिथ्याज्ञानान्यवासनानाशस्यापि तत्त्वज्ञानातिरिककालादिकारणादेव सम्भवादित्यर्थः । ननु कालस्मृत्यादिरूपकारणान्तरादन्यवासनानाशस्य सम्भवेऽपि मिथ्याज्ञानजन्यसंसारवासनाया न तत्त्वज्ञानातिरिक्तकारणतः सम्भव इति तत्त्वज्ञानादेव मिथ्याज्ञानजन्य. वासनानाश इत्याशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यमित्यनेनान्वयः । इतरवासनानाशेऽपि तत्त्वज्ञानभिन्नकालस्मृत्यादिकारणबलान्मिथ्याज्ञानवासनाभिन्नवासनानाशेऽपि । ततः तत्त्वज्ञानभिन्नकारणतः । निषेधे हेतुमाह-सामान्यावच्छेदेनेति-विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्खयेति गीयते ॥ " इति वचनाद् यत्सामान्यावच्छेदेन यस्य पाक्षिकप्राप्तिः- कारणान्तरेण सम्भवालोचनायामप्राप्तिस्तदनालोचने प्राप्तिः, तस्यां सत्यां नियमविधिमवतीत्यत: सामान्यावच्छेदेन पाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा ऋतौ भार्यामुपेयादित्यत्र नियमविधिवादिमते तावेव भार्यामेव उपेयादेवेति, तत्र ऋतुकाले तद्भिनकाले च रागतो भार्यायां गमनं प्राप्तम्, तत्र यदा ऋतुभिन्नकाले गमनं तदा ऋतुकाले गमनं न प्राप्तम् , यदाच ऋतुकाले गमनं तदानी प्राप्तमित्येवं पाक्षिकातौ नियमः-ऋतावेवेति, एतावता ऋतावेव गमनस्य नियमः, स च भार्या त्यक्त्वाऽन्याबलायामृतमयां गमनेऽपि निर्वहतीत्यतो भार्यामेवेति नियमः, तत्रापि भार्याभिन्न Page #253 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । 403 अपूर्वीयव्रीहिविशेषे नखनिर्भेदाप्राप्तेः, तत्रापि नियमादृष्टानुपपत्तिरिति चेत् ? न- शक्यपरिवर्जनपाक्षिकप्राप्तेरेव नियममूलत्वात् , यथा " ब्रीहीनवहन्ति " इत्यत्र पक्षे प्राप्तस्य नखनिर्भदादेः शक्येन परिवर्जनेनाभिघातो नियम्यते- ' अवहन्तव्या एव न ननिर्भेतव्याः' इति, नैवमत्र, तत्त्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन विरोधिगुणरोगादिनेति शक्यं प्रतिज्ञातुं तस्यापुरुषतन्त्रत्वात् । अत एव प्रोक्षि(त)व्रीह्यवधातत्वेनै(ने)व श्रवणजन्यतत्त्वज्ञानत्वेन नियमादृष्टहेतुत्वध्रौव्यमिति निरस्तम्, प्रोक्षणादेः प्रधानाङ्गत्वेन प्रधानापूर्वफलकादृष्टजनकत्वात् तत्र तथोक्तिसम्भवेऽप्यत्र प्रधानस्यैव दृष्टफलस्वेन तथा वक्तुमशक्यत्वात् । किन, अत्र विजातीयतत्त्वज्ञानत्वेनैव दृष्टद्वारा मुक्तिहेतुस्वान्न श्रेयसी अष्टकल्पना, तत्र वैजात्येनैव हेतुत्वे तदवच्छिन्ने प्रोक्षणहेतुत्वोक्तो कृष्णले प्रोक्षणबाधापत्तेः, न चावहन्तव्यप्रोक्षणस्वेनाप्यदृष्टहेतुत्वात् तत्रापि नियमादृष्टं कल्पनीयम् , दृष्टार्थस्यैव नियमादृष्टार्थस्य सिद्धान्तितस्वादित्यस्त्रियं यदा गन्तुमिच्छति तदा भार्यागमनं न प्राप्तम्, यदा भाया~ गन्तुमिच्छति तदा भार्यागमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ भार्यामेवेति नियमः, एवमपि ऋतावेव भार्यामेव कदाचिद् गन्तुमिच्छति तदानीं गमनं प्राप्तम्, यदा च गमनं नेच्छति तदानीं न गमनं प्राप्तमित्येवं पाक्षिकप्राप्तौ उपेयादेवेति नियमः, तथा च ऋतौ भार्यायामगमने प्रत्यवायः, अनुतावपि भार्यायां गमने प्रत्यवायः, ऋतावेव भार्याभिन्नावलायां गमने प्रत्यवाय इति लभ्यते, एवमृतुकाले नियमतो भार्यागमने पुष्यमिति । सामान्यावच्छेदेन पाक्षिकप्राप्तेनियममूलत्वावेदनाय दृष्टान्तमुपदर्शयति- यथेति-नीहीनवन्तीत्यत्र यदा तुषविमोकार्थ नख. निर्मेदादिकं कर्तुमिच्छति तदानीमवधातो न प्राप्तः किन्तु नखनिभेदादिकमेव प्राप्तमित्येवं पक्षे प्राप्तस्य नखनिर्भेदादेः परिवर्जन कर्तुं शक्यत इति शक्येन परिवर्जनेनाभिघातो नियम्यते इत्य्र्थ्ः। तन्नियमस्वरूपमुल्लिखति- अवहन्तव्या एवेतितथा च तुषो नखनिर्भेदादितोऽपि भवतीति तत्रान्यथासिद्धस्य नियमितावघातस्य दृष्टमेव बलमित्यर्थः । "नैवमत्र, तत्त्व" इत्यस्य स्थाने नवमत्र तत्त्व" इत्येवमुल्लेखो युक्तः, अत्र तत्वज्ञानेनैव मिथ्याज्ञानं निवर्तयेन विरोधिगुणादिनेत्येवं प्रतिज्ञातुं न शक्यमित्यन्वयः । प्रतिक्षातुमित्यस्य " प्रतिज्ञातुं," इत्युल्लेखो विधेयः । तत्र हेतुमाह- तस्येति- मिथ्याज्ञाननिवर्तनस्य पुरुष प्रयत्नानधीनत्वात् , तत्त्वज्ञानेनापि तन्निवर्तयितुं शक्यं कारणान्तरेणापीत्यर्थः । अत एवेत्यस्य निर्स्त्मित्य्नेनान्व्य्ः। प्रोक्षितेति- ब्रीहीन प्रोक्षतीत्यपि नियमविधिरेव, प्रोक्षिता एव त्रीहयोऽवघाताय कल्पन्त इत्यप्रोक्षिततीहीणाम. वघातस्य सम्भवेऽपि न तैरवघातितैर्यागोपकार इति तुषविमोकलक्षणं कार्यमकिञ्चित्करं तत्र, किन्तु प्रोक्षितनीयवघातेन नियमादृष्टमुत्पद्यते तद्वारा प्रोक्षणं यागाङ्गमतो यथा प्रोक्षितबीयवधातत्वेन नियमादृष्टं प्रति कारणत्वं तथा श्रवणजन्यतत्त्वज्ञानस्वेन नियमादृष्टं प्रति कारणत्वमित्यप्यत्त एव निरस्तमित्यर्थः । अत एवेत्यनेनोक्कमेव निरासहेतुं स्पष्टयति-प्रोक्षणादेरिति । प्रधानाङ्गत्वेन प्रधानीभूतयागाङ्गत्वेन, प्रधानेनाऽपूर्वे जनयितव्ये सहकारितया प्रोक्षणादिकमपेक्षितम् , प्रोक्षणं च क्रियारूपत्वाचिरविनष्टत्वेन न साक्षात्प्रधानापूर्वजनकमतोऽदृष्टद्वारा जनकत्वमिति प्रधानापूर्वफलकादृष्टजनकत्वात् प्रोक्षणस्थले प्रोक्षितनीह्यवघातत्वेन नियमादृष्टहेतुत्वोक्तिसम्भवेऽपि तत्त्वज्ञानस्थले प्रधानस्य तत्त्वज्ञानस्यैवाज्ञाननिवृत्तिलक्षणदृष्टफलकत्वेन श्रवणजन्यतत्वज्ञानत्वेन नियमादृष्टहेतुत्वस्य वक्तुमशक्यत्वादित्यर्थः, तत्त्वज्ञानस्थले नियमादृष्टामावे युक्त्यन्तरमुपदर्शयति- किञ्चति । अत्र तत्त्वज्ञानस्थले । दृष्टद्वारा अज्ञाननिवृत्तिलक्षणदृष्टद्वारा । तत्र अवघातस्थले । वैजात्येनवेति अवघात वैजात्यं कल्पयित्वा कल्पितेन वैजात्येनैवावघातस्य प्रधानसहकारित्वेन प्रधानजन्यापूर्व प्रति हेतुत्वे विजातीयावघातत्वावच्छिन्ने प्रोक्षणस्य हेतुत्वे कृष्णले अवघातस्यैवाभावेन विजातीयावधातस्याप्यमावाद विजातीयावघात. कारणत्वेन विहिततयाऽभिमतस्य प्रोक्षणस्य बाधाप्त्त्रित्य्र्थ्ः। ननु व्रीहीन् प्रोक्षतीति विनाऽवहन्तव्यप्रोक्षणत्वेनापि प्रधानात्वं विधीयते. कृष्णलश्चावहन्तव्यो न भवतीति तत्प्रोक्षणस्य प्रोक्षणस्वेन हेतुत्वमिति न कृष्णले प्रोक्षणबाघ इत्याशङ्कय प्रतिक्षिपति- न चेति । अष्टहेतुत्वात प्रधानापूर्वहेतुत्वात् । तत्रापि अवघातस्थलेऽपि । "नियमान कल्पनीयं" इत्यस्य स्थाने " नियमादृष्टं न कल्पनीय" इति पाठो युक्तः । निषेधे हेतुमाह-dRaiti । " दृष्टार्थ. स्यैव " इत्यस्य स्थाने " दृष्टार्थस्येव" इति पाठो युक्तः, अवघातादेस्तुषविमोकलक्षणदृष्टार्थस्येव नियमादृष्टरूपप्रयोजनस्य Page #254 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । न्यत्र विस्तरः । उदयनानुसारिणस्तु - " अनुत्पन्नतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धककुरित निवृत्तिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योपकारकं च तत्त्वज्ञाने, उत्पन्न तत्वज्ञानस्य स्वन्तरलब्धदृष्टेः कारीरिसमाप्तिवदारब्धाभिसंपालनं लोकसङ्ग्रहार्थम्, यद्यपि लोकसङ्घहे न प्रयोजनम्, सुखदुःखभागसत्साधनेतरत्वात्, तथापि लोकानां नित्यत्वेन यज्ज्ञानं तत्परित्यागार्थ ( तत्परिपालनार्थं ) तत्तद्दुःखजैमिनीयैः सिद्धान्तितत्वादित्यर्थः । ग्रन्थान्तरेऽप्ययं विशेषेण विचारितोऽस्ति, विशेषावगमेच्छुभिरवलोकनीयं तदेत्युपदेशाभिप्रायेणाह - इत्यभ्यत्र विस्तर इति । एतावता प्रबन्धेन मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीत्युपगन्तृणां भास्करीयाणामाशयो दर्शितः, इदानीं मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीत्युपगन्तृणामुदयनाचार्याणां मतमुपदर्शयति-उदयानुसारिणस्त्विति - अस्य आहुरित्यनेनान्वयः । किमाहुरित्यपेक्षायामाह - अनुत्पन्नतत्त्वज्ञानस्येति न उत्पन्न मनुत्पन्नमनुत्पन्नं तत्त्वज्ञानं यस्य सोऽनुत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः । कथम्भूतस्य तस्य ज्ञानार्थिनः ज्ञानेच्छोः अस्यास्सगेकारकं कर्मेत्यनेनान्वयः । तत्प्रतिबन्ध केति - ज्ञानप्रतिबन्धकेत्यर्थः । प्रायश्चित्तवदिति - प्रायश्वितं यथा पापनिवृत्तिद्वारा पुरुषस्याऽऽरादुपकारकं साक्षादुपकारकं तथा नित्यनैमित्तिकादिकर्मापि ज्ञानप्रतिबन्धकपापनिवृत्तिद्वारा अनुत्पन्नतत्त्वज्ञानस्य पुंस आरादुपकारकं साक्षादुपकारकमित्यर्थः । स नित्यो " इत्यस्य स्थाने "सनिपत्यो" इति पाठो युक्तः, सन्निपत्योपकारकं परम्परयोपकारकम् ज्ञानार्थिनः पुरुषस्य तत्प्रतिपन्धकदुरितनिवृत्तिरेवापकारः, स साक्षादेव भवतीत्येतावता तस्य साक्षादुपकारकं कर्मारादुपकारकमित्यभिधीयते, तत्त्वज्ञानस्य तु पूर्वमसत्वादात्मलाभ एवोस्पतिस्वरूप उपकारः, स च न साक्षात् कर्मणो भवति, किन्तु प्रतिबन्धकनिवृत्ति जनयित्वैवेति तत्वज्ञाने परम्परयोपकारकं कर्म सन्निपत्योपकारकमिति कथ्यत इति बोध्यम् । यस्य तत्वज्ञानमुत्पन्नं तस्य कर्म नास्स्रादुपकारकं नवा सन्निपत्योप- कारकमित्यनुपकारकस्य कर्मणस्तदान करणं किमर्थमित्यपेक्षायामाह - उत्पन्न तत्वज्ञानस्येति- उत्पन्नं तत्वज्ञाने यस्य स उत्पन्नत्तत्त्वज्ञानस्तस्येत्यर्थः । " लब्धदृष्टेः इत्यस्य स्थाने " लब्धवृष्टेः " इति पाठो युक्तः, अन्तरं - कारीरीयागारारम्भतत्समास्योर्मध्यकाले, लब्धा - प्राप्ता, दृष्टिदैन सोऽन्तरलब्धदृष्टिस्तस्य कारीरीयागकर्तुः पुंसः कारीरी समाप्तिर्निष्फलाऽप्यनुष्ठिता भवति, दृष्ट्यर्थं हि कारीरीयागः क्रियते वृष्टिश्व कारीरीयागसमाप्तेः प्रागेव जातेति निष्फलत्वं तस्याः, तथा यावज्जीवमग्निहोत्रं जुहोतीति विधिप्राप्तस्वर्गादिफलकय । वज्जीवनकालीन विनहोत्रोपकारस्याग्नेः संपालनं तत्त्वज्ञानिनो' निष्फलमपि तत्त्वज्ञानिनाऽप्यग्नि संपालनं क्रियतेऽतोऽस्माभिरप्याग्नि संपालनं कर्तव्यमेवेत्येवमुपात्तबुद्धयो लोका अग्नि संपालने प्रवर्तन्त इत्येवं लोकसङ्ग्रहार्थमित्यर्थः, अत्र 66 "" * 19 " न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ यदि, ह्यहं न वर्तेयं तु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ । सर्वशः ॥ उत्सीदेयुरिमे लोकाः न कुर्या कर्म चेदम् [ गीता, a0 3 0 22] इत्यादि गीतावचनमपि प्रमाणं बोध्यम् । ननु लोकसङ्ग्रहस्य सुखदुःखाभाव- तत्साधनभिन्नत्वेन पुरुषार्थत्वाभावात् तदर्थ तस्वज्ञानिनोऽग्निपालनादौ प्रवृत्तिर्न युकेत्यत आह- यद्यपीति । " लोकसङ्ग हे " इत्यस्य स्थाने " लोकसङ्ग्रहो " इति पाठो युक्तः । कथं न लोकसङ्ग्रहः प्रयोजनमित्यपेक्षयामाह - सुख-दुःखाभावतत्साधनेतरत्वादिति - सुख दुःखाभावं सुखसाधन दुःखाभाव-साधनान्यतमभिन्नत्वादित्यर्थः, तत्र सुख-दुःखाभावयोरन्येच्छानधीनेच्छाविषयत्वलक्षणं परम प्रयोजनत्वम्, तत्साधनयोश्च सुख-दुःखाभावान्यतरेच्छाधीनेच्छाविषयत्व लक्षणं गौणप्रयोजनत्वम्, लोकसङ्ग्रहश्च तदन्यतराभावान्न प्रयोजनमित्याशयः । तथापि लोकसङ्ग्रहस्य प्रयोजनत्वाभावेऽपि लोकानां विहिताचरणनिषिद्धानाचरणप्रवृत्तानां जनानाम्, नित्यत्वेन यज्ज्ञानं अग्निपालनं नित्यं सर्वदा कर्तव्यमित्याकारकम् तत्परिपालनार्थे तद्रक्षणार्थम्, यदि तत्त्वज्ञानी नाग्निसंपालनं विदध्यात् तदाग्निपालनं न नित्ये तत्त्वज्ञानिनाऽनाचरितत्वादित्यनुमानेनातिपालनस्य नित्यत्वाभावज्ञानेन प्रतिरुद्धत्वात् तन्नित्यत्वज्ञानं नोदियादिति अगत्यामरणं यद् द्विजैरग्निपालनं क्रियते तदुत्सादो भवेत्, तत्वज्ञानिनाऽग्निसंपालने आचर्यमाणे तु प्रतिबन्धकनित्यत्वाभावज्ञानाभावान्नित्यत्वज्ञानम विच्छेदेन समु दियादेवेति भवति तत्सुरक्षितम्, ततश्च लोकानां तदाचरणतोऽग्निहोत्रादिकर्मफलमपि शास्त्रोक्तं भवत्येवेत्येवं परम्परया परगतसुखदुःखाभावसाधनत्वात् तत्त्वज्ञान्याचर्यमाणस्याग्नि संपालनस्य सफलत्वमित्यर्थः । अथवा तत्त्वज्ञानिनः सचितकर्मणां Page #255 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समक J योगेन कर्मनाशार्थं वा तत्, इदमेव च द्वारि-द्वारयोः कर्म-तत्वज्ञानयोः कारणस्वं तुल्यकांतया समु नेष्ट इत्यनेन विवक्ष्यते, यद्यपि च तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दम्, तथापि ' तीर्थ विशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात् यमादिवत्' इत्यनुमानात् तथात्वसिद्धिः, न च योगत्वमुपाधिः " कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् " [ इत्यादिपुराणात् " रुद्रस्तारकं ब्रह्म व्याचष्टे " [ ] इति श्रुते काशीप्रायागादेस्तत्त्वज्ञानव्यापारकत्व सिद्धौ तत्र साध्याव्यापकत्वाद् इत्याहुः । स्वतन्त्रास्तु- " तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म. णामपूर्वद्वारा जनकत्वं दुरितध्वंसकल्पनातो लघुत्वात् वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यम्, तदेव तु न युक्तं " कर्मणा न प्रजया धनेन " ] " नान्यः पन्था विद्यतेऽयनाय " [ श्वेता0 3. 86. 15. ] " नास्त्यकृतः कृतेन " 39 [ नाशेऽपि प्रारब्धकर्मणां भोगादेव क्षयो ' नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । [ ] इति वचनात् तत्र कर्मपदस्य प्रारब्धकर्मपरत्वात् एवं च तत्त्वज्ञानिनो यद् दुःखजनकं प्रारब्धं कर्म तद् दुःखमदत्त्वा न नश्यति, यावन्न तनाशस्तावन्न तन्मुक्तिरित्यभिसंपालन प्रयासोत्पन्न दुःखोपभोगेन कर्मनाशार्थमभिसंपालनं कर्तव्यकक्षामा स्कन्दतीति कल्पान्तरमाह - तत्तदुःखयोगेनेति । तत् आरब्धानि संपालनम् । तथा चोक्तदिशा तत्त्वज्ञानद्वारा कर्म मुर्ति जनयतीति मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति भवत्येवेत्याशयेनाह - इदमेव वेति- अनन्तरोपदर्शितस्वरूपमेवेत्यर्थः । तुल्यकक्षतया समप्रधानतया मुक्ति प्रति कारणत्वेन । समुच्चयः तत्त्वज्ञान- कर्मणोः समुच्चयः । नेष्टः नाभिमतः । न शाब्दं न शब्दप्रमाणम्यम् । तथाऽपि तीर्थविशेषस्नानादीनां तत्वज्ञानव्यापारकत्वस्य शब्दप्रमाणागम्यत्वेऽपि । तथात्वसिद्धिः तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वसिद्धिः । ननु यत्र यत्र तत्त्वज्ञानव्यापारकत्वं तत्र तत्र योगत्वमित्येवं तत्त्वज्ञानव्यापारकत्नलक्षणसाध्यव्यापकत्वाद् यत्र यत्र मोक्षजनककर्मत्वं तत्र तत्र योगत्वमिति नास्ति तीर्थविशेषस्नानादीनां मोक्षजनककर्मत्वेऽपि योगत्वाभावादित्येवं मोक्षजनक कर्मत्वलक्षणसाधनाव्यापकत्वाद् योगत्वमुपाधिरिति सोपाधिकत्वाद् व्याप्यत्वासिद्धिदोष प्रस्तो मोक्षजनककर्मत्वलक्षणहेतुर्न तीर्थविशेषस्नानादीनां तत्र ज्ञानद्वारकत्वलक्षण साध्यसाधनाय प्रभुरित्याशङ्कय प्रतिक्षिपति न चेति । काशी मरणादेस्तत्त्वज्ञानद्वारा मोक्षजनकत्वस्य शास्त्रसिद्धत्वेन तत्र तत्त्वज्ञानव्यापारकत्वलक्षणं साध्यमस्ति योगत्वं च तत्र नास्तीत्येवं साध्यव्यापकत्वाभावेन योगत्वस्योपाधित्वासम्भवादिति निषेधहेतुमुपदर्शयति कथयतीति । भगवान् सदाशिवः । इह काश्याम् । अन्तकाले मरणाव्यवहितपूर्वकाले । भवभयकातरतारकं भवः संसारः, तस्माद् यन्नर* कादिदुःखप्राप्तिभयं तेन कातरा ये जनास्तेषां तारकं - संसारसमुद्रोत्तारं पुनः संखारागमननिबन्धनम् । प्रबोधं तत्त्वज्ञानक तारकमन्त्रं कर्णे कथयति उपदिशतीत्यर्थः । रुद्र इति- सदाशिवः, तारकं ब्रह्म ब्रह्मज्ञानजनकं मन्त्रं कथयतीत्यर्थः । " काशीप्रायागादे " इत्यस्य स्थाने " काशीमरणादे " इति " काशीप्रमापणादे" इति वा पाठो युक्तः, प्रमापर्ण मृत्युः । तत्र काशीमरणादौ । साध्याव्यापकत्वात् साध्यं तत्त्वज्ञानद्वारकत्वं तत्रास्ति योगत्वं च नास्तीत्येवं साध्याव्यापकत्वात् । इति एवम् आहुः उदयनानुसारिणो वदन्ति । स्वतन्त्राणां मतमुपदर्शयति- स्वतन्त्रास्त्वितिभस्य ' आहु:' इत्यनेनान्वयः । तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म तत्त्वज्ञानस्यानं कारणमिति पक्षे । कर्मणामपूर्व द्वारा जनकत्वं नित्य नैमित्तिककर्मणामदृष्टद्वारा तत्त्वज्ञानजनकत्वम् । लघुत्वात् लाघवात् तत्त्वज्ञानं प्रति तत्त्वज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा कर्मणां जनकत्वे तत्त्वज्ञानप्रतिबन्धकं दुरितं कल्पनीयं तन्नाशश्च कल्पनीय इत्येवं द्वितयकल्पनापेचयैका पूर्वकल्पने लाघवादित्यर्थः । यश्वोदयनाचार्यानुसारिभिस्तत्त्वज्ञानद्वारा कर्मणां निःश्रेयसं प्रति हेतुत्वमित्युच्येत तस्यायुक्तत्वमावेदयति- वस्तुत इति । तज्जन्येति कर्मजन्येत्यर्थः । कर्मजन्यत्वं यदि निःश्रेयसे भवेत् तदा कर्मजन्यनिःश्रेयसजनकत्वात् तत्त्वज्ञानव्यापारकत्वं कर्मणां युज्येतापि न चैवमित्याह तदेव स्थिति- नि. श्रेयसे कर्मजन्यत्वमेव त्वित्यर्थः । . युक्तत्वाभावे हेतुमुपदर्शयति- न कर्मणेति- " न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः " इत्येकं श्रुतिवचनं कर्मणो मोक्षजनकत्वनिषेधोपदर्शकम्, " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " इति द्वितीयं श्रुतिवचनं 'd Page #256 -------------------------------------------------------------------------- ________________ 406 मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । [मुण्ड0 1. 2. 12.] " कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतया पारदर्शिनः" ॥ [1 saM0 so0 28] इत्यादि श्रुतिस्मृतिशतेन निषेधात् कर्मजन्यवाभावाच " तपसा कल्मषं हन्ति अविद्यया मृत्युं तीत्वा ततस्तु तं पश्यति निष्कलं ध्यायमानः कषायपतिः कर्मभ्यः" इत्यादिभिस्तत्त्वज्ञानोत्पत्तिप्रतिबन्धदुरित निवृत्त्यैवान्यथासिद्धेः प्रदर्शनाद् न च " विविदिषन्ति यज्ञेन" [ ]" सर्व कर्माखिलं पार्थ! ज्ञाने परिसमाप्यते" [bha0 gI0 4. 23 ] इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यम् , सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेदे अपूर्वसहस्रस्यापि अकिश्चित्करत्वात् , तदुच्छेदेन तज्जनने तु प्रमान्तराधृतकारणभावेन प्रतिबन्धकाभावेनैवान्यथासिद्धेः । न चैवं यागादेरप्यपूर्वेणान्यथासिद्धिः स्यात् , तस्य यागकारणतामहोत्तरकल्प्यत्वेनोपजीव्यापरिपन्थिस्वात् , इह तु प्रतिबन्धकाभावस्य कार्यमात्रे कार[ग]तायाः प्रागेवावधारणादिति विशेषात् । अत एव मङ्गलकारीर्योः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम्, वृष्टि-समाप्ती तु स्वकारणादेवेति सिद्धान्तः । निरुकनिषेधावबोधकम् , " नास्त्यकृतः कृतेन" इत्यादितृतीयश्रुतिवचनं तदावेदकम् , "कर्मणा बध्यते जन्तुः" इत्यादि. वचनं तु स्मृतिः। निषेधात् मुक्ति प्रति कर्मणां जनकत्वस्य निराकरणात् । तज्जन्यत्वे सति तज्जन्यजनकत्वं तद्पापारत्वम्, तत्त्वज्ञानस्य तु कर्मजन्यत्वमेव नास्तीत्येतावताऽपि तत्त्वज्ञानस्य कर्मव्यापारत्वं न सम्भवतीत्याह- कर्मजन्यस्वाभावाश्चेति- तत्त्वज्ञानस्य क्र्म्ज्ञ्य्त्वाभावाचेत्य्र्थ्ः। तत्त्वज्ञानस्य कर्मजन्यत्वमेव कुतो नेत्याकालायामाह- तपसेति । इत्यादिभिरित्यस्यानन्तरं श्रुतिभिरिति दृश्यम्, अस्य prdrshnaaditynenaanvyH| ननु तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्तिस्तत्त्वज्ञाने जननीये कर्मणां व्यापार इति व्यापारेण व्यापारिणी कर्मणां नान्यथा सिद्धिरिति चेत् ? न- यत्र व्यापारस्य व्यापारिनिष्ठप्रमाणान्तरसिद्धकारणत्वान्यथानुपपत्यैव कारणतया कल्पनं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धयभावेऽपि यत्र व्यापारस्य प्रमाणान्तरत एवं कारणत्वं क्लुप्तं तत्र व्यापारण व्यापारिणोऽन्यासिद्धरङ्गीकारात्, प्रकृतेऽपि तत्वज्ञानोत्पत्तिप्रतिबन्धकरितनिवृतेः प्रतिबन्धकामावविधया तत्त्वज्ञानं प्रति कारणत्वस्थ क्लतत्वेन तया कर्मणामन्यथासिद्धेरवश्यम्भावादिति । न चेत्यस्य वाच्यमित्य ने नान्वयः । निषेधे हेतुमाह-सा हीति-हि- यतः, सा- तत्त्वज्ञाने कर्मता । न अपूर्वद्वारा अदृष्टद्वारा न सम्भवति । तत्र हेतुः- प्रतिबन्धकेति- तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितानुच्छेदे प्रतिबन्धकाभाव. रूपकारणामावात् तत्त्वज्ञानोत्पत्तिर्न स्यादेवेत्यदृष्टसहस्रस्याप्यकिश्चित्करत्वात् तत्त्वज्ञानानुत्पादकत्वादित्यर्थः । तदुच्छेदेन तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितोच्छेदेन । तजनने तु तत्त्वज्ञानजनते तु । "प्रमान्तरा" इत्यस्य स्थाने "प्रमाणान्तरा" इति पाठो युक्तः, प्रमाणान्तरेण-कर्मकारणत्वान्यथानुपपत्तिव्यतिरिक्तप्रमाणेन, अवधृतः-निश्चितः, प्रमाणान्तरा. वधृतः, कारणमाव:- कारणस्वं यस्य स प्रमाणान्तरावधृतकारणमावस्तेन प्रतिबन्धकाभावेनैव तत्त्वज्ञान प्रति कर्मणोऽन्यथा. सिद्धेरित्यर्थः । यदि व्यापारेण व्यापारिणोऽन्यथासिद्धिस्तदाऽपूर्वेण यागस्यान्यथासिद्धिः स्यादित्याशङ्कय प्रतिक्षिपतिन चेति । एवं व्यापारेण व्यापारिणोऽन्यथासिद्धरुपगमे । निषेधहेतुमाह- तस्येति- अपूर्वस्येत्यर्थः । यागेति- दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुत्या यो दर्शपूर्णमासादियागस्य स्वर्ग प्रति कारणत्याहस्तदुत्तरकाले अपूर्वमन्तरेण यागस्य चिरध्वस्तस्य स्वर्ग प्रति कारणत्वमनुपपन्नामित्यनुपपत्तिप्रतिसन्धानतः करुप्यत्वेनोपजीव्यं यद् यागस्य स्वर्ग प्रति कारणत्वं तस्याविरोधित्वादित्यर्थः । इह त तत्त्वज्ञानस्थले तु । प्रागेव कर्मकारणत्वाहतः पूर्वमेव । अवधारणात् निश्चयात् । इति विशेषात् एवम्भूतविशेषस्य सद्भावादपूर्वेण यागादेन न्यथासिद्धिः दुरितनिवृत्त्या च कर्मणोऽन्यथासिद्धिः स्यादेवेत्यर्थः । अत पवेत्यस्येति सिद्धान्त इत्यनेनान्वयः, अत एव-सिद्धकारणभावेन व्यापारेण व्यापारिणोऽन्यथासिद्धत्वादेव । मालेति- मङ्गलस्य समाप्तिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं कारीरीयागस्य वृष्टिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम् , मात्रपदेन समाप्तिफलकत्व-वृष्टिफलकत्वयोर्यवच्छेदः । यदि मजलात् समाप्तिर्न भवति कारीरीयागाद् वृष्टिश्च न भवति तर्हि समाप्तियष्टी कुतो भवत इत्यपेक्षायामाह-वृष्टि-समाप्ती स्विति । तत्त्वज्ञानमेव मोक्षसाधनं कर्माणि तु तत्रान्यथा Page #257 -------------------------------------------------------------------------- ________________ नयामृततरहिणी-तरङ्गिणीतरणिया समतो ग्पोप्न्न्। % - - - किञ्च, कर्मकारणताग्रहानुपजीवनेन लौकिकान्वय-व्यतिरेकावधृतमिध्याज्ञाननिवर्त[ न ]भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्" [ ]"तरति शोकमात्मवित्" [छां0 7.1.3.] "ब्रह्मविदाप्नोति परं" [तैत्ति0 2. 1. 1+भस्मजा 2. 7.] " ब्रह्मविद् ब्रह्मैव भवति" [ ] इत्यादि श्रुतिस्मृतिशतेन तत्त्वज्ञानस्येष्टतया प्रहणात् तदेव मोक्षसाधनम् , कर्माणि तु तत्रैवा. न्यथासिद्धानीत्युक्तम् , यथा च न तत्रापि व्यापारस्तथोक्तमेव, अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः । न च तत्त्वज्ञानस्य कर्मणां निःश्रेसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एवं तात्पर्यात् , श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात् , तावतैव श्रुतेः 'कर्मप्रवृत्तिपरतानिर्वाहा' इत्याहुः। अत्र वयं वडामः- मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनध्वंस एव, न तु दुःखध्वंसः, उत्पन्ना-'नुत्पन्नविवेकेन तद्ध्वंसस्थासाध्यत्वात् , तत्र च ज्ञान-कर्मणो_जात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवे. सिद्धानीत्युपपादकं प्रकारान्तरं दर्शयति- किञ्चेति । कर्मेति- मोक्षं प्रति कर्मणां कारणत्वं नोपजीवति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वमिति कर्मकारणतानुपजीवनेन, अस्य मोक्षसाधनत्वस्येत्यनेनान्वयः । लौकिकेति- लौकिकौ- लौकिकप्रत्यक्षादिप्रमाणसिद्धौ, यावन्वय-व्यतिरेको ताभ्यामवधृतं- निश्चितं यत् तत्वज्ञानेन मिथ्याज्ञानस्य निवर्तनम् , यथा शुक्तित्वरूपशुक्तितत्त्वज्ञानेन शुक्तौ रजतत्वज्ञानलक्षणमिध्याज्ञानस्य निवर्तनम्, तद्भावसम्भावितस्य मोक्षसाधनत्वस्य, तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिरन्यत्र दृश्टेति प्रकृतेऽप्यात्मतत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिस्ततश्च मोक्ष: सम्भवतीत्येवं सम्भावितस्य मिथ्याझाननिवृत्तिद्वारा तत्त्वज्ञाने मोक्षसाधनत्वत्येत्यर्थः । इत्थं सम्भावनात्मकं तत्त्वज्ञाने इष्टसाधनत्वस्य ग्रहणमुपदर्य स्पष्टमपि तङ्ग्रहणं श्रुति-स्मृतिप्रभवमुपदर्शयति-शानादेवेति । "तत्वज्ञानस्येष्टतया" इत्यस्य स्थाने " तत्त्वज्ञाने स्पष्टतया" इति पाठो युकः, मोक्षसाधनत्वस्य तत्त्वज्ञाने स्पष्टतया प्रहणादित्येवमन्वयो बोध्या, अर्थस्तु स्पष्टः । तदेव मोक्षसाधनं तत्वज्ञानमेव मोक्षसाधनम्, एवकारेण कर्मणां मोक्षसाधनत्वस्य व्यवच्छेदः । तत्रैव तत्त्वज्ञान एव । तत्रापि तत्त्वज्ञानेऽपि । यथा च येन प्रकारेण । न व्यापारः कर्मणो न व्यापारः । तथोक्तमेव तथापूर्वमभिहितमेव । उक्तार्थे संप्रदायसंवादमुपदर्शयति-अत एवेति-अन्यथासिद्धत्वादेवेत्यर्थः । अर्थावबोधपर्यस्तता अर्थाव्बोध्मात्र्फ्ल्क्ता। अध्ययनविधेः स्वाध्यायोऽध्येतव्य इति विधेः । न त्विति- अध्ययनविधितोऽर्थान्वयबोधस्तेन त्वनुष्ठानं वेन चादृष्टद्वारा स्वर्गादिफलमिस्येवं स्वर्गादिफलकत्वं नाध्ययनविधेरन्यथासिद्धत्वात् । इति एवं स्व्रूप्ः। सम्प्रदायः सङ्गच्छते इत्यर्थः । " न च तत्वज्ञानस्य" इत्यस्य स्थाने "न च श्रुतिस्तत्वज्ञानस्येव कर्मणामपि मोक्षजनकरवं बोधयतीति वाच्यम्, श्रतेः" इति पाठो भवितुमईति, यथा श्रुतिस्तत्वज्ञानस्य मोक्षजनकत्वप्रतिपादिका समस्ति तथा कर्मणामपि मोक्षजनकत्वप्रतिपादिका श्रुतिः समस्ति, एवं च श्रुतिस्तत्त्वज्ञानस्य यथा मोक्षजनकत्वं बोधयति तथा कर्मणामपि मोक्षजनकत्वं गोधयतीति श्रतिसिद्धं कर्मणां मोक्षजनकत्वमिति न च वाच्यम्, कर्मणां मोक्षजनकत्वप्रतिपादकतयाऽभिमतायाः श्रुतमोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वबोधन एव तात्पर्यात, एवकारेण अनन्यथासिद्धत्वे सति निःश्रेयस प्रागभावव्याप्यप्रागभावप्रतियोगित्वलक्षणनिःश्रेयसजनकत्वबोधने तात्पर्यस्य व्यवच्छेदः, अनन्यथासिद्धत्वोक्तस्वरूपकारणत्वावबोधने कुतो न तात्पर्यमित्यपेक्षायामाह-श्रुत्यन्तरसिद्ध इति । तावतैव कर्मणामुक्तस्वरूपानुकूलत्वबोधनेनैव । ज्ञान-कर्मणोद्धयोरेव समकक्षतया मोक्षजनकत्वस्वीकर्तृणां जनानां मतमुपदर्शयति- अत्रेति- निरुक्तविचार इत्यर्थः । वयं स्यावादिनः । वदामः कथयामः । कथं दुःखध्वंसो न मोक्षस्तस्यापि पुरुषायत्वादिल्याकालायामाहौत्पन्नेति- उत्पन्नदुःखध्वंसो मोक्षोऽनुत्पन्नदुःखध्वसो वा, तत्र दुःखस्य साक्षात्कारनियमादुत्पन्नदुःखस्यस्वोत्तरोत्पन्नस्वसाक्षात्कारेणैव निवृत्तेस्तदात्मकस्य मोक्षस्य पुरुषप्रयत्नासाध्यस्वान्न पुरुषार्थत्वम् , प्रतियोगितासम्बन्धेन ध्वंसं प्रति तदात्मसम्बन्धेन प्रतियोगिनोऽपि कारणत्वमित्यनुत्पन्न दुःखरूपप्रतियोगिनः पूर्वममावेन तद्रूपकारणाभावादनुत्पन्न. Page #258 -------------------------------------------------------------------------- ________________ मयाहृततरहिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशाः । त्येकतरपक्षपातो न श्रेयान् ज्ञाने केवलज्ञानस्वरूपस्य कर्मणि च यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य कल्पनायाः क्षायिकस्थले क्षायोपशमिकस्थले च तदनुकूलतामात्रस्य द्वयोस्तुल्ययोगक्षेमत्वादिति, एतेन कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरिति ज्ञानं कर्मसहिकारित्वं मिथ्याज्ञानोन्मूलने, कर्मविनाकृतस्यैव तस्य दिग्मोहादौ हेतुत्वावधारणादिति निरस्तम्, मिथ्याज्ञाननाशेऽपि विरोधिगुणमात्रस्य हेतुत्वान्मध्याज्ञानप्रागभावाऽसहवृत्तिमिथ्याज्ञानध्वंसे च हेतुताया लोकप्रमाणाविषयत्वेन ज्ञान- कर्मणोद्वयोरेव कल्पनौचित्यात् वस्तुत अर्थसमाजसिद्धत्वात् तद्रूपावच्छिन्नेऽपि न हेतुता, किन्तु सामान्यावच्छिन्नध्वंसनये कर्मत्वावच्छिन्नध्वंसे तत्समयावत्कर्मक्षय समनियतक्षायिक सुखत्वावच्छिन्ने वेति न दुःखध्वंसः सम्भवत्येव नेत्यसम्भवितस्य तस्य सुतरामेवासाध्यत्वादतः पुरुषार्थत्वाभावान्न दुःखध्वंसो मोक्ष इत्यर्थः । तत्र च दुःखसाधनध्वंसरूपमोक्षे च । वैजात्येनेत्यस्य हेतुत्वमित्यनेनान्वयः, विजातीयज्ञानत्वेन विजातीयकर्मत्वेन कारणत्वम् । वा अथवा । मुमुक्षविद्दतत्वादिना मुमुक्षविहितज्ञानत्वेन मुमुक्षविहितकर्मत्वेन कारणत्वम्, तुल्यमेव समानमेव । इति एतस्मात् कारणात् । एकतरपक्षपातः ज्ञानमेव कारणं न कर्मेति कर्मैव कारणं न ज्ञानमित्येवमेकतरपक्षपातः । न श्रेयान् नातीवरमणीयः । ज्ञान इति- क्षायिकस्थले ज्ञाने केवलज्ञानस्वरूपस्य वैजात्यस्य कर्मणि यथाख्यात चारित्रस्वरूपस्य वैजात्यस्य च कल्पनायाः, क्षायोपशमिकस्थले तु तदनुकूलतामात्रस्य मोक्षानुकूलतामात्रस्य द्वयोः ज्ञानकर्मणोः कल्पनायास्तुल्ययोगक्षमत्वादित्यन्वयः, अर्थस्तु व्यक्तः । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । कारणोच्छेदक्रमेणेति - "दुःख- जन्म-प्रवृत्ति दोष- मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायान्मोक्षः " इति गौतमसूत्रम्, तत्र मिथ्याज्ञानं रागद्वषलक्षणदोषस्य कारणमिति मिथ्याज्ञानरूपकारणोच्छेदाद् दोषरूपकार्यस्योच्छेदः, रागद्वेषलक्षणदोषच प्रवृत्तेः कारणमिति दोषरूपकारणोच्छेदात् प्रवृत्तिरूपकार्यस्योच्छेदः, प्रवृत्तिश्व विहितनिषिद्धकर्मविषयिणी अदृष्टद्वारा जन्मनः कारणमिति प्रवृत्तिरूपकारणोच्छेदाज्जन्मलक्षणकार्यस्योच्छेदः, जन्म च दुःखस्य कारणमिति जन्मलक्षणकारणोच्छेदाद् दुःखध्वंसो भवति, स एव मोक्ष इत्येवं कारणोच्छेदक्रमेण कार्योच्छेदान्मुक्तिरित्यर्थः । इति एतस्मात् कारणात् । 46 ज्ञानं कर्म सहकारित्वं मिथ्यानानोन्मूलने " इत्यस्य स्थाने " ज्ञाने कर्मसहकारित्वं न ज्ञानोन्मूलने " इति पाठो युक्तः । कथं न ज्ञाने कर्मसहकारित्वमित्यपेक्षायामाह - कर्मविनाकृतस्यैवेति- कर्म र द्दितस्यैवेत्यर्थः । तस्य ज्ञानस्य । हेतुत्वावधारणात् निवृत्तिहेतुत्व निर्णयात् । एतेनेत्यदिष्टमेव निरासहेतुं प्रकटयति- मिथ्याज्ञाननाशेऽपीति । मिथ्याज्ञानप्रागभावासहवृतीति- यन्मिथ्याज्ञानध्वंसानन्तरं मिथ्याज्ञानं तत् पुरुषस्य न भविष्यति, स एव मिथ्याज्ञानध्वंसः स्वसमानाधिकरणमिथ्याज्ञानप्रागभावासह वृत्तिः, स्वसमानाधिकरणत्वं च मिथ्याज्ञानप्रागभावविशेषणमवश्यमुपादेयम्, अन्यथेदानीं मुक्तस्य कस्यचित् पुंसो दुःखध्वंसोऽपि बद्धपुरुषीयदुःखप्रागभाव समानकालीन एवेति दुःखप्रागभावासह वृत्तित्वेन तबरमदुःखध्वंसस्यापि मुक्तित्वं न स्यादिति बोध्यम् । हेतुतायाः तत्त्वज्ञानस्य हेतुतायाः । लोकप्रमाणाविषयत्वेनेति- नहि लौकिकप्रमाणानि प्रत्यक्षानुमानादीनि बरमदुःखध्वंसं प्रति तत्त्वज्ञानं कारणमित्येवं विषयीकुर्वन्तीत्यतश्चरमदुःखध्वंसं प्रति तत्वज्ञानस्य कारणताया लोकप्रमाणाविषयत्वेनेत्यर्थः तथा चालौकिकागमप्रमाणेन तम्मूलकसामान्यतो दृष्टानुमानेन च चरमदुःखध्वंसं प्रति तत्त्वज्ञानस्य कारणत्वं कल्पनीयमिति तदलौकिकप्रमाणस्य ज्ञान- कर्मणोर्द्वयोरपि चरमदुःखध्वंसं प्रति कारणत्वे प्रवृत्तेरिति द्वयोरपि चरमदुःखध्वंसं प्रति हेतुत्वकल्पनमुचितमित्यर्थः । किम्व, स्वसामानाधिकरण्य मिथ्याज्ञानप्रागभावा सद्दवृत्तित्व-मिथ्याज्ञानध्वंसत्वरूप विभिन्नसामग्री प्रयोज्याने कधर्मं घटितत्वेन स्वसमानाधिकरण दुःखप्रागभावासह वृतिदुःखध्वसत्वस्यानेकसामग्री नियम्यत्व लक्षणार्थसमाजसिद्धत्वान्न किञ्चिन्निरूपित कार्यतावच्छेदकत्वमिति न तदवच्छिन्ने तत्वज्ञानस्य हेतुता सम्भवतीत्याह- वस्तुत इति तद्रूपावच्छिन्नेति - स्वसमानाधिकरणदुःखप्रागभावासद्वृत्तिदुःखध्वंसत्वाच्छिन्नेऽपि । न हेतुता न तत्त्वज्ञानस्य कारणता । तर्हि कस्मिन् कार्ये तत्त्वज्ञानस्य कारणतेति पृच्छति किन्त्विति । उत्तरयति - सामान्यावच्छिन्नध्वंसनय इतिसामान्यधर्मावच्छिन्न प्रतियोगिताकध्वसंस्वीकारपक्षे इत्यर्थः, घटवत्ताबुद्धिं प्रति घटाभाववत्ता निश्चयस्य प्रतिबन्धकत्वम्, तत्र यदि घटत्वावच्छिन्नप्रकार तानिरूपित भूतलत्वाद्यवच्छिन विशेष्यता कबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपित घटनिष्ठप्रतियोगिताकात्य Page #259 -------------------------------------------------------------------------- ________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेश । कस्यापि न्यूनत्वं पराभिमत द्वारस्थाने एव फलाभिषेकात् , एकपुरस्कारेणान्यनिराकरणवचनं च तत्तदर्थवाद एवेति न कर्मकारणताबोधकवचनेऽनुकूलत्वमात्रमर्थः, कारणताशक्तपदस्यानुकूलत्वे लक्षणायां न्ताभावत्वावच्छिन्नप्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतेत्येवं प्रतिबध्य प्रतिबन्धकभाव उपेयते तदा घटवभूतलमिति बुद्धि प्रति तद्धटाभाववद्भुतलमिति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् , तद्धटाभावस्यापि घटनिष्ठप्रतियोगिताकत्वेन तद्वत्तानिश्चयस्यापि निरुकप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वावच्छिन्न प्रकारतानिरूपितभूतलवाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपितघटत्वावच्छिन्न प्रतियोगिताकारयन्ताभावस्वावच्छिन्न प्रकारतानिरूपितभूतलत्वाधवच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवमेव प्रतिबध्य-प्रतिबन्धकभाव इति तद्धटात्यन्तामावस्य घटत्वावच्छिन्नप्रतियोगिताकत्वाभावेन निरुक्तप्रतिबन्धकत्वस्य तद्धटाभाववत्तानिश्चये वारणं सम्भवतीत्येवं प्रतिबध्य-प्रतिबन्धकभावानुरोधेनात्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं स्वीक्रियते; तथा घटत्ववत्ताबुद्धिं प्रति घटभेदवत्तानिश्चयस्य प्रतिबन्धकत्वम् तत्रापि घटत्वत्वेतरधर्मानवच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितघटनिष्ठप्रतियोगिकभेदत्वावच्छिन्न प्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकमायो यद्यपेयते तदाऽयं घट इति बुद्धि प्रति नायं तद्धट इति निश्चयस्यापि प्रतिबन्धकत्वं स्यात् तद्धटभेदस्यापि घटनिचप्रतियोगिताकत्वेन तद तानिश्चयस्यापि निरुक्तप्रतिबन्धकतावच्छेदकधर्माकान्तत्वादतो घटत्वेतरधर्मावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपिते इन्वाद्यवच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्न प्रतिवध्यतानिरूपितघटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रकारतानिरूपितेदनस्वाद्यांच्छन्नविशेष्यताकनिश्चयत्वाद्यवच्छिन्न प्रतिबन्धकतेत्येवं प्रतिबध्य-प्रतिबन्धकभावो वाच्यः, तद्भटभेदस्य घटत्वावच्छिन्न प्रतियोगिताकत्वाभावान तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिः, घटत्वनिष्ठप्रकारताया घटत्वत्वेतरधर्मानच्छिन्नत्वेन निवेशादयं घट इति घटत्ववानिति च बुद्धयोः प्रतिबध्यत्वोपपत्तिः, सामान्यवानयमिति बुद्धश्च नायं घट इति निश्चयप्रतिबध्यत्वानापत्तिश्चेत्येवं प्रतिबध्यप्रतिबन्धकभावानुरोधेन भेदस्यापि सामान्यधर्मावच्छिन्न प्रतियोगिताकत्व. मुपेयते; वंस-प्रागभावौ चेकैकप्रतियोगिकावेव, न त्वेक्रघटध्वंसप्रागभावावन्य घरप्रतियोगिको स्तः, तौ च स्वप्रतियोगिसमवायिवर्तिनाविति यत्रय कपाले तद्धटो वर्तते तत्रवतद्धटोत्पत्तितः प्राकाले एतद्धटप्रामभावो वर्तते, एतद्धटाधिकरणचरमसमयानन्तरसमये चैतद्धटध्वंसो वर्तत इत्येवस्वरूपतः स्वप्रागभाव-ध्वंसाभ्यां समं नास्त्येतद्धटस्य विरोधः, किन्तु यद्येसमयावच्छेदेनैतद्धटयंस प्रागभावौ तत्तत्समयावच्छेदेन तदधिकरणीभूतकपाले नैतद्घट इति पूर्वोत्तरसमयावुपादायैव विरोध इति तत्समयावच्छिन्नसमवायेन तद्धटवत्ताबुद्धिं प्रति तत्समयावच्छिन्नस्वरूपेण तद्धटपागभाववत्तानिश्चयस्य तत्समयावच्छिन्नस्वरूपेण तद्घधंसवत्तानिश्चयस्य च प्रतिबन्धकत्वमिति तत्र तत्तघटनिष्ठप्रतियोगिताकत्वेन प्रागभाव-ध्वंसयोः प्रवेशेऽपि घटान्तरध्वंस घटान्तरप्रागभावयोस्तद्घटनिष्टप्रतियोगिताकत्वाभावादेव न तद्वत्तानिश्चयस्य प्रतिबन्धकत्वापत्तिरिति प्रतिवध्यप्रतिबन्धकभावस्य धस-प्रामभावयोः किश्चिद्धर्मावच्छिन्नप्रतियोगिताकत्वस्वीकारमन्तरेणाप्युपपत्तेः किञ्चिद्धर्मावच्छिन्न प्रतियोगि. ताकत्व एव तयोर्भानं नास्ति, किमु वक्तव्यं तयोः सामान्यधर्मावच्छिन्न करवे इति विवादसूचनायोक्तं सामान्यावच्छिन्नवसनय इति- घट-घटप्रागभावानधिकरणसमयवृत्तित्वावच्छेदेन तद्घटध्वंसे घटस्वावच्छिन्न प्रतियोगिताकत्वं घर भाषाधिकरणसमयवृत्तित्वावच्छेदेन घटत्वावच्छिन्न प्रतियोगिताकत्वभाव इत्येवमव्याप्यवृत्तिघटत्वावच्छिन्नप्रतियोगिताकत्वं ध्वंसे, यथा विशेषाभावकूटातिरिक्तसामान्याभावानभ्युपगन्तृनये विशेषाभावकूटत्वावच्छेन सामान्यधर्मावच्छिन्न प्रतियोगिताकत्वं तत्तद्विशेषाभावत्वावच्छेदेन सामान्यधर्मावच्छिन्न प्रतियोगिकत्वाभाव इति ध्वंसे सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्युप. गन्तुरभिप्रायः । कर्मत्वावच्छिन्नध्वंसे कर्मत्वावच्छिन्न प्रतियोगिताकध्वंसे तत्पुरुषीयकर्मतत्प्रागभावानधिकरणसमयवृत्तिस्वोपलक्षिते कर्मत्वावच्छिन्नप्रतियोगिताकध्वंस इति यावत् , ज्ञानस्य हेतुतेति प्रकरणालभ्यते । वा अथवा । " तत्समयावत्" इत्यस्य स्थाने "तत्समययावत्" इति पाठो युक्तः, तत्समयः- क्षायिकसुखत्वावच्छिन्नसमयवृत्तिः केवलज्ञानसमयवृत्तिआ यो यावत्कर्मक्षयस्तत्समनियतं यत् सुखत्वावच्छिन्नं तंत्र ज्ञानस्य हेतुतेत्यर्थः । इति एवं स्वीकारे । न कस्यापि न्यूनत्वं न किञ्चिदपि होयते, यग्ज्ञानकर्मणोरितयाऽभिमतं ज्ञाननैर्मल्यायपूर्व वा तत्स्थान एव फलस्य क्षायिकस्य सुखस्याभिषेकात्- स्थापनादित्यर्थः । यच झानमेव कारणं न कर्मेति कमैव कारणं न ज्ञानमिति वचनं तज्ज्ञानस्य Page #260 -------------------------------------------------------------------------- ________________ 410 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहतो myopveshaaH। गौरवात् , अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेन तत्र लाघवमिति दृष्टिदाने च विधिप्रत्य[य]मात्रार्थोऽपीष्टानुकूलत्वमात्रमेव स्यादिति यागादेरप्यपूर्वेणान्यथासिद्धिः कर्मणां न तत्वज्ञाने नवा तद्द्वारा मुक्ती हेतुत्वमित्युक्तम् , तदपि न युक्तम् , प्रतिबन्धकत्वस्य विशिष्य विश्रामेण तदभावत्वेन कार्यमात्रेऽनुगतहेतुताया अयोगात, प्रतिबन्धकविशेषनिवृत्तिहेतुतायाश्च कर्मकारणताग्रहोत्तरकल्पनीयत्वेन तदन्यथासिध्यनापादकत्वात् , किञ्च, प्रतिबन्धकनिवृत्त्यान्यथासिद्धत्वेन कर्मणोऽहेतुस्वोक्तो तत्त्वज्ञानस्य सुतरां तथात्वं स्यात्, नझुत्पन्न केवलझाना अपि भवोपग्राहिकर्मचतुष्टयं प्रतिबन्धकनिवर्तयित्वा सद्य एव मुक्तिमासादयन्ति इति मुक्तिप्रबन्धककर्मनिवर्तकत्वेन तत्वज्ञानस्य कुतो नान्यथासिद्धिः । अथ कर्मणो कर्मणो वा प्रशंसापरं न त्वेकमेव कारणमन्यन्न कारणमित्येतत् परमित्याह- एकपुरस्कारेणेति । इति एवं व्यवस्थितौ । नेत्यस्य अर्थ इत्य्नेनान्व्य्ः। कर्मकारणताबोधकवचने कर्मणो मुक्तिं प्रति कारणत्वबोधकं यद् वचनं तस्मिन् । अनुकूलत्वमात्रं निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वमात्रम् , अत्र मात्रपदे नान्यथासिद्धिशून्यस्वे सति मोक्षप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपमोक्षकारणत्वस्य व्यवच्छेदः । निषेधे हेतुमाह- कारणताशक्तपदस्येति । ननु यत् कार्य प्रति यस्य येन धर्मेण कारणत्वं स धर्मः प्रथमोऽन्यथासिद्धः, यस्य यत् कार्य प्रति स्वातन्त्र्येणान्वयव्यतिरेको न गृह्यते किन्तु तत्कार्यकारणमादायवान्वय व्यतिरेको गृह्यते स तत् कार्य प्रति द्वितीयोऽन्यथासिद्धः, यस्य यत्कार्यकारणभिनं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्य प्रति तृतीयोऽन्यथासिद्धः, यस्य यत्कार्यकारणं प्रति पूर्ववर्तित्वं गृहीत्वैव यत् कार्य प्रति पूर्ववर्तित्वं गृह्यते स तत् कार्य प्रति चतुर्थोऽन्यथासिद्धः, अवश्यक्लप्तनियतपूर्ववर्तिभिन्नश्च पञ्चमोऽन्यथासिद्ध इत्येवलक्षणलक्षिताऽन्यथासिद्धपञ्चकभिन्नत्वे सति नियतपूर्ववर्तित्वरूपकारणत्वापेक्षया पञ्चमान्यथासिद्धभिन्नत्ववाघटितमन्यथासिद्धचतुष्टयभिन्नवे सति नियतपूर्ववर्तित्वरूपानुकूलत्वं लघुभूतमिति तत्परत्वमेव कर्मकारणताबोधकवचने युक्तमित्यत आह - अन्यथासिद्धिचतुष्टयराहित्यगर्भत्वेनेति ! तत्र अनुकूलखे । लाघवं कारणत्वापेक्षया लाघवम् । इति दृष्टिदाने च एवं पर्यालोचने च । स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेत्यादिवचनेऽपि विध्यर्थत्वमिष्टसाधनत्वापेक्षया लघुभूते इष्टानुकूलत्वे एव भवेदिति यागादेरप्यपूर्वेणान्यथासिद्धिः स्यादतो लघुभूतमप्यनुकूलत्वं परित्यज्य कारणत्वमेवार्थ इति कर्मणो निःश्रेयसकारणत्वं तत्प्रतिपादकागमवचनात् सिद्धचतीस्याह-विधिप्रत्ययेति- यथा च कार्यमानं प्रति प्रतिवन्धकामावत्वेन प्रतिबन्धकाभावस्य कारणत्वमिति प्रतिबन्धकाभावविधया क्लुप्त कारणताकेन निःश्रेयस. प्रतिबन्धकरितसेन कर्मणोऽसिद्धिस्तथा कार्यमात्र प्रत्यदृष्टत्वे नाष्टस्य कारणस्वमिति क्लप्तकारणताकनापूर्वेण यागादिकारणतानुपजीवनेनैव कल्पितेन यागादेरन्यथासिद्धिरित्यस्य वक्तुं शक्यत्वादित्यर्थः । अन्यदपि तत्त्वज्ञानं प्रति तद्वारा मुक्ति प्रति च कर्मणां कार णत्वाभावावेदकं वचनं पूर्वमुक्तं तदपि न युक्तमित्याह- यदपीति - कर्मणां न तत्त्वज्ञाने हेतुत्वं तद्द्वारा मुक्ती न हेतुत्वमित्यर्थः । तद्द्वारा तत्त्वज्ञानद्वारा । युक्तस्वाभाव हेतुमाह-प्रतिबन्धकत्वस्येति-एतकार्य प्रतीदं प्रतिबन्धकमेतच्चामुक्त प्रति प्रतिबन्धकमित्थं विशेषरूपणं प्रतिबध्य-प्रतिबन्धकभावस्य विश्रामेण कार्यत्वावच्छिन्नं प्रति सामान्यतः प्रतिबन्धकाभावत्वेन कारणत्वस्याभावादित्यर्थः । प्रतिबन्धकविशेषनिवृत्त्यैव तन्निवृत्तित्वलक्षणविशेषधर्मेण मुक्ति प्रति कारणतया क्लप्तया कर्मणामन्ययासिद्धिरस्त्वित्यत आह- प्रतिवन्धकविशेषेति-कर्मणां मुक्ति प्रति कारणत्वस्य ग्रहे कर्मकारणत्वप्रतिपादकबचनेन जाते सति विरध्वस्तानां कर्मणां स्वतो मुत्यव्यवहितपूर्ववर्तित्वस्याभावे स्वव्यापारवत्त्व. सम्बन्धेन मुक्त्यव्यवहितपूर्ववर्तित्वादेव कारणत्वं भवेन्नान्यथेत्येवं मुक्ति प्रति कारणत्वान्यथानुपपत्त्यां कर्मकारणावग्रहोत्तरकाल प्रतिबन्धकविशेषनिवृत्तेर्मुक्ति प्रति कारणत्वस्य कल्पनीयत्वेन तस्य कर्मान्यथासिद्धधनापादकत्वादित्यर्थः । अपि च प्रतिबन्धकनिवृत्याऽन्यथासिद्धत्वेन कर्मणां मुक्ति प्रति कारणत्वाभाव तत्वज्ञानस्यापि प्रतिबन्धकनिवृत्त्याऽन्यथ प्रति कारणत्वं न स्यादित्याह-- किञ्चेति । तथात्वं स्यात् मुक्तिं प्रत्यकारणत्वं भवेत् । तत्त्वज्ञानस्यापि प्रबन्धकनिवृत्तिद्वारव मुक्ति प्रति कारणत्वं नान्यसेत्यतः प्रतिबन्धकनिवृत्त्या तस्याप्यन्यथासिद्धस्वं वक्तुं शक्यमेवेत्याह- नहीति- अस्य 'भासादयन्ति' इत्यनेनान्वयः । ननु तत्त्वज्ञानस्य कर्मनिवृत्तिद्वारा मोक्षं प्रति कारणत्वेऽभ्युपगम्यमाने सत्येव कर्मनिवृत्त्या Page #261 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो मयोपदेशः । 411 भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वान्नान्यथासिद्धिः, नहि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात् , तेन विनापि कर्मण एव तदुत्पत्तेश्च, न च वासुदेवादीनां कायन्यूहश्रवणात् तत्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इत्यपि साम्प्रतम् , तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूह सम्भवात् , भोगजननार्थ कर्मभिरवश्यं तत्सकार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, योगपद्यं च कागानां तज्जनककर्मस्वभावात् तपःप्रभावाद् इति, न च " तावदेवास्य चिरं यावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन" [ ] इति श्रुतौ तावदेवास्य- उत्पन्नतत्त्वज्ञानस्य, चिरं विलम्बो, यावन्नोत्पन्नकर्मणो विमोक्षः, अथ सम्पत्स्यते कैवल्येन भोगेना( न ) क्षपयित्वेति शेषः, इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव, न च शेषदाने मानाभावः सत्यपि ज्ञाने कर्मावस्थाने क्लप्तसामान्यस्य भोगस्यैव नाशकत्वेनाक्षेपादिति वाच्यम् , तत्वज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः किन्तु तदपि म्रक्षण इत्यर्थेनाप्युपपत्तेरिति चेत् ? मैवम् , कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम्, भोगस्य तत्त्वज्ञाना( न )व्यापारत्वात् , न च तत्त्वज्ञानं विनापि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपद्भोगे वा व्यभिचाराभावादिति मणिकतैवोक्तत्वात् , अस्मसिद्धा. तत्त्वज्ञानस्याप्यन्यथासिद्धत्वमापादयितुं शक्यम् , न चैवम् , कर्मणो भोगनियंत्वेन तत्त्वज्ञाननिवर्त्यत्वाभावे तत्त्वज्ञाना. जन्यायाः प्रतिबन्धककर्मनिवत्तस्तत्त्वज्ञानव्यापारवाभावादित्याशङ्कते- अथेति । तदनाशकरवात कर्मनाशकत्वाभावात् । ननु भोगद्वारैव मोक्ष प्रति तत्त्वज्ञानं कारणमिति भोगेनैव तत्त्वज्ञानस्यान्यथासिद्धत्वमापादनीयमित्यत आह- नहीति । तत्र हेतु:-तथाऽश्रवणादिति- तत्त्वज्ञान व्यापारतया भोग्स्याग्म्व्च्नाप्र्तिपाद्य्त्वादित्य्र्थ्ः। भोगस्य तत्त्वज्ञानजन्यत्वे सति तत्त्वज्ञानव्यापारत्वं कल्पयितुं शक्यम् , न च भोगस्य तत्त्वज्ञान जन्यत्वं कर्मण एव भोगोत्पत्तेरित्याह- तेन विनापीतितत्त्वज्ञानमन्तरेणाऽपीत्यर्थः । तदुत्पत्तेः भोगोत्प्त्तेः। न चेत्यस्य साम्प्र्त्मित्य्नेमान्व्य्ः। "तत्कार्यनिष्पादन " इत्यस्य स्थाने "तरकायनिष्पादन" इति पाठो युक्तः, तत्कायनिष्पादनं भोगजनक कायसम्पादनम् । तत्र भोगजनककायनिष्पादने । नन्वेवं कर्मभिस्तत्तद्धोगजनककायानां क्रमेण भवनं भवेत् न योगपद्येन, युगपदुत्पद्यमानानामेव कायानां कायब्यूहशब्दव्यपदेश्यत्वम्, न कमोत्पन्नानामिति युगपत्कायसमूहलक्षणकायव्यूहस्तत्त्वज्ञानादेव, तत्र तत्वज्ञानोपयोग इत्यत आह-योगपद्यं चेति-- युग्प्त्काय्ज्ञ्केत्य्र्थ्ः। अचिन्त्य शक्तिश्च तपसामिति तत्प्रभावात् तत्सामाग्रुगपदनेककायोत्पत्तिरित्यतावता तत्वज्ञानमन्तरेणापि कायथ्यूहः सम्भवतीत्याह-तपःप्रभावाद वेति । भोगस्य तत्त्वज्ञानध्यापारत्व. माशय प्रतिक्षिपति- न चेति- अस्य धाच्यमित्युत्तरेण सम्बन्धः । तावदेवेति श्रतेस्तत्त्वज्ञाने भोगव्यापारकत्वावेद. कत्वस्पष्टप्रतिपत्तये तयाख्यानमाह- तावदेवेति- यावदित्युत्तरापेक्षं तावदिति । अस्येत्यस्य विवरणमुत्पन्नतत्व. झानस्येति । चिरमित्यस्य विवरण- विलम्ब इति । न विमोक्ष इत्यस्य विवरणं- नोत्पनकर्मणो विमोक्ष इति । अथ सम्पत्स्यते इत्यत्र केन सम्पत्स्यते ? कथं सम्पत्स्यते? इति प्रकारकर्तव्यताकालयोनिवृत्यर्थमाह-कैवल्येन भोगेन क्षपयित्वात शेष इति-भोगन प्रारब्धकर्म क्षपयित्वा कंवल्येन स्वस्वरूपमात्रावस्थानलक्षणमाक्षण सम्पत्स्य मुक्को भवतीति यावत् । इति व्याख्यानात् एवं स्वरूपव्याख्यानात् । शेषकरणे मानाभावमाशय प्रतिक्षिपति-न चेति । शेषदाने शेष क्र्न्ने। प्रतिक्षेपहेतुमाह- सत्यपीति । भोमस्य तत्त्वज्ञान व्यापारवाशङ्काप्रतिक्षेपहेतुमुपदर्शयति-तत्त्वज्ञाने सतीति । " तदपि म्रक्षणे" इत्यस्य स्थाने " तदपगमक्षणे" इति पाठो युक्तः, तस्य तत्वज्ञानविनाशक्षणे इत्यर्थः । भथ कर्मणो भोगनाश्यत्वेनेत्याद्याशङ्का प्रतिक्षिपति-मैवमिति । "ज्ञानस्य कर्मनाशकत्वं, भोगस्य" इत्यस्य स्थाने "ज्ञानस्य कर्मनाशकत्वे भोगस्य " इति पाठो युक्तः, यथा कमेंणो भोगनाश्यत्वं श्रुत्या प्रतिपादितं तथा तत्त्व झानस्य कर्मनाशकत्वमपि श्रुत्या प्रतिपादितम्, तत्र श्रुतिप्रतिपादिते ज्ञानस्य कर्मनाशकत्वे भोगस्य तत्त्वज्ञानव्यापारत्वाभावाद् मोगमदारीकृत्यैव तत्त्वज्ञानेन कर्मणो नाशसम्भवादित्यर्थः । ननु तत्त्वज्ञानत्वेन कर्मनाशत्वेन च कार्यकारणभावो न भवति, तत्त्वज्ञानाभावेऽपि भोगात् कर्मनाशस्य सम्भवेन तत्र व्यतिरेकम्यभिचारादित्याशय प्रतिक्षिपति-न चेति । Page #262 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नबोपदेशः । न्तेऽपि नाशार्थिप्रवृत्तौ नाश्यनिश्चयविधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम्, तदुक्तं नियुक्तौ समुद्घाताधिकारे - " णाऊण वेयणिज्जं ऐबहुअं आऊयं च थोबागं । कम्मं पडिलेहेडं वञ्चति जिणा समुग्धायं " ॥ [ 1 कार अत्र तत्वाप्रत्ययबलादेव नियतपौर्वापर्यस्यार्थाच्चानन्यसिद्धत्वस्य प्रतीतेः कारणत्वलाभ: / अन्यदव्याभोगवीर्यस्यैव केवलिनः कर्मक्षयहेतुत्वादाभोगान्वितवीर्यत्वेन वीर्यान्विताभोगत्वेनापि हेतुत्वादुक्तार्थसिद्धिः, यत् पुनः-- " दोषपक्तिर्मतिज्ञाना अकिञ्चिदपि केवलात् । तमः प्रचय निःशेषविशुद्धिफलमेव तत् ॥ 1 ॥ [ 1 इत्यनेन केवलज्ञानस्याकिञ्चित्करत्वमुच्यते तद्दोषपत्तिरूपकार्यापेक्षया, न तु पकानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्य तत्तव्यापारस्य तदा जागरूकत्वात्, यदि च स्वरूप शुद्धिप्राहकनयेन केवलज्ञानस्य निर्व्यापारत्वं स्वीक्रियते तदा यथाख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम्, समुद्घातादिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात् ॥ 1 ॥ मुक्तिबन्धहेतुविवेकेन फलशुद्धिप्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति ॥ 2 ॥ प्रतिक्षेप हेतुमाह- कर्मप्रागभावासहवृत्तीति- स्वसमानाधिकरणकर्मप्रागभावा धिकरणकालावृत्तीत्यर्थः, न तु स्वसमानाधिकरणकर्म प्रागभावाधिकरण कालवृत्तीत्यर्थः, तथा सति संसारदशा कालीन कर्मनाशस्यापि स्वसमानाधिकरणकर्म प्रागभावानधिकरणमुक्तिकालवृत्तित्वेन निरुक्तकार्यतावच्छेदकाऽऽकान्ततया तस्य तत्त्वज्ञानं विनैव व्यतिरेकव्यभिचारस्तदवस्थः स्यादिति बोध्यम्, कायव्यूहद्वारा युगपद्भोगस्तत्त्वज्ञानादेव भवति, तत्र तत्त्वज्ञानस्य कारणत्वे व्यतिरेकव्यभिचाराभावादित्यर्थः । अस्मत्सिद्धान्तेऽपि जनै सिद्धान्तेऽपि । कर्महेतुत्व" इत्यस्य स्थाने कर्मनाशहेतुत्व " इति पाठो युक्तः । अनपायं निर्विघ्नम् । उक्तार्थे नियुक्तिवचनं प्रमाणयति तदुक्तमिति । गाउण0 इति " ज्ञात्वा वेदनीयमतिब हुकमायुष्कं च] स्तोकम् । कर्म प्रतिलेखितुं व्रजन्ति जिनाः समुद्घातम् ॥ इति संस्कृतम् । अत्र उक्तनिरुक्तिवचने । क्तत्वाप्रत्ययबलात् णाउण- ज्ञात्वेति त्वाप्रत्ययबलात, अस्य प्रतीतेरित्यनेनान्वयः, एवं नियतपौर्वापर्यस्येत्यस्यापि तेनैवान्वयः । " नत्यसिद्धत्वस्य " इत्यस्य स्थाने " नन्यथासिद्धत्वस्य " इति पाठो युक्तः । कारणत्वलाभः । अनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वस्वरूपं कारणत्वं तस्य घटकयोरनन्यथासिद्धत्व-नियतपूर्ववर्तित्वयोः प्रतीत्या लाभः । अन्यदपीतियुक्तयन्तरमपि तत्र प्रमाणमित्यर्थः । युक्तयन्तरमेव दर्शयति- आभोगवीर्यस्यैवेति- आभोगः- उपयोगात्मक ज्ञानस्वरूपः, तद्वीर्यस्य कर्मक्षयं प्रति कारणत्वे ज्ञानस्य कर्मक्षयं प्रति कारणत्वमायातमेवेत्याशयः । यत्पुनरित्यस्य अकिञ्चित्करत्वमुच्यते ' इत्यनेन सम्बन्धः । ज्ञाना अ इत्यस्य स्थाने ज्ञानाद " इति पाठो युक्तः । तमः प्रचयेत्यत्र तम:पदमज्ञानार्थकम् । तत् केवलज्ञानम् । तत् केवलज्ञानस्य किश्चित्करत्व वचनम् । 66 " तन्तद्व्यापारस्य इत्यस्य स्थाने " तत्र तद्वयापारस्य " इति पाठो युक्तः । तत्र पक्कभवोपग्राहिकर्मक्षये । तद्व्यापारस्य तत्त्वज्ञानव्यापारस्य । सदा भवोपप्राह्निकर्मणां पक्वतादशायाम् । जागरूकत्वात् अवश्यम्भावात्, यो हि स्वकार्यमवश्यमेव सम्पादयति स तत्र समर्थस्तस्मिन् कार्ये जागरूको न तु तत्र सुप्तः, एवं तयापारोऽपि तथा जागर-स्वापादीनां ज्ञानाज्ञानाद्यवस्थाविशेषाणां वस्तुगत्या चेतनधर्माणां व्यापारे वस्तुतोऽभावादुपचारादेव तत्तत्कार्येऽवश्यम्भावमुपादाय तथा व्यपदेश इति बोध्यम् । स्वरूपशुद्धिग्राहक नयेनेति - केवलज्ञानं स्वरूपतः शुद्धमेव न तु किञ्चिद्धर्मकलङ्कितमित्येव स्वरूप शुद्ध केवलग्राहिनयेनेत्यर्थः । तथात्वमेव निर्व्यापारत्वमेव । ननु यदि यथाख्यात चारित्रात्मिका किया निर्व्यापारा तदा समुद्घातादिना कर्मक्षपणव्यापारः केन भवेदित्यपेक्षायामाद्द- समुद्घातादिनेति । मुक्ति-बन्ध हेतुविवेकेनेति - अयं मुक्तिहेतुरयं च बन्धहेतुरित्येवं 6. " द्द् " द्द् " Page #263 -------------------------------------------------------------------------- ________________ मयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो भयोपदेशः । - - - अनन्ता र ]कारणग्राहकनयेन तत्र चारित्रमेव हेतुरिति चेत् ? न- उत्पत्तावन्तरत्वस्य यथाख्यातचारित्रापेक्षया केवलज्ञान एव सम्भवात् , व्यापारानन्तर्यस्य च कल्प्यमानस्योभयत्राप्यविनिगमात् ॥ 3 ॥ एतेनाक्षेपककारणप्राहकनयेन " जम्हा सण-नाणा" [ ] इत्यादिवचनाचारित्रमेव मुक्तिहेतुरित्यपि निरस्तम् , आक्षेपकत्वं हि स्वेतरस कलकारणसमवधाननियतसमवधानकत्वम् , तब यथास्यात इव केवलज्ञानेऽपीत्यविशेषात् , क्षयोपशमदशायामप्य पुनर्बन्ध कादिचारित्रव्यावृत्तजातिविशेषवतश्चारित्रस्येव विषयप्रतिभासात्मपरिणामज्ञानोदप्रभाविततत्वज्ञानस्यापेक्षकत्वाविशेषात् । / 4 ॥ मुख्यैः कशेषनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न-तत्र मुख्यत्वस्यैव विनिगन्तुमशक्यत्वात् ॥ 5 ॥ पुमर्थग्राहकनयेन क्रियायामेव मुख्यत्वं विनिगम्यत इति चेत् ? न- परमभावग्राहकनयेन ज्ञान एष तद्वि. निगमनामाः सुवचत्वात् "जं सम्मति पासहा तं मोणति पासहा " [ ] इत्यादिवचनात् ॥ 6 ॥ 7 ॥ कारकसम्यक्शरीरनिर्वाहकत्वनयेन चारित्रमेवोत्कृष्यत इति चेत् ? न- "जं अमाणी कम्म खवई " [ ] इत्यादिवचनात् सभ्यक्क्रियाशरीरनिर्वाहकत्वनयेन जानेऽप्युत्कर्षस्य वक्तुं शक्यत्वात् । / 8 ॥ 9 ॥ एतेन " णिच्छयणयस्स चरणस्सवघाएण नाण-दसणवहो वि" [ ] इत्यादिवचनाद् ज्ञाननाशव्याप्यनाशप्रतियोगित्वग्राहकशुद्धनयेन ज्ञानातिशयस्याप्यदुर्वचत्वात् ॥ 10 ॥ व्यापारप्राधान्यमाहकक्रियानयेन चारित्रोत्कर्ष इत्युक्तावपि दर्शन विभागेन फलबुद्धिप्राहको यो नयस्तेनेत्यर्थः । तत्र मुक्तौ । " चारित्र हेतुत्वाभ्युपगम्यमानो" इत्यस्य स्थाने " चारित्रहेतुताऽभ्युपगम्यमाना " इति पाठो युक्तः, चारित्रस्य कारणता स्वीक्रियमाणा ज्ञान हेतुतामपि मुक्तौ ज्ञानस्य कारणतामपि नव्याहन्ति नैवायाकरोति । शङ्कते- अजारेति- कार्यस्य यदव्यवहितपूर्ववति तदेव कारणमित्यभ्युपगन्त. नयेनेत्यर्थः । तत्र मुक्तौ । प्रतिक्षिपति- नेति । उत्पती मुक्त्युत्पत्तौ । उभयत्रापि ज्ञाने चारित्रे च । एतेनेत्यस्य निरस्तमित्यनेनान्वयः । आक्षेपककारणग्राहकनयेन यत् स्वेतरसकल कारणाक्षेपकं तत् कारणमित्यभ्युपगन्तृनयेन । एतेनेत्यतिदिष्टं निरासहेतुमुपदर्शयति- आक्षेपकत्वं हीति। तच्च निरुक्तस्वरूपमाक्षेपकत्वं च । निरुक्तस्वरूपमाक्षेपकत्वं क्षयोपशमदशायामपि चारित्रविशेषस्येव तत्त्वज्ञानविशेषस्याप्यस्त्यैव सम्भव इत्याह- क्षयोपशमशायामपीति । शङ्कतेमस्यैकशेषनयेनेति- यकाय ययोर्द्वयोर्मध्ये यदेव मुख्यं तदेव कारणमित्यभ्युपगन्तृनये नेत्यर्थः । समाधते-नेति । तत्र मुक्ती झान चारित्रयोर्मध्ये । शङ्कते- पुमर्थग्राहकनयेनेति- ययोईयोर्मध्ये यः पुमर्थः पुरुषप्रयत्नसाध्यस्तमेव गृह्णातीति तप्राहको नयस्तेनेत्यर्थः । क्रियायामेवेति- क्रियायाः पुरुषप्रयत्नसाध्यत्वेन तस्यामेवेत्यर्थः । समाधत्ते नेति । परमभावग्राहकनयेनेति-यो यस्य परमो भावः स एव तस्य स्वभाव इति ग्राहकनयेनेत्यर्थः । तद्विनिगमनायाः मुख्य्त्व्साध्क्युक्त्ः। अत्रागमवचनं प्रमाणयति-जं ति- शकते-कारकेति- न केवलं निर्विशेषितं ज्ञानं मोक्षकारक किन्तु सम्यग्ज्ञानमिति कारकं यत् सम्यग्ज्ञानं तस्य यत् सम्यक्त्वं तन्चारित्रसहचरितत्वादेवेति तच्छरीरनिर्वाहकत्वं चारित्रस्यैवं प्राहकनयेनेत्यर्थः । समाधत्ते- नेति । सम्यक्त्वेति- सम्यक्रिया सैव या ज्ञानसहचरितेति सम्यकक्रियाशरीरनिर्वाहकत्वं ज्ञाने इत्येवंग्राहिनयेनेत्यर्थः । एतेनेत्यस्यादुर्वचत्वादित्यनेन सुवच एवेत्यनेन चान्वयः । णिच्छयणयस्स इति " निश्चय नयस्य चरणस्यावघातेन ज्ञान-दर्शनवधोऽपि" इति संस्कृतम् । ज्ञानेति- ज्ञाननाशव्याप्यो यो नाशस्तत्प्रतियोगित्वं चरणस्येत्येवं ग्राहको यः शुद्धनयो निश्चयनयस्तेनेत्यर्थः । अदुर्ववत्वात सुवचत्वात् । व्यापारेति- व्यापार व्यापारिणोर्मध्ये व्यापारस्य प्राधान्यमित्येवं ग्राहको यः क्रियानयस्तेनेत्यर्थः । दर्शनेति-कियादर्शनयोर्मध्ये दर्शनं प्रधानमित्येवं ग्राहक ज्ञानगयेनेत्यर्थः, तथा च केनचिन्नयेन ज्ञानस्य प्राधान्यं केनचिन्नयेन चरणस्य प्राधान्यमित्येकस्यैव प्राधान्यमित्यस्य नियन्तुमशक्यत्वेन तयोः समुश्चय एव इति भावः । ज्ञानस्य प्राधान्ये पदृष्टान्त Page #264 -------------------------------------------------------------------------- ________________ नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । प्रधानप्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एव ॥ 11 ॥ 12 ॥ दृष्टान्तौ चात्र पवन्धौ, तयोरन्यतरस्याकिश्चित्करत्वेन संयोगपक्ष एव श्रेयान् , न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्रमेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कनीयम् , कुर्वद्रुपलक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालीनज्ञानक्षणस्यापि मुक्तिहेतुत्वात् । पुञ्जात् पुञ्जोत्पत्तिपक्षे बीजपाथः पवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद् विशेष इत्यप्यसाम्प्रतम् , ज्ञानादिसंवलितमुक्तिक्षणे संवलितक्षणस्यैव हेतुत्वात् तश्चातघ्यावृत्त्या शक्तिविशेषादिना वेत्यन्यदेतत् , कथं तर्हि " सदुज्जुसुआणं पुण निव्वाणं संजमो चेव " [ ] इति नियुक्तिवचनश्रद्धानवतां तेषां कुर्वद्रूपक्षणावगाहित्वात् तत्र चैकान्तस्यानुपदमेव निरस्तत्वादित्याशङ्कनीयम् , एकैकस्य शतभेदत्वेनावरणस्य प्राधान्येऽन्धो दृष्टान्त इत्याह- दृष्टान्तौ चात्र पविन्धाविति । ज्ञानवानपि पओण्र्गन्तव्यग्राममार्ग पश्यन्नप्यको गन्तव्यग्रामं नासदयति, क्रियावानपि अन्धो गन्तव्यग्राममार्गदर्शनादभीष्टं ग्रामं न शक्नोति प्राप्तुं किन्तु मिलितो तावभीष्टदेशं प्राप्नुत एवेत्येवं संयुक्त ज्ञानचरणे मोक्षं जनयत इति समुच्चयवाद एवादरणीय इत्याह-तयोरिति- परवन्धयोरित्यर्थः । न चेयस्य शङ्कनीयमित्यनेनान्वयः । कुर्वदूपत्वनय इति- अङ्कुरादिकं प्रति बीजादीन! बीजवादिना न कारणत्वं किन्त्वङ्कुरकुर्वद्रूपत्वेन बीजादीनामङ्कुररादिकं प्रति कारणत्वम् , धूमकुर्वद्रूपत्वने वह्नयादीनां धूमं प्रति कारण. स्वमित्येवं तत् तत् कार्य प्रति तत्तत्कार्यकुर्वपत्वेन तत्ताकार्यकारणानां कारणत्वमित्यभ्युपगन्तृनय इत्य्र्थ्ः। निषेधे हेतुमाह-- कुर्वपक्षणस्येति । तत्कालीनेति - शैलेश्यन्त्यक्षणभाविचारित्रकालीनेत्यर्थः । चारित्रस्य प्रकारान्तरेण ज्ञानाद् विशेषस्योपदर्शनपुरस्सरमयुक्तत्वमावेदयति- पुञ्जात् पुजोत्पत्तिपक्ष इति - पूर्वक्षणवर्तिरूप-रस गन्ध स्पर्शाणुपुत्रादुत्तरक्षणे रूप-रस-गन्ध-स्पर्शाणुपुञ्जमुत्पद्यते, तत्र पूर्वक्षणवर्तिरूपाणोरुत्तरक्षणवर्तिरूपाणु प्रत्युपादानविधया कारणत्वम्, रसावा. . दीनां तत्र सहकारिविधया कारणत्वम् , एवं पूर्ववर्तिरसाधणूनामुत्तरक्षणवर्तिरसाधणून प्रत्युपादानविधया कारणत्वं रूपादीनां च तत्र सहकारिविधया कारणत्वमित्यभ्युपगन्तमते इत्यर्थः । बीजेति- शाल्यवरान् प्रति शालिबीजादय उपादानविधया कारण पाथः-पवनादयश्च तत्र सहकारिविधया कारणम् , एवं पाथः- पवनादीन् प्रति पाथःपवनादय उपादानविधया कारणं बीजादयश्च सहकारिविधया निमित्तत्वेन कारणमित्येवं बीज-पाथः-पवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन कारणत्वमिति बोध्यम् । इति कार्यविशेषापेक्षयोपादानव-निमित्तत्वव्यवस्थितौ । विशेषः निमित्तत्वेन मोक्षं प्रति कारणात् तत्त्वज्ञानाचारित्रक्षणस्य वैलक्षण्यम् । असाम्प्रतम् अयुक्तम् । तत्र हेतुमाह-शानादीति- मुक्तिक्षणे ज्ञानादिकमपि विद्यत इति पुछात् पुजोत्पत्तिपक्षे ज्ञानादिसंवलितमुक्तिक्षणात्मकपुले ज्ञान-दर्शन-चारित्रपुञ्जस्यैव कारणत्वात् तत्रोक्तविशेषस्य विनिगन्तुमशक्यत्वाचारित्रस्यैव हेतुत्वमित्यतनोपपद्यत इत्यर्थः । ननु ज्ञान-चारित्रादिसमुच्चयवृत्त्येकधर्माभावात् कथं संवलितस्यैव कारणत्वमित्यत आह-तञ्चेति- संवलितक्षणस्य कारणत्वं चेत्यर्थः । अतद्वयावृत्या ज्ञान मिलत्वे सति दर्शनभिन्नत्वे सति चारित्रभिन्नो यस्तद्भिन्नत्वेन । शक्तिविशेषादिना ज्ञान-दर्शन-चारित्रेषु संवलितेष्वेव मोक्षानुकूलैकशक्तिविशेषः कल्प्यते, धर्मान्तरमेव वा किञ्चित् कल्प्यते, तद्रूपेण एवं चातया वृत्तेरन्यतमत्वस्वरूपायाः प्रत्येकमपि ज्ञानादौ सत्त्वेनैकैकस्मादपि ज्ञानादितो न मुक्तिप्रसङ्गः । अन्यदेतत् वादान्तरम् । "कथं तहिं" इत्यस्य स्थाने " न चैवं कथं तहि" इति पाठो यक्तः. . निर्यक्तिवचनश्रद्धावत" इत्यस्य स्थाने च "नियुक्तिवचनं, तच्छद्धानवतां" इति पाठो युक्तः । न cetysyaashngkniiymitynenaanvyH| कथं तीत्यस्य नियुक्तिवचनमित्यनेनान्वयः । सददज्ज0 इति-" शब्द सूत्राणां पुनः निर्वाणं संयमादेव" इति संस्कृतम्, एतद्वचनं पुजातू पुलोत्पत्तिरित्यभ्युपगन्तऋजुसूत्रनये मुक्ति प्रत्येकान्तेन संयमस्यैव कारणत्वमवबोधयति, तत् कथं sktmityaakssepH| tatra हेतुमाह- तच्छ. द्धानवतामिति-- उक्तनियुक्तिवचनश्रद्धानयतामित्यर्थः । तेषाम् ऋजुसूत्रनयानुसारिणाम् ! कुर्वद्रूपक्षणावगाहित्वात् उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य तत्तत्क्षणकुर्वद्रूपक्षणत्वत्वेन कारणत्वस्याभ्युपगन्तृत्वात् । तत्र च निरुक्तपक्षे च । एकान्तस्य मुक्ति प्रति संयमस्यैव कारणत्वमित्येकान्तस्य । अनुपदमेव अनन्तरमेव । निरस्तत्वात् 'ज्ञानादि Page #265 -------------------------------------------------------------------------- ________________ मयाक्षुततरनिणी-तरङ्गिणीतरणिभ्यां समढतो तयोपदेशः । क्षेपक कारणत्वरूप स्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः, अत एव शैलेश्यन्तक्षणभावि धर्महेतुत्वमिति विशुद्धैवम्भूताभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम् । यत् तु मिध्यादृशो मिध्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेव मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मनः प्रणिधानरूपायाः क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्वज्ञानं हेतुरिति चेत् ? तर्ह्यदृष्टपरिकल्पनमेतत् मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकताया लोकेऽदृष्टत्वात्, अष्टकल्पने वाऽऽगमानुसारेण ज्ञानवत् कर्मणोऽपि मलयद्वारा मुक्तिहेतुत्वकल्पनमेत्र ज्यायः, तथा चाभ्यधादासुरोऽपि वासिष्ठे 415 93 " तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिका । नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् ॥ 1 ॥ [ ] इत्यादि । किन, विहितत्वेन पुण्यपापक्षयान्यतर हेतुत्वव्याप्तेस्तत्त्वज्ञानस्य कर्मतुल्यत्वम्, न च चिकित्सादावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्तौ व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञान- कर्मणोअत् तुल्यवदेव हेतुतया समुच्चयपक्ष एव अनाविल इति सिद्धम् ॥ * ॥ संचलित मुक्तिक्षणे ' इत्यादिना खण्डितत्वात् । निरासे हेतुमाह एकैकस्येति ऋजुसूत्राद्येकैकनयस्येत्यर्थः । तदेकान्ताभिधानेति - सदुज्जुसुआणमित्येकान्त संयम कारणत्वप्रतिपादकवचनेत्यर्थः । अत एवेत्यस्य समर्थितमित्यनेनान्वयः, शैश्यन्तक्षणभावी यो धर्मस्तस्यैव मुक्ति प्रति कारणत्वमित्यर्थः । अस्माभिः यशोविजयोपाध्यायैः । तत्र तत्र स्वनिर्मितानेकप्रन्थेषु । मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेवैकं मोक्षजनकमित्येकान्तवादिनां केषाञ्चिन्मतमुपन्यस्य दूषयतियेत्विति । 66 यत् तु इत्यस्य स्थाने " ये तु " इति पाठो युक्तः, अस्य मन्यन्त इत्यनेनान्वयः । भवतु मिथ्याज्ञानोन्मूलनद्वारा तवज्ञानं मोक्षहेतुः किन्तु मिथ्याज्ञानोन्मूलने यथा तत्त्वज्ञानं हेतुस्तथा तत्तन्मनः प्रणिधानरूपा क्रियाऽपि हेतुरिति तत्तन्मनः प्रणिधानक्रियाऽपि मिथ्याज्ञानोन्मूलनद्वारा मोक्षहेतुर्भवेदिति तदनालोचनं तेषामज्ञानविजृम्भितमेवेति तन्मतदूषणमुपदर्शयति - ते इति - अस्य कथं न पश्यन्तीत्यनेनान्वयः । ननु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरित्येव नेष्यते, किन्तु मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा तत्वज्ञानं मोक्षहेतुरिति तत्र नोक्तदोष इति पराकूतमुद्भाव्य दूषयति- मिथ्याज्ञानवासनोन्मूलनत एवेति मिथ्याज्ञानजन्यवासनाया भावनाख्यसंस्काररूपायास्तस्वज्ञानाजन्यत्वाद् भावनात्वावच्छिन्न प्रतियोगिताकध्वंसत्वावच्छिन्नं प्रति स्मृतित्वावच्छिन्नस्यैव कारणत्वस्य दर्शनबलाद् व्यवस्थितेः, तस्वज्ञानस्य तु मिथ्याज्ञानजन्यवासनाध्वंसजनकत्वं लोके न दृष्टमिति तथाकल्पनाऽदृष्टचरी प्रामाणिकैरुपेक्ष्यैवेति दूषणं दर्शयति तति । एतत् मिथ्याज्ञानवासनोन्मूलनत एव कर्मनिरपेक्षं तत्त्वज्ञानं मोक्षहेतुरिति कल्पनम् । तस्करूपन दृष्टपरिकल्पनत्वे हेतुमाह- मिथ्याज्ञानेति । स्मृत्ये नाश्यत्वात् स्मृतिमात्रजन्यनाशप्रतियोगित्वात् । तन्नाशकतायाः मिथ्याज्ञानजन्यवासनानाशजनकतायाः । ननु लोकेऽदृष्टमपि शास्त्रानुसारेण तत्त्वज्ञानस्य मिथ्याज्ञान जन्यवासनोन्मूलकत्वं मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा मोक्षजनकत्वं च परिकल्प्यते आगमवचनप्रामाण्यादिश्यत आइ- अकल्पने वेति । कर्मणो मलयहेतुत्वे वासिष्ठवचनं प्रमाणयति - तथा चेति । तण्डुलस्येति पद्यं स्पष्टम् । अपि च तत्त्वज्ञानं पुण्यपापक्षयाऽन्यतरकारणं विहितस्वात् कर्मवदित्यनुमानेन पापक्षयजनकतया सिद्धस्य तत्रज्ञानस्य तद्द्वारैव मोक्षजनकत्वमिति पुष्टिशुद्धचनुबन्धद्वारा मुक्तौ तुल्यवदेव हेतुत्वमिति समुच्चयपक्ष एवं दोषकलङ्करहित इत्याह- किश्चेति । ननु विहितत्वं चिकित्सादावस्ति न च तत्र पुण्यपापचयान्यतरजनकत्वमिति व्यभिचारिणा विहितत्वहेतुना न तत्त्वज्ञानस्य पुण्यपापक्षयान्यतरहेतुत्वं सिद्धयतीत्याशङ्कय- प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- मुमुक्षुविहितत्वेनेतितथा च मुमुक्षुविहितत्वमेव हेतु:, तस्याव्यभिचरितत्वात् प्रकृतसाध्यसाधकत्वं स्यादेवेति । समुच्चयपक्षमुपसंहरन् प्रन्थ Page #266 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी सरङ्गिणीतरणिभ्यां समस्तो नयोपदेशः । नयोपदेशटीकेयं नयामृततरङ्गिणी । सेव्यताममृतप्रायै मिथ्यात्वविषतापहृत् ॥ 1 ॥ सबलविषयसन्निविष्टधर्मव्यतिकर-सङ्करशवयाऽऽबिलानाम् । / जयति भगवतो नयोपदेशः, पटुरखिलाङ्गभृतां हितं विधातुम् ॥ 2 ॥ इह खलु न हि नः स्मयो न रोषो, न च परबुद्धिपराभवाभिलाषः । अपि तु पितुरिव प्रजाहितस्य प्रथमगुरोर्वचनादरो निमित्तम् ॥ 3 ॥ समाप्तिं विदधाति-- इतीति - एताभिरुप्प्त्तिभिरित्य्र्थ्ः। अनाविलः दोषकलङ्करहितः । अन्ते इति- शब्द: सिद्धमिति च शब्दो प्रन्थसमाप्तिसूचकः ॥ ॥ अथ प्रशस्तिः ॥ पञ्चभिः श्लोकैनयोपदेशटीको समूला स्तौति-नयोपदेशटीयमिति- मिथ्यात्वविषता पहृद् नयामृततरङ्गिणीयं नयोपदेशटीकाऽमृतप्रायै सेव्यतामित्यन्वयः । आकसं जगति प्रसिद्धथै नयामृततरङ्गिणीत्यन्वर्थसंज्ञाभिधानम्, नान्या नयोपदेशटीकाऽन्वर्थनयामृततरङ्गिणीनाम्नी भवितुमईतीत्यवगतये- इय्मिति। नामवत: स्वरूपावगतये-नयोपदेशटीकति । यत इयं मिथ्यात्वविषतापहृत् ततोऽमृतप्राय सेव्यतामित्येवं यत्तच्छन्दोपादानप्रयोजनमवसेयम्, मिथ्यात्वविषतापहृदित्यस्य मिथ्यास्वमेकान्ततत्त्वाभ्युपगमस्तच्छ्रद्धानं वा, तदेव विषं तबन्यो यस्तापो रागद्वेषादिलक्षणस्तं हरतीति तादृशतापहारिणी, न चेयं स्वरूपसती स्वरूपमात्रेण ज्ञाता वा मिथ्यात्वविषतापहारिणी किन्तु स्वजन्यस्वार्थतत्त्वज्ञानद्वारेति तत्वज्ञानजननीत्यपि ततो लभ्यते इत्यर्थः । नयामृततरङ्गिणीत्यस्य नय एवामृतं तस्य तरङ्ग उच्छ. लत्प्रवाहकलोलस्तती, नयनदीति यावत्, बङ्गा-यमुनाया नयो यथा जलसमुद्रमाविशन्ति तथेयमपि नदी समयसमुद्रादागता समयसमुद्रमाविशतीति समयसमुद्रान्तर्गततत्त्वरत्नसङ्घदकारिणी, तथाऽनया नद्या मनीषाप्रवहणमारुह्य बुद्धवराः समयसमुद्रमाविशन्तीत्यर्थः । नयोपदेशटीकेयस्यार्थः स्पष्ट एव । अमृतप्राप्त्यै अमृतस्य- मोक्षस्य नित्यानन्दात्मकात्मस्वरूपस्य प्रायै, यद्याप नित्यानन्दात्मकमोक्षस्वरूपमात्मनः सर्वदेव प्राप्तं तथापि कर्भपटलावृतत्वादप्राप्तमिव भवति, तत्वज्ञानेन कममलपटलापगमे तु स्वयं प्रकाशस्वरूपमाविर्भवति ततः प्राधिरेवास्य भवति न तूपत्तिः, यथा च जलनदीतो जलप्राप्तिरवश्यं भवति तथाऽमृतत्वेन नयामृत-मोक्षात्मकामृतयोरक्याध्यवसायानयामृतनदीतोऽवश्यं मोक्षात्मकामृतप्राप्तिरिति त्द्र्थ्मित्य्र्थ्ः। सेव्यतामिति- नहि जलनद्या दूरतो दर्शनमात्रेण जलप्राप्तिः किन्तु तत्तीरादिगमन-तदवगाहनादिलक्षणसेचया तथा नयामृततरङ्गिण्या भूयोभूयस्तदर्थावगमलक्षणसेवयेति तदात्मकसेवाकर्म क्रियतामित्यर्थः ॥ 1 ॥ __ सबलेति-- भगवतो नयोपदेशः सबलविषयपन्निविष्टधर्मव्यतिकरसंकरशङ्कयाऽऽविलानामखिलाङ्ग भृतां हितं विधातुं पटुर्जयतीत्यर्थः । भगवतो ज्ञानातिशयादिशालिनो जिनस्य, नयोपदेशः, सबलोऽनन्तधर्मात्मको यो विषयः, तत्सन्निविष्टाः तत्स्वरूपप्रविष्टा ये धर्मास्तेषां व्यतिकर:- यद्रूपेण सत्वं तद्रूपेणासत्त्वं यद्रूपेण चासत्त्वं तद्रूपेण सत्वमित्येवं विनिमयः, यद्रूपेण सत्त्वं तद्रूपेणेव सत्त्वमसत्त्वं चेत्येवं सङ्करस्तयोः शङ्कया, आक्लिआना- व्याप्तानाम् , अखिलाङ्कभृतां सकलशरीरिणाम् , हितम् इष्टम् , विधातुं कर्तुम्, पटुः समर्थः, जयति सर्वोत्कर्षेण वर्तते इत्यर्थः ॥ 2 ॥ इहेति- इह नयामृततरङ्गिणी करणे, खल निश्चयेन, नः अस्माकम् , स्मयः स्वमतोचत्वाभिमानः, नहि निमित्तं नैव कारणम् , रोषः परं प्रति क्रोधः, न निमित्तम्, परबुद्धिपराभिलाषः परकीयमत्यप्रामाण्यज्ञापनेच्छा, न च निमित्तं नैव कारणम्, तर्हि नयामृततरङ्गिणीकरणे किं निमित्तमिति पृच्छति- भपि विति। उत्तरयति-पितुरिवेतिसन्तानहितकारिणः पितुर्जनकस्यैव, प्रजाहितकारिणः, प्रथमगुरोः प्रथमतो धर्मदेशनादीक्षितस्य भगवतः श्रीऋषभदेवस्य प्रथमतीर्थङ्करस्य, अथवा सर्वेऽपि तीर्थ करा: स्वस्व तीर्थप्रवर्तका गुरव एवेति प्रथमगुरोरित्यस्य वर्तमानतीर्थाधिपतेश्वरमतीर्थङ्करस्य श्रीमहावीरस्येत्यप्यर्थः सम्भवति, वचनादरः वचनस्य- स्थाद्वादराद्धान्तस्य, आदर:- सम्यक्तया श्रद्धानम्, निमित्तं कारणमित्यर्थः, सनिमित्तकरवादियं नयामृततरङ्गिणी सर्वेरप्यवगाह्या इति भावः ॥ 3 ॥ Page #267 -------------------------------------------------------------------------- ________________ नयाद्युततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः 1 न च नयवचनेषु पक्षपातः, कचन समाकलित प्रमाणदृष्टेः । अभिमतविषये हि गोपनीया, अनभिमते यदभी विगोपनीयाः ॥ 4 ॥ व्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् । तदिह सविधमोहिमा स्पृशेति, छलवदिदं न विशङ्कनीयमार्यैः ॥ 5 ॥ प्रथमत इह लौकिकोऽर्थबोधस्तदनु नयात्मक एवं मध्यमः स्यात् । तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः ॥ 6 ॥ श्रुतमय उदितः किलाथबोधो, मतहतकन्नयचिन्तया द्वितीयः । स्वमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः ॥ 7 ॥ H न चेति । समाकलिता - समीचीनतयाऽऽलोचिता, प्रमाणदृष्टिर्येन स समाकलित प्रमाणदृष्टिस्तस्य समाकलित * प्रमाणदृष्टेः, मम, नयवचनेषु नयात्मकवचनेषु नयप्रभववचनेषु वा मध्ये, क्वचन कस्मिन्नपि नयवचने, पक्षपातः अयमेव इत्येवमभिनिवेशः, न च नैव, हि यतः, अभी नयाः, अभिमतविषये यद् वस्तु यदपेक्षया यथाभूतमभिमतं तथाभूते वस्तुनि, गोपनीयाः रक्षणीयाः, एवं यत् यस्मात्, अभिमते यद् वस्तु यद्रूपेणाभिमतं न भवति तथाभूते वस्तुनि विगोपनीयाः अप्रकटनीया इत्यर्थः ॥ 4 ॥ #4 व्रजतीति । फलवति निराकाङ्क्षसम्पूर्णार्थावबोधकत्वात् संशय-विपर्ययज्ञान निवर्तनलक्षणफलशालिनि । प्रमाणवाक्ये स्यादरस्येव घटः स्यान्नास्त्येव घट इति सप्तभङ्गात्मक प्रमाणवाक्ये । नयवचनम् अस्तित्वाद्येकधर्मप्रतिपादकं संप्रहादिनयसमुत्थवचनं नयात्मकवचनं वा । बहुरूपभङ्गभावम् अनेकप्रकारभङ्गतां व्रजति प्रत्येकनयप्रवृत्तवचनानां नयात्मकवचनानां वा परस्पर विभिन्न भङ्गरूपतागमनं युज्यत एव । तत् तस्मात् । इह नयनिरूपणे । सविधमोहि " इत्यस्य स्थाने " सुविधमेद्दि " इति पाठो युक्तः, सविधं निकटम्, पहि आगच्छ । मा स्पृश मत्स्पर्शनं न कुरु । इति एवं स्वरूपं वचनम् । छलवत् यथा छलं तथा, यो हि यन्निकटमागच्छति स तं स्पृशत्यपि, अतिसमीपागमनस्य तरसंयोगजनकत्वात्, तथा चाशक्यार्थप्रतिपादकत्वाद् भवति सविधमेहि मा स्पृशेति वचनं छलम् । एवं छलस्वरूपम् । इदम् अस्ति घटो नास्ति घट इति नयवचनम् । आर्यैः निर्मलमतिभिः । न शङ्कनीयम् एकनयसमुत्थं किश्चिदपेक्षयाऽस्ति घट इति वचनम्, अपरनयसमुत्थं निमित्तान्तरापेक्षया नास्ति घट इति, तयोर्द्वयोरपि परस्पराविरुद्धसम्भवदर्थकत्वेन छलत्वाभावादित्यर्थः ॥ 5 ॥ इत्थं पश्चभिः पद्यैः समूलां नयामृततरङ्गिणीं स्तुखा तज्जन्यबोधवैचित्र्यमुपदर्शयति- प्रथमत इद्देति । प्रथमतः निमित्तभेदालोचनतः प्रागेव । इद्द शब्दव्यवहारे । लौकिकः आपामरलोकसम्बन्धी आकाङ्क्षाऽऽसत्ति योग्यताज्ञानादिघटितसामग्रीप्रभवः । अर्थबोधः पदार्थश्यान्वयबोधः । तदनु तदनन्तरम् । नयात्मक एव निमित्तभेदापेक्षयै केक धर्मप्रकारकघटाद्यर्थविशेष्यकन यात्मकबोध एव । मध्यमः स्यात् लौकिकबोध प्रमाणबोधयोर्मध्यभावी बोधो भवेत्, तथा च लौकिकबोधोऽस्तित्वप्रकारकघटविशेष्यकः नयात्मकबोधश्च स्वद्रव्याद्यपेक्षयाऽस्तित्वप्रकारकघटविशेष्यकः । तदुपरि नयात्मकबोधानन्तरम् । परितः सर्वतोभावेन स्वस्वविषयधर्मावस्थान निमित्तापेक्षा भेदव्यापनेनेति यावत् । प्रसर्पिण:- प्रवर्तमानाः, मा:- स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यादयस्तेषां व्यतिकरः- परस्परसा का भावेनैकवाक्यतालक्षणः सम्बन्धः, तेन संवलितः- जन्यजनकभावसम्बन्धेन प्रतिबद्धः । प्रमाणबोधः प्रमाणात्मक बोधः सप्तभङ्गात्मक महावाक्यप्रभवः * प्रमाणात्मक तृतीयबोध इत्यर्थः ॥ 6 ॥ श्रुतमय इति यथा यथा श्रूयते शब्दस्तथैवार्थबोधो भवतीति श्रुतमनतिक्रम्य जायमानत्वाच्छ्रुतमयः । किल इतीत्येतिथे एवं वृद्धपरम्परयाऽवगम्यते । आद्यबोधो लौकिकोऽर्थबोधः । मतहृतकृदित्यस्य स्थाने मतहृतिकृदिति मतशतदिति वा पाठो भवितुमर्हति प्रथमपाठे एको नयः स्वप्रतिपक्षनयमतं विनाशयतीति मतहृतिकृदिति द्वितीयपाठे 53 Page #268 -------------------------------------------------------------------------- ________________ मयारततरशिया-सरङ्गिणीतरणिभ्यो समबहतो भयोपदेशः । त्रयमिधिकृत्य लोकलोकोत्तरपथभङ्गभयं न नाम शब्दात् । गुरुमतमिव चोपपत्तिकार्थे नहि परिपन्थि विरम्य बोधकत्वम् ॥ 8 ॥ अपि च नियतकृत् स्वजन्यबोधाविषमधियो विरहोऽत्र शाब्दबोधे । सति नियतमनुयायिनि तत्परत्वं तदिह मतस्तदतज्ज्ञबोधभेदः ॥ 9 ॥ न च शुकवचनादतत्परादप्यधिगमदर्शनतः प्रतीममेतत् । श्रुतमयमपहाय बोधिभागे, त इह तत्परताधियोऽनपेक्षाः ॥ 10 ॥ यावन्तो मयास्तावन्ति मतानीति शतपदं सम्भवदहत्वसङ्खयोपलक्षकं तेनान्ल्प्स्ण्ख्य्क्म्त्कृदित्य्र्थ्ः। एवम्भूतनयविचारणया द्वितीयो नयात्मकबोधः, स्वमतमदहरः कस्यचिजेनस्य इदमेव स्वमतमित्याकारको यो मदस्तस्य विनाशकः, सर्वनयमयस्याद्वादे सर्वेषामपि मतानां कथञ्चित् स्वमतत्वात् । पर: उत्कृष्टः । तृतीयः सप्तभनयात्मकमहावाक्यजन्यः प्रमाणबोधः । "काम्यया पवित्रः" इत्यस्य स्थाने "कामनापवित्रः" पाठो युकः, अशेषस्य जगतो हितं भवस्वित्या. कारिका या सकल जगद्वितकामना तया पवित्र इत्यर्थः ॥ 7 ॥ त्रयमिदमधिकृत्येति-निरुक्तक्रमिकबोधत्रयमाश्रित्येत्यर्थः । लोक-लोकोत्तरपथमनभयं लोकिकार्थबोधतो लोकिकमार्गस्य लौकिकव्यवहारस्य नयप्रमाणबोधाभ्यां लोकोत्तरमार्गस्य लोकोत्तरव्यवहारस्य चोपपत्तिरिति, शब्दाच्छब्दप्रमाणात् . नामेति कोमलामन्त्रणं, न नैव, लोकलोकोत्तरपथभङ्गमय भवतीत्यर्थः । शब्द-ज्ञानकर्मणां विरम्य व्यापाराभावादेकत्माच्छब्दात क्रमेण निरुक्तबोधत्रयं न सम्भवतीत्याशङ्कां मनसि कृत्य तदपनोदनायाह-गुरुमतमिवेति- कारकस्य क्रियया सहैवान्वयबोध इति नियमानीलं घटमानयेति वाक्यात प्रथमतो नीलकर्मकानयनघटकर्मकानयन योरेव बोधः. ततो घटभिन्नस्य नीलस्य निलाभिन्नस्य घटस्य चानयनं नात्र संबोध्यपुरुषकर्तृकमिति विचारणासहकृतादुक्त क्यादेव नीलाभिन्नघटानयनबोधः पार्टिक इत्येवं क्रमिकबोधद्वयाभ्युपगन्तृ प्राभाकरमते सोपपत्तिके यथा शब्दस्य विरम्य बोधकत्वं परिपन्थि प्रतिबन्धकं न भवति तथा सोपपत्तिकाथै प्रकृतेऽसीत्यर्थः ॥ ॥ अपि चेति। "विषमधियो" इत्यस्य स्थाने " विषयधियो" इति पाठः सम्यग् । अत्र शाब्दबोधविशेषविचारे, शाब्दबोधे शब्दजन्यान्वयबोधे । स्वजन्येति- स्वजन्य:- शब्दजन्यो यो बोधस्तस्य यो विषयो न भवति स तदविषय. स्तस्य धियः- मुद्धः, विरहो नियतकृत् नियतेन क्रियत इति नियतऋदिति व्युत्पत्त्या नियतजन्य इत्यर्थः । किं तन्नियत तस्कृतो निरुक्तविरह इस्यपेक्षायामाह-सतीति । अनुयायिनि अन्वययोग्ये । सति सम्भवति सति, एतेन यस्यार्थस्यान्वयो न सम्भवति तत्परत्वं नियत न भवतीत्यावेदितम् । तत्परत्वं शब्दस्य तदर्थतात्पर्यत्वम् , नियतं नियामकम् , यस्य शब्दस्य यस्मिन्नर्थे तात्पर्य सोऽर्थः स्वजन्यबोधस्य शब्दजन्योपस्थित्यात्मकबोधस्याविषयोऽपि शाब्दबोधे भासत इति शाब्दबोधे विषयप्रतिभासनियामकं भवति तत्परत्वम् , तत् तस्मात् । इह शाब्दबोधे । तदतज्ज्ञबोधभेदः तात्पर्यज्ञतात्पर्यानभिज्ञपुरुषयोः शाब्दबोधमेदः । मतः स्वीकृत इत्यर्थः ॥ 9 ॥ ननु शुकस्य पक्षिविशेषस्येदं वाक्यममुमर्थ बोधयस्वित्याकारकतात्पर्यस्याभावेन तज्ज्ञानस्य शुकोच्चरितवाक्यं शृण्वतः पुरुषस्याभावात् तदर्थतात्पर्यविकलादपि शुकोच्चरितवाक्याच्छ्रोतॄणां तत्तद्भिन्नार्थविषयकशाब्दबोधस्योत्पादेन व्यभिचारात् तत्परत्वं शाब्दबोधनियामकं न भवतीत्याशक्कय प्रतिक्षिपति-न चेति । "प्रतीममेतत्" इत्यस्य स्थाने " प्रतीपमेतत्" इति पाठो युक्तः । अतत्परादपि अभिमतार्थविषयकतात्पर्यरहितादपि । शुक्रवचनात् शुकोचरितवाक्यात् । अधिगमदर्शनतः तत्तदर्थविषयकशाब्दबोधस्योत्पाददर्शनेन, व्यतिरेकव्यभिचारात्, एतत् तत्परत्वस्य तत्तदर्थविषयकशाब्दबोधनियामकत्वपरिकल्पनम् , प्रतीपं विरुद्धमिति न चेत्यर्थः । निषेधे हेतुमाह-श्रुतमयमपहायेति- यथाश्रुतार्थविषयकयोधं परित्यज्येत्यर्थः. तत्तत्पदजन्योपस्थितितस्तत्तदर्थविषयकशाब्दबोधस्य तात्पर्यग्रहमन्तरेण भावेन यथाश्रुतार्थस्य शाब्दबोधे भाने तत्परतामहस्यानपेक्षणेऽपीत्यर्थः । बोधिभागे यदपेक्षानिमिसादिभानेन शाब्दबोधः सम्यक्त्वरूपतामञ्चति tdNshe। ते shukvcnshrotaarH| इह शाब्दबोधे । तत्परताधियः तदंशे तत्परत्वज्ञानस्य । अनपेक्षाः अपेक्षारहिता न भवन्तीत्यर्थः ॥ 10 ॥ Page #269 -------------------------------------------------------------------------- ________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो myopdeshH। वक्तुं तात्पर्यमज्ञात्वाप्येतदुन्नीय वास्तवम् । प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दृशां मतम् । / 11 ॥ सम्यक्श्रुतस्य मिथ्यात्वं मिथ्यादृष्टिपरिग्रहात् । मिथ्याश्रुतस्य सम्यक्त्वं सम्यग्दृष्टिमहादतः ॥ 12 ॥ लौकिकान्यपि वाक्यानि प्रमाणानि shrutaarthtH। तात्पर्यार्थे प्रमाणं तु सप्तभङ्गात्मकं वचः ॥ 13 ॥ नाप्रमाणं प्रमाणं वा स्वतः किन्त्वर्थतः श्रुतम् । इति यत् कल्पभाष्योक्तं तदित्थमुपपद्यते ॥ 14 ॥ तात्पर्य स्खल्वपेक्षा नय इति च समं स्थापितं शास्त्रगर्भे, तत्कल्लोलैर्विचित्रः समयजलनिधौ जायते चिद्विव्त्त्ः। यत्त्वेकं निस्तरङ्गं परमसुखमयं ब्रह्म सर्वातिशायि, स्थायिज्ञानस्वभावं तदिह दहतु बोऽन्ल्प्स्न्ग्क्ल्प्जाल्म्॥15 निक्षेपा वा नया वा तदुभयजनिताः सप्तभनात्मका वा, शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः । ___ ननु शुकवचने वक्तुः शुकस्य तात्पर्य नास्तीति कस्य तात्पर्यस्य ज्ञानं तत्र कारणं स्यादित्यत आह- वक्तुरिति । "वक्तुं तात्पर्य" इत्यस्य स्थाने "वक्तुस्तात्पर्य" इति पाठो युक्तः, वक्तुः शुकस्य, तात्पर्यस्यैवाभावात् तज्ज्ञानं न सम्भवतीत्यतस्तात्पर्यमझात्वा तात्पर्यमगृहीत्वा, अपि, वास्तवं पारमार्थिकम् । एतत् तात्पर्यम् , यत्र चक्तुस्तात्पर्य नास्ति शुकादेस्तत्र तदध्यापयितुस्तात्पर्यमन्ततः सर्वज्ञस्यैव शुकाधुचरितं वाक्यमेतदर्थ बोधयत्वित्याकारकं समस्त्येव पारमार्थिकम् । तदुन्नीय यथार्थश्रुतस्यैकान्ताद्यात्मकस्याघटमानत्वादेतत्तदपेक्षयवमेतदित्यत्रयोक्तवाक्यतात्पर्यमित्येवं ज्ञात्वा । अप्रमाणेऽपि वाक्ये अप्रमाणभूतेऽपि तीर्थान्तरीयागमवाक्ये । प्रामाण्यं सम्यग्दृशां सम्यग्दृष्टीनाम् । मतं सम्मतमित्यर्थः ॥ 11 ॥ तात्पर्यग्रहस्य सम्यगर्थविषयकस्य मिथ्यार्थविषयकस्य च वैचित्र्यात् तत्तात्पर्यविषयीभूतार्थप्रतिपादकत्वेन सम्यक्श्रुतस्यापि मिथ्यादृष्टयुन्नीतातथाभूतार्थविषयकत्वेन मिथ्यात्वम् , मिथ्याश्नुतस्यापि सम्यग्दृष्टयुनीतसम्भवदर्थप्रतिपादकत्वेन सम्यक्त्वमित्युपदर्शयति- सम्यकुश्रुतस्येति । अतः तात्पर्यप्रवैचित्र्यात् । अन्यत् स्पष्टम् ॥ 12 ॥ श्रुतार्थानुसार्यर्थप्रतिपादकानि लौकिकान्यपि प्रमाणानि तात्पर्यविषयीभूतसम्यगर्थप्रतिपादकत्वात् , सप्तमा यात्मक वाक्यं पुनः प्रमाणमेवेत्याह- लौकिकान्यपीति- अपिना अलौकिकवाक्यस्य प्रामाण्यं समुचितम् । श्रुतार्थतः श्रुतार्थानुसारेण । तात्पर्याथै इति च देहलीदीपन्यायेन पूर्वोत्तरत्र चान्वेति, अन्यत् स्पष्टम् ॥ 13 ॥ प्रामाण्या-'प्रामाण्ययोः सम्यक्तात्पर्या. सम्यक्तात्पर्यापेक्ष्यत्वमित्यभिप्रायत एवं कल्पभाष्योक्तिसञतिरित्याह-नाप्रमाणमिति । श्रुतम् आगमः । स्वतः स्वरूपतः । अप्रमाणं प्रमाणं वा न भवति, किन्वर्थतः प्रमाणमप्रमाणं वा भवति, इति एवम् , यत् कल्पभाष्योकं तत् कल्पभाष्योक्तम्, अनन्तरोपदर्शितप्रकारेण, उपपद्यते घटते, अन्यथा यस्मिन्नर्थे प्रमाण तस्मिन्नर्थेऽप्रमाणमिति न सजतं स्यादिति ॥ 14 ॥ तात्पर्यमिति । खलु निश्चयेन । सममिति - एकमित्यर्थः । तात्पर्यमेवापेक्षा, सैव नय इत्येवं शास्त्रगर्भे सिद्धान्तमध्ये । स्थापितं निर्णीतम् । विचित्रैः अनेकप्रकारैः । तत्कल्लोलेः नयविचारलक्षणतरजैः । समयजलधौ जैनागमसमुद्र ! चिद्विवर्तः चितश्चैतन्यलक्षणज्ञानस्य विवर्तः परिणामः । जायते उत्पद्यते । एवं सत्यपि यत्तु तत् पुनः । निस्तर वस्तुगत्या निरुपाधिकत्वेन सोपाधिकधर्मरहितत्वात् तत्तदोपाधिकधर्मावलम्बनेन प्रवर्तमानानेकप्रकारकविशिष्टबुद्धधात्मकतरजविकलम् । परमसुखमयम् ऐकान्तिकात्यन्तिक सुखैकस्वरूपमू । अत एव सर्वातिशायि सर्वापेक्षयोस्कृतम् । स्थायिज्ञानस्वभावं स्थिरात्मकं यज्ज्ञानं केवलं तत्स्वभावं तदात्मकम् । ब्रह्म परमात्मचैतन्यं समस्तीति शेषः । तत् निरुक्तस्वरूपं brhm। iha asmin नयविचारे संसारे वा। वः युधमाकम् , एतद्न्य विचारपर्यालोचनपरिपक्कसूक्ष्ममतीनां संसारासारताभावनापरिणतबुद्धीनां वा । अनल्पसंकल्पजालं बहुप्रकारमानसिकविचारात्मकतन्तुसङ्टननिष्पन्चबन्धन कार्यकारिजालम् । दद्दतु विनाशयत्वित्यर्थः ॥ 15 ॥ निक्षेपा वैति । सार्ववाचः शृङ्गारा यस्याने किञ्चिन्न भान्ति, स्वीयं तद्रूपं हे भगवन् ! उच्चैः प्रकटय, है आत्मन् । बाद प्रसीदेति सम्बन्धः । के सार्ववाचः शृङ्गारा इत्यपेक्षायामाह-निक्षेपा वा नया वा तदुभयजनिताः सप्तभना Page #270 -------------------------------------------------------------------------- ________________ नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । यस्याप्रे भान्ति चिन्न निरुपधिचिदुद्बुद्धशुद्धस्वभावात्, तद्रूपं स्वीयमुचैः प्रकटय भगवन् बाढमात्मन् ! प्रसीद ॥ 16 ॥ गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः, प्रौढि प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामइयरुः । तत्सातीभृतां नयादिविजयप्राज्ञोत्तमानां शिशुस्तत्रं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ 1 ॥ सूरिश्री विजयादिदेव सुगुरोः पट्टाम्बराहमणौ, सूरि श्रीविजयादिसिंहसुगुरोः शक्रासनं भेजुषि । सूरि श्री विजयप्रभे श्रितवति प्राज्यं च राज्यं कृतौ, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ 2 ॥ प्रत्यश्नरं निरूप्यास्य प्रन्थमानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीणि षट् च शतानि वै ॥ 3 ॥ ॥ 3600 // // शुभं भूयात् ॥ इति महोपाध्याय श्रीकल्याणविजय गणिशिष्य मुख्य पण्डितलाभविजयगणिशिष्यावतंस पण्डित श्रीजीतविजयगणिसतीर्थ्य तिलक पण्डित श्रीनयविजयगणिचरणकमलसेविना पण्डित श्री पद्मविजयगणिसहोदरेण उपाध्याय श्रीयशोविजयगणिना विरचिता नयामृततरङ्गिणीनाम्नी नयोपदेशटीका समाप्ता ॥ स्वस्ति श्रमण संघाय ॥ 420 ॥ इति नयोपदेशः समाप्तः ॥ रमका वेति । कथं ते शृङ्गारा इत्यपेक्षायामाह - परगुणरच नाजातरोचिष्णुभावा इति । " स्वभावात्" इत्यस्य स्थाने " स्वभावं " इति पाठो युक्तः । सार्ववाचः सर्वप्राणिहितकारिवचनस्य जैनसमयस्य । वेति त्रयं विकल्पार्थकम् । निक्षेपाः नाम-स्थापना द्रव्य भावनिक्षेपाश्चत्वारः । नयाः नैगम-सङ्ग्रह - व्यवहारर्जुसूत्र - शब्दसमभिरूढैवम्भूताः सप्त । तदुभयजनिता । नय- निक्षेपोभयसमुद्भवाः । सप्तभङ्गात्मकाः स्यादस्त्येव घट इत्यादिसप्तभन्न समाहार लक्षण सप्तभङ्गीस्वरूपाः । शृङ्गारा योग्य स्थान संनिविष्टभूषणविन्यासात्मकाः । यतः परे अन्ये विशिष्टा वा परेषाम् अन्येषां वा ये गुणास्तेषां रचनया- यथास्थानं संस्थापनया, जात उत्पन्नो रोचिष्णुभावो मनोरञ्जनस्वभावो येषां ते तथा । एवंभूता अपि यस्य भगवद्रूपस्यानन्तरमेव वक्ष्यमाणस्वरूपस्य । अग्रे सम्मुखे । किञ्चित् किञ्चिदपि । न भान्ति न प्रकाशन्ते । हे भगवन् । सर्वैश्वर्यशालिन् । स्त्रीयं स्वात्यन्तसंबद्धम् सम्बन्धश्वात्रा विष्वग्भावः तेन स्वापृथग्भूतमिति पर्यवसितम् । तद्रूपं यद्रूपस्यामे शृङ्गारा न भान्ति एवम्भूतं रूपम् । किं स्वरूपं तदिति दर्शयति- निरुपधीति - उपाधिविनाकृतं परोपाधिकं यन्न भवति किन्तु स्वाभाविकं यचिता- चैतन्येनोदबुद्ध:- प्रकटीभूतः शुद्धस्वभावो यस्य तन्निरुपश्चिबुद्धशुद्धत्वभावं शुद्ध केवल चैतन्यस्वरूपमिति यावत् । उच्चैर्यथा स्यात् तथा प्रकटय प्रकाशय । हे आत्मन् ! मदभिन्नस्वरूप 1 / बाढमत्यन्तम् । प्रसीद प्रसन्नो भव । स्वाभिन्नशुद्धचैतन्यात्मकभगवत्स्वरूपदर्शनतो मुक्तस्य मम न किञ्चिदभिलषणीयम् एतावन्मात्रमेतद्भन्यकरण प्रयोजनमिति गूढाभिसन्धिः ॥ 16 ॥ गच्छ इति श्रीविजयादिदेवसुगुरोः प्रौढिमधाम्नि स्वच्छे गच्छे जीतविजयप्राज्ञाः गुणानां गणैः परां प्रौढिमैयरुः, तरसातीर्थ्यमृतां नयादिविजयप्राज्ञोत्तमानां शिशुर्यशोविजय इत्याख्याभृत् इदं किञ्चित् तत्त्वमाख्यातवानित्यन्वयः, अर्थस्तु व्यक एव ॥ 1 ॥ सूरिश्रीविजयादिदेव सुगुरोरिति पथमपि स्पष्टार्थकम् ! " कृतौ " इत्यस्य स्थाने " कृतो " इति पाठो ज्ञेयः । प्रत्यक्षरमिति पद्यं मन्थकर्तुरन्यस्य वा स्पष्टार्थकम् ॥ णिअन् इति श्रीतपोगच्छाधिपति शासनसम्राट् जगद्गुरुश्रीविजयनेभिसूरीश्वर पट्टालङ्कारेण व्याकरणवाचस्पति शास्त्रविशारद - कविरत्नेति पदालङ्कतेन विजयलावण्यसूरिणा विरचिता तरणिनाम्नी नयामृततरङ्गिणीटीका समाप्ता ॥ Page #271 -------------------------------------------------------------------------- ________________ नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समाहतो गयोपदेशः । 421 -... - -- - __ अथ प्रशस्तिः ॥ येषां श्रीरमिता मिता कृतिरतीवार्थप्रदा भासुरा, भक्तिवारविभौ नयामृतघटा व्याख्यानभूतिः प्रा। ये तीर्थोनतिकृत्यजातयशसः शिष्यप्रशिष्याञ्चिताः, सूरीणां प्रवरा जयन्ति कृतिनः श्रीनेमिसूरीश्वराः ॥ 1 ॥ तेषां शिष्याणुकेनाम लसुनयसुधास्वादलशोत्सुकेन, सिद्धान्ताभ्यासमात्र व्यसननियतिना विज्ञवर्गानुगेन । श्रीमल्लावग्यसूरीत्यभिहित शमिना निर्मितैषा नयार्था, व्याख्या सन्दृब्धमावा जनयतु प्रमुदं स्वानुभूत्या बुधानाम् ॥ 2 ॥ शब्दार्थाशुद्धिदोषानिह कृतिप्रवराः शोधयिष्यन्ति येषां, दृष्टिः सूक्ष्मार्थतत्त्वाप्रतिहतगमना दोषमोषप्रगल्भा । सत्यादानस्वभावा परगुणघटना चान्तदेहा विमुक्ता, रागद्वेषादिशक्त्या स्वपरविभजनादृष्ट्य सम्पीडितार्था ॥ 3 ॥ ये नान्येषां सहन्ते कृतिमतिविमलां दोषपोषकदक्षास्तेषां दृष्टिः पतन्ती कथमिह सफला नैव दुर्नीतिदृस्स्त्त्या। सापेक्ष वस्तुतत्त्वे गुणगणकलिते दोषपोषोऽप्यपेक्षादृष्ट्या युक्तो न चास्मादपतिरणुका स्यादनेकान्तवादे ॥ 4 ॥ किन्त्वेषाऽऽहार्यरूपा गुणगणघटना बाधते नैव सत्यो, मिथ्याऽपेक्षाविमुक्ता स्वयमपि लभते नात्मरूपं कुदृष्टिः । इत्यं नैवापसार्या प्रमितिपरिगताद् वस्तुनो लालनीया, त्यक्त्वा मात्सर्यमेषाऽप्युपकृतिपदवीं याति सापेक्षतायाम् ॥ 5 ॥ नयामृततरङ्गिणी क च नयोपदेशाश्रिता, यशोविजयवाचकावरगुम्फितान्धिया । क तत्र रचिता मया विवृतिरक्षरार्थप्रभा, तथाऽपि परिशीलनं नयतेरिह स्यान्मम ॥ 6 ॥ मादी मालमत्र तस्य च फलं व्याख्याकृतश्चापि तत्, नीतेलेक्षणमत्र चर्चितमपेक्षास्वं नर्यकाश्रितम् । साक्षी लाघवमत्र तर्कणविधौ श्रीहर्षसंवादिताऽर्थापत्तिर्व्यवहारसज्ञतिरितोऽवच्छेद्यबुद्धिप्रथा ॥ 7 ॥ अन्या चापि कथा विवेकचतुरापेक्षाश्रिता दर्शिता, प्रत्यक्षाकलितेऽपि वस्तुनि मतिः स्पष्टा त्वपेक्षाश्रिता । दीर्घाध्यक्षमुखो निदर्शनतया सन्दर्शितोऽपेक्षया चर्चा चावरकाश्रिताऽत्र बहुला संगुम्फिता युक्तितः ॥ 8 ॥ साऽपेक्षा मतभेदहेतुरुदिता वैज्ञानिकी वास्तवी, तात्पर्य च प्रवर्तते स्वविषये सम्बन्धतोऽपेक्षया । यत्कोव्यन्तरबाधनं तदपि चेष्टार्थस्य सन्दीपनं, ताक्तया च समर्थितं मतभिदैदम्पर्यमावेदितम् ॥ 1 ॥ सङ्ख्या द्वित्वमुखाऽप्यपेक्षमतितो व्यङ्गया तथा जायते, इत्येवं मतभेदसाधनघटा संदर्शिता विस्त्ता। व्याया तत्र गुरोर्मताऽक्षिचरणैरुत्पत्तिरेवाहता, जैनानां मतमत्र दर्शितमपेक्षाकान्तमत्युज्ज्वलम् ॥ 10 ॥ सापेक्षे विषये प्रतीत्यवचनं तन्नीतिग लक्षण, भावोऽभावनिषेधरूपविधया सापेक्षताभाग मतः । नाभावोऽपि प्रमेयतादिप्रमितः सापेक्षताभाजनं, चात्राभावमतेर्विचारबहुलीभावो निसर्गोज्ज्वलः ॥ 11 ॥ अस्तित्वादिकसप्तधर्मभजनातः सप्तभङ्गी तु या, सा सम्पूर्णप्रमात्मधीजनकतायोगात् प्रमाणं भवेत् । स्याच्छन्दात् प्रतिभनमन्यघटनायोगेऽपि चैकैकग, वाक्यं तन्नयवाक्यमर्थगतितोऽभीष्टकदेशाश्रितम् ॥ 11 ॥ . भज्ञानामुपपत्तिरत्र नयतोऽवक्तव्यभङ्गोदमे, नान्यस्माइजुसूत्रतस्तु घटते चर्चाऽत्र सम्यकृता । वाक्यं चान्यनिषेधकं न च नयो दुर्नीतिवाक्यं तु तत् , इत्येवं त्रिविधं निजेऽपि च मते नो दिग्पटस्यैव तत् ॥ 3 ॥ एका-'नेकप्रतीतिसमातिरिय स्यान्माननीत्याश्रिता, चित्रे गौतमशिष्यसम्मतिमिता चित्रं च सर्व मतम् । नव्यश्चित्रमनेकमेव गदितं प्राचां तदेकं मतं, युक्तिश्चोभयसम्मताऽत्र गदिता स्वीयं मतं चाहतम् ॥ 14 ॥ विस्तीर्णाऽत्र विशिष्टबुद्धिविषया चर्चा प्रमाणोद्गता, चातुर्विभ्यमुदाहृतं मतिधननैयायिकैस्तद्गतम् । भत्रान्ते तु प्रपञ्चतं निजमतं येनान्यदीयं मतं, युक्तिवातकदथितं विषयताऽऽनन्त्यादनन्तैव सा ॥ 15 ॥ . नायं संशय एककोटिकतया नातः समूहात्मको, याथार्थ्याद् भ्रम एष नौ न च प्रमाऽपूर्णत्वतः स्यामयः । किन्त्वंशः प्रमितेर्यथा जलनिर्भागस्तदंशो मतो, नाम्भोधिन च सोऽसमुद्र इति यल्लो के प्रसिद्धः स्फुटम् ॥ 16 ॥ स्वार्थे सत्यतया मिताः परहताः सर्वे त्वसत्या नया, नैकान्तो विदुषां मतोऽत्र विषये स्पष्टप्रथा सम्मतौ । वस्तुस्पर्शितयाऽप्रमा नहि मता बौद्धादिनीतिप्रहा, यद्रत्नप्रभागताऽपि च मती रत्नस्य तत्स्पर्शिनी ॥ 17 ॥ Page #272 -------------------------------------------------------------------------- ________________ नयाद्भुततरङ्गिणी-तरङ्गिणीत रणियां समलङ्कृतो नयोपदेशः । द्वेधाऽयं प्रथितो नयो विषयतो द्रव्यार्थिकश्वादिमः, पर्यायार्थिकनामकोस्पर इतो नान्ये नथाः सम्मताः । द्रव्यं केवलमेव चादिमनयेऽन्यस्मिन् नये पर्यवास्ते तिर्यक्प्रवयास्तथोर्ध्वप्रच्या द्रव्यार्थिके कल्पिताः ॥ 18 ॥ द्रव्यं तेष्वनुगामि सत्यमुदितं नादौ न चान्ते स्थिताः, पर्याया न च मध्यमा अपि तथा भ्रान्त्या तथा लक्षिताः । स्यादन्येऽपि चलो विकल्प इह तम्मध्ये द्वयग्राहको, द्रव्यार्थानुमतो नयो नयविदां द्रव्यैकमात्रार्थगः ॥ 19 ॥ पर्यायार्थिनये न पर्यवपृथगू द्रव्यं समस्तीष्टकृत् पर्यायेभ्य इहे हितार्थजननं दृष्टं न वै नित्यतः । 412 नित्ये न क्रम- यौगपद्यनियता चार्थक्रिय युज्यते, इत्येवं ननु युक्तिजालर चना प्रश्नोत्तराभ्यां तता ॥ 20 ॥ एकत्वावगतिर्नयेऽत्र गदिता सादृश्यदोषाद् यथा, केशादौ तत एव न क्षणिकता स्याद् बाधिताऽभिज्ञया । नाशो नैव सहेतुकोऽत्र हि मतस्तत्साधिका युक्तयः, पर्यायार्थनयानुसारिविदुषां सञ्चर्षया भाविताः ॥ 21 ॥ शुद्धस्यैव तु पर्यवस्य मनना चेत्थं समुद्भाविता, तस्यावान्तरभेदगामिमनना द्रव्यार्थवत् कीर्तिता । शुद्धाशुद्धविवेक निर्णयकथ कथा सम्यक्त्वमिथ्यात्वगा, सिद्धान्तोक्तिविमिश्रिताऽपि प्रथिता प्रासङ्गिकी मोददा । / 22 ॥ मेदा व्ययस्य तार्किकमते स्युर्नैगमाद्यास्त्रयश्चत्वारस्वजुसूत्र नीतिचरमाः सैद्धान्तिकानां मते । पर्यायार्थगताः परे निगदितास्तात्पर्यमेओऽनयोः, सूत्रस्याप्यविरोधहेतुरुदितः श्रीमद्यशोवाचकैः ॥ 23 ॥ नामप्राइममी नयास्तु कथिताः सप्तत्वसङ्खयाचिता, नाम्नो निर्वचनेन नैगमनयः सलक्षणालङ्कृतः । स्यात् सामान्य विशेषगोचरतया तत्त्वं तदेकात्यये युक्तो नो व्यवहार इष्टगतये लोकप्रथासाधकः ॥ 24 ॥ अन्वर्थानुगमेन सङ्ग्रहनयो नाम्नैव संलक्षितः, सामान्येन परेण सङ्ग्रहविधिस्तेनापरेणापि सः । सामान्यव्यतिरिक्तमेष मनुते नो वै विशेषं ततस्तस्यावान्तरभेदतो बहुविधो जीवस्य भेदो मतः ॥ 25 ॥ ये चेष्टा निगमे तथा व्यवहृतौ तत्त्वोपचारादिकास्ते नेष्टास्तत एव चास्य गदिता ताभ्यां परा शुद्धता । बाहुस्यादुपचारिणी व्यवहृतिधर्विस्तृतार्था तु या सा लोकव्यवहार सिद्धिनिपुणा तन्मानपक्षोद्धुरा । / 26 / / सामान्यं त्वनुगामिनाऽत्र मनने नार्थक्रियाऽतो यतः, स्याद् व्यावृत्तिविशेषतोऽनुगतधीः शब्दानुगत्याऽथवा । दृष्टान्तोऽप्युपचारतो व्यवहृतौ संदर्शितो लौकिको, यस्मादेष मतं द्विरेफप्रमुखे स्यात् पश्चवर्णे शितम् ॥ 27 ॥ लक्ष्मैतत्त्वजुसूत्र नीतिगमकं यद्वर्तमानकगं भावत्वं नियमादियं नियमधीः सा चाविशेषान्मता ॥ शब्द सा तु विशेषिता न च ततोऽतिव्याप्तिरेतन्नये, स्वीयं केवलमिष्टमन्यसमयोऽतीतो न नानागतः ॥ 28 ॥ नावस्थान्तरसङ्गतिस्त्विह मता निष्ठाक्रियाकालगं, द्रव्यं नास्ति ततः पलालदहनं नाग्नोर्मंदा नो घंटे । प्रव्रज्या न भवेदसंयतगता भव्यो न सिद्धो भवेत्, चर्चा चात्र तु विस्तृतैक्यविषया निष्ठा- क्रियाकालयोः ॥ 29 ॥ देशे स्कन्धपदोपचारबलतः शादी प्रदग्धेति गोर्ज्ञेयैतन्नयतो विशेषिततरः शब्दः क्षणात्मार्थगः । भाबैकोपगमाद विशेषघटना स्यात् सप्तभङ्ग्यर्पणालिङ्गादेरथवाऽत्र मेदवशतोऽप्यर्थस्य भेदाश्रयात् ॥ 30 ॥ भाष्योक्त्या प्रविभक्तभङ्गरचनातः सप्तभङ्गी गतिश्चर्चा चार्धनयाश्रितादिविषया पुष्टिं तथा प्रापिता । सामानाधिकरण्यमत्र हि मतं नो भिन्नलिङ्गादिगं, यद्वत्तत्तृजुसूत्रनीतिविषयो नैवाविकारान्ययोः ॥ 31 ॥ सरस्वर्थेषु न सङ्क्रमं समभिरूढाख्यो नयो मन्यते, भेदैः स्याद्वचनस्य चैव नियमादर्थस्य भेदोऽमितः । संज्ञा नो परिभाषयाऽत्र तु मता स्वाभाविकोऽयं यतः, शब्दार्थोऽनुभवे विभाति न भवेदिच्छा कृतार्थस्थितिः ॥ 32 ॥ एवम्भूतनयो विशेषणतया शब्दार्थयोर्ब्राहकञ्चान्योऽन्यं न च राजशब्दघटना लिङ्गात्यये राजगा । व्युत्पन्नः सकलोऽपि शब्द उदितो व्युत्पत्तिहेतुक्रियाकाले शब्दप्रवृत्तिरत्र नियता शब्दे क्रियैकार्थता ॥ 33 ॥ व्युत्पत्त्यर्थप्रसिद्धयेऽत्र विपुला चर्चा प्रसभागता तस्यां शब्दनयानुसान्मतभिदा स्ट्यर्थचिन्तादिका । अन्य चापि कथास्त्र सङ्गतिमिता नैयायिकादेर्वेरा, अन्ते स्वानुमतं नयानुगमनं स्याद्वादतो दर्शितम् ॥ 34 ॥ नैवम्भूतनये तु जीवपदभाक् सिद्धो मतो जीवनाभावात् किन्तु तदर्थसङ्घटनतः संसारिजीवस्तथा । सेवादर्थमिहोपपत्तिकलितास्तत्त्वार्थ भाष्योक्तयो, जीवाजीवमुखोक्तिभेदघटिता आविष्कृता भाविताः ॥ 35 ॥ सिद्धो निश्वयतो दिगम्बरमते यज्जीववाच्यो न तद् युक्तं निश्चयसंज्ञकोऽन्तिमनयस्तत्र प्रथा चान्यथा । आर्य नामको यदि तथा तत्रात्मता जीवता, सर्वत्रानुगता ततो नहिं भवेत् सिकता जीवता । / 36 / / Page #273 -------------------------------------------------------------------------- ________________ मवायततरङ्गिणीतरशिणीतरणिन्या समतो भयो अन्या दिक्पटशङ्कितोक्तिघटना दूरीकृता युक्तितो, देश-प्रस्थकयोस्तथा च वसतेः स्वीकार्दृस्स्त्तान्त्त्ः। नीतीनां सुगमेन शुद्धिघटनाऽशुद्धस्तथा योजना, ये चैतेषु भवन्ति सूक्ष्मविषयाः शुद्धास्तदन्येऽन्यथा ॥ 37 ॥ शुद्धत्वं व्यवहार एव फलतो नो निश्चये देशना, यत्सम्यक्त्वनिमित्ततामुपगता चाद्यस्य लोकोन्मुखा । या लोकन्यवहारबाह्यमनना मिथ्यात्वहेतुस्तु सा, नादेया ननु निश्वयस्य प्रथमं लोकप्रवृत्त्यर्थिभिः ॥ 18 ॥ नग्नानां प्रथमं तु निश्चयघटा युक्त्या समुत्सारिता, तत्प्रश्नोत्तरभावसङ्गमनतो निर्णीतिरेवं कृता । भावः शब्दनमतो न च परो निक्षेप इष्टस्तु तैश्चत्वारोऽर्थनयैर्मता इति पुनः सम्यक्तया चर्चितम् ॥ 39 ॥ निक्षेपस्य विचारणाऽत्र विहिता प्रत्येकशी लक्षणं, नामादेरुपदर्शितं ननु भिदा तत्रापि सन्दर्शिता । चर्चा चागमवाक्प्रचाररचिता युक्त्या समुत्तेजिता, दृष्टान्तोक्त्यनुरञ्जिता बहुविधा निक्षेपबोधानुगा ॥ 4 ॥ भिन्नद्रव्यगता चतुष्टयभिदा यद्वत् तथैवैकगा, स्वाभिख्याकृतिहेतुकार्यघटनातो भावनीया बुधैः । तत्तद्रेशनिवेशतो नहि भवेदव्यापि तेषां ततो, वस्तुव्यापकता चतुष्टयगता सामान्यतः स्थापिता ॥ 1 ॥ अन्येषां मतमत्र तस्य नियमे व्यावर्ण्य संदूषितं, निक्षेपोऽनुमतोऽथ सङ्ग्रहनये न स्थापनाख्यो यतः । नाम्ना सङ्ग्रहण भविष्यति बुधैः कश्चिन्मतं दूषितं, चर्यात्रास्खलिता सुयुक्तिकलिता नीतिशमोदप्रदा ॥ 42 ॥ इटं स्थापनया विभिन्न मुदितं नाम्नोऽपि भिन्नं फलं, सम्बन्धोऽपि विभिन्न एव च तयोर्भावेन निर्धारितः । स्वात्मन्येव परात्मनो ननु समापत्तिस्तथा स्थापना, नाम्नोऽन्या विधिनाऽथवेति बहुधा भेदोऽनयोः स्थापितः ॥ 43 ॥ एतेन व्यवहारगोऽप्यगतः स्यात् स्थापनासंग्रहो, द्रव्यं नो ऋजुसूत्र इच्छति यदि स्यात् सूत्रबाधस्तदा । तस्माद् भाष्यमता विभागघटना निक्षेपमा युज्यते, निक्षेपे नययोजनागतिरियं त्वालोचनीया बुधैः । / 4 / / द्रव्याभियतोऽभवन्ननु मतं शुद्धा तु वेदान्तिनां, तत्रैके जगुरद्वितीयममलं चैतन्यमन्ये पुनः । सच्छब्दकमयं द्वितीयविकलं ब्रह्मेति विस्तारतश्चर्चा तन्मतयोः सुयुक्तिकलिता संदर्शिता मोददा ॥ 45 ॥ इन्यार्थाद् व्यवहारतः समभवत् साङ्ख्यस्य यद्दर्शनं, तद् द्रव्यप्रतिपादकं भवति तत्पर्यायसंदर्शकम् । एतत्सम्मतपञ्चविंशतिविधं तत्त्वं समुद्भावितं, यद्युक्त्या कवली कृतं मतिधनैयायिकाद्यैः स्फुटम् ॥ 46 / / साक्षयेऽद्वैतमते च शुद्धिसमता चैतन्यमात्राश्रिता, तद्भिजे व्यवहारदृष्टिरनयोस्तुल्यैव यशप्यसौ । दृष्टथैवार्थसमष्टिसृष्टिरिति यद् वेदान्तिनिष्टङ्कितं, नो तत्र व्यवहारलेशघटनाऽप्येतावता भिन्नता ॥ 4 ॥ नो कस्यापि मतस्य नैगमनयो मूलं यतोऽयं पृथग्, नेवेष्टः कणभुखमतं ननु भवेद् द्वाभ्यां नयाभ्यां परम् । मिथ्यात्वं स्वमताग्रहादिह मिथोऽपेक्षा यतो नानयोरेवं न्यायमतं विभाव्यममुना यत् साम्यमस्यापि च ॥ 4 ॥ मिन्नो नैगम एष इष्ट इति चेत् तन्मूलिकैवास्तु वौलुक्यादेः समयप्रवृत्तिरिति संमत्याऽपि संवादितम् । बौद्धानामृजुसूत्रनीतिप्रभृतैतिं चतुणां मतं, शब्दाथा नयमिश्रजा ननु नया वाग्भिः समाः सङ्ख्यया ॥ 49 ॥ स्याद्वादामिलितैर्नयैः सममिता अन्यागमाः सम्मतौ, नीतीनां वचसां समानगणना चान्यागमास्तादृशाः । इत्येवं नययोजना मतगता ज्ञेयोपयुज्यैव सा, दिग्वस्त्रैः परिभाविता तु वितथा वृद्धोकयो भाविताः ॥ 50 ॥ मिथ्यावाकलितानि षद् षडथ तद्भिन्नानि vaidhaya'taH, सम्यक्त्वाकलितानि तान्यपि पथत्याग-प्रवेशाश्रयात् । ज्ञेयान्यन्यप्रथानि तत्र वितता चर्चा मतानां कृता, सा विज्ञेर्मतभेदबोधरसिकैर्भूयो विलोक्याऽऽदरात् ॥ 51 ॥ मिथ्यात्वं निजरूपतस्तु निखिला ज्ञेया नया यन्मियोऽपेक्षातो विकलास्तथा नहि भवेद् भेदोऽस्तिताद्युत्थितः । स्यादेषां व्यवहारमेदजन नादास्तिक्यानास्तिक्ययोर्भेदस्तत्र नियामक पुनरिदं ज्ञेयं नयज्ञैर्यथा ॥ 52 ॥ धम्यशे खलु नास्तिकस्तु प्रथितश्चार्वाक आस्मादिके, धर्माशे परतीर्थिकास्तु निखिला विसर्मता नास्तिकाः । इत्थं मार्गप्रवेश तत्परिहृतिभ्यां स्यात् क्रियावादिनः, सम्यक्त्वोक्तिरथान्यवादिनियता मिथ्यात्ववाचः प्रथा ॥ 53 ॥ सम्यक्त्वं च दृढीकृतं पुनरिहान्येभ्यः क्रियावादिनो, मुख्यत्वाद् गणनाभिदाऽपि प्रथिता तेषां विविका स्फुटम् । चर्चाऽत्रापि विशिष्टमोदजनिका हन्धा नयान पृथग, वादा श्लोकसमष्टितो निगदिता युक्त्या समुत्तेजिताः ॥ 54 ॥ Page #274 -------------------------------------------------------------------------- ________________ गयामततरङ्गिणी-तरङ्गिणीतरणिभ्यो समबहतो नबोपदेशः । शानादेव तु मुक्तिरत्र तु मता ज्ञाने क्रियाद्वारता, शानं मुक्तिनिदानमित्युदयनाचार्यस्तु संमन्यते । झानं कर्म च मुश्किकारणमुभे ज्ञाने क्रियावारता, नेष्टेत्येवमुदीरयन्ति कृतिनः श्रीभास्करोयाः स्फुटम् ॥ 55 ॥ वार्ता चात्र तु विस्तृतोभयमतप्रागल्भ्यसम्पादिनी, अन्ते स्वानुमतं समुञ्चयमत युक्त्या समुल्लासितम् । मिथ्यावापगमेन मोक्षकलिका टीका सुसेव्या बुधैः, श्रीचीरस्य नयोपदेशवचनं सम्यक् स्तुतं कामदम् । / 56 / / भस्यां न स्मय-रोषरागप्रमुखो हेतुर्जिनोक्त्यादरः, किन्त्वेको ननु हेतुरभ्युपगतो नो पक्षपातः कचित् । / नीत्युक्तिः सफले प्रमाणवचने यात्यङ्गभङ्गात्मता, तस्मानो छलवत्त्विदं नयवचो विज्ञस्य शङ्कास्पदम् ॥ 5 ॥ बोधो लौकिक आदिमो नयमयः स्यान्मभ्यमोऽथान्तिमो, भानात्माखिलभतो गुरुमते यद्वत्तथा स्यात् क्रमात् । तात्पर्यानियता भवेदिह भिदा वाक्यकमात्रोद्भवे, तात्पर्यज्ञ-तदशयोरनुमता बोधे ततो मिलता ॥ 58 ॥ तात्पर्य शुकशारिकादिवचने तच्छिक्षकाद्याधित, ज्ञात्वा लौकिकबोधभिनविषये बोधस्ततोऽपेक्षया । वक्तुश्चान्यपरे तथैव वचने तात्पर्यमन्यत् स्वयं, ज्ञात्वा वास्तवमप्रमाऽजननतः प्रामाण्यमिष्टषिणाम् ॥ 59 / / मिथ्याष्टिपरिग्रहादिह भवेत् सम्यक् श्रते वस्तुतो, मिथ्यात्वं ननु तत्परत्वमतितो मिथ्याश्रुते त्त्त्व्त्ः। सम्यग्दृष्टिपरिग्रहादनुमतं सम्यक्त्वमिष्टप्रद, तस्मात् तत्परतामतिस्तु वचने बोधोद्भवेऽपेक्षिता । / 60 ॥ स्यादेवं तु प्रमाणमर्थघटनातो लौकिकं चामुखे, तात्पर्यार्थगती प्रमाणमुदिता गीः सप्तभङ्गास्मिका । इत्थं सत्युपपद्यते ननु वचो यत्कल्पभाष्ये स्थितं, नाप्रामाण्यप्रमाणते स्वत इह स्यादर्थतस्ते इति । / 6 / / तात्पर्याभिधया य एव प्रथितोऽपेक्षेति सैवोच्यते, नीत्याख्यः स च शास्त्रगर्भप्रथितस्तेनोस्थिताः कल्पनाः । सिद्धान्ताम्बुधिगाः स्थिरं विरहितं ताभिः सुखैकात्मक, ब्रह्म ज्ञानमयं भवेदिह तु वोऽनस्पं विकल्पोच्चयम् ॥ 62 ॥ निक्षेपादिविचारणा वचनमा शङ्गारमानात्मिका, यस्याग्रे न विभाति तच भगवन् । रूपं निजं दर्शय । भात्मन् 1 बाढमपि प्रसीद कुशलाशंसा पर-स्वात्मगा, टीकाकर्तरियं निजान्यविधुरा स्वात्मस्थिति गाहते ॥ 63 ॥ संक्षेपा विषया इमे निगदिता टीकागताः सुन्दरा, अभ्यासाद्धदयं गता नयविदामानन्ददाः स्युर्ने वा। अस्माकं तु जिनागमाम्बुधियतशानादिरत्नस्पृहां, स्वज्ञानाभ्यसनादतीव सफलां काले करिष्यन्ति वै । / 64 ॥ बर्षे विक्रमगेऽनलाम्बरनभोनेत्रप्रमाणं गते, वर्षावासमतेन भावनगरे सौराष्ट्रसभूषणे । लावण्याभिधसूरिणा गुरुकृपापात्रेण यत्नादिय, दक्षामोदकृते कृता स्फुटतरा टीका तरण्याख्यया । / 65 ॥ नयामृततरविणीविषयबोधिनीयं कृतिमिताऽपि समुपासिता धवममन्दमोदप्रदा । गुरुप्रवरभक्षितो ननु मया मितप्रज्ञया, समुद्भवमुपागता स्थितिमुपैतु कल्पान्तगाम् ॥ 6 ॥ इतिश्रीविजयलावण्यसूरिप्रणीता टीकाप्रशस्तिः समाप्ता । छद्मस्थेषु सदा स्खलदतितया दोषप्रबन्धान्वये, नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमसाम् । नो प्रातः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जन विधि: स्वाभाविकोऽयं यतः ॥ 1 ॥ शुभं भवतु