________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो नयोपदेशः।
३४३
रूपान्तरमस्ति, तस्मादन नास्त्येवाज्ञानध्वंस:, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः । कि तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्___ " तत्त्वमस्यादिवाक्योत्वसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण, नासीदस्ति भविष्यति ॥१॥"
] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एवं क्रियते, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव । कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् ? कण्ठगत चामीकरन्यायेनानवाप्तवभ्रमात्, पुरुषार्थत्वं तु तत्राभिलषितत्वादेव कृति साध्यत्वस्य तत्र गौरवेणाप्रवेशात् । चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु सत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् । कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरिअत्र चैतन्थे । ता ज्ञाननिवृत्तिः किंस्वरूपति पृच्छति- किन्विति । उत्तरयति- अज्ञानस्येति । तन्निवृत्तिः अज्ञाननिवृत्तिः । नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाग्ज्ञानसाध्यत्वाभावेन किं साध्यम् ? कस्यचिज्ज्ञानसाध्यस्याभावे ज्ञानानर्थयमापनमिति पृच्छति-किमिति- अस्य साध्यमित्यनेनान्वयः। उत्तरयति-नास्त्येवेति"बोधात्मकत्वबाघ" इत्यस्य स्थाने " बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभाववोधलझमाज्ञानयाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः । उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्राचां संवादमुपदर्शयति- तदुक्तमिति । तत्वमस्यादीति- ' तत्त्वमसि, अहं ब्रह्मास्मि 'इत्यादिवाक्यजन्य यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहा विद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत्, नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तर काले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कायण सहाज्ञानस्यात्यन्ताभावबाथ उपजायत इति स एव बाधः । उक्तमर्थ दृष्टान्त-दार्टीन्तिकभावावष्टम्भेन भावयति - शुक्तिबोधेनापीति- शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्लयसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिर्भवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो नात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एवं क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य ध्वंस इत्यभिधीयत इत्यर्थः । तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः । इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिने त्वज्ञानध्वंस इति भावः । स चायमिति - निरुकवावश्चाधिष्ठानभूनब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतमा इति बोध्यम् । यदि निरुक्तचावात्मकाज्ञाननिवृत्तिब्रह्मास्मिकैव तदा तस्याः सर्वदा सस्वानोत्पत्तिरिति तद्विषयकाविच्छा-प्रयत्नौ कथं स्यातामिति पृच्छति-कथं तहीति। उत्तरयति-कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्लेन अरे। तव कण्ठ एव स्थित चामीकरं किमर्थभितस्ततस्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्व भ्रमादुकदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्थो भवतीत्यर्थः। ननु निरुक्ताज्ञाननिवृत्त्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुक्तमोक्षश्च नित्यब्रह्मस्वरूपत्वान्न कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह- पुरुषार्थत्वं स्विति पुरुषेणार्थ्यते - अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम्, साधनस्य पुरुषार्थत्वं मा प्रसासोदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वरूपमोक्षेऽपि निरुक्तेच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तेच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न मवेदपि कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः । नन्वेवं चन्द्रमतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परि. हरति-चन्द्रति-"वन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् । यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकालायामाह- अप्रवृत्तिस्त्विति । तत्र चन्द्रामृतपानादौ । प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः । ननु वेदान्तिनां बटिसृष्टिवाद एवं प्रधानः, तत्र यदैव यस्य दर्शनं तदैव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न
"१77Mम.