Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 1
________________ श्रीविजयनेमिसूरिग्रन्थमालारत्नम Msleshastastestastestaskosestasiastestoskastastestastasleshaskar न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयजीगणिविरचितः स्वोपज्ञनयामृततरङ्गिणीव्याख्यासमलङ्कतो--- नयोपदेशः। [ तस्य चायं द्वितीयो विभागः] तदुपरिश्रीमत्तपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-श्रीविजयनेमि सूरीश्वर-पट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद__ कविरत्नेन श्रीविजयलावण्यसूरिणा विरचिता तरङ्गिणीतरणिः॥ प्रकाशक सूचन ध्यास क त समय । की कृ चकगण र सकें. कार्यवाहक : शा. ईश्वरदास मूलचंद विजयलावण्यसूरीश्वरज्ञानमन्दिर बोटाद ( सौराष्ट्र.) वीरसंवत्-२४८२] नेमिसंवत्-. [विक्रमसं०.२०१२ प्राप्तिस्थान-सरस्वती मुद्रकः-शाह गुलाबचंद लल्लुभाई, श्री महोदय प्रिन्टींग प्रेस, दाणापीठ-भावनगर. स्तनपोळ, हाथीखाना-अमदावाद. विजयलावण्यसूरीश्वर ज्ञानमन्दिर बोटाद ( सौराष्ट्र) 7198849C%8pcascades 9€*SAS SSDS

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 274