Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 5
________________ नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतस्य नयोपदेशस्य विषयानुक्रमणिका । अङ्कः विषयः पत्र-पक्तिः १ व्युत्पत्तिप्रदर्शन पुरस्सरमेवम्भूतनयस्य निष्कृष्टलक्षणम्, तदभिमानप्रदर्शनं च १८५ १ १ केनचिद्रूपेणानतिप्रस तस्यैव व्युत्पत्तिनिमित्तस्याभ्युपगन्तव्यस्य भावतरछ त्रादिविरहकालेऽपि राजशब्दवाच्यत्वप्रखत इति प्रश्नस्य प्रतिविधानम् । ३ तत्रातिप्रसङ्गभङ्गप्रकार उपदर्शितः । ४ एवम्भूतनयाश्रयणेनैव पङ्कजादिपदे योगमात्रकथनं केषाञ्चिद्वादिनाम् । १८७ ५ पद्मत्वप्रतीतेरन्यथोपपादनेन तदर्थं समुदायशक्तिकल्पनाशङ्का व्युदस्ता, संस्कारोपस्थितस्य शाब्देऽप्रवेश इत्याशङ्काप्रतिक्षेपश्च । ६ शक्ति विना पद्मत्वस्योपस्थितस्य नियमेs नुभव नियम प्रसज्ञाशङ्काया निराकरणम्। १८८ कुमुदाद्यप्रतीत्यर्थं समुदायशक्तिकल्पनमित्याद्याशङ्का निराकरणम् । ८ पद्मत्वप्रकारकपद्मविषयकानुभवजनक 1७ १८५ १० १८६ १ 1 ऽपि तदन्वय बोधोपपादन प्रकार उपदर्शितः । १८७ ५ ४ १८९ २ त्वात् तादृशस्मरणजनकत्वाद् वा नान्यत्पदस्य शक्तत्वमित्याशङ्कानिराकरणम् । १९० ३ ९ समुदायशक्त्यभावेऽनुभावकत्वानुपपत्याशङ्कायाः परिहारः । १० लाक्षणिकस्याननुभावकत्वमेवेति प्रश्नप्रतिविधानम् । ११ पङ्कजमानयेत्यत्र संस्कारमात्रोपस्थितस्य पद्मत्वस्यान्वयबोधो द्रव्यत्वादीना १९० ६ १९१ ३ मन्वयबोधः स्यादित्याशङ्कानिरासः । १९३ * १२ सरलानां पङ्कजपदस्य पद्म शक्त्यभावे ૪ ४ -5 विषयः १३ पङ्कजपदस्य पद्म समुदायशकिरप्यावश्यकीति योगरूढमेव तदित्यस्योपपादकं नैगमनयानुसारिणां नैयायिकानां मतमुपदर्शितम् । १४ पङ्कजपदं रूढमेवेत्युपदर्शकं व्यवहारनयानुसारिणां मतमुपदर्शितम् । १५ पदानां यौगिकादिविभागः पारिभाषिक एव परमार्थतस्तु योगरूढिनययोः स्वस्वजन्यशाब्दबोधे मिथः प्रतिबन्धकत्वेन स्याद्यौगिकशब्दः स्याद् रूढ एवेत्यादिरीत्या सप्तभङ्गीप्रवृत्तिरेव युक्ते. त्यादिस्वमतोद्वारः । १६ मीमांसकमतनिरासः । १७ एवम्भूतनयमते सिद्धो न जीव इत्यत्र विशेषावश्यकतत्त्वार्थ भाष्यप्रमाणं चत्वा रिंशत्तमपद्ये दर्शितम् । १८ पञ्चस्वपि गतिषु पञ्चभिभविर्युक्तो जीवशब्दाभिधेय इति एकचत्वारिंशत्तमपद्ये दर्शितम् । १९ पुद्गलप्रभृति द्रव्यमजीवशब्दाभिधेयमिति द्विचत्वारिंशत्तमपये भावितम् । २०५ ६ २० जीवस्य देश-प्रदेशौ नोजीवशब्दवाच्यौ, इति त्रिचत्वारिंशत्तमध्ये प्रतिपादितम् । २०६४ २१ जीव-जीवदेश-प्रदेशानामन्यतमो नोऽजीवपदप्रतिपाद्य इति चतुश्चत्वारिंशत्तमपद्ये कथितम् । अङ्कः २२ अनन्तरोपदर्शितपद्यचतुष्टयाऽभिहितं मतं नैगमापरसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढानामित्युपदर्शकं पचचत्वारिंशत्तमपद्यम् । पत्र-पङ्किः १९५ १ २०२ ३ २०२ ५ २०३ ७ २०४ ३ २०४ ११ २०६ ९ २०७ ५

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 274