Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
२०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
विषयः पत्र-पक्तिः अतः विषयः पत्र-पतिः पक्तिरूपकार्यापेक्षया, न तु पक्कानां
॥ अथ प्रशस्तिः ॥ भवोपप्राहिणो क्षपणरूपकार्यमाश्रित्येति
२९८ तत्र नयोपदेशटीकेयमित्यादिभिः श्लोकैः प्रपश्चितम् ।
पञ्चमिः समूलाया नयाभृततरङ्गिण्या: २९१ विभिन्न विषयाभ्युपगमप्रकारोपष्टम्भक
स्तुतिः । तया स्वरूपशुद्धिप्राहकन य-फलशुद्धि.
२९९ लौकिकबोध-नयबोध-प्रमाणबोधाना ग्राहकनया-ऽनन्तरकारणग्राहकनया
क्रमेणैतग्रन्थप्रभवाणां प्रथमत ऽऽक्षेपकारणग्राहकनय-मुख्यैकशेषनय
इत्यादिषष्ठ-सप्तमश्लोकाया पुमथुप्राहकनय-परमभावप्राहकनय-कारक
वैचित्र्योपवर्णनम् । सम्यक्शरीरनिर्वाहकत्वनय-सम्यक्रिया
३.० त्रिभिरुतबोधैर्लोकोत्तरमार्गद्वयपरि. शरीरनिर्वाहकत्वनय-ज्ञाननाशव्याप्यनाश
झानत इहलोकपरलोकभयनिवृत्तिः, प्रतियोगित्वग्राहकशुद्धनय व्यापारप्राधान्य
शब्दस्य विरम्य योधकत्वं चोपपत्तिप्राहकक्रियानय र्दशन प्राधान्यप्राहकज्ञान
मदित्यष्टमपद्येन दर्शितम् । ४१८ १ नयानां क्रमेणोपदर्शनम् । ४१२ ९ । ३०१ शब्दजन्यबोधविषयनियमनं शब्दस्य २९२ कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्र.
तत्परत्वतो भवति, तेन तात्पर्यशमेव मुक्तिकारणमित्याशङ्काया निरा.
तदज्ञपुरुषयोः शाब्दबोधभेद इत्युकरणम् ।
४१४ २
पदर्शकं नवमं पद्यम् । २९३ चारित्रक्षणस्य मुक्तावुपादानस्वेन हेतु.
३०१ शुकोचरितवाक्ये उच्चारयितुः शुकस्य
तात्पर्याभावेऽपि ततः शब्दबोधोत्पादेन त्वमित्यस्यायुक्तत्वव्यवस्थापनम् । १४ ४
व्यभिचारेण तत्परत्वज्ञानं न तत्र २९४ शब्द सूत्रनयानां मुक्ति प्रति चारि.
कारणमित्याशङ्कानिराकरणपरं दशम त्रस्यैव कारणत्वमित्यर्थकस्य “सटुन्जु.
पचम् । सुआणां" इति नियुक्तिवचनस्य कथ.
३०३ यत्र वक्तुः शुकादेस्तात्पर्य नास्ति मुपपत्तिरित्याशङ्काया निराकरणम्। ४१४६
तत्रापि तदध्यापकस्य सर्वज्ञस्य वा १९५ क्रियाया अपि मुक्ति प्रतिहेतुत्वव्यव
तात्पर्य ज्ञात्वा शाब्दबोधः, तत एवं
चाप्रमाणेऽपि वाक्ये प्रामाण्यं सम्यगस्थापनेन तत्त्वज्ञानमेव मुक्तिहेतुरिति मिध्यादृष्टिमतस्य मिराकरणम् , तत्र
दृशां मतमित्युपदर्शकमेकादशपद्यम्। ४१९ १ मिथ्याज्ञानोन्मूलने तत्त्वज्ञानवत्
.४ तात्पर्यज्ञानस्य कारणत्वादेव सम्यक्क्रियाया अपि हेतुत्वं व्यवस्थापितम् । ४१५ २
श्रुतस्य मिथ्यार्थे मिथ्यादृष्टस्तात्पर्य
महतोऽप्रमाजनकत्वादप्रामाण्य, मिथ्या२९६ उकाय वासिष्ठगतस्यासुरवचनस्य
श्रुतस्यापि सम्यग्दृष्टेः सम्यगर्थे "तण्डुलस्य यथा चमेल्यादिवचनस्य
तात्पर्यग्रहतः प्रमाजनकत्वात् प्रामाण्यसंवादफलतयोपदर्शनम् ।
मित्यावेदक द्वादशपद्यम् । ४१९ २ ९९७ ज्ञान-कर्मणोर्मुक्तौ तुल्यतया युगपदेव हेतुत्वतः ३०५ श्रुतार्थविषयकज्ञानजनकत्वेन लौकिक. समुच्चयपक्षस्य निगमनम् ।
वाक्यानामपि प्रामाण्य, सप्तभनात्मक

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 274