Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 159
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३०९ तदुत्पत्तेः स्वीकर्तव्यत्वान्मुखाधिष्ठानस्य चानुभवाननुसारित्वादिति चेत् ? एवं ह्यधिष्ठानत्वाभिमतस्योपाधि. कत्वोक्तौ सर्वभ्रमाणां सोपाधिकरवे प्रसक्ते सोपाधिक-निरुपाधिकभ्रमव्यवच्छेदप्रसङ्गात् , ' लोहितः स्फटिकः' इत्यत्रापि शुक्त्यज्ञानाद् रजतभ्रमवज्जपाकुसुमत्वाज्ञानालोहिते तस्मिन् स्फटिकतादात्म्यभ्रम इति सोपाधिकभ्रमत्वासिद्धेः, शक्यं यत्रापि वक्तम्- स्फटिको यद्यपरोक्षस्तर्हि तत्संसर्गमात्रमुत्पद्यते, यदि नापरोक्षस्तर्हि तदुत्पत्तिस्तस्मान्नादर्शोऽधिष्ठानम् , किन्तु मुखमेव, तत्र च भेदोऽध्यस्यते न मुखान्तरम् , प्रत्यभिज्ञानाच्च न मुखान्तरोत्पत्तिः स्वीक्रियते । कथं तर्हि भेदभ्रमोऽपि स्यात्, प्रत्यक्षप्रत्यभिज्ञानेनामुखमिति विशदप्रत्यक्षं तु मुखस्य भवति तदन्यथानुपपत्त्या, तदुत्पत्तेः मुखोत्पत्तेः, आदर्श स्वीकर्तव्यत्वाद् अभ्युपगन्तव्यत्वादित्यर्थः । मुखरूपाधिष्टान एवादर्शस्थत्वं भेदश्चोत्पद्यत इत्येव किं नोपयत इत्यपेक्षायामाह- मुखाधिष्ठानस्य चेति- अनुभवानुसारेण कल्पना प्रामाणिकानां शोभते, मुखस्याधिष्ठानता तु नानुभूयत इति मुखाधिष्ठानस्यानुभवाननुसारित्वान मुस्खे आदर्शस्थत्वोत्पत्त्यादिकल्पना भद्रेत्यर्थः । मुखं यदि नाधिष्ठानं किन्वादर्श एवाधिष्ठानमुपाधिश्चेति भ्रमा. न्तरेष्वपि यदेवाधिष्ठानं तदेवोपाधिरिति निरधिष्ठानको भ्रमो न भवत्येवेत्यधिष्ठानात्मकोपाधेः सर्वत्र सत्त्वात् सर्वभ्रमाणां सोपाधिकत्वमेव स्यादिति निरुपाधिकभ्रमोच्छेदापत्तेरिति समाधत्ते- एवं हीति । “सोपाधिक-निरुपाधिक भ्रमव्यवच्छेदप्रसङ्गात्" इत्यस्य स्थाने " निरूपाधिकभ्रमव्यवच्छेदप्रसङ्गात्" इति “ सोपाधिक-निरुपाधिकम्रमव्यवस्थाव्यवच्छेदप्रसङ्गात्" इति वा पाठो युक्तः, अत्राग्रिमग्रन्थस्वारस्याद् द्वितीयपाठो युक्तः, यतो यश्चोपाधिस्तस्यैवा. धिष्ठानत्वमुकदिशा प्राप्तमिति लोहितः स्फटिक इत्ययं भ्रमः सोपाधिकः, आदर्श मुखमिति भ्रमश्च सोपाधिकः, जपाकुसुमादर्शरूपोपाधिसन्निधानतो भावात् , शुक्तौ रजतभ्रमश्च निरुपाधिकस्तत्रोपाधेरभावादित्येवं सोपाधिक-निरूपाधिकभ्रमव्यवस्था, तस्या इदानी लोपः, यो ह्यपाधिः स एवाधिष्ठानं यथैकन तथाऽन्यत्रापि भविष्यतीत्यधिष्ठानव्यतिरिक उपाधिरेव नास्तीति स्पष्टयति-लोहितः स्फटिक इत्यत्रापीति-अस्य सोपाधिकभ्रमत्वासिद्धरित्यनेनान्वयः । सोपाधिकभ्रमत्वासिद्धौ हेतुमुपदर्शयति- शुक्क्यज्ञानादिति- यथा शुक्ताविदं रजतमिति भ्रमः शुक्क्यज्ञानाच्छुक्तिरूपाधिष्ठाने उत्पन्नस्य रजतस्यावगाही निरुषाधिक उपाधेरधिष्टानव्यतिरिकस्याभावात् , तथा लोहितः स्फटिक इति भ्रमोऽपि जपाकुसुमत्वाज्ञानालोहिते जपाकुसुमे स्फटिकस्य स्फटिकतादात्म्यरूपसंसर्गस्य वोत्पत्त्या स्फटिकतादात्म्यावगाही निरुपाधिकभ्रम एवेत्यतः सोपाधिकभ्रमत्वासिद्धरित्यर्थः । यथा चादशैं मुखसम्बन्धस्य मुखस्य वोत्पत्तिव्यवस्थापनत आदर्श मुखमिति प्रतीतिर्मुखसंसर्गावगाहिनी मुखावगाहिनी वोफ्पादिता, तथा प्रकृतेऽप्युपपादनं सम्भवतीत्याह-शक्यं हीति । अत्रापि लोहितः स्फटिक इत्यत्रापि । किं वक्तुं शक्यमित्यपेक्षायामाह-स्फटिक इति-स्फटिकस्य व्यावहारिकस्येन्दियसनिकृष्टस्य लोहितः स्फटिक इति प्रत्यक्षे भान सम्भवतीति न तत्र स्फटिकान्तरस्य जपाकुसुमे उत्पत्तिकल्पना भद्रेत्याशयः। तर्हि स्फटिकस्यापरोक्षतायाम् । तत्संसर्गमात्रमुत्पद्यते लोहिते जपाकुसुमे स्फटिकतादात्म्य. मात्रमुत्पद्यते, मात्रपदेन स्फटिकान्तरोत्पत्तव्यवच्छेदः, यो ह्यपरोक्षः श्वेतरूपविशिष्टः स्फटिकः स श्वेतरूपवत्तयैवापरोक्षः स्वरूपसहितस्यैव तस्य प्रत्यक्षयोग्यत्वम् , लौहित्यं च न व्यावहारिकस्य स्फटिकस्य रूपमिति न सोऽपरोक्ष इति यदि विभाव्यते तदा स्फटिकान्तरमेव लोहिते जपाकुसुमे उत्पद्यत इत्याह- यदि नापरोक्ष इति । तदुत्पत्तिः स्फटिकोत्पत्तिः । उपसंहरति-तस्मादिति- सोपाधिकनिरुपाधिकभ्रमव्यवस्योच्छेदप्रसङ्गभयादित्यर्थः । नादर्शोऽधिष्ठानं मुखान्तरस्य मुखसंसर्गस्याधिष्ठानमादों न भवति, मुखमेव अधिष्ठानमित्यनुवर्तते । तत्र च मुखे च । मेदोऽध्यस्यते भेदोऽध्यस्तो भवति. एकमेव मुखं भेदाध्यासाद् द्वित्वेन प्रतीयते, न मुखान्तरम् एकं प्रीवास्थं मुखं द्वितीयमादर्शस्थं मुस्खमित्येतन भवति । आदर्शे मुखान्तरोत्पत्तिरेव कुतो नाङ्गीक्रियते इत्यपेक्षायामाह-प्रत्यभिज्ञानाति-प्रीवास्थमुख. मेवेदमित्येवं प्रत्यभिज्ञानाच मुखान्तरोत्पत्तिनभ्युिपेयत इत्यर्थः । नन्वेकत्वावगाहि प्रत्यभिज्ञानेनाभेदाज्ञानस्य भेदभ्रमकारणस्य निवृत्त्या तत्कार्यस्य मुखे भेदभ्रमस्य निवृत्तिः प्रसज्येत, ब्रह्मज्ञानेन ब्रह्माज्ञानरूपजगदुपादानकारणनिवृत्या जगन्निवृत्तिवदित्याशङ्कते-प्रत्यक्षप्रत्यभिज्ञानेनेति- ब्रह्मसाक्षात्कारस्यैव ब्रह्माज्ञान निवर्तकत्वं न तु ब्रह्मपरोक्षज्ञानस्य दिब्योहादौ तथैवावधारणादिति प्रत्यभिज्ञान यदि परोक्ष स्थान तर्हि ततो भेदाज्ञाननिवृत्तिर्मवेदतः प्रत्यक्षत्वं प्रत्यभिज्ञानस्य

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274