Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
द्वयेतरयावद्भङ्गानां स्याद्वादलान्छितानां परस्परसाकालाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह
"जे वयणिजविअप्पा संजुञ्जन्तेसु होन्ति एएसु । ___ सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥"
[ सम्मतिप्र. का. गा० ५३ ] तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम्, अतिरिक्त सामान्यविशेषापेक्षां विना महासामान्य-ऽन्त्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावनयद्वयविनियोगरूपत्वात् , अन्यथाऽनवस्थानात् , तदिदमुक्तम्
झानस्य निरुक्तोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्यः। मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयदयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह-नहीति-अस्य सम्यक्त्वप्रयोजकमित्यत्रान्वयः। यदि नयद्यालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्य तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्व, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तति- भाद्वयं चेतर. यावद्भमाश्च भङ्गद्वयेतरयावद्भक्षाः, स्वप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभावयेतरयावद्भङ्गास्तेषां स्वप्रयुक्तमद्वयतरयावद्भज्ञानाम् , मजदयस्य - स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकालायां तद्विशेषणमाह-स्याद्वादलान्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव मङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत
आह-एकतरस्यापीति सप्तानां निरुक्तभङ्गानां मध्यादेकस्यापि भङ्गस्येत्यर्थः। अतात्पर्य तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादराद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्ताथै सम्मतिग्रन्थस्य गाथासंवादमाह-तदाहेति । जे. इति- "ये वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥" इति संस्कृतम्। तत् तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममले विशेष योगो द्वितीयभझे इत्येवं भावये सामान्य विशेष योगसम्भवे ऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभन्योरपि तादृश. सामान्यविशेषयोगो न सम्भवतीयावेदितम् । यथा महासामान्येऽतिरिक्तसामान्य नास्ति, अन्त्यविशेषेऽतिरिकविशेषो नास्ति, अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम्, अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम् , तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव स्वत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्थाद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावामिथ्यात्वमेवेत्याशयेनाह- अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य-विशेषानात्मकत्वस्याङ्गीकारे। अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्व. सामान्यस्य पटोऽयं पटोऽयभित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्याङ्गीकारः, एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिकस्य विशेषस्याजीकारः,

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274