Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात् , तथा च देशतया कालतया चैकस्यैवाहेतुत्वं लाघवादयुक्तमित्येवम्भूतमयाभिप्रायेण ताहगवस्थं भव्यस्वमेव तथाभव्यत्वनामशालि ताशतत्तत्कार्यजनकमवश्यमास्थेयम् , इस्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् । अथैवमतिविशेषेण कार्यकारणभाव. विश्रामे असिद्धसाध्यविशेषार्थ [ साधनविशेषार्थ ] साधनविशेष प्रवृत्त्यनुपपत्तिस्तादृशतव्यक्तिविशेषावच्छिन्नकारणतायाः पूर्व दुर्महत्वात् , इष्टसाधनताज्ञानस्य च प्रवृत्ति हेतुत्वादिति चेत् ? मैवम्- कार्य कारणभावो हि व्याप्तिविशेष एव, सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीत साध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्घहत्वेनानुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याय. "चैकस्यैवाहतुवं" इत्यस्य स्थाने " चैकस्यैव हेतुत्वं " इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्कहनयाभिप्रेतं तद्युक्तमित्याकारको य एवम्भूतनयाभिप्रायस्तेनेत्यर्थः। तादृगवस्थं यद् यदा यद्यद्वयुत्पत्तिनिमितक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माकान्ततस्यक्ति प्रति तथाभूततावद्धर्मविशिष्टतद्वयक्तिनिरूपितम्। ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्व तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निगमनमित्यत आह-तथाभध्यत्वनामशालीति एवं च ताहगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति । तारशतत्तत्कार्यजनक तथाभूततावद्धर्माकान्ततत्तद्वयक्त्यात्मककार्यजनकम् । इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव । सकलातिप्रसङ्गमङ्गसम्भवादिति- कायक्य-कार्यककालत्व-कायैकदेशस्वादिप्रसङ्गमङ्गसम्भवादित्यर्थः । परः शकते- अथेति । एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे । अतिविशेषणेति- यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिकान्तत्वादतिविशेषोऽन्त्यविशेष इति यावत् , तेनेत्यर्थः । कार्यकारणभावविश्रामे तत्तव्यक्ति प्रति तत्तयक्तिनिरूपिततथाभव्यत्वकारणत्वस्यान्त्यविशेष. रूपेण कार्यकारणभाव एव पर्यवसाने । असिद्धसाध्यविशेषार्थ तत्तद्वयक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारण विशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थ तदु. स्पत्यर्थम् । साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेष प्रति कारणत्वं न निश्चितं तस्मिन् कारणविशेषे। प्रवृत्त्यनपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः । कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थं तत्र हेतुमाह- तादृशेति- विशेषातिक्रान्तेत्यर्थः । “तद्वयक्तिविशेषावच्छिन्नकारणताया।" इत्यस्य स्थाने " तद्वयक्तिविशेषावच्छिन्न कार्यतानिरूपिततद्वपक्तिविशेषावच्छिन्नकारणतायाः " इति पाठो युक्तः, भवतु ताशकारणताया दुर्ग्रहत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्यनुपपत्तिरित्यत आह- इष्टसाधनताज्ञानस्य चेति । समाधत्ते - मैवमिति । हि यतः । कार्यकारणभावो व्याप्तिविशेष पवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वहिनरिति बहूर्यद्वयापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव वहिन-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति । सा च व्याप्तिश्च । सामान्यतः यत्र यत्र धूमस्तत्र तत्र वहिनरिति सामान्यतो व्याप्तिः । विशेषतश्च यत्रायं धूमस्तवायं वहिनरिति विशेषतो व्याप्तिः । पृच्छति-किन्विति । उत्तरयति- अगृहीतति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदवच्छिन्नायाः तस्या व्याप्तेः, अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः । कुत्र तस्या दुर्घहत्वेनानुमित्यप्रयोजकत्वमित्यपेक्षायामाह-अबुभुक्षितानुमानस्थल इति-समान विषयत्व प्रत्यासत्त्या ज्ञानच्छयो: कार्यकारणभावाद् यस्यवश तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्त्यः विशेषविशिष्टस्य विषयस्य पूर्वभग्रहे तद्विषयकस्य ज्ञानस्याप्य ग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयकज्ञानेच्छाया अभावाद् बुभुक्षितो बोमिष्टो न भवतीत्यधुभुक्षितस्तस्यानुमानस्थले इत्यर्थः, एतेन यत्र साध्य साधनयोर्विशेषौ शब्दादिना पूर्व गृहीती. ततष तादृशविशेषविशिष्टसाध्यव्यक्तेरनुभिति, जायतामितीच्छाल क्षणाबुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमानस्थले गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहत्वनानुमितिप्रयोजकत्वसम्भवेन तद्रह एक कारणं न तु सामान्यावच्छिन्नपात्यन्तरग्रहः कारणमित्यावेदितं भवतीति बोध्यम् । सामान्यावच्छिन्नव्याप्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः । या अथवा । तासामेव अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव । तत्र विशेषव्याप्तीनां प्रत्येकं विशेष

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274