Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयारततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपरे ।
अस्या अर्थ:-नियमेन-अवधारणेन षडेवैते जीवाः कायाश्चेत्येवं श्रद्दधानः षट् कायान् भावतो न श्रद्धत्ते जीवराश्यपेक्षया तेषामेकत्वात् कायानामपि पुद्गलतयैकत्वात् , जीवपुद्गलानामपि परस्पर. विनिर्भागवृत्तीनामेकरूपस्याविनिगम्यत्वात् , हन्दीत्युपदर्शने, एवम् अपर्यायेष्वविवक्षितभेदपर्यायेषु, अविभक्तश्रद्धा एकरूपश्रद्धापि या सापि भावतो न श्रद्धा भवतीत्यर्थः, तथा चान षट्वा-षट्वादिना सप्तभङ्गीपथेनानेकान्तव्यापकत्वाभ्युपगम एव श्रेयानित्यर्थः, " भावत इत्युक्तिः भङ्गया षडेव जीवकाया इति श्रद्दधतोऽपि भगवतैवमुक्तमिति जिनवचनरुचिस्वभावत्वात् द्रव्यसम्यग्दृष्टित्वं न विहन्यते " इति टीकाकृतः, तेषामयमाशयः- एकान्तश्रद्धानमात्रं न मिथ्यात्वलक्षणम्, अनेकान्तानेकान्त श्रद्धाने अतिव्याप्तेः, किन्तु शासनबाबैकान्तश्रद्धानम् , तत्त्वं च वृद्धपरम्पराप्राप्तसूत्रा( तात्पर्यताविषयत्वम् , तेनाभिनिवेशा-ऽभिग्रहयोयोरपि सङ्ग्रहः, न चेदृशं मिथ्यात्वभनेकान्तव्यापकत्वव्युत्पत्तिरहितानैकान्तेन षट्वमेकत्वस्यापि भावादित्याह- कायानामगीति । न केवलं जीवानां जीवत्वेनैकत्वं कायानां पुद्गलल्वेनैकत्वमित्येव किन्तु जीव-पुद्गलानामपि परस्परमपि निर्भागवृत्तित्वेनैकत्वमित्याह- जीव-पुद्गलानामपीति । " परस्पर" इत्यस्य स्थाने " परस्परम्' इति पाठः समुचितः । हन्दीत्युपदर्शने हन्दीतिशब्द उपदर्शनरूपार्थे वर्तते, तयेत्युपदर्शनम् । अपर्यायबित्यस्य विवरणम्- अविवक्षितभेदपर्यायेष्विति- अपर्यायश्वित्यस्य यथाश्रुतं पर्यायरहितवित्यर्थों म सम्भवति पर्यायरहितस्य द्रव्यस्यामावादत इत्थं व्याख्यानमिति बोध्यम् । अविभक्तश्रद्धापि भवतीत्यस्योपदर्शनबलात् पर्यवसितमर्थमाविष्करोति- अविभक्तश्रद्धेत्यादिना । अस्यास्तात्पर्यार्थमाह- तथा चेति- अवधारणेन श्रद्धाया भावतोऽ. श्रद्धात्वव्यवस्थितौ चेत्यर्थः । अत्र षटकायाभ्युपगमे । षट्रवाषट्वादिना सप्तमङ्गीपथेन स्यात् षद् जीवाः, स्यादषद जीवाः, स्यात् षट् स्यादषट् च जीवाः, स्यादवक्तव्या जीवाः, स्यात् षट् स्यादवक्तव्याश्र जीवाः, स्यादषट् स्यादवक्तव्याश्च जीवाः, स्यात् षद स्यादषट् स्यादवतव्याश्च जीवा इत्येवं सप्तमगीमाण । “ भावत इत्युतिः माया" इत्यस्य स्थाने "मावत इत्युक्तिभाचा" इति पाठो युक्तः, प्रकृतसम्मतिगाथायां भावत इति योकि:-कथन तद्भङ्गया- तदुक्तिशैल्या, अस्य न विहन्यते' इत्यनेनान्वयः । षडेव जीवकाया इति श्रद्दधतोऽपि एकान्तेन षडेव जीवाः षडेव काया इत्येवं श्रद्दधतोऽपि पुरुषस्य, भगवता ऐश्वर्यशालिना केवलज्ञानवता महावीरंण । एवमुक्त षद् जीवनिकाया इत्येवमुक्के- कथितम् । इति इत्याकारिका या जिनवचने रुचिः- श्रद्धा तत्स्वभावत्वाद् द्रव्यसम्यग्दृष्टित्वं न विहन्यते, षडेव जीवनिकाया इत्येकान्तेन श्रद्धावानपि पुरुषो जिनवचनरुचिमत्वाद् द्रव्यसम्यग्दृष्टिभवत्येव, न तु स वव्यतो मिथ्याष्टिः । इति एवमुक्तगाथाव्याख्यानम् । टीकाकृतः सम्मतिटीकाकाराः कुर्वन्ति । तेषां सम्मतिटीका. काराणाम् । अयम एकान्तश्रद्धानमात्रमित्यादिनाऽनन्तरमेव प्रकटीक्रियमाणः। आशयोऽभिप्रायः। अनेकान्तानेकान्तश्रद्धाने स्याद्वादिमते प्रमेयत्वव्यापकमनेकान्तत्वम् , यत्राने कान्तत्वं नास्ति न तत्र प्रमेयत्वम्, इत्यनेकान्तो यद्यनेकान्त एव न त्वेकान्त इत्येवमेकान्त एवं स्यात् तदाऽनेकान्तत्वस्य प्रमेयत्वव्यापकस्याभावात् प्रमेयत्वमपि तस्य न स्यादतोड़नेकान्तः कथञ्चिदनेकान्तः कथञ्चिदेकान्त इत्येवमनेकान्तानकान्त श्रद्धाने। अतिव्याप्तः अनेकान्तानेकान्तमनेकान्तमेकान्तमित्युभयस्वरूपमिति तच्छ्रद्धानमेकान्तश्रद्धानमपि भवति, तच्च सम्यग्दृष्टिरेवेत्यलक्ष्यम्, तत्र मिथ्यात्वलक्षणस्यैकान्त. श्रद्धानस्य तादात्म्येन भावादतिव्याप्तेः । तर्हि किं मिथ्यात्वलक्षणमिति पृच्छति-किन्विति। उत्तरयति-शासनबाबैकान्तश्रद्धानमिति-- मिथ्यात्वलक्षणमित्यनुकर्षण सम्बध्येत, शासनबाह्यस्य- जनसद्धान्तबहिर्भूतस्यैकान्तस्य श्रद्धानं मिथ्यात्वलक्षणमित्यर्थः । तत्त्वं च सिद्धान्तबाह्यत्वम् । वृद्धति - ' सूत्रा( तात्पर्यता" इत्यस्य स्थाने " सूत्रतात्पर्या" इति पाठो युक्तः । वृद्धश्चात्र ज्ञानवृद्धो ग्राह्यो न तु वयोवृद्धः, स चाप्त एव भवतीति आप्तपरम्परया प्राप्तं यत् सूत्रस्यजैनागमलक्षणसूत्रस्य तात्पर्य तदविषयत्वं शासनबाह्यत्वमित्यर्थः । तेन निरुक्तस्वरूपशासनबाह्यत्वेन, अस्य 'सङ्कहः' इत्यननान्वयः। तथा च षडेव जीवकाया इत्यस्यकान्तस्य निरुक्तशासनबाह्यत्वाभावातू तच्छद्धानं न मिथ्यात्वमित्याह

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274